You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
The Mahāyāna sūtra manuscript 
Śrīmālādevīsiṃhanādanirdeśa
BSMC I 63–76
2378/1/1; fol. 389
recto
1 yeti | atha śrīmālā devī bhagavaṃtam e ° tad avocat* anyo pi me tra bhagavan bahūpakāro rthanirdeśa tathāgatānugraheṇa pratibhāyati | pratibhāya śubhe devīti bhagavatā[nu]jñātā | atha śrīmālā devī bhagavaṃ
2 taṃ etad avocat* traya ime bhagavan ku ° laputro vā kuladuhitā vā gaṃbhireṣu dharmeṣv akṣataṃ cānupahataṃ cātmānaṃ pariharaṃiti bahu ca puṇyaṃ prasavaṃti mahāyānamārgam a .. tīrṇā ca bhavaṃti katame trayaḥ ye
3 bhagavan kulaputra vā kuladuhitaro vā ° pratyātmagaṃbhīradharmajñānasamanvāgatā bhavaṃti | ye ca bhagavan kulaputro vā kuladuhitārā vā dharmānulomahārajñānasamanvāgatā bhavanti | ye ca bhagavaṃ kulaputro vā
4 kuladhitā vā gaṃbhīreṣu dharmeṣv ātmano jñā ° nasaṃsīdanaṃ vidi + + + + [t]i cittavyavasargaḥ kurvanti na ca yaṃ prajñānāmaḥ tathāgata etam arthaṃ prajānātīti imāni citte vyavasargeṇa samanvāgatā vā bhavanti

verso
1 ebhis tribhiḥ kulaputrair vvā kuladuhitarair vā ° bhagavāṃ parimu(k)t(ā) + + (sat)v(ā) [g](aṃ)[bh](ī)reṣu dharmeṣu sthāmataḥ parāmṛśya praḍusacittaṃ pragṛhya abhiniviśya deśeyaṃsu | sākathyeyaṃ | suvāte haṃ bhagavaṃ sadharma
2 vimukhe anyatīrthike pūtibījike ārā ° jakam api gatvā nāśayituṃ vademi ‖ sannigṛhyās te bhagavan pūtibījikā sa devamānuṣāsure(na) lokeneti | atha śrīmālā devī sapariṣā saparivārā bhagavataḥ
3 pādayo praṇipatitā | atha bhagavaṃ ° śrīmālāya devīye sādhukāram adāsi | kāle ca samaye gaṃbhīreṣu dharmeṣv asaṃrākṣaṇopāyārthāya nirddeśaṃ nirdiśasi | saddharmapratyanīkavādinigrahaṃ ca deśa
4 yasi | anyāś cāryā te devi bahubu ° ddhakoṭiśatasahasraparyupāsitāyā eṣo rthanirdeśa iti | atha khalu bhagavāṃ śriyā jvalamānaḥ sarvaṃ parṣāmaṇḍalaṃ kāyaprabhāyāṃ spharitvā saptatālā 
2378/1/2; fol. 390
recto
1 n vaihāyasam abhyudgamya padavītihārika ° yā ṛdhyā yena śrāvasti mahānagaraṃ tenopāyāsi | atha śrīmālā devī saparivārā mūrdhany aṃjali pragṛhītvā atṛptadarśanā animiṣāy[ā] dṛṣṭyā bhagavaṃtam ullokayaṃtīi sthitā
2 yadā bhagavāṃ cakṣupathavītivṛttaḥ ta ° dā śrīmālā devī sapariṣā saparivārā paramaprīti praharṣitavadanamanasā anekākārato nyam anyasya tathāgataguṇān praśaṃsantī buddhānusmṛtimanasikāraḥ ayodhyaṃ
3 nagaraṃ praviṣṭā | tataḥ śrīmālā devī ° svakaṃ rājānaṃ mahāyāne niyojesi | mahānagare ca sarvastrīgaṇam* saptavarṣikāṃ bālikām upādāya mahāyāne niyojesi rājāpi yaśamitro mahānaga

verso
1 re sarvaṃp ca puruṣamaṇḍalaṃ saptavarṣa ° kaṃ bālakam upādā[ya] (ma)hāyāne niyojesi | evaṃ sarvaṃ nagaraṃp mahāyānābhimukhaṃm abhūṣi | bhagavān api jetavanam anuprāptaḥ praviśyāyuṣmantam ānaṃ
2 dam āmaṃtrayāmāsa śakkraṃ ca devānām i ° ndraṃ samanvāharṣi | atha śakkro devānām indro tasmānn eva kṣaṇalayamuhūrte devagaṇaparivṛto bhagavataḥ purataḥ pratyasthitaḥ atha bhagavāṃ śakkrasya devendrasyāyuṣma
3 taś cānaṃdasya imaṃ dharmaparyāyaṃ vistare ° ṇa bhāṣitvā śakkraṃ devānām indram āmaṃtrayāmāsa | udgṛhṇahi kauśika imaṃ dharmaparyāyaṃ dhāraya vādaya deśayāhi kauśika iman dharmaparyāyaṃ devānāṃ trayastṛṃ 
2378/1/3, 2379/uf3/2b; fol. 392
recto
1 śrīmālādevīsiṃhanādanirdeśa ity api taṃ kauśika dhārayāhi 16 ye ho puna [kauśi](kai)masmi[n sūtrenirdeśā ni]rddi[ṣṭāḥ sa]rve te kauśika
nirdeśāḥ chinnaplotikāḥ nītārthāḥ ekatvapratisaraṇā iti dhārayāhi ‖
2 [i]maṃ khu kauśika śrīmālādevīsiṃhanā ° danirdeśaṃ dharmaparyāyaṃ tava haste parindāmi y[ā]vat saddharma tiṣṭhati loke {|} tāvemaṃ
sūtraṃ daśadiśi loke deśeyāhi saṃprakāśayāhīti ‖ sādhu bhagavann iti
3 śakkro devānām indro bhagavataḥ saṃmu ° khaṃ praticchitvā āttamano śakkro devānām indro āyuṣmaṃ cānaṃda ye ea tatra saṃnipatitāḥ
sadevamānuṣyāsuragandharvās te sarve bhagavato bhaṣitam abhinandeti ‖ ❀
4 samāpta(ṃ) śrīmālādevīsiḥa[nāda]nirde[śa] ° (sūtraṃ) [e](kayāna)ṃ [ma](h)[opā](ya)vaitulye abhijñā[taṃ] śrī[mā]lā[sūtra]m etat* ‖ ❀ ‖ 
Fragments
2378/1/27a; fol. 322
recto
1 abhiṇaviṣyaṃti (sic) rūpeṇa ca varṇena ca .. ///
2 mukhena viṣyaṃti evaṃ kṛtakuśalam[ū](la) ///
3 sarva bhagavatā vyākṛtāḥ tasyāṃ lokadhā(tau) ///

verso
1 śīlavelātikkrāntaṃ cittam utpāda(yi) ///
2 samādiyāmi | adyotpādāya nā .. ///
3 parasaṃpa(t)tyā vā īrṣyācittam utpādayi /// 
2378/1/15; fol. 384
recto
1 /// .. vā saptarātriko nālaka nālaṃ sūryamaṇḍaladarśanāya | evam eva bhagavaṃ duḥkhanirodhasa(tya) ///
2 /// + + + + + [na]m iti bhagavan dvayānāṃ ta(d)dṛṣṭīnāṃ viparyāsānāṃ caitad adhivacanaṃ | sarv[e] ///
3 /// + + + + + ātmāni nirviṣṭāḥ pṛthagjanikāḥ dve ime bhagavaṃ antadṛṣṭ. ///

