You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Copper scroll inscription from the time of the Alchon Huns
BMSC III 251–278
A Copper Scroll Inscription from the Time of the Alchon Huns
First part
1 + + + [‖] jayaty ādau [tā]va[d da]śaba[la] + + .. [p]ta[va]◯ca ..[ḥ] prabhājā[la]ḥ śr[īmān].r.bhuvanatam[o]
2 + + + + [vṛt*] tat[o dha]rmāmbhoj[o] hṛda[ya]j[a]rajaḥ[śā]nt[i]janano jayaty ārya ◊ [ś c]ā[g]ryo muniva[ca]
3 + + + + [ṇa]gaṇaḥ ‖ evaṃ mayā śrutam ekasamaye bhagavān bārāṇasy[ā]ṃ vijahāra ṛṣipa
4 + + + + + + [m]. [ha]tā · bhik[ṣ]usaṃghena sārdhaṃ saptamātrair bhi[k].uśataiḥ saṃbahulaiś ca [b]odhisatv[ai]r ma
5 + + .[v]. + [a]tha khalu bhagavān p[ū]rvāhṇakālasamaye nivāsya pātrac[ī]varam ādāyāyuṣmatāji
6 [t]. na bo[dh]isatvena mahāsatve[na] paścācchramaṇena sārdhaṃ bārāṇasīṃ nagarīṃ piḍāya prāvikṣat* [·]
7 atha khalu bhagavān bārāṇasyāṃ nagaryāṃ sāvadāna[ṃ] piṇḍ[ā]ya caran yena śrīmatyā brāhmaṇy[ā] nive
8 śa[n]aṃ [t]e[no]pasaṃkrāntaḥ upasaṃkramya piṇḍāyaikānte sthād adrākṣīc chrīmatir brāhmaṇī bhaśāvaṃtaṃ
9 dūrata eva p[r]āsādikaṃ prasadanīyaṃ śāntendriyaṃ śāntamānasaṃ śamadamapāramiprāptam utta
10 [ma]śa[ma]thapāramiga[taṃ śā]ntaṃ dā[n]ta. guptaṃ nāgaṃ jite ◊ ndriyaṃ pa[ra]mayā śubhavarṇapuṣ[ka]la
11 tayā samanvāgataṃ hradam ivā[ccha]ṃ [v]i. [r]. + nnam anāvilaṃ suvarṇayūpam ivābh[yu]dgata[ṃ] niṣpra[ka]ṃ[pa]
12 m āni[ṃ]jya[prā]ptaṃ śriyā jva[l]. + + + + + + [ja]mānaṃ viroca[m]. ..ṃ [dṛṣṭ]vā cāsyāḥ cit[t]aṃ prasannaṃ ..
13 .. [nnaci]ttā yena bhaga + + + + + + + .. saṃ[kra]mya [bh]. + + + .. .. .[au] .i .. + + .[i] + .[i] +
14 + + .[o].[isatvasya] ma[hā]sa[t]. + + + + + .[ā]ṃs [t]enāṃ[j]. + + + + + + + + + + + + + + +
15 ///
16 ///

Second part
17 + + + + + + + + + + + + + + + + + + + + + + + + + + + + v. nt. m eta[d] av[ocat*] śrut. [m]. y. [bhaga]n na
18 + + + + + + + + + + + + + + + + + + + + + + + + + + t[a]m iti · kevaṃ[rūpo] s[ti] bhaśavan dharmaḥ
19 [yas sa] bh. gavatā [p]rava[r]tit. + + .. .. + + + + + + + + + + [t]ad avocat* avidyāḥ pra[t]yayā[ḥ] śrīma
20 .. .. .. .. .. saṃ[sk]ārapratyayaṃ vijñā[na]. .. + + + + + + + + + .. ma[rūpa]pratyayaṃ ṣa[ḍ]āyatanaṃ saḍāya
21 .. na .. tyaya. sparśa[ḥ] sparśapratyayā vedanā vedanāpratyayā .. + + + + + + + [p]ādāna[m upā]dānapra
22 tyay[o] bhavaḥ bhavaprat[y]ayā jātir jātipratya[y]ā [ja]rāmaraṇaśok. + + + + + + + .. nasyopāyāsāḥ saṃ[bha]
23 [va]ṃ[t]y eva[ṃ]m as[ya k]eva[las]ya [mahato] ..ḥ[kha] .. [n].. sya sa[mudayo bhā]vati [:] a + + + + + + + ranirodh[aḥ sa]ṃs[k]āra[ni]ro
24 [dh]ād [v]ijñānanirodhaḥ vi[jñā]nanirodhān nāmarū[pa]nirodhaḥ nāmarū[pa]ni[rodhā] .ṣa .[āyatana]nir[odha]ḥ ṣa[ḍ]āya[tananiro]
25 [dhā]t [s]parśanirodhaḥ sparśanirodhād vedanānirodhaḥ ve .. .[ā]niro[dhā]t [tṛ]ṣṇānirodhaḥ tṛṣ[ṇ]ānirodhād upādānanirodha[ḥ] u
26 [p]ādananiro[dhād bha]vanirodha[ḥ] bhava .[irodhāj j]āti[n]irodhaḥ [jā]ti .. [rodhāj] jarā[ma]ṇa[śoka]parideva[du]ḥkhadaur[ma] +
27 sy[o]pāyā[sā] niru[dhya]ṃta evam asya kevalasya maha[to] duḥkha[s]ka[ndhasya nirodho bhavat]īda[ṃ] tac chrīmati [na] .. + +
28 + + + [m]. ṣipata .e .. [ga]dāve tathāgatena dharma[ca]kraṃ pravarti[ta]m apravartya[ṃ] śrama[ṇ]e[na vā brāhma]ṇ[e]na vā
29 + + + + + + + [v]. [b]ra[hm]aṇā vā kena[c]i[d vā] punar loke sahadha[rm]eṇa · ‖ idam avocad bhaga[vā]n [āptama] .. [ś].[rīma]
30 .. .r. [hm]. .. + [ji]taś ca bodhisatvaḥ sadevamānuṣāsuragandhar[v]aś ca lok[o] bhagavad[bh]āṣitam abhya[na]ndan* ‖
31 [a]nirodham anutpādam anucchedam aśāśvatam* a[n]e[k]ārtham anānārtham anāgamam anirgamam* [yaḥ prat]ītya[sa]
32 mutpādaṃ prapaṃcopaśamaṃ śivam* deśayāmāsa saṃbuddhas taṃ vade vadatāṃ varam* saṃvatsare aṣṭhāṣaṣṭita
33 me ‖ kārtika[mā]saś[u]k[l]atith[au] saptamyām* atra vivase pratiṣṭhāpito yaṃ tathāgatacai[t]y[o] dhāt[u]garbha ..
