You are here: BP HOME > PT > Dīghanikāya I > fulltext
Dīghanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionBrahmajāla Sutta
Click to Expand/Collapse OptionSāmañña-Phala Sutta
Click to Expand/Collapse OptionAmbaṭṭha Sutta
Click to Expand/Collapse OptionSoṇadaṇḍa Sutta
Click to Expand/Collapse OptionKūṭadanta Sutta
Click to Expand/Collapse OptionMahāli Sutta
Click to Expand/Collapse OptionJāliya Sutta
Click to Expand/Collapse OptionKassapa Sīhanāda Sutta
Click to Expand/Collapse OptionPoṭṭhapāda Sutta
Click to Expand/Collapse OptionSubha Sutta
Click to Expand/Collapse OptionKevaddha Sutta
Click to Expand/Collapse OptionLohicca Sutta
Click to Expand/Collapse OptionTevijja Sutta
Dīghanikāya Vol. I 
(001) NAMO TASSA BHAGAVATO ARAHATO SAMMĀ SAMBUDDHASSA. 
Brahmajāla Sutta. 1. 
1. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā antarā ca Rājagahaṃ antarā ca Nāḷandaṃ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṃghena saddhiṃ pañcamattehi bhikkhu-satehi. 
Suppiyo pi kho paribbājako antarā ca Rājagahaṃ antarā ca Nāḷandaṃ addhāna-maggapaṭipanno hoti saddhiṃ antevāsinā Brahmadattena māṇavena. 
Tatra sudaṃ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati Dhammassa avaṇṇaṃ bhāsati Saṃghassa avaṇṇaṃ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsati Dhammassa vaṇṇaṃ bhāsati Saṃghassa vaṇṇaṃ bhāsati. 
Iti ha te ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhu-saṃghañ ca. 
2. Atha kho Bhagavā Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagañchi saddhiṃ bhikkhu-saṃghena. 
Suppiyo pi kho paribbājako Ambalaṭṭhikāyaṃ rājāgārake eka-ratti-vāsaṃ upagañchi saddhiṃ antevāsinā Brahmadattena māṇavena. 
Tatra pi sudaṃ Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati Dhammassa avaṇṇaṃ bhāsati Saṃghassa avaṇṇaṃ bhāsati, Suppiyassa (002) pana paribbājakassa antevāsī Brahmadatto māṇavo anekapariyāyena Buddhassa vaṇṇaṃ bhāsati Dhammassa vaṇṇaṃ bhāsati Saṃghassa vaṇṇaṃ bhāsati. 
Iti ha te ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti bhikkhusaṃghañ ca. 
3. Atha kho sambahulānaṃ bhikkhūnam rattiyā paccūsasamayaṃ paccuṭṭhitānaṃ maṇḍala-māle sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyā-dhammo udapādi: ‘Acchariyaṃ āvuso abbhutaṃ āvuso yāvañ c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammā-sambuddhena sattānaṃ nānādhimuttikatā suppaṭividitā. 
Ayaṃ hi Suppiyo paribbājako aneka-pariyāyena Buddhassa avaṇṇaṃ bhāsati Dhammassa avaṇṇaṃ bhāsati Saṃghassa avaṇṇaṃ bhāsati, Suppiyassa pana paribbājakassa antevāsī Brahmadatto māṇavo aneka-pariyāyena Buddhassa vaṇṇaṃ bhāsati Dhammassa vaṇṇaṃ bhāsati Saṃghassa vaṇṇaṃ bhāsati. 
Iti ha 'me ubho ācariyantevāsī aññamaññassa uju-vipaccanīka-vādā Bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti {bhikkhu-saṃghañ} cāti.' 
4. Atha kho Bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyādhammaṃ viditvā, yena maṇḍala-mālo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho Bhagavā bhikkhū āmantesi: ‘Kāya nu 'ttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti?’ 
Evaṃ vutte te bhikkhū Bhagavantaṃ etad avocuṃ: ‘Idha bhante amhākaṃ rattiyā paccūsa-samayaṃ paccuṭṭhitānaṃ maṇḍala-māle sannisinnānaṃ sannipatitānaṃ ayaṃ saṅkhiyā-dhammo udapādi "Acchariyaṃ ... pe (3) ... anubaddhā honti bhikkhu-saṃghañ cāti." Ayaṃ kho no bhante antarā kathā vippakatā atha Bhagavā anuppatto ti.' 
5. ‘Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyuṃ Saṃghassa vā (003) avaṇṇaṃ bhāseyyuṃ, tatra tumhehi na āghāto na appaccayo na cetaso anabhiraddhi karaṇīyā. 
Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyuṃ Saṃghassa vā avaṇṇaṃ bhāseyyum, tatra ce tumhe assatha kupitā vā anattamanā vā tumhaṃ yev' assa tena antarāyo. 
Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyum Saṃghassa vā avaṇṇaṃ bhāseyyum, tatra ce tumhe assatha kupitā vā anattamanā vā api nu tumhe paresaṃ subhāsitaṃ dubbhāsitaṃ ājāneyyāthāti?' ‘No h’ etaṃ bhante.' ‘Mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyuṃ Dhammassa vā avaṇṇaṃ bhāseyyuṃ Saṃghassa vā avaṇṇaṃ bhāseyyuṃ, tatra tumhehi abhūtaṃ abhūtato nibbeṭhetabbaṃ: "Iti pi etaṃ abhūtaṃ, iti pi etaṃ atacchaṃ, n’ atthi c’ etaṃ amhesu, na ca pan’ etaṃ amhesu saṃvijjatīti."' 