verso
1 /// + + + + + [n]ityam iti cen bhagavaṃ paśyan* sāsya syāc chāśvatadṛṣṭiḥ syāt sāsya na samyaddṛṣṭaiḥ ///
2 /// gādhamānaṃ ajñānāndhabhūtāḥ bhagavaṃ ucchedadadṛṣṭiṃ pratilabhaṃte | tārkikā bhagavaṃ ///
3 /// + + + + + evam imaṃ bhagavaṃ tākikā iti kila dṛṣṭino ‖ te tadarthātikkrāṃta dṛṣṭvā ca ///
4 /// to pi manyaṃte | śāśvatato pi manyaṃte viparyastā bhagavan satvā upādatteṣu ca paṃcasu s[ka](ndeṣu) /// 
Pravāraṇāsūtra
BSMC I 63–64, 77–80
2378/1/3, 2379/uf3/2b; fol. 392
verso
1 siddham* ‖ evaṃ ma[yā] śru[ta]m e[ka]samaye ° [bha]gavā(ṃ) śrā[va]sti .. [vi](ha)[rati jetavane] anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ [catura]śītibhiḥ bhikṣusa[ha]srebhi[ḥ] śāriputamaudgalyāyana{na}bhikṣupūrvvaṃ-
2 [ga]m(e)bh[i]ḥ dakṣ[i]ṇapaścimena bhagavato (n)i ° [saṇṇakāḥ] atha bhagavāṃ sumerurāja{m} iva abhyudgato bhāsati tapati virocati kanakapravata iva abhyudgato pariṣāmaṇḍalamaddhyagato niṣaṇṇako bhikṣusaṃghe medhye
3 atha bhagavā niradbhute bhikṣusaṃghe nirga ° te traimāse varṣavāsa uṣito śāntapraśāntena bhikṣusaṃghena sthito | athāyuṣmān ānaṃdaḥ utthāyāsanāto ekāṃ[śe] cīva[raṃ] pravaritvā dakṣiṇaṃ jānaumaṇḍaleṃ pṛthivī-
4 ye pratiṣṭhāpayitvā yena [bha]gavāṃ te ° nāṃjali〈ṃ〉 praṇāmayitvā bhagavato gāthābhi adhvabhāṣi ‖ yasyārthaṃ tvaṃ lokavidū vināyakā tremāsavuso(sic) iha je[ta]sāhvaye | paripūrṇa āśā 
Small fragments
2378/1/17a; fol. [39](5) [ii]
recto
1 atha māgaro nāgarājo ta[tū] ///
2 ṇi ratnam eva | prāvāraṇe iha ///
3 + + + + .i. [d]eva ///

verso
2 + + + + v. s. [d.] ///
3 śoṣayaṃti pārvatanilay[e]ṣu ca ///
4 rāṇāṃ 5 idam avaci bhaga /// 
2378/1/34b, 2378/1/29
A
1 /// kṣubhi prakṣu[bhi] /// /// | saṃprakṣubhi | aghaṭṭitāni ca tūtyasaṃ .. ///
2 /// dete bhikṣū .. /// /// .āthā niṣaṇṇakā bhagavato tejena śi[r]i ///
3 lobhipra[jā] /// /// iṃ + + + [daṃ] ca vāca bhāṣiṃsu bh. ///

B
1 ///
2 /// [t](a)[sy](a) + + + /// /// + + + + + [k. m. k. dh.] + + [na] s[ā] .. ///
3 /// .. na paritra /// /// .. yitu[ṃ] | tat kasya hetoḥ avaśya te ///
4 /// .. to tṛṇa .. /// /// (sa)[ṃ]starāto atha tāvaṇ ceva ayaṃ trisā[ha](srama) /// 
Sarvadharmāpravṛttinirdeśa
BSMC I 63–64, 81–166
2378/1/44; fol. (397)
recto
1 /// [gṛ]he harati sma gṛdhrakūṭe parvvate mahatā bhikṣusaṃghena sārdhaṃ paṃcabhiḥ bh[i]kṣuśataiḥ dvānavatibhiś ca bodhisatvāsahasraiḥ syād yathīdaṃ viyūhapra
2 /// [ra]śminirdhautaprabhātejarāśīś ca nāma bodhisatvāḥ girisi[kh]arameru[svara]raja[s ca na]ma bodhisatvāḥ priyaprahasitavimalaprabhaś ca nāma bodhi
3 /// paṭṭadhāriś ca nāma bodhisatvāḥ niścaritatejapadumapraphullitagātraś ca nāma bodhisatvo mahāsatvāḥ brahmasvaranirghoṣasvaraś ca nā
4 /// mahāsatvāḥ kanakārciśuddhavimalatejaś ca nāma bodhisatvo mahāsatvāḥ mṛdutalunasparśagatraś ca nāma bodhisatvo mahāsatvāḥ

verso
1 /// mārabalapramardiś ca nāma bodhisatvo mahāsatvāḥ śāntindrīyeryāpathapraśāṃtagāmī ca [nā]ma bodhisatvo mahāsatvāḥ dharaṇīndha[rā]tyu
2 /// ma bodhisatvo mahāsatvāḥ sarvadharmeśvaravaśavikkrāṃtagāmiś ca bodhisatvo mahāsatvāḥ śrītejavimalagātraś ca nāma bodhisatvo
3 /// r bodhisatvāsahasraiḥ sārdham atha siṃhavikkrāṃtagāmī bodhisatvo mahāsatvāḥ idam eva rūpaṃ bodhisatvāsaṃnipātaṃ viditvā saṃnipati
4 /// vyāṃ pratiṣṭhāpya yena bhagavāṃ tenāṃjaliṃ praṇāmya bhagavaṃtaṃ gāthābhir gītena praśnaṃ paripṛcchate sma · ‖ nirātma nirjīva niṣpudgala dharmā 
2378/1/4; fol. 398
recto
1 deśehi nāyaka anaṃtayaśāḥ ◯ śāntaḥ praśā ◯ nta upaśāṃta śatā ayam īdṛśa parṣa agravarāl dṛṣtīgatāna katha bodhi bhave mānaṃ ca krodha tathā īrṣyam api | rāgasvabhāva katha bodhi bhave deśehi nāyaka anaṃtayaśāḥ 2
2 nirvāṇa yatra na bhave anigha saṃskāradhātu ka ◯ tha bodhi bhave | ya[thā] dharma advaya bhaveyu jina pravyāharāhi gira kāruṇika 3 atyaṃtamukta katha dharma bhave nirvāṇasadṛśa vimuktisamā | ākāśasādṛśa bhaveya kathaṃ saṃ
3 ge asakta na ca baddha kvaci 4 karad eka brahma ◯ rutadevarutā vimalaprabhā kanakavarṇanibhā | śuddhaprabhasvara anaṃtaguṇā deśehi dharmata atyaṃta mune 5 kathaṃ bodhi samabhāva nīvaraṇa bodhisvabhāva katha kāma bhave | dharmā
4 adharma katham ekanayā khagasādṛśā vi ◯ malā ś[u]ddha + .. | 6 yatrā na saṃ[khya na a] saṃkhya bhave parinirvṛta dharma bhaveya katham* | bodhiṃ pi yatra na bhave anighā sarvajñatā pi na bhaveya katham* 7 kkriya akkriyā

