You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Śrīmālādevīsiṃhanādanirdeśa
BSMC I 63–76
2378/1/1; fol. 389
recto
1 yeti | atha śrīmālā devī bhagavaṃtam e ° tad avocat* anyo pi me tra bhagavan bahūpakāro rthanirdeśa tathāgatānugraheṇa pratibhāyati | pratibhāya śubhe devīti bhagavatā[nu]jñātā | atha śrīmālā devī bhagavaṃ
2 taṃ etad avocat* traya ime bhagavan ku ° laputro vā kuladuhitā vā gaṃbhireṣu dharmeṣv akṣataṃ cānupahataṃ cātmānaṃ pariharaṃiti bahu ca puṇyaṃ prasavaṃti mahāyānamārgam a .. tīrṇā ca bhavaṃti katame trayaḥ ye
3 bhagavan kulaputra vā kuladuhitaro vā ° pratyātmagaṃbhīradharmajñānasamanvāgatā bhavaṃti | ye ca bhagavan kulaputro vā kuladuhitārā vā dharmānulomahārajñānasamanvāgatā bhavanti | ye ca bhagavaṃ kulaputro vā
4 kuladhitā vā gaṃbhīreṣu dharmeṣv ātmano jñā ° nasaṃsīdanaṃ vidi + + + + [t]i cittavyavasargaḥ kurvanti na ca yaṃ prajñānāmaḥ tathāgata etam arthaṃ prajānātīti imāni citte vyavasargeṇa samanvāgatā vā bhavanti

verso
1 ebhis tribhiḥ kulaputrair vvā kuladuhitarair vā ° bhagavāṃ parimu(k)t(ā) + + (sat)v(ā) [g](aṃ)[bh](ī)reṣu dharmeṣu sthāmataḥ parāmṛśya praḍusacittaṃ pragṛhya abhiniviśya deśeyaṃsu | sākathyeyaṃ | suvāte haṃ bhagavaṃ sadharma
2 vimukhe anyatīrthike pūtibījike ārā ° jakam api gatvā nāśayituṃ vademi ‖ sannigṛhyās te bhagavan pūtibījikā sa devamānuṣāsure(na) lokeneti | atha śrīmālā devī sapariṣā saparivārā bhagavataḥ
3 pādayo praṇipatitā | atha bhagavaṃ ° śrīmālāya devīye sādhukāram adāsi | kāle ca samaye gaṃbhīreṣu dharmeṣv asaṃrākṣaṇopāyārthāya nirddeśaṃ nirdiśasi | saddharmapratyanīkavādinigrahaṃ ca deśa
4 yasi | anyāś cāryā te devi bahubu ° ddhakoṭiśatasahasraparyupāsitāyā eṣo rthanirdeśa iti | atha khalu bhagavāṃ śriyā jvalamānaḥ sarvaṃ parṣāmaṇḍalaṃ kāyaprabhāyāṃ spharitvā saptatālā 
2378/1/2; fol. 390
recto
1 n vaihāyasam abhyudgamya padavītihārika ° yā ṛdhyā yena śrāvasti mahānagaraṃ tenopāyāsi | atha śrīmālā devī saparivārā mūrdhany aṃjali pragṛhītvā atṛptadarśanā animiṣāy[ā] dṛṣṭyā bhagavaṃtam ullokayaṃtīi sthitā
2 yadā bhagavāṃ cakṣupathavītivṛttaḥ ta ° dā śrīmālā devī sapariṣā saparivārā paramaprīti praharṣitavadanamanasā anekākārato nyam anyasya tathāgataguṇān praśaṃsantī buddhānusmṛtimanasikāraḥ ayodhyaṃ
3 nagaraṃ praviṣṭā | tataḥ śrīmālā devī ° svakaṃ rājānaṃ mahāyāne niyojesi | mahānagare ca sarvastrīgaṇam* saptavarṣikāṃ bālikām upādāya mahāyāne niyojesi rājāpi yaśamitro mahānaga