6. ‘Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ Dhammassa vā vaṇṇaṃ bhāseyyuṃ Saṃghassa vā vāṇṇaṃ bhāseyyuṃ, tatra tumhe na ānando na somanassaṃ na cetaso ubbillāvitattaṃ karaṇīyaṃ. 
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ Dhammassa vā vaṇṇaṃ bhāseyyuṃ Saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra ce tumhe assatha ānandino sumanā ubbillāvitā tumhaṃ yev' assa tena antarāyo. 
Mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyuṃ Dhammassa vā vaṇṇaṃ bhāseyyuṃ Saṃghassa vā vaṇṇaṃ bhāseyyuṃ, tatra tumhehi bhūtaṃ bhūtato paṭijānitabbaṃ: "Iti p’ etaṃ bhūtaṃ, iti p’ etaṃ tacchaṃ, atthi c’ etaṃ amhesu, saṃvijjati ca pan’ etaṃ amhesūti."' 
7. ‘Appamattakaṃ kho pan’ etaṃ bhikkhave oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Katamañ ca taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya?' 
(004) 8. "‘Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato Samaṇo Gotamo nihita-daṇḍo nihita-sattho lajjī dayāpanno sabbapāṇa-bhūta-hitānukampī viharatīti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Adinnādānaṃ pahāya adinnādānā paṭivirato Samaṇo Gotamo dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharatīti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Abrahmacariyaṃ pahāya brahmacārī Samaṇo Gotamo ārā-cārī virato methunā gāma-dhammā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
9. "‘Musā-vādaṃ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassāti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘{Pisuṇā-} vācaṃ pahāya {pisuṇāya} vācāya paṭivirato Samaṇo Gotamo, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. 
Iti bhinnānaṃ va sandhātā sahitānaṃ va anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācam bhāsitā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Pharusā-vācaṃ pahāya pharusāya vācāya paṭivirato Samaṇo Gotamo, Yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahujana-kantā bahujana-manāpā tathā-rūpiṃ vācam bhāsitā ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
"‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato Samaṇo Gotamo kāla-vādī bhūta-vādī attha-vādī dhammavādī vinaya-vādī nidhānavatiṃ vācam bhāsitā kālena (005) sāpadesaṃ pariyantavatiṃ attha-saṃhitan ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
10. "‘Bījagāma-bhūtagāma-samārambhā paṭivirato Samaṇo Gotamo. 
Eka-bhattiko Samaṇo Gotamo rattūparato, vikāla-bhojanā paṭivirato Samaṇo Gotamo. 
Nacca-gītavādita-visūka-dassanā paṭivirato Samaṇo Gotamo. 
Mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato Samaṇo Gotamo. 
Uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo. 
Jātarūpa-rajata-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Āmaka-dhañña-paṭiggahaṇā paṭivirato Samaṇo {Gotamo}. 
Āmaka-{maṃsa}-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Itthi-kumārika-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Dāsi-dāsa-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
{Ajeḷaka-paṭiggahaṇā} paṭivirato Samaṇo Gotamo. 
Kukkuṭa-sūkara-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Hatthi-gavāssa-vaḷavā-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Khetta-vatthu-paṭiggahaṇā paṭivirato Samaṇo Gotamo. 
Dūteyya-pahiṇagamanānuyogā paṭivirato Samaṇo Gotamo. 
Kaya-vikkayā paṭivirato Samaṇo Gotamo. 
Tulākūṭa-kaṅsakūṭa-mānakūṭā paṭivirato Samaṇo Gotamo. 
Ukkoṭana-vañcana-nikatisāci-yogā paṭivirato Samaṇo Gotamo. 
Chedana-vadhabandhanaviparāmosa-ālopa-sahasākārā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Cūla-Sīlaṃ niṭṭhitaṃ. 
11. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāma-bhūtagāma-samārambhaṃ anuyuttā viharanti -- seyyathīdaṃ {mūla-bījaṃ} khandha-bījaṃ phalu-bījaṃ agga-bījaṃ {bījabījam} eva pañcamaṃ -- iti evarūpā bījagāma-bhūtagāmasamārambhā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
(006) 12. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāra-paribhogaṃ anuyuttā viharanti -- seyyathīdaṃ annasannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ -- iti vā iti evarūpā sannidhi-kāra-paribhogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
13. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpaṃ} visūkadassanaṃ anuyuttā viharanti -- seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbhathūṇaṃ Sobha-nagarakaṃ caṇḍālaṃ {vaṃsaṃ} dhopanaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabhayuddhaṃ aja-yuddhaṃ meṇḍakayuddhaṃ kukkuṭa-yuddhaṃ vaṭṭakayuddhaṃ daṇḍa-yuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senā-byūham anīkadassanaṃ -- iti vā iti evarūpā visūka-dassanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
14. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ jūta-pamādaṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ aṭṭhapadaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ pattāḷhakaṃ rathakaṃ (007) dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ -- iti vā iti evarūpā jūta-pamāda-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
15. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaṃ anuyuttā viharanti -- seyyathīdaṃ āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajina-ppaveṇiṃ kadali-miga-pavara-paccattharaṇam sa-uttara-cchadaṃ ubhato-lohitakūpadhānaṃ -- iti vā iti evarūpā uccāsayana-mahāsayanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
16. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ maṇḍanavibhūsana-ṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ {mukha}-cuṇṇakaṃ {mukhalepanaṃ} hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikam khaggaṃ chattaṃ citrupāhanaṃ {uṇhīsaṃ} maṇim vāla-vījaniṃ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
17. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaṃ tiracchāna-kathaṃ anuyuttā viharanti -- {seyyathīdaṃ} rājakathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandhakathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigamakathaṃ nagara-kathaṃ janapada-kathaṃ itthi-kathaṃ (008) (purisa-kathaṃ) sūra-kathaṃ visikhā-kathaṃ {kumbhaṭṭhāna}-kathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lokakkhāyikaṃ {samudda-kkhāyikaṃ} itibhavābhava-kathaṃ -- iti vā iti evarūpāya tiracchāna-kathāya {paṭivirato} Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
18. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti -- seyyathīdaṃ: ‘Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃ dhamma-{vinayaṃ} ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃpure avaca -- Aviciṇṇan te viparāvattaṃ -{Āropito} te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya,} nibbeṭhehi vā sace pahosīti’ -- iti vā iti evarūpāya viggāhikakathāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
19. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyyapahiṇa-gamanānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ raññaṃ rāja-mahāmattānaṃ khattiyānaṃ {brāhmaṇānaṃ} gahapatikānaṃ {kumārānaṃ} -- ‘Idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti’ -- iti vā iti evarūpā dūteyyapahiṇagamanānuyogā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
20. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro -- iti evarūpā kuhana-lapanā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Majjhima-Sīlaṃ niṭṭhitaṃ. 