verso
1 akaraṇā ca bhave graha agrāha eta ubhau na bha ◯ ve | [satva] .. t. + + kadāci bhave dharme hi āraṃbaṇa naiva bhave | 8 yatrā na śīla na ca kṣāṃt i bhave dauśīliyā pi na bhaveya kvacit* dhyānś ca prajñā na bhaveya kathaṃ ajñāna jñāna [na] la[bhe]ya kva
2 cit* 9 vimalā viśuddha katha dharmā bhave niṣkiṃcanā ◯ khagasamā ca bhave | cittaṃ kadāci na ca śleṣa kvacin niścetanā ca kathaṃ dharma bhave 10 yatrā parijña na bhaveya kvacin na ca bhāvanā na pi ca sākṣikṛyā | prahāṇa yatra na bhaveya
3 kvaci ākāśadhātu katha satva bhavet* 11 ekāna ◯ yā yatra dharma bhave yatrā pravṛtti na ca jātu bhave | utpāda jātu na bhaveya kvaci etadṛśā dharmata deśayehi 12 yatrā na saikṣa na bhave arhaṃ pratyekabuddha na bhaveya kvaci |
4 bodhigaveṣa na labheya kvaci na ca āgatā na ◯ gata dharma bhave | 13 yatrā na vāsa na ca sthāna bhave naivāgatā na pi ca āgamanam* na ca āgatā na gata dharma kvaci sthānasthitā acalam ekasamā 14 yatrā na saṃjñā na ca 
2378/1/26, 2378/1/17c, 2378/1/10; fol. 399
recto
1 rūpa bhave rūpasvabhāva katha bodhi bhave | o rūpaṃ ca bodhi bhave advayatā + + + śā dharmata brūhi jina 15 yatrā na buddha na ca dharma bhave saṃghā ca yatrā na bhaveya kvaci | buddhāś ca dharma tathā saṃ[gha]varā ete bhaveya katha
2 m ekanayāḥ 16 yatrā na śuṇya ani ◯ mitta bhave [na] śleṣa naiva aśleṣa bhavet* nāmā anāma katha dharma bhave girighoṣa va lpa tha pratiśrusamā 17 utpāda yatrā na bhaveya nighā anutpāda tatra na bhaveya kvaci |
3 na ca nirvṛtā na ca saṃsaraṇā katha sarvadha ◯ rma bhava ekanayāḥ 18 ya[trā] na deva na ca nāga bhave na ca kiṃnāra na pi ca yakṣa bhave | narakāpi tatra na bhaveya kvaci naivāgatīyu na pi satvā bhave 19 yad bhāṣa
4 se nāyaka dharmavarā yo bhāṣaṃti tīrthika pāpamatī | .. + [u]bhau katha [bha]ve kanayā

verso
1 sadhū sadhū kulaputra āśaryaṃ yāva sarvaloka ◯ vipratyaya[n.] + [e]ṣā praśna[par.]pṛcchā | saṃmohamātra. kulaputra sadevako loka [ā]padyeta alaṃ kulaputra kiṃ tavānena praśnaparipṛcchayā | a[bhū]mir atra ādikarmi
2 kānāṃ bodhisatvānāṃ śuṇyatadṛṣṭīnāṃ āni ◯ mittadṛṣṭīnāṃ apraṇihitadṛṣṭī[nā]ṃ anutpādadṛṣṭīnāṃ | abhāvadṛṣṭīnāṃ | alakṣaṇadṛṣṭīnāṃ | nirvāṇadṛṣṭīnāṃ | buddhadṛṣṭīnāṃ |bodhidṛṣṭīnāṃ | naitaṃ kulaputra dharmadeśana ādi
3 karmikāṇāṃ bodhisatvānāṃ vaktavyā | tat ka ◯ smād dhetoṇ sarveṇa sarva kuśalamūlā na samudāgacchaṃti utpathe ca bhaveya buddhabodhiṇ ucchedaṃ vā śāśvataṃ vā pateyuṇ na ca jāneya kiṃ sandhāya tathāgatena
4 dharmo deśita iti | evaṃm ukte siṃhavi ◯ kkrāṃtagāmī bodhisatvo mahā[s]. .. [ḥ] bhagavaṃtam etad avocat* deśetu bhagavāṃ ye te bhaviṣyaṃti anāgate dhvani bodhisatvā śūṇyatadṛṣṭyā ānimittadṛṣṭyā apraṇi 
2378/1/45; fol. (400)
recto
1 /// [mi]ttabhāṣyagocarāḥ maṃtrapaliguddhāḥ akṣarasodhikāḥ vaṃilkarmaparamāḥ anuśayagurukāḥ nāmagurukāḥ te imāṃ tathāga
2 /// dharmāṇāṃ caikanayaṃ jñāsyaṃti yathādhimuktiyānāṃ ca satvānāṃ tathādhimuktyā dharmaṃ deśayiṣyaṃti | te upāyakauśalye susikṣitā alpeccha
3 /// [n. c. t].na śuddhiṃ pratyenti | saṃllekhakathāṃ kathāyiṣyaṃti na ca tena śuddhiṃ pratyenti | saṃgaṇikadoṣāṃ saṃprakāśiṣyaṃti | apratiṣṭhānā sarvadha[rmā] a
4 /// .ṃti na ca tena te śuddhiṃ pratyenti | bodhicittotpādasya ca varṇaṃ saṃprakāśiṣyaṃti cittasvabhāvatā ca bodhiṃ jñāsyaṃti | vaitulyasūtrāṃtānāṃ ca

verso
1 /// .ṃ na ca pratyekabuddhānāṃ nānātvām adhimucciṣyaṃti | dānasya ca varṇaṃ saṃprakāśayiṣyaṃti | dānasamatā ca neṣyaṃti pratividdhā bhaviṣyaṃti | śīlasya ca
2 /// ti | kṣāntyā ca varṇaṃ saṃprakāśayiṣyaṃti kṣayadharmavyāyadharma anutpādadharmatāṃ ca neṣyaṃti dṛṣṭya bhaviṣyaṃti | āryasatyasya ca varṇaṃ saṃprakā
3 /// v[i]ṣyaṃti | dhyānsamādhisamāpattīnāṃ ca nīhāra upadekṣyaṃti | mukhakoṭīnayutaśatasahasraiḥ prakṛtisamāpanā pi sarvadharmān dra
4 /// kṛtibhāvaṃ ca neṣyaṃti sarvadharmā suviditā bhaviṣyanti | rāgasya ca dveṣasya ca saṃprakāśayiṣyaṃti na ca cittadharmā rakta drakṣyaṃti | 
2378/1/11a, 2378/1/12, 2378/1/17b; fol. 401
recto
1 dveṣasya ca avarṇaṃ saṃprakāśayiṣyaṃti na ca [ka].c[i] dharmaḥ duṣṭā drakṣyaṃ ///
2 yatiryagyoni yamalokam upalabhiṣyaṃti ◯ te yathādhimuktīyā ///
3 anutpādādhimuktyā | abhāvādhimuktyā | ◯ alakṣaṇādhimukt.ā [|] ///
4 satvā.. anyatra gaṃbhārādhimuktyānāṃ ekana[yādhi] ///

verso
1 dhu ca suṣṭhu ca manasikuru bhaṣiṣye haṃ te e ◯ taṃ arthaṃ e ///
2 bodhi {ca} rā sa ca rāgadveṣam api kalpayatu | ◯ rāgasvabhāva sada [s]. ///
3 ti sa bhaveya jinaḥ 2 dṛṣṭyā adṛṣṭi ubha e ◯ kanayā saṃgā a ///
4 tra bodhi na ca satvā bhave eva svabhāva imi sa ◯ r..dharmā 4 bodhi /// 
2378/1/32a, 2378/1/32b; fol. 401
recto
1 ukti b[odh].sv.[bh]. .. ca m[i] sarva[s]./// ~15+ /// [ta] bhaven nar[o]ttama[ḥ] 6 pu ///
2 ta bahu[śa] rāgāś ca doṣa imi /// ~15+ /// majjaṃti bāla ahu rakta[du] ///
3 rmata kalpayitvā dahyaṃti bālā /// ~12+ /// satvā vidyate buddhāś ca ta ///
4 dharmāḥ satvā ca yena na kadāci /// ~12+ /// dṛ[ṣṭ]ā sa bheṣ[y]ati b. ///