verso
1 re sarvaṃp ca puruṣamaṇḍalaṃ saptavarṣa ° kaṃ bālakam upādā[ya] (ma)hāyāne niyojesi | evaṃ sarvaṃ nagaraṃp mahāyānābhimukhaṃm abhūṣi | bhagavān api jetavanam anuprāptaḥ praviśyāyuṣmantam ānaṃ
2 dam āmaṃtrayāmāsa śakkraṃ ca devānām i ° ndraṃ samanvāharṣi | atha śakkro devānām indro tasmānn eva kṣaṇalayamuhūrte devagaṇaparivṛto bhagavataḥ purataḥ pratyasthitaḥ atha bhagavāṃ śakkrasya devendrasyāyuṣma
3 taś cānaṃdasya imaṃ dharmaparyāyaṃ vistare ° ṇa bhāṣitvā śakkraṃ devānām indram āmaṃtrayāmāsa | udgṛhṇahi kauśika imaṃ dharmaparyāyaṃ dhāraya vādaya deśayāhi kauśika iman dharmaparyāyaṃ devānāṃ trayastṛṃ 
2378/1/3, 2379/uf3/2b; fol. 392
recto
1 śrīmālādevīsiṃhanādanirdeśa ity api taṃ kauśika dhārayāhi 16 ye ho puna [kauśi](kai)masmi[n sūtrenirdeśā ni]rddi[ṣṭāḥ sa]rve te kauśika
nirdeśāḥ chinnaplotikāḥ nītārthāḥ ekatvapratisaraṇā iti dhārayāhi ‖
2 [i]maṃ khu kauśika śrīmālādevīsiṃhanā ° danirdeśaṃ dharmaparyāyaṃ tava haste parindāmi y[ā]vat saddharma tiṣṭhati loke {|} tāvemaṃ
sūtraṃ daśadiśi loke deśeyāhi saṃprakāśayāhīti ‖ sādhu bhagavann iti
3 śakkro devānām indro bhagavataḥ saṃmu ° khaṃ praticchitvā āttamano śakkro devānām indro āyuṣmaṃ cānaṃda ye ea tatra saṃnipatitāḥ
sadevamānuṣyāsuragandharvās te sarve bhagavato bhaṣitam abhinandeti ‖ ❀
4 samāpta(ṃ) śrīmālādevīsiḥa[nāda]nirde[śa] ° (sūtraṃ) [e](kayāna)ṃ [ma](h)[opā](ya)vaitulye abhijñā[taṃ] śrī[mā]lā[sūtra]m etat* ‖ ❀ ‖ 
Fragments
2378/1/27a; fol. 322
recto
1 abhiṇaviṣyaṃti (sic) rūpeṇa ca varṇena ca .. ///
2 mukhena viṣyaṃti evaṃ kṛtakuśalam[ū](la) ///
3 sarva bhagavatā vyākṛtāḥ tasyāṃ lokadhā(tau) ///

verso
1 śīlavelātikkrāntaṃ cittam utpāda(yi) ///
2 samādiyāmi | adyotpādāya nā .. ///
3 parasaṃpa(t)tyā vā īrṣyācittam utpādayi /// 
2378/1/15; fol. 384
recto
1 /// .. vā saptarātriko nālaka nālaṃ sūryamaṇḍaladarśanāya | evam eva bhagavaṃ duḥkhanirodhasa(tya) ///
2 /// + + + + + [na]m iti bhagavan dvayānāṃ ta(d)dṛṣṭīnāṃ viparyāsānāṃ caitad adhivacanaṃ | sarv[e] ///
3 /// + + + + + ātmāni nirviṣṭāḥ pṛthagjanikāḥ dve ime bhagavaṃ antadṛṣṭ. ///

verso
1 /// + + + + + [n]ityam iti cen bhagavaṃ paśyan* sāsya syāc chāśvatadṛṣṭiḥ syāt sāsya na samyaddṛṣṭaiḥ ///
2 /// gādhamānaṃ ajñānāndhabhūtāḥ bhagavaṃ ucchedadadṛṣṭiṃ pratilabhaṃte | tārkikā bhagavaṃ ///
3 /// + + + + + evam imaṃ bhagavaṃ tākikā iti kila dṛṣṭino ‖ te tadarthātikkrāṃta dṛṣṭvā ca ///
4 /// to pi manyaṃte | śāśvatato pi manyaṃte viparyastā bhagavan satvā upādatteṣu ca paṃcasu s[ka](ndeṣu) ///