(009) 21. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te {evarūpāya} tiracchānavijjāya micchājīvenajīvikaṃ kappenti -- seyyathīdaṃ aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikācchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ kaṇa-homaṃ taṇḍula-homaṃ sappi-homaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khattavijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ saraparittānaṃ miga-cakkaṃ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
22. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ maṇi-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ vattha-lakkhaṇaṃ asilakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āyudha4lakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃ kumāralakkhaṇaṃ kumāri-lakkhaṇaṃ dāsa-lakkhaṇaṃ dāsi-lakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃ mahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃ vaṭṭakalakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapalakkhaṇaṃ miga-lakkhaṇaṃ -- iti vā iti evarūpāya tiracchana-vijjāya paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
23. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ ‘Raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati -- Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati -- {Bāhirānaṃ} (010) raññaṃ upayānaṃ bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati -- Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati -- Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati’ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
24. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ ‘Canda-ggāho bhavissati, suriyaggāho bhavissati, nakkhatta-ggāho bhavissati. 
Candima-suriyānaṃ patha-gamanaṃ bhavissati, candima-suriyānaṃ uppathagamanaṃ bhavissati, nakkhattānaṃ patha-gamanaṃ bhavissati, nakkhattānaṃ uppatha-gamanaṃ bhavissati. 
Ukkā-pāto bhavissati. 
Disā-ḍāho bhavissati. 
Bhūmi-cālo bhavissati. 
Deva-dundubhi bhavissati. 
Candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. 
Evaṃ-vipāko canda-ggāho bhavissati, evaṃvipāko suriya-ggāho bhavissati, evaṃ-vipāko nakkhattaggāho bhavissati, evaṃ-vipāko candima-suriyānaṃ pathagamanaṃ bhavissati, evaṃ-vipāko candima-suriyānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ patha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko ukkāpāto bhavissati, evaṃ-vipāko disā-ḍāho bhavissati, evaṃ-vipāko bhūmi-cālo bhavissati, evaṃ-vipāko deva-dundubhi bhavissati, evaṃ-vipākaṃ candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati’ -- iti (011) vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
25. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ: ‘Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati,’ muddā, gaṇanā, saṃkhānaṃ, kāveyyaṃ, lokāyataṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
26. "‘Yathā vā pan’ eke bhonto samaṇa-{brāhmaṇā} {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittaddanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇa-jappanaṃ ādāsapañhaṃ kumāri-pañhaṃ deva-pañhaṃ ādiccupaṭṭhānaṃ Mahat-upaṭṭhānaṃ abbhujjalanaṃ Sir’ -avhāyanaṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa {vaṇṇaṃ} vadamāno vadeyya. 
(012) 27. "‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ bhūri-kammaṃ vassakammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-parikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ netta-tappaṇaṃ natthukammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattikaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppādānaṃ osadhīnaṃ paṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato Samaṇo Gotamo ti." Iti vā hi bhikkhave puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
‘Idaṃ kho taṃ bhikkhave appamattakaṃ oramattakaṃ sīlamattakaṃ yena puthujjano Tathāgatassa vaṇṇaṃ vadamāno vadeyya. 
Mahā-Sīlaṃ niṭṭhitaṃ. 
28. ‘Atthi bhikkhave aññ’ eva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā, ye Tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
‘Katame ca pana te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍita-vedanīyā, ye Tathāgato sayaṃ abhiññā sacchikatvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ? 
29. ‘Santi bhikkhave eke samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino, pubbantaṃ ārabbha aneka-(013)vihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha pubbanta-kappikā pubbantānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti {aṭṭhādasahi} vatthūhi? 
30. ‘Santi bhikkhave eke samaṇa-brāhmaṇā sassatavādā, sassataṃ attānañ ca lokañ ca paññāpenti catūhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi? 
31. ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbe nivāsaṃ anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jātisahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamāhāro evaṃ-sukha-{dukkha}-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkhapaṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe (014) nivāsaṃ anussarati. 
So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassatisamaṃ. 
Tam kissa hetu? Ahaṃ hi ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarāmi -- seyyathīdaṃ ekam pi jātiṃ ... pe ... anekāni pi jāti-sata-sahassāni. 
Amutrāsim evaṃ-nāmo ... pe ... idhūpapanno ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi. 
Iminā p’ ahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassati-saman ti." Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha ekacce samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
32. ‘Dutiye ca bhonto samaṇa-brāhmaṇā kim ārabbha kim āgamma sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbe nivāsaṃ anussarati -- seyyathīdaṃ ekam pi saṃvaṭṭa-vivaṭṭaṃ dve pi saṃvaṭṭa-vivaṭṭāni tīṇi pi saṃvaṭṭa-vivaṭṭāni cattāri pi saṃvaṭṭa-vivaṭṭāni pañca pi saṃvaṭṭa-vivaṭṭāni dasa pi saṃvaṭṭa-vivattāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-(015)sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti {sākāraṃ} sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati. 