verso
1 yena jñātā bhaveya so kṣipra [n]. /// ~12+ /// [ṣ.] śīlaṃ y. ś. lu [paśya] ///
2 ṣo na [ca] istri vidyati kadāci ta[tra] /// ~12+ /// istrī punas tatra [na] jā[n]. ///
3 jānaṃta bhaven narottamaḥ 15 nā.e /// ~15+ /// .[ṃ] hi ajānamānāḥ ya ///
4 nā imi b.[d]. + rmāḥ na teṣu /// ~15+ /// .ṃti 17 skhalite ca sakta /// 
2378/1/46; fol. (404)
recto
1 /// ddho caratīha cārikam* [mā rāga] kalpeya ma cā vikalpaye rāgasvabhāvā ima bodhi paśyathā | · kleśā hi atra na bhuto na bheṣyati adhimucyamānasya na kṣāṃtir durlabhā 32
2 /// kṣarā dharma na ruta[dha]rmam* etādṛśā dharmata śraddadhitvā rāga[doṣaṃ] na ca moha bheṣyati | bodhiṃ ca rāgaṃ ca samāna paśyatha abhāva prajānātha anakṣarā ime | nāmena ete
3 /// bhumiḥ ◊ sarve rutā eka[ru]tā prajanata na bheti nānātva kadācit asya | mayā pi te bhāṣita tīrthadharmā ubhau samā dharmata tulyaprāptāḥ ◊ dharmā ime śāṃtirutena vyāhṛtā na ce
4 /// śata iha dharmata dhṛta .e + lapsyate dharmarahā anuttarāḥ | ma kṣānti kalpetha ma cā vikalpatha mā rāga kalpetha ma cā vikalpatha | anutpādam ete satataṃ vijānata sa bheṣya

verso
1 /// . paścimāsu yathaiva gaṃgāya [na]dīya vālukā | etaṃttaka kṣetra anaṃtakṣetrā ratnebhi pūritvāā dadeta dānam* tatottarībahutarakalpakoṭyaḥ śrutvā tu yo gacchati dharmakāmaḥ
2 /// pramāṇam asti / bodhārthikena iha pravrajitvā sūtrāṃ taṃ etaṃ tu adhiṣṭhihāmi | kṣipraṃ laṃbhe kṣāntiparo hy anuttaro ya uddiśet sūtram idaṃ viśuddham* na durlabhās tasya bhāvaṃti [dha]
3 /// tibhāna so lapsyati tīkṣṇaprajña durghaṭṭitajñaḥ paṭuko bhaveta | pratisaṃvidāṃ so labhate hy anantāṃ buddhā pi tasya pratibhāna denti | anaṃtasūtraṃ ratanaṃ udāraṃ pratibhāntu tasyā imu
4 /// 42 ‖ 
2378/1/41a, 2378/1/42a, 2378/1/40a, 2378/1/42b, 2378/uf2/1a, 2378/1/33; fol. 405
recto
1 /// .āmī bodhi[sa]tvo mahāsatvo bhagavaṃtam e[tad]. ///
2 nirdeśśṃ + + rthaḥ kṛtaḥ evam ukte bhaga ◯ vān si.[ha] + + + + + + [b].[dh].[s]. .[v]. /// /// ṇ[ḍ]alaṃ | āha paśyāmi bhagavan* gaṇanā[pagat]. ///
3 pa .i + + + .. .ṃ bhagavaṃ antarīkṣaṃ [deva] ◯ nāgaya[kṣagandha] + + + + + [ḍa]kinnaramahora /// /// maṃ dharmadeśanaṃ srutvā | āha iha kulaputra a ///
4 + + + + anutpattikadharmakṣśnti pr[a] ◯ [t]ilabdhā | dvānava + + + + + + + .ṃ /// /// [ta] paṃcabhikṣuśatā adhimānikā abhūvan* prāpta[s]. ///

verso
1 + + + + nāṃ śrutvā ekanayasarvadharma ◯ adhimucya ca a /// /// [dvā]ṣaṣṭibhiḥ bodhisatvasahasraiḥ sarvadha[rma] .. .. ///
2 dha + + + p[ra]tilabdhā | tat kasmād dhe[to] + + ◯ ca prāpta kulapu[tra] + + + + + [i]yaṃ dharmade[śa] /// /// syāntikā ekanaya[dha]rmadeśanām adhimuktaḥ [s]. ///
3 yac c. + + + tra sarve ṣaṭpāramitānaṃ pra ◯ tilābha[ḥ] + + + + + + [pt].. taṃ tulyam eta /// /// sarve ṣaṭ[p]āramitānāṃ pratilābhaṃ vadāmi | sa .e ///
4 vāluk. + [māṃ] kalpāṃ tiṣṭhāṃtaḥ dānaṃ dadyā ◯ .ī .. ṃ /// /// + ye | punar api sa upalaṃbhadṛṣṭipati[t]o .o .i /// 
2378/1/31, 2378/1/34a, 2378/1/37a, 2378/1/8; fol. (406)
recto
1 imā[ṃ] dham1adeśanām a + + + + + + ◯ kulaputra deva[d].///
2 mūlasamucchinnā nira[y]. + + + + + ◯ bhūtapūrvaṃ kulaputra atīte ///
3 [rā]jaṃ nāma tathāgato + + + + + + ◯ + + + + + + gavān* ta[sya] /// ~36+ /// [tasya] kanakā[rc.s]. + + + +
4 + lokadhātum a + + + + ◯ + + + + + t* trīhy eva yā /// ~35+ /// .āṇāṃ evaṃrūpaś śabdo [n]i + + +

verso
1 + + .. [sūṇyatāśabdaḥ] + + + + + + ◯ + + + + + nutpādaśabdaḥ /// ~34+ /// [sya] parinirvṛtasya va + + +
2 + [sa]ddharmaḥ asthāsi | . + + + + + ◯ + + + + + te śabdā na bh[ū] /// ~32+ /// ha adhyeṣitvā parinir[v]ṛ + + + +
3 khalu kulaputra kālena te[na] + + + + + ◯ ritravaī nāma bh[ikṣu]r abhūt* lūhā /// ~37+ /// .i + + + + + +
4 pravṛttam abhūt* ugrata[pā] + + + + ◯ r abhū .. [s]a vihāraṃ [pra] + + + .i /// 
2378/1/43, 2378/1/36a; fol. (407)
recto
1 /// [dhi]satvānāṃ [tatra] + + + + + + [ya]ti sma | tatreryāpath. + .r. ///
2 /// lasaṃpan[n]aḥ sa bhikṣur abhūt* viśuddhacāritraṃ khalu puna(r) dha(r)m. ///

verso
3 /// y. + + + .uśalo abhūt* atha khalu viśuddhacāritro dharmabhā[ṇ]. ///
4 /// [dhi]satvānāṃ ap.asāda[cit].am .tpādayati aprasannacittam a /// 
2378/1/40b; fol. (408)
recto
1 /// ◯ ka[ṃ] sarvakarmāvaraṇa ///
2 /// ◯ .. .. .. [k]. lap[u]t .. .. ///