34 mahāvihārasvāminā opandaputreṇa tālagānikadevaputraṣāhī .i/ī + + + + + + + + +
35 .. vena sārdhaṃ pitrā opandena sārdhaṃ ṣatnyā sāradaṣāh[i]duhitrā [b]uddh. + + + + + + + + +
36 hāvihā[ra]svāsinyā arccavāmanāyāḥ sārdhaṃ pitrā ho .. g[a]yena mātr[ā ma]hād. [v]y. + + +
37 sārdhaṃ kaly[ā]ṇamitreṇa ācāryara[t]n[ā]gamena sārdhaṃ ma[hā]ṣāhikhīṅgīlena sārdhaṃ devarāje[na]
38 toramānena · sārdhaṃ mahāvihārasvāminyās sāsāyāḥ sārdhaṃ mahāṣāhime[ha]me .. · sārdhaṃ
39 sādavīkhena sārdhaṃ mahārāj[e].. javūkhena sādavīkhaputreṇa · mehama[r]ājye vartamā[n]e ·
40 yasyādyāpi dhaṣārahārakumu[da]sspaṣṭhīkṛśaṃkhaprabhaiś chatr[o]dārani .. ḍhavedikadhar[aiś] cañcatpatā
41 ka[jv]alai stū[p]air bhāti mahī dharādharanibhais trailokya[pū]jyārcitai ta[ṃ] mūrdh[n]ā namate nṛmaulimu[kuṭa]vyālīḍha
42 [p]ādaṃ jina[m*] ‖ sa[ṃ]kalpā .y[e] .i .. [t]i ke .i[t/n] suviśuddhān pūryaṃtā te [p]rāṇibhṛ[tā]m āśu jaśad va[ḥ] ni[st]riṃśo[dbh]rāpta
43 [śa]rā[pā]tavimuktaṃ : kṣipra[ṃ] bhūyā[d] brāh[m]asurāvāsasa[m]āmam* ‖ śāntiṃ gatasya suśatasya śarīrabhṛd[bh]i
44 s[tū]pai[r] i[ya]ṃ vasuma[t]ī pra[t]ip. [r]i[t]ā yaiḥ [t]iṣ[ṭh]a[ṃ]tu dāmanakṛtapramukhā[n]i tāni · kalpaṃ yathācalapa
45 .. [ḥ] surarājajuṣṭhaḥ ‖ buddhyāśrayam [e]tad yasmi śuci[vṛ]ddhaṃ gātraṃ mama deśe de[śaḥ sa śivasthaḥ] d[urbhikṣa]bhṛ
46 + .[i]vyādhipravimukto muktaś ca vivādaiḥ śānti[ṃ] samupai[tu · ‖] stūpai[ḥ] [śāra]dameghav ṛndasadṛś[ai]r ākṣiptas[ā/u]
47 + + + .. .vārkkāṃ[śusahasr]. [śo]dh[i]ta[m]ukh[ai]ḥ padmākar[air] bhūṣitaḥ as[ma]jjan[m]anidhānahe[tu]r iha yaḥ
48 + + sa t[u]lyo mahān āryagrāma udārasaśvacaritaḥ syā[t] svargatu[l]yaḥ sadā ‖ satyāṃbuṃ [bhā/īta]dehaḥ pa[ra]
49 + + ya[ra]tis tyaktasaṃgas titikṣur hiṃsādoṣ[ā]pavṛttaḥ kharapiśunavacovibhramāt [sa]nniv ṛtta[ḥ śraddh]ā[dh]ī
50 + + + [s].[e] .i .. [va]canarataḥ prāptasāmya[s] trivarggaḥ [s]au yaṃ ś[ā]rdī[ysav]āsī ciram avikhalita[ḥ] syā
51 + + + + .. rggaḥ ‖ ◙ ‖ ṛddhyantāṃ tyāgaśūrāḥ kulabalava .. vai[rī va] yo yāntu nāśa[m*] vardh[y]ant[āṃ]
52 dakṣi[ṇ]ī[y]ā guṇaga .. ni[ca]yaiḥ sasyasaṃpa[tt]ir a[stu :] pūjyaṃtāṃ dhā .[u]ga[rbhā] jva
53 + .. .. .. .. .. śa/ru + .. dīrgharā[tr]aṃ dhar[mā]tm[ā] dāt[ṛ]rā[jāpra]śamasukhabhuja[ḥ]
54 .. .. .. .. .. ..ṃ ..