So evam āha: "Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassata-samaṃ. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarāmi -- seyyathīdaṃ ekam pi ... pe ... dasa pi saṃvaṭṭa-vivaṭṭāni. 
Amutrāsiṃ evaṃ-nāmo ... pe ... idhūpapanno ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi. 
Iminā p’ ahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūtaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassata-saman ti." ‘Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
33. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarati -- seyyathīdaṃ dasa pi saṃvaṭṭa-vivaṭṭāni vīsatim pi saṃvaṭṭa-vivaṭṭāni tiṃsam pi saṃvaṭṭa-vivaṭṭāni cattārīsam pi saṃvaṭṭavivaṭṭāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃvaṇṇo evam-āhāro evaṃ-sukha-dukkha-{paṭisaṃvedī} evamāyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ pubbe nivāsaṃ anussarati. 
So evam āha: "Sassato attā ca (016) loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tveva sassati-samaṃ. 
Tam kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte aneka-vihitaṃ pubbe nivāsaṃ anussarāmi -- seyyathīdaṃ dasa pi saṃvaṭṭa-vivaṭṭāni ... pe ... cattārīsam pi saṃvaṭṭa-vivaṭṭāni. 
Amutrāsiṃ evaṃ-nāmo ... pe ... idhūpapanno ti iti sākāram sauddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarāmi. 
Iminā p’ ahaṃ etaṃ jānāmi: yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthitveva sassati-saman ti." ‘Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
34. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha sassatā-vādā sassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-paṭibhānaṃ evam āha: "Sassato attā ca loka ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāyanti saṃsaranti cavanti upapajjanti, atthitveva sassati-saman ti." ‘Idaṃ bhikkhave catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti. 
35. ‘Ime kho te bhikkhave samaṇa-brāhmaṇā sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sassata-vādā sassataṃ attānañ ca lokañ ca paññāpenti, sabbe te imeh’ eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
36. ‘Tayidaṃ bhikkhave Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ (017) na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
37. ‘Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
Paṭhama-bhāṇavāraṃ. 
2. // 1. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā, ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi? 
2. ‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. 
Saṃvaṭṭamāno loko yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti. 
Te tattha honti manomayā pīti-bhakkhā sayaṃ4pabhā antalikkha-carā subhaṭṭhāyino, cīraṃ dīghaṃ addhānaṃ tiṭṭhanti. 
3. ‘Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. 
Vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ pātu-bhavati. 
Ath' aññataro satto āyukkhayā vā {puñña-kkhayā} vā Ābhassarakāyā cavitvā suññaṃ Brahma-vimānaṃ upapajjati. 
So tattha hoti manomayo pīti-bhakkho sayaṃ-pabho antalikkha-caro subhaṭṭhāyī, cīraṃ dīghaṃ addhānaṃ tiṭṭhati. 
4. ‘Tassa tattha ekakassa dīgha-rattaṃ nibbusitattā anabhirati paritassanā uppajjati: "Aho vata aññe pi sattā itthattaṃ āgaccheyyun" ti. 
Atha aññatare pi sattā āyuk-(018)khayā vā {puñña-kkhayā} vā Ābhassarakāyā cavitvā Brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. 
Te pi tattha honti manomayā pīti-bhakkhā sayaṃ-pabhā antalikkhacarā subhaṭṭhāyino, cīraṃ dīghaṃ addhānaṃ tiṭṭhanti. 
5. ‘Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno tassa evaṃ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ. 
Mayā ime sattā nimmitā. 
Taṃ kissa hetu? Mamaṃ hi pubbe etad ahosi: ‘Aho vata aññe pi sattā itthattaṃ āgaccheyyun {ti.} Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaṃ āgatā" ti. 
Ye pi te sattā pacchā upapannā tesam pi evaṃ hoti: "Ayaṃ kho bhavaṃ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṃ. 
Iminā mayaṃ bhotā Brahmunā nimmitā. 
Taṃ kissa hetu? Imaṃ mayaṃ hi addasāma idha paṭhamaṃ upapannaṃ, mayaṃ pana amhā pacchā upapannā ti." 
6. ‘Tatra, bhikkhave, yo so satto paṭhamaṃ upapanno so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. 
Ye pana te sattā pacchā upapannā te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. 
Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. 
Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Yo kho so bhavaṃ Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ yena mayaṃ bhotā Brahmunā nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassatisamaṃ tath’ eva ṭhassati. 
Ye pana mayaṃ ahumha tena (019) Brahmunā nimmitā te mayaṃ aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." ‘Idaṃ, bhikkhave, paṭhamaṇ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-{brāhmaṇā} ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
7. ‘Dutiye ca bhonto samaṇa-{brāhmaṇā} kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti? ‘Santi, bhikkhave, Khiḍḍā-padosikā nāma devā. 
Te ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. 
Tesaṃ ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati mussati, satiyā sammosā te devā tamhā kāyā cavanti. 
8. ‘Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā {anagāriyaṃ} pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
9. ‘So evam āha: "Ye kho te bhonto devā na Khiḍḍāpadosikā te na ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. 
Tesaṃ na ativelaṃ hassa-khiḍḍā-ratidhamma-samāpannānaṃ viharataṃ sati na mussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaṃ tath’ eva (020) ṭhassanti. 
Ye pana mayaṃ ahumha Khiḍḍā-padosikā te mayaṃ ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharimha. 