verso
3 /// ◯ + + + + .y. .k. .. ///
4 /// ◯ nvāgato bhavet* yaś ce /// 
2378/1/24
recto
1 /// ◯ .[uś]r.ḥ kumārabhūt[o] bhaga ///
2 /// ◯ yaṛ,t sarvatraidhātukaṃ na smarati ///
3 /// ◯ [jñ].ndriyaṃ | evaṃ hi maṃjuśiri ///
4 /// ◯ yo sarvadharmān vicinaṃto ni ///

verso
1 /// ◯ pasthānaṃ yena na kuśalaḥ nā[ku]śa ///
2 /// ◯ .a [adva]yāḥ advitīkāraḥ e ///
3 /// ◯ sarvadharmān paśyati eṣa samyakka ///
4 /// ◯ [sarva]dharmān na manasikaro /// 
2378/1/9, 2378/1/30, 2378/1/25
recto
1 /// bījapādam* vāyavadhat[u] maṃjuśrī bījapādaṃ | āha kenedaṃ bījapādaṃ āha asatta maṃju[śr]. ///|
2 /// [va].[dha] .. [māḥ] [a]nubaddha anānubaddhāvasāna aniruddhāḥ tenedaṃ bījapādaṃ | dharmo maṃjuśrī bījapādam* āha keneda[ṃ] b. ///
3 /// saṃgho maṃjuśrī kālapa[da]ṃ | āha kenedaṃ kīlapādaṃ | āha susthito hi maṃjuśri saṃghaḥ tathātāyā dharmadhāto ///
4 /// [i]daṃ kīlapādaṃ | āha kenedaṃ [k]īlapādaṃ | āha agam[ya].i[ṣa]ya hi maṃjuśri sarvadharmāḥ acint[y]aviṣayā ///

verso
1 /// [ḥ] idaṃ kīlapādaṃ | āha kenedaṃ [k].lapadam* aprahīṇā [m]..[ju]śri sarvadharmā asaṃniḥścataḥ te na kiṃcid ālaṃbante na [vi] ///
2 /// r[m]ā idaṃ kīlapadaṃ | āha kenedaṃ kīlapadaṃ | āha adreśyā hi maṃjuśri sarvadharmāḥ arūpiṇaḥ adreśyatvāt* [na] ///
3 /// [rmā]ḥ idaṃ kīlapadaṃ | āha kenedaṃ bhagavan kīlapadaṃ āha tathatā samavasaraṇā hi maṃjuśri sarvadharmāḥ dharmadhā ///
4 /// [te]nedaṃ kīlapadaṃ | niraṃgaṇā maṃjuśri sarvadharmāḥ idaṃ kīlapadaṃ | āha kenedaṃ kīla[padaṃ] /// 
Ajātaśatrukaukṛtyavinodanāsūtra
BSMC I 63–64, 167–216; BSMC II 45–50
2378/1/28
recto
1 /// [kū]mārabhūto cintyasann[ā]hasannaddho bhijñabalapāra
2 /// + .. atha khalu ye te tasya bhagavataḥ raśmirā
3 /// + + śākyamunes tathāgatasya darśanāya ta
4 /// + + + .. .. .o .. .. .o .. + .. .iṃ .. .o ..

verso
1 /// ...
2 /// + + [ca] śaikṣāṇāṃ bhikṣūṇāṃ sā prabhā kāye nipātitā
3 /// + .[ti] hi tasya raśmirājasya tathāgatasya buddhakṣe
4 /// śr. yaṃ ca kumārabhūtaṃ sarvabodhisatvān saśrāvakān* 
2378/1/38a
recto
1 /// nāṃ gacchati śākyaṃ tena kaś cid dharmo vi + ///
2 /// .. [e]d evaṃ brūyāt* aham imam ākāśa[dh]. ///
3 /// .[im]am ākāśadhā[t].ṃ [vi] + + + + + ///
4 /// + + .e + ..ṃ .. + + + + + + + ///

verso
2 /// ++ tat ka[s]m[ā]d dh[et]. + + + + + + + ///
3 /// .. hārāja sarvadharmāḥ bh[ā]vav. g. ta .. ///
4 /// tvāt* asaṃkkrāṃtavigatā mahārā[ja] /// 
2378/1/18, 2378/1/14; fol. 532
recto
1 evaṃ te taṃ duṣyayugaṃ gṛhṇīyām* [a] .. ◯ khalu rājā ajātaśatruḥ saddharmavikurvaṇarājasya bodhisatvasya kāye taṃ duṣya[y]. + + + ///
2 kāyaṃ paśyasi tasyedaṃ [du]ṣyayugaṃ dada ◯ .. iti hi rājā ajātaśatruḥ sarveṣāṃ teṣāṃ bodhisatvānāṃ taṃ duṣyayugaṃ niryātayām a .. + ///
3 dṛśyaṃti | atha khalu rājā ajātaśatruḥ ◯ sthaviramahākāśyapam etad avocat* pratigṛhṇātu bhadanta mahākāśyapaḥ idaṃ duṣya[y]. ///
4 mahākāśyapa āha | paśya mama mahārāja ◯ na rāgaḥ prahīṇo na dveṣaḥ na mohaḥ nāham etad duṣyayugam arhāmi | na ma[m]. + + ///

verso
1 duḥkhaṃ parijñātaṃ na samudayaḥ prahīṇaḥ ◯ na nirodhaḥ sakṣātkṛtaḥ na margo bhavitaḥ na maya mahārāja buddho drṣtaḥ na dharmaḥ .. +///
2 najñānaṃ vigataṃ | na mama mahārāja cakṣuḥ ◯ visuddhaḥ napy ahaṃ jñānakṛtāni karmāṇi karomi | nājñānakṛtāni |na ca mama mahārā[j]. ///
3 nāpi mama dakṣiṇā dattā śuddhyati | na ca na śu ◯ dhyati | sacet tvaṃ mahārāja evaṃ dharmasamanvāgato bhaviṣyasi evaṃ te duṣyayugaṃ prat[i] ///
4 kāye taṃ duṣyayugaṃ kṣipati so py aṃta[r].i .o ◯ na dṛśyati evaṃ cāntarīkṣāc chabdo niścarati yasya mahārāja kāyaṃ paśyasi ta[sy]e + + + /// 
2378/1/20; fol. 533
recto
1 na dṛśyaṃti sarveṣāṃ cāsan[a]ni śūṇya[k]ān[i] .[ṛ] ◯ ///
2 tas tāṃ na paśyati | evaṃ sarvam aṃtaḥpura ◯ ///
3 rāṇī vā anyatra svakāyasaṃjñā eva pra ◯ ///
4 sa sarvarūpasaṃjñāvigataḥ evaṃrūpaṃ ◯ ///

verso
1 [y]ena ca paśyasi [taṃ] ca vipa[ś]ya tathā ca vipaśya ◯ ///
2 rāja saṃmyakpaśya[nāyām] e[ta]d adhivacanam* ◯ ///
3 thaiva gṛhaṃ sarvanagaraṃ ca | atha [khalu] rā ◯ ///
4 tat tava kaukṛtyam abhūt* tatraivaiṣā [pa].. ◯ /// 
2378/1/7a, 2378/1/7b; fol. 534
recto
1 tathaiveyaṃ parṣat paśyāmi | āha [k]. + + ◯ nas tvaṃ mahārāja taṃ kaukṛtyaṃ paśyasi | āha yathaiva maṃjuśrīr iyaṃ parṣat* pūrve cakṣu .. + + ///
2 mahārāja tathāgatena ānaṃtaryakāriṇaḥ ◯ ānāṃtaraṃ narakagatiḥ tat kiṃ tvaṃ maṃjuśrīr narakaṃ gamiṣyasi | āha tat kiṃ ca maṃjuśrī ta[thā] ///
3 lv ayaṃ nirvāṇagāmi | āha no hīdaṃ mahā ◯ rāja āha tathābhisaṃbuddhe maṃjuśri sarvadharmaiḥ tad apy ahaṃ dharmaṃ na samanupaśyāmi + + ///
4 dharmadhātugatīya na ca dharmadhātur apāyagā ◯ mī | na svargagāmī | na nirvāṇagāmi | abhīta maṃjuśrīḥ sar[va]dharmā dharmadhātugati ///

