You are here: BP HOME > TLB > Schøyen Collection: Brāhmī, published > fulltext
Schøyen Collection: Brāhmī, published

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionVinaya, alphabetically
Click to Expand/Collapse OptionSūtra, alphabetically
Click to Expand/Collapse OptionAbhidharma, alphabetically
Click to Expand/Collapse OptionMiscellaneous, in order of publication
Fragments
2378/1/27a; fol. 322
recto
1 abhiṇaviṣyaṃti (sic) rūpeṇa ca varṇena ca .. ///
2 mukhena viṣyaṃti evaṃ kṛtakuśalam[ū](la) ///
3 sarva bhagavatā vyākṛtāḥ tasyāṃ lokadhā(tau) ///

verso
1 śīlavelātikkrāntaṃ cittam utpāda(yi) ///
2 samādiyāmi | adyotpādāya nā .. ///
3 parasaṃpa(t)tyā vā īrṣyācittam utpādayi /// 
2378/1/15; fol. 384
recto
1 /// .. vā saptarātriko nālaka nālaṃ sūryamaṇḍaladarśanāya | evam eva bhagavaṃ duḥkhanirodhasa(tya) ///
2 /// + + + + + [na]m iti bhagavan dvayānāṃ ta(d)dṛṣṭīnāṃ viparyāsānāṃ caitad adhivacanaṃ | sarv[e] ///
3 /// + + + + + ātmāni nirviṣṭāḥ pṛthagjanikāḥ dve ime bhagavaṃ antadṛṣṭ. ///

verso
1 /// + + + + + [n]ityam iti cen bhagavaṃ paśyan* sāsya syāc chāśvatadṛṣṭiḥ syāt sāsya na samyaddṛṣṭaiḥ ///
2 /// gādhamānaṃ ajñānāndhabhūtāḥ bhagavaṃ ucchedadadṛṣṭiṃ pratilabhaṃte | tārkikā bhagavaṃ ///
3 /// + + + + + evam imaṃ bhagavaṃ tākikā iti kila dṛṣṭino ‖ te tadarthātikkrāṃta dṛṣṭvā ca ///
4 /// to pi manyaṃte | śāśvatato pi manyaṃte viparyastā bhagavan satvā upādatteṣu ca paṃcasu s[ka](ndeṣu) /// 
Pravāraṇāsūtra
BSMC I 63–64, 77–80
2378/1/3, 2379/uf3/2b; fol. 392
verso
1 siddham* ‖ evaṃ ma[yā] śru[ta]m e[ka]samaye ° [bha]gavā(ṃ) śrā[va]sti .. [vi](ha)[rati jetavane] anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ [catura]śītibhiḥ bhikṣusa[ha]srebhi[ḥ] śāriputamaudgalyāyana{na}bhikṣupūrvvaṃ-
2 [ga]m(e)bh[i]ḥ dakṣ[i]ṇapaścimena bhagavato (n)i ° [saṇṇakāḥ] atha bhagavāṃ sumerurāja{m} iva abhyudgato bhāsati tapati virocati kanakapravata iva abhyudgato pariṣāmaṇḍalamaddhyagato niṣaṇṇako bhikṣusaṃghe medhye
3 atha bhagavā niradbhute bhikṣusaṃghe nirga ° te traimāse varṣavāsa uṣito śāntapraśāntena bhikṣusaṃghena sthito | athāyuṣmān ānaṃdaḥ utthāyāsanāto ekāṃ[śe] cīva[raṃ] pravaritvā dakṣiṇaṃ jānaumaṇḍaleṃ pṛthivī-
4 ye pratiṣṭhāpayitvā yena [bha]gavāṃ te ° nāṃjali〈ṃ〉 praṇāmayitvā bhagavato gāthābhi adhvabhāṣi ‖ yasyārthaṃ tvaṃ lokavidū vināyakā tremāsavuso(sic) iha je[ta]sāhvaye | paripūrṇa āśā