Tesaṃ no ativelaṃ hassa-khiḍḍā-rati-dhammasamāpannānaṃ viharataṃ sati mussati, satiyā sammosā eva mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
10. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti? ‘Santi, bhikkhave, Mano-padosikā nāma devā. 
Te ativelaṃ aññamaññaṃ upanijjhāyanti. 
Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. 
Te aññamaññamhi paduṭṭha-cittā kilanta-kāyā kilantacittā. 
Te devā tamhā kāyā cavanti. 
11. ‘Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam {anvāya} anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
12. ‘So evam āha: "Ye kho te bhonto devā na Manopadosikā te na ativelaṃ aññamaññaṃ upanijjhāyanti, Te na ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. 
Te aññamaññamhi apaduṭṭha-cittā akilanta-kāyā akilanta-cittā. 
Te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaṃ (021) tath’ eva ṭhassanti. 
Ye pana mayaṃ ahumha Mano-padosikā te mayaṃ ativelaṃ aññamaññam upanijjhāyimha. 
Te mayaṃ ativelaṃ aññamaññam upanijjhāyantā aññamaññamhi cittāni padūsimha. 
Te mayaṃ aññamaññamhi paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva. 
Mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." ‘Idam, bhikkhave, tatiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
13. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha ekacca-sassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-{paṭibhānaṃ} evam āha: "Yaṃ kho idaṃ vuccati cakkhun ti pi sotan ti pi ghānan ti pi jivhā ti pi kāyo ti pi ayaṃ attā anicco addhuvo asassato vipariṇāma-dhammo. 
Yañ ca kho idaṃ vuccati cittan ti vā mano ti vā viññāṇan ti vā ayaṃ attā nicco dhuvo sassato avipariṇāma-dhammo sassati-samaṃ tath’ eva ṭhassatīti." ‘Idam, bhikkhave, catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-{brāhmaṇā} ekacca-sassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti. 
14. ‘Ime kho te, bhikkhave, samaṇa-{brāhmaṇā} ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti, sabbe te imeh' eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
15. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime (022) diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca {atthagamañ} ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
16. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā antānantikā, antānantaṃ lokassa paññāpenti catūhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokaṃ paññāpenti catuhi vatthūhi? 
17. ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-{manasīkāram} anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte antasaññī lokasmiṃ viharati. 
So evam āha: "Antavā ayaṃ loko parivaṭumo. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte anta-saññī lokasmiṃ viharāmi. 
{Iminā pāhaṃ} etam jānāmi: yathā antavā ayaṃ loko parivaṭumo ti." ‘Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
18. ‘Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokassa paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṃ (023) ceto-samādhiṃ phusati yathā samāhite citte ananta-saññī lokasmiṃ viharati. 
So evam aha: "Ananto ayaṃ loko apariyanto. 
Ye te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ayaṃ loko parivaṭumo’ ti tesaṃ musā. 
Ananto ayaṃ loko apariyanto. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusāmi yathā samāhite citte ananta-saññī lokasmiṃ viharāmi. 
{Iminā pāhaṃ} etaṃ jānāmi: yathā ananto ayaṃ loko apariyanto ti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
19. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokassa paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte uddham-adho anta-saññī lokasmiṃ viharati, tiriyaṃ ananta-saññī. 
So evam āha: "Antavā ca ayaṃ loko ananto ca. 
Ye te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ayaṃ loko parivaṭumo’ ti tesaṃ musā. 
Ye pi te samaṇa-brāhmaṇā evam āhaṃsu: ‘Ananto ayaṃ loko apariyanto’ ti tesam pi musā. 
Antavā ca ayaṃ loko ananto ca. 
Taṃ kissa hetu? Ahaṃ hi ātappam anvāya ... pe ... tathā rūpaṃ ceto-samādhiṃ phusāmi yathā {samāhite} citte uddham-adho anta-saññī lokasmiṃ viharāmi, tiriyaṃ ananta-saññī. 
Iminā {pāhaṃ} etaṃ jānāmi: yathā antavā ca ayaṃ loko ananto cāti." ‘Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
20. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha antānantikā antānantaṃ lokassa paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-paṭibhānaṃ evam āha: "N’ evāyaṃ loko antavā na panānanto. 
Ye te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ayaṃ loko parivaṭumo’ ti tesaṃ musā. 
Ye pi te samaṇa-(024)brāhmaṇā evam āhaṃsu: ‘Ananto ayaṃ loko apariyanto' ti tesam pi musā. 
Ye pi te samaṇa-brāhmaṇā evam āhaṃsu: ‘Antavā ca ayaṃ loko ananto cāti’ tesam pi musā. 
N’ evāyaṃ loko antavā na panānanto ti." ‘Idaṃ, bhikkhave, catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti. 
21. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññāpenti, sabbe te imeh’ eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
22. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīta atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
23. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā amarāvikkhepikā, tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi? 
24. ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaṃ kusalan ti yathā-bhūtaṃ nappajānāti, idaṃ akusalan ti yathā-bhūtaṃ nappajānāti. 
Tassa evaṃ hoti: "Ahaṃ kho idaṃ kusalan ti yathā-bhūtaṃ nappajānāmi, idaṃ (025) akusalan ti yathā-bhūtaṃ nappajānāmi. 
Ahañ c’ eva kho pana idaṃ kusalan ti yathā-bhūtaṃ appajānanto, idaṃ akusalan ti yathā-bhūtaṃ appajānanto, idaṃ kusalan ti vā vyākareyyaṃ idaṃ akusalan ti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. 
Yattha me assa chando vā rāgo vā doso vā paṭigho vā taṃ mam’ assa musā. 
Yaṃ mam’ assa musā so mam’ assa vighāto. 