verso
1 ānāṃtaryagatir maṃjuśrī dharmadhātuḥ ānāṃtarya ◯ tāyām etad adhivacānāṃ | dharmadhātuprakṛtikāny ānaṃtaryāṇi yā ānaṃtaryaprakṛtiḥ tatpra .ṛ ///
2 yaṃ na yaṃti [na] svargaṃ | na nirvāṇaṃ ḥ ◯ maṃjuśrīr āha taṃ śāstārasya tvaṃ mahārāja vacānāṃ vilomayiṣyasi | rājāha nāhaṃ maṃ .. ///
3 tmyakoṭī | [bh]ūtakoṭī | dar[ś]itā yā ca [nairā] ◯ tmyatā na tatra kā cit satvatā | asaṃtā maṃjuśrī satvasya na tatra kaś cid yo bhisaṃ[skaret]. .. ///
4 tyaṃtavi[no]di[ta] .. .. tvā[ṃ] maṃjuśrī | prahī[ṇ]. + ◯ mahārāja kāmkṣā | āha tadatyaṃtaprahīṇatvān maṃjuśrī | āha tat kathaṃ te mahāra[j]. + /// 
2378/1/11b, 2378/106; fol. (536)
recto
1 jñaḥ [a] + + + + + + + + + /// [saṃ]ghena · rājāpy a[j]ā + + + + parivāraḥ + + ///
2 anyatare[ṇ]. + + + + + + /// puruṣaś carimabhavik[ḥ] + + taraṃ vṛkṣamūl. sth. ///
3 mi sa ca puruṣo vi .. + + .. + /// mārabhūto bhikṣusaṃgha .y. + + tasya mātṛ + + ///
4 ..ṃ [mā]tṛghātakaṃ puruṣaṃ paśye .. /// [a]ho tāta ayaṃ mā[rg]. + + [mā]rga iti sa t. + + ///

verso
1 .. .. mārga [i]ti te tatr. anyo[ny]. /// nāya. mārga iti ·[t]. + + [nirmitena] putre + + + ///
2 ṇa tau nirmitau m. [t]. .i[t]. rau .i /// lu .. .irmitaḥ puruṣo + + + [bhū]ta[ḥ] .. + + + ///
3 tarau jīvitād. .. .o .[i] + + /// ṣasya etad abhūt* im. + [puru]ṣeṅa mātāpi + ///
4 kamaṃ .. .. ṃ + + + + + + + + /// mama bhaviṣyati · + + + + + .irmita[ḥ] + + + /// 
2378/1/13, 2378/1/16; fol. (538)
recto
1 /// yam aṃtareṇopalabhyante | cittaṃ hi bhoḥ puruṣa na nī[l]. /// + + + + + + + + + + + + + + + + [k]. varṇaṃ | cittaṃ hi bhoḥ puruṣa arūpi ani
2 /// m asadṛśaṃ māyopamaṃ cittaṃ bhoḥ puruṣa na ta [rya] /// + [na] mūḍha[m*] citta[ṃ] h[i] bhoḥ puruṣa nābh. sa. skaroti | na karoti | na vedeti | na pratyanubhavati | cittaṃ
3 /// [kli]śyati na viśudhyati | cittaṃ hi bho puruṣa na iha + + + + + + + + [r]. ṇa anyatra ākāśasamaṃ tac cittaṃ asamasadṛsaṃ avijñapanīyaṃ tatra paṇḍitena niveśo na
4 /// pratiṣṭhānaṃ na karaṇīyaṃ | niketo na karaṇīyaḥ + + + + + + + ṇīyaḥ aham iti vā na karaṇīyaṃ mameti vā na karaṇīyaṃ | niśceṣtaṃ bhoḥ puru + +

verso
1 /// puruṣa evamadhimuktānāṃ klesaṃ vad[ā]mi na du[r]ga[ti] + + + + + + sya hetoḥ nāhaṃ bhoḥ puruṣa [e]vamadhi[muktān]āṃ klesaṃ vadāmi | na durgatīṣūpapattiḥ tat kasy. +
2 /// na gatīṣu pratisaṃ[dadhāt]i | atha khalu sa nirmi + + + + + + + .. m [e]tad uvāca āścaryam idaṃ bhagavan yāvad idaṃ tathāgatena su[p]rativi[d]dhā dha[r]madh[a] ..ḥ a
3 /// sarvadharmāḥ labhe ahaṃ bhagavato ntikāto [pr]. /// + + + + + + [e]hi bhikṣūti | atha sa nirmitaḥ pravrajita iti saṃdṛśyate | sa avocat* prāp[t]ā[bhijñ]o smi
4 /// gavān āha yasyedānīṃ bhikṣoḥ kālaṃ manyase i .. /// + + .i + + + .. .. + + + + + + + +.. .. .e | svakena ca .ejodhātunā kāyo dhyāpitaḥ 
2378/1/23; fol. (539)
recto
1 /// ānaṃtaryakārī dvitīyaḥ ◯ puruṣaḥ taṃ nirmitaṃ puruṣaṃ parinirvāyaṃtaṃ t. c. [dh]. ///
2 /// [māt]ā jīvitād vyavaropi ◯ tā eṣa ca bhagavatsakāśe pravrajitvā [pa]rini [v]. ///
3 /// ++ .. yāpi bhagavan [m]ā ◯ [tā] jīvitād vyaparopitā | atha khalu bhaga ..ṃ + + ///
4 /// .. yathākāri tvaṃ bho puruṣa ◯ tathāvādi | tena hi tvaṃ .o [p]. [r]. [ṣ]. [p]. + + + ///

verso
1 /// [te] .. utāho prat[yu]tpa[n]n[e]na [|] ◯ yadi [tā]vad atītena tad atī .. + + .[y]. + + + + ///
2 /// + .n. .. [sa]ṃbhūto na vibhū ◯ to animitto apratibhāsaḥ pratyutpa[nn]. + + ///
3 /// + nādhyātme kāye avatiṣṭha ◯ te na bahirdhā viṣayeṣūpatiṣṭhati nobhaya[t]. ///
4 /// kāvarṇaṃ śakyaṃ prajñapanā ◯ ya | cittaṃ hi bhoḥ puruṣa arūpi anidarśānāṃ | [a] /// 
2378/1/21; fol. (540)
recto
1 + + hi bhoḥ puruṣa na rak[ta]ṃ śakyaṃ prajñaptuṃ na ◯ duṣtaṃ na mūḍhaṃ śakyaṃ prajñapanāya | cittaṃ h[i] ///
2 [n]. v. śudhyati cittaṃ hi bhoḥ puruṣa na iha nā ◯ nyatra .. .. nobhayato ntareṇa nānyatra nā ///
3 yā | pratiṣṭhānaṃ na karaṇīyaṃ | nike ◯ to na karaṇīyaḥ adhikāro na karaṇīya ///
4 muktānāṃ kleśaṃ vadāmi na durgatyām u ◯ papattiḥ tat kas[y]. hetoḥ yā cittasya pra ///