Yo mam’ assa vighāto so mam’ assa antarāyo ti." Iti so musā-vāda-bhayā musā-vāda-parijegucchā n’ ev’ idaṃ kusalan ti vyākaroti, na pana idaṃ akusalan ti vyākaroti, tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
25. ‘Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaṃ kusalan ti yathā-bhūtaṃ nappajānāti, idaṃ akusalan ti yathā-{bhūtaṃ} nappajānāti. 
Tassa {evaṃ} hoti: "Ahaṃ kho idaṃ kusalan ti yathā-bhūtaṃ nappajānāmi, idaṃ akusalan ti yathā-bhūtaṃ nappajānāmi. 
Ahañ c’ eva kho pana idaṃ kusalan ti yathā-bhūtaṃ appajānanto, idaṃ akusalan ti yathā-bhūtaṃ appajānanto, idaṃ kusalan ti vā vyākareyyaṃ idaṃ akusalan ti vā vyākareyyaṃ, tattha me assa chando vā rāgo vā doso vā paṭigho vā. 
Yattha me assa chando vā rāgo vā doso vā paṭigho vā taṃ mam’ assa upādānaṃ. 
Yaṃ mam’ assa upādānaṃ, so mam’ assa vighāto. 
Yo mam’ assa vighāto so mam’ assa antarāyo ti." (026) Iti so upādāna-bhayā upādāna-parijegucchā n’ ev’ idaṃ kusalan ti vyākaroti na pana idaṃ akusalan ti vyākaroti, tattha tattha pañham puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭha samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
26. ‘Tatiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā idaṃ kusalan ti yathā-bhūtaṃ nappajānati, idaṃ akusalan ti yathā-bhūtaṃ {na ppajānāti.} Tassa evaṃ hoti: "Ahaṃ kho idaṃ kusalan ti yathā-bhūtaṃ nappajānāmi, idaṃ akusalan ti yathā-bhūtaṃ nappajānāmi. 
Ahañ c’ eva kho pana idaṃ kusalan ti yathā-bhūtaṃ appajānanto, idaṃ akusalan ti yathā-bhūtaṃ appajānanto, idaṃ kusalan ti vā vyākareyyaṃ idaṃ akusalan ti vā vyākareyyaṃ -- santi hi kho pana samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāla-vedhi-rūpā vobhindantā maññe caranti paññāgatena diṭṭhi-gatāni -- te maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ. 
Ye maṃ tattha samanuyuñjeyyuṃ samanugāheyyuṃ samanubhāseyyuṃ tesāhaṃ na sampāyeyyaṃ. 
Yesāhaṃ na sampāyeyyaṃ so mam’ assa vighāto. 
Yo mam’ assa vighāto so mam’ assa antarāyo" ti. 
Iti so anuyoga-bhayā anuyoga-parijegucchā n’ ev’ idaṃ kusalan ti vyākaroti, na pan’ idaṃ akusalan ti vyākaroti, tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idaṃ, bhikkhave, tatiyaṃ ṭhānaṃ yaṃ āgamma yam (027) ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
27. ‘Catutthe ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā mando hoti momūho. 
So mandattā momūhattā tattha tattha pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ: "‘Atthi paro loko?’ 
ti iti ce maṃ pucchasi, ‘Atthi paro loko’ ti iti ce me assa, ‘atthi paro loko’ ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no. 
‘N’ atthi paro loko?’ 
ti ... pe ... ‘Atthi ca n’ atthi ca paro loko? N’ ev’ atthi na n’ atthi paro loko? -- Atthi sattā opapātikā? N’ atthi sattā opapātikā? Atthi ca n’ atthi ca sattā opapātikā? N’ ev’ atthi na n’ atthi sattā opapātikā? -- Atthi sukata-dukkatānaṃ kammānaṃ phalaṃ vipāko? N’ atthi sukata-dukkatānaṃ kammānaṃ phalaṃ vipāko? Atthi ca n’ atthi ca sukatadukkatānaṃ kammānaṃ phalaṃ vipāko? N’ ev’ atthi na n’ atthi sukata-dukkatānaṃ kammānaṃ phalaṃ vipāko? -Hoti Tathāgato param maraṇā? Na hoti Tathāgato param maraṇā? Hoti ca na hoti ca Tathāgato param maraṇā? N’ eva hoti na na hoti Tathāgato param maraṇā?’ 
ti iti ce maṃ pucchasi, ‘n’ eva hoti na na hoti Tathāgato param maraṇā’ ti iti ce me assa, ‘n’ eva hoti na na hoti Tathāgato param {maraṇā'} ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." ‘Idam, bhikkhave, catutthaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ. 
28. Ime kho te, bhikkhave, samaṇa-brāhmaṇā amarā-(028)vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā amarā-vikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācā-vikkhepaṃ āpajjanti amarā-vikkhepaṃ, sabbe te imeh’ eva catuhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
29. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
30. Santi, bhikkhave, eke samaṇa-brāhmaṇā adhiccasamuppannikā, adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti? 
31. ‘Santi, bhikkhave, Asañña-sattā nāma devā, {saññuppādā} ca pana te devā tamhā kāyā cavanti. 
Ṭhānaṃ kho pan’ etaṃ, bhikkhave, vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāri{yaṃ} pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasi-kāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte saññuppādam anussarati, tato (029) paraṃ nānussarati. 
So evam āha: "Adhicca-samuppanno attā ca loko ca. 
Taṃ kissa hetu? Ahaṃ hi pubbe nāhosiṃ, so 'mhi etarahi ahutvā sattattāya pariṇato ti." ‘Idaṃ, bhikkhave, paṭhamaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti. 
32. Dutiye ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha adhicca-samuppannikā adhicca-{samuppannaṃ} attānañ ca lokañ ca paññāpenti? ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā takkī hoti vīmaṅsī. 
So takka-pariyāhataṃ vīmaṅsānucaritaṃ sayaṃ-paṭibhānaṃ evam āha: "Adhicca-samuppanno attā ca loko cāti." ‘Idaṃ, bhikkhave, dutiyaṃ ṭhānaṃ yam āgamma yam ārabbha eke samaṇa-brāhmaṇā adhicca-samuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti. 
33. Ime kho te, bhikkhave, samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā adhicca-samuppannikā adhiccasamuppannaṃ attānañ ca lokañ ca paññāpenti, sabbe te imeh’ eva dvīhi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
34. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evaṃ-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā (030) pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
35. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbanta-kappikā pubbantānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā pubbānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva aṭṭhādasahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
36. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evaṃ-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
37. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino, aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha aparanta-kappikā aparantānudiṭṭhino aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi? 
38. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-(031)āghatanikā saññi-vādā, uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. 
Te ca bhonto samaṇabrāhmaṇā kim āgamma kim ārabbha uddham-āghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi? "‘Rūpi attā hoti arogo param maraṇā saññī" ti naṃ paññāpenti. 
"Arūpī attā hoti arogo param maraṇā {saññī}" ti naṃ paññāpenti. 
"Rūpī ca arūpī ca ... pe ... "N’ eva rūpī nārūpī ... "Antavā attā hoti ... "Anantavā ... "Antavā ca anantavā ca ... "N’ ev’ antavā nānantavā ... "Ekatta-saññī attā hoti ... "Nānattasaññī ... "Parittā-saññī ... "Appamāṇā-saññī ... "Ekanta-sukhī attā hoti ... "Ekanta-dukkhī ... "Sukha-dukkhī ... "Adukkham-asukhī attā hoti arogo param maraṇā saññī" ti naṃ paññāpenti. 
39. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti, sabbe te imeh’ eva soḷasahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
40. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā (032) pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
Dutiya-bhāṇavāraṃ. 
3. // 1. ‘Santi, bhikkhave eke samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā, uddham āghatanā asaññiṃ {attānaṃ} paññāpenti aṭṭhahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddhamāghatanikā asaññi-vādā uddham āghatanā {asaññiṃ} attānaṃ paññāpenti aṭṭhahi vatthūhi? 
2. "‘Rūpī attā hoti arogo param maraṇā asaññī" ti naṃ paññāpenti. 
"Arūpī ... pe ... "Rūpī ca arūpī ca ... "N’ eva rūpī nārūpī ... "Antavā ca ... "Anantavā ... "Antavā ca anantavā ca ... "N’ ev’ antavā nānantavā attā hoti arogo param maraṇā asaññī ti" naṃ paññāpenti. 
3. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānaṃ paññāpenti, sabbe te imeh’ eva aṭṭhahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
4. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā (033) pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
5. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā uddham-{āgha-} tanikā n’ eva-saññi-nāsaññi-vādā, uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uddham-āghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi? 
6. "‘{Rūpī} attā hoti arogo param maraṇā n’ eva saññī nāsaññī ti" naṃ paññāpenti. 
"Arūpī ... "Rūpī ca arūpī ca ... "N’ eva rūpī nārūpī ... "Antavā ... "Anantavā ... "Antavā ca anantavā ca ... "N’ ev’ antavā nānantavā attā hoti arogo param maraṇā n’ eva saññī nāsaññī" ti naṃ paññāpenti. 
7. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā uddhamāghatanikā n’ eva-saññi-{nāsaññi}-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā uddham-āghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti, sabbe te imeh’ eva aṭṭhahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
8. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇīta atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
(034) 9. ‘Santi, bhikkhave, eke samaṇa-{brāhmaṇā} ucchedavādā, sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha uccheda-vādā sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi? 
10. ‘Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā evaṃ-vādī hoti evaṃ-diṭṭhī: "Yato kho bho ayaṃ attā rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo, kāyassa bhedā ucchijjati vinassati, na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
11. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā dibbo rūpī kāmāvacaro kabaliṅkārāhārabhakkho. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
12. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā dibbo rūpī manomayo sabbaṅga-paccaṅgī ahīnindriyo. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayam attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
13. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
Na ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā sabbaso rūpa-saññānaṃ samatikkamā paṭighasaññānaṃ attha-gamā nānatta-saññānaṃ amanasi-kārā ‘Ananto ākāso’ ti ākāsānañcāyatanūpago. 
Taṃ tvaṃ na (035) jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
14. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ {viññāṇan}’ ti {viññānāṇañcāyatanūpago}. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
15. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti. 
Atthi kho bho añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘N’ atthi kiñcīti’ {ākiñcaññāyatanūpago}. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
16. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā {sammā} samucchinno hoti. 
Atthi kho bho añño attā sabbaso {ākiñcaññāyatanaṃ} samatikkamma ‘Santaṃ etaṃ paṇītam etan’ ti {n'eva}-saññā-nāsaññāyatanūpago. 
Taṃ tvaṃ na jānāsi na passasi. 
Taṃ ahaṃ jānāmi passāmi. 
So kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti param maraṇā, ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti." Itth’ eke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
17. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā (036) brāhmaṇā vā uccheda-vādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, sabbe te imeh’ eva sattahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
18. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
19. ‘Santi, bhikkhave, eke samaṇa-brāhmaṇā diṭṭhadhamma-{nibbāna}-vādā, sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi. 