verso
1 sa atrāṇ[o] duḥkhārdito bhagavaṃtam etad avo ◯ cat* dahyāmi bhaga[v]an* tr[ā]yas[v]a [m]. suga .. ///
2 pratiṣṭhāpite tasya śirasi pāṇau bhaga ◯ vatā | atha tasya puruṣasya sarvā duḥkha ///
3 .i[ṣy]e haṃ bhagavan* pravrajāhi me suga ◯ ta | tarn evaṃ bhagavān āha ehi bhikṣūti pra + ///
4 + + khanirodhaḥ mārgaḥ tasya [v]i[raj]o ◯ viga[t]amalaṃ dharmeṣu dharmacakṣur viśud. /// 
2378/1/22; fol. (541)
recto
1 /// + + āha parinirvāyiṣye bhagavan * ◯ parinirvāṇakālasamayo me bhagavan * āha [y]. ///
2 /// + dahyataḥ na chavikā na maṣiḥ pra ◯ jñāyate devatāśatasahasrāṇi cāsya pūjā a ///
3 /// .. gavaṃ tathāgatapraveditasya dharma ◯ vinayasya svākhyātasya mahātmatā yatra hi nāma [ā] ///
4 /// samyaksaṃbuddhasya | maṃjuśriyaḥ ku ◯ mārabhūtasya | evaṃ sannāhasaṃnaddhānāṃ ca bo[dh]i .. + ///

verso
1 /// caryāvimuktau ca bhagavān āha | eva ◯ m etac chāriputra yathā vadas[i] | .u .dh. .. + + + + ///
2 /// .. jānītha | āhaṃ tān nirvāṇadharmān i ◯ ti saṃjānāmi | saṃti śāriputra pudgalaḥ dhutagu .. .. ///
3 /// + .. | ahaṃ tān nairayikān iti pa ◯ śyāmi | cittavigatā yūyaṃ śāriputra satvānāṃ ca .. + ///
4 /// + + .. d vyavaropitā imāṃ ca dharmade ◯ śanāṃ śrutvā parinirvṛtaḥ āha dṛṣṭo bhagavan* ā + /// 
2378/1/19; fol. 543
recto
1 gaṃbhīrān dharmadeśanām āgamya kṣī[ṇ]aṃ ◯ vipariṇataṃ anutpādadharmam iti .. ///
2 deveṣu trayastṛṃśeṣu devaputraḥ ◯ divye ratnamaye kūṭāgare ni[l]. ///
3 upapatsyati | utkasati ca | na cā ◯ sya kāye duḥkhasya vedana [a] ///

verso
1 avedanīyaṃ kṛtaṃ | bhagavān āha ta ◯ thā hi śāriputra rājñā ajāta[śa] ///
2 ttarāyāṃ saṃmyaksaṃbodhau pariṇāmitaṃ ◯ paśyasi tvaṃ śāriputra maṃju[śr]i ///
3 dīrghāyuvanatāyāḥ asthānaṃ śā ◯ riputra anavakāśaḥ saced eta[sya] /// 
2378/1/5; fol. (544)
recto
1 /// ◯ + paripācaḥ punaḥ punar aneneyaṃ gaṃbhīrā dharmadeśanā śru[ta] asyaiva sākāśat* ta i[me] .. te śāriputa pa .. yeṇa evaṃ veditavyaṃ | yasyai yasyai ca [bo] + + + + ///
2 /// ◯ eṣa śāriputra rājā ajātaśatruḥ tataḥ piṇḍorīye mahānarakād udgamyā ūrdhvadiśābhāge upapatsyate ito buddhakṣetrāc catuścatvāriṃśad buddhakṣetraśa + + + + ///
3 /// ◯ [na]ma tathāgato rhān saṃmyaksaṃbuddhaḥ etarhi dharmaṃ deśeti eṣa tatra kṣetre upapannaḥ punar eva maṃjuśriyaṃ kumārabhūtaṃ drakṣyati imaṃ ca gaṃbhīrāṃ dharmad. [ś]. + .r. ///
4 /// ◯ ṣu kṣāntiṃ pratilapsyate | yadā ca maitreyeṇa bodhisatvena bodhiḥ prāptā bhaviṣyati tatra eṣa punar eva [ta]tas sahāyāṃ lokadhātau upapadyiṣyati [ā]khyātāvī .. ///

verso
1 /// ◯ ṣ[o] vandiṣyati | pūrvayogasaṃprayuktaṃ dharmaṃ de[ś]. [yi]ṣyati | ayam ākhyātāvī bodhisatvaḥ bhagavataḥ śākya[mun].s tathāgatasya pr[avacane] rājā abhū .. jataśatru .. ///
2 /// ◯ na[pa]rādhī jivitād vyavaropitaḥ tena maṃjuśriyasya kumārabhūtasya saṃtikād dharmadeśanā śrutā anulomikeṣu dharmeṣu .. ntiḥ pratilabdhā tac ca karmāvaraṇaṃ niravaśe[ṣ]. .. ///
3 /// ◯ naṃ bodhisatvam ārabhya tathā tathā dharmaṃ [de] .. yati yathāṣṭāṇāṃ bodhisatvasahasrāṇām anulomikadharmakṣāntipratilābho bhavet* caturaśītānāṃ ca bodhisa + + + + ///
4 /// ◯ + yiṣyati sa eṣa śāriputra rājā ajātaśatruḥ tataḥ paścād aṣṭau asaṃkhyeyakalpāṃś [ca]riṣyati satvaparipākāya | buddhakṣetrapariśodhanatā[yā]ṃ + + + + /// 
2378/1/6; fol. (545)
recto
1 /// [ri]pācitā ◯ bhaviṣyaṃti ḥ śrāvakay[āne]na vā pratyekabuddhayānena vā mahāyane⟨na⟩ vā na teṣāṃ satvānāṃ karmavaraṇaṃ bhaviṣyati | na kleśāvaraṇaṃ bhaviṣyati | sarve [t]. satvās t. [kṣṇ]. + + + + ///
2 /// [tha]ṃkathī ◯ yāḥ sa eṣa śāriputra rājā ajātaśatruḥ aṣṭabhir asaṃkhyeyakalpebhiḥ anuttarāṃ saṃmyaksaṃbodhim abhisaṃbotsyate pṛyadarśane kalpe + + + + ///
3 /// + thāga ◯ to rha saṃmyaksaṃbuddho loke bhaviṣyati | catvāriṃśac cāsya kalpā āyuṣpramāṇaṃ bhaviṣyati sapta ca śatasahasrāṇi śravakāṇāṃ mahāsaṃnipāto + + + + ///
4 /// + m aṣṭa ◯ vimokṣadhyāyīnāṃ | dvādaśa ca bodhisatvakoṭyaḥ mahāsaṃnipāto bhaviṣyati sarveṣāṃ prajñopāyaniryātānāṃ parinirvṛtasya ca paripurṇaṃ varṣa[k]. .. [s]. .dh. .. ///

verso
1 /// + .. cit sa ◯ tvāḥ [kau]krtyaparyavasthitāḥ kālaṃ kariṣya[ṃ]ti na ca tata[ḥ] cyutā durgat[i]ṣūpapatsyanti [su]viśu[ddha]viṣayasya śāriputra tathāga .. .[y]. .. dh. rmadeśanāṃ śroṣyaṃti sarve te viśud[dh]yi ..ṃti sa[rvakle] ///
2 /// + + vicini ◯ tavyaḥ kṣiṇoti pudgala ātmānaṃ pudgalaṃ pravicinvan* ahaṃ śāriputra pudgalaṃ pravicunuyāṃ yo vā syān madṛśāḥ atha khalv āyuṣmāñ chāriputraḥ sarvāvartī ca parṣā + + + + ///
3 /// .. .. dāgreṇa va ◯ yaṃ bhagavan na kaṃ cit satvaṃ nairayikaṃ vyākariṣyāmaḥ tat kasmad dhetoḥ acintyā bhagavan satvānāṃ caryā | asmin khalu rājño jātaśatror vyākaraṇe bhāṣyamāṇe dvātṛṃ[ś]. + + + ///
4 /// .. ny utpā ◯ ditāni | tatra ca buddha[kṣ]e[tr]e praṇidhiṃ kṛta[vaṃ]taḥ yadā tena [bhagavatā] viśuddhaviṣayeṇa tathāgatena bodhiḥ prāptā bhavet tadā vayaṃ tatra buddhakṣetre [u]pa .. + + + /// 
2378/21; fol. (549)
recto
1 /// hāpṛthivyāṃ [āpaḥ]skandham u +///
2 /// yac ca gṛhapate tas[mā] ///
3 /// + .. .. .. .. ste kulaputra .. ///
4 /// + + y. na bhadra[d]evo nāma ///

verso
1 /// + .. bhikṣuṇyo vā upāsakā ///
2 /// + .... [sa]tvānāṃ caityabhū .[o] ///
3 /// [ha]sramahāsāhasrāṃ lo[k]. ///
4 /// śatruparivartaṃ dharmapa /// 
Unidentified fragments
BMSC I, pl. VII
2378/1/17f
A
2 /// + + + .. [n]. [p]r(a)ty.
3 /// + .. [n]āya | anya
4 /// .. bhikṣuḥ sūpasaṃpa

B
1 /// .y. c. kṣamāpayatha |
2 /// bhi[kṣu]. .. svake[bh]iḥ
3 /// + + + .. .e .i k. vo 
2378/1/27b
A
1 /// .. [n](a) c(a) bh(a)[g](a)v(a)t. bh(i)[k]ṣu .. + .y. .. ///
2 /// | comiṃsu | saṃdomiṃsu | vṛkṣāp. ///
3 /// [ṇaḥ bhaga]vā[ṃ] eva śreṣṭho | ///

B
1 /// + + + .. + + .. .. .t. sya pra[v]. .. ///
2 /// vasya bhikṣave .. hasyāmṛtaku[l]. ///
3 /// mā ba[huṃ] pi pravāraṇāya niṣī(d)[i] /// 
2378/1/35
A
1 /// + + r.ānāṃ sthīṇāma ° + ///
2 /// sahasrāṇi saṃnipatitā ° [n](i) ///
3 /// + saṃsthitā | tatra sarva ° + ///
4 /// thā tathā dharmo .ṃ .i ° + ///

B
1 /// [k]im adhigacchatā .. + + ° + ///
2 /// + .[v]. .. rāḥ yatra ca nānto nānta ° + ///
3 /// .. kulaputra sarvadharmāḥ ° [a] ///
4 /// ++ .. āyamārgaḥ ° + /// 
Abhidharma, alphabetically 
Śāriputra-Abhidharma (related)
BMSC II 239–248
2375/8/1
A
3 /// pratighaṃ rūparāgabhavarāg ... ///
4 /// + anuśayaṃ ti taṃ pudgalaṃ te .. ///

B
1 // / + .. pe ū dṛṣṭyanuśaye dānarāg[ā] ///
2 /// [pra]tighānusayo ‖ pe ‖ dṛṣṭ.ānu /// 
2375/12, 2375/8/2; fol. 160
recto
1 tupa .yy. pannā k[a] + [ār]. pyadhā[tupar]yy. [pa] + + + + /// + [ā]ropyadhātuparyyāpannā ◊ katare aṣṭa kāmadhātupary[y]ā ///
2 śīlavratarāgo kāmarāgo pratighaṃ avidyā .. + + + + /// + ryyāpannā ◊ kāmarāga pratighaṃ bha[varāga]ṃ [ca] .. + .. ///
3 tuparyyāpannā ◊ dṛṣṭi vicikitsā bhavarāgo a[vid]y. .. .. /// + anuśayānāṃ kati darśanaprahātavyā ◊ .. + + + + + ///
4 hātav[y]ā pañcanāṃ bhaṃgo dvikoṭīko siyānti + + r.. .. /// [ta]re traya darśanaprahātavyā dṛṣṭi dā .. + + + + + ///

verso
1 .. .. [v]r[ata]rāgo ca ime ‖ katareṣā[ṃ] pañcaṃnāṃ .. .g .. v. + /// .āvanaprahātavyā ◊ vicikitsā kāmarāgo .. + + + + ///
2 aṣṭannāṃ kāmadhātuparyyāpannānāṃ anuśayā .āṃ [k]. [t]. /// + nato bhāvanaprahātavyā pañca [dṛṣṭi]ṃ + + + + ///
3 tvā saptānāṃ rūpadhātuparyyāpa .n. nāṃ + + + + /// [ta]vyā ◊ cature darśanaprahātavyā ◊ eko bh[āvana] ///
4 ṭīko siyāti [da]r[ś]. naprahātav[y]ā si + + + + + /// vyā dṛṣṭi vicikitsā dānarāgo śīlavratarāgo /// 
2374/2/6, 2374/2/3
A
2 /// + + + + n[i] kani na kañci ◊ nīvaraṇikā cature kāmar ... ///
3 /// + nuśayo duvi avidyāmā[no] pratighānuśayo ///
4 /// vaṃ sthapayitvā · mānā[n]. śayo ṣat* svabhā[v].[ṃ] ///

B
1 /// go pratighaṃ rūparāgo bhavar. g[o] avidyāhate · .. ///
2 /// ..ṃ varāgaṃ sthapayitvā ◊ [gh]rā[ṇadh]ātu gandhadhātu [ghr]ā + ///
3 /// + + + + .. p. cakṣvāyatanaṃ ś.ot[r]ā⟨ya⟩ta ..ṃ [kām]. + /// 
2376/66
A
1 /// vidyāṃ m. n. dānarāgānuśayo k. ti .. ///
2 /// + .[o] rūparāgānuśayo duvi + + + ///
3 /// + + .. skaṃdhaṃ · [pe] .. .. + .. + ///

B
2 /// + + [kṣ]uvijñāna[dhā] + .r .. r. + + + + ///
3 /// + j[i]hvādhātu rasadhātu jihvā .i + + + ///
4 /// + yatanaṃ [ś]. bdāyatanaṃ praṣṭavyā[y]. .. /// 
2376/126
A
2 /// + k. ti a[t]r.
3 /// [a]nuśayo
4 /// + [la ]vratarāgaṃ

B
1 /// [gha]manasya
2 /// [pra]hātavyā [tra]
3 /// + + [y ]o + 
2376/146
A
a /// ◊ anu[ś]. + n. u .. ///
b /// .. ti anuśayānanu ///
c /// + + + .. [y]o [k]ī .e ///

B
a /// + + + .. + + + ///
b /// .. n. kṣīṇā kasya .. ///
c /// [s]. k. [s]. [rāg]ānu /// 
2376/171/2
A
2 /// + + + + + + .y. + + + + ///
3 /// + + .. .uśayanti trayaḥ + ///
4 /// .. nuśayo anuśayati ‖ .e ///

B
1 /// [h]. bhavarāganuśayo ‖ pe ‖ ///
2 /// + [1] ... t. rāgamānānuśaye /// 
Miscellaneous, in order of publication 
Fragments from the Aśoka legend
BMSC I 219–231