Te ca bhonto samaṇa-brāhmaṇā kim āgamma kim ārabbha diṭṭha-dhamma-nibbāna-vādā sato sattassa diṭṭha-dhammanibbānaṃ paññāpenti pañcahi vatthūhi? 
20. ‘Idha, bhikkhave, ekacco samaṇo va brāhmaṇo vā evaṃ-vādī hoti evaṃ-diṭṭhī: "Yato kho bho ayaṃ attā pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti. 
21. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Taṃ kissa hetu? Kāmā hi bho aniccā dukkhā vipariṇāma-dhammā, tesaṃ vipariṇām-aññathā-bhāvā uppajjanti soka-parideva-dukkha-domanass-upāyāsā. 
Yato (037) kho bho ayaṃ attā vivicc’ eva kāmehi vivicca akusaladhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti. 
22. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Taṃ kissa hetu? Yad eva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati. 
Yato kho bho ayaṃ attā vitakka-{vicārānaṃ} vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti. 
23. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Tam kissa hetu? Yad eva tattha pīti-gataṃ cetaso ubbillāvitattaṃ etena etaṃ oḷārikaṃ akkhāyati. 
Yato kho bho ayaṃ attā pītiyā ca virāgā {upekhako} ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti ‘upekhako satimā sukha-{vihārī}’ ti tatiyajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā parama-diṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti. 
24. ‘Taṃ añño evam āha: "Atthi kho bho eso attā yaṃ tvaṃ vadesi. 
N’ eso n’ atthīti vadāmi. 
No ca kho bho ayaṃ attā ettāvatā parama-diṭṭha-dhamma-nibbānappatto hoti. 
Taṃ kissa hetu? Yad eva tattha sukham iti cetaso ābhogo etena etaṃ oḷārikaṃ akkhāyati. 
Yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubb' eva somanassa-domanassānaṃ atthagamā adukkhaṃ (038) asukhaṃ upekhā-sati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati, ettāvatā kho bho ayaṃ attā paramadiṭṭha-dhamma-nibbānaṃ patto hotīti." Itth’ eke sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti. 
25. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā diṭṭhadhamma-{nibbāna}-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā diṭṭha-dhammanibbāna-vādā sato sattassa parama-diṭṭha-dhamma-nibbānaṃ paññāpenti, sabbe te imeh’ eva pañcahi vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
26. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
27. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi. 
Ye hi keci, bhikkhave samaṇā vā brāhmaṇā vā aparanta-kappikā aparantānudiṭṭhino aparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh' eva catu-cattārīsāya vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
28. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ (039) na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
29. ‘Ime kho te, bhikkhave, samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva dvā-saṭṭhiyā vatthūhi etesaṃ vā aññatarena, n’ atthi ito bahiddhā. 
30. ‘Tayidaṃ, bhikkhave, Tathāgato pajānāti: "Ime diṭṭhiṭṭhānā evaṃ-gahitā evaṃ-parāmaṭṭhā evaṃ-gatikā bhavissanti evam-abhisamparāyā ti." Tañ ca Tathāgato pajānāti, tato ca uttaritaraṃ pajānāti, tañ ca pajānanaṃ na parāmasati, aparāmasato c’ assa paccattaṃ yeva nibbuti viditā, vedanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ viditvā anupādā vimutto, bhikkhave, Tathāgato. 
‘Ime kho te, bhikkhave, dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye Tathāgato sayaṃ abhiññā sacchi-katvā pavedeti, yehi Tathāgatassa yathā-bhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. 
32. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi (040) vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
33. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ {asassataṃ} attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
34. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catuhi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
35. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
36. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, tad api tesaṃ bhavataṃ {samaṇa}brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
37. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbanta-kappikā pubbantānudiṭṭhino pubbantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
38. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
(041) 39. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ {attānaṃ} paññāpenti aṭṭhahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
40. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
41. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
42. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasita-vipphanditam eva. 
43. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānam ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
44. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitaṃ adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, tad api tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhā-gatānaṃ paritasitavipphanditam eva. 
45. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassata-(042)vādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api phassa-paccayā. 
46. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, tad api phassa-paccayā. 
47. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catūhi vatthūhi, tad api phassa-paccayā. 
48. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi, tad api phassa-paccayā. 
49. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, tad api phassa-paccayā. 
50. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, tad api phassa-paccayā. 
51. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, tad api phassa-paccayā. 
52. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tad api phassa-paccayā. 
53. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanika n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, tad api phassa-paccayā. 
54. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, tad api phassa-paccayā. 
55. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi, tad api phassa-paccayā. 
56. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparanta-(043)kappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-{cattārīsaya} vatthūhi, tad api phassa-paccayā. 
57. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, tad api phassa-paccayā. 
58. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
59. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ekaccasassatikā ekacca-asassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
60. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā antānantikā antānantaṃ lokassa paññāpenti catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
61. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā amarāvikkhepikā tattha tattha pañhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarā-vikkhepaṃ catuhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
62. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā adhiccasamuppannikā adhicca-samuppannaṃ attānañ ca lokañ ca paññāpenti dvīhi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
63. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti aṭṭhādasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
64. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddham-(044)āghatanikā saññi-vādā uddham āghatanā saññiṃ attānaṃ paññāpenti soḷasahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ {vijjati}. 
65. ‘Tatra, bhikkhave,ye te samaṇa-brāhmaṇā uddhamāghatanikā asaññi-vādā uddham āghatanā asaññiṃ attānañ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
66. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā uddhamāghatanikā n’ eva-saññi-nāsaññi-vādā uddham āghatanā n’ eva saññiṃ nāsaññiṃ attānaṃ paññāpenti aṭṭhahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
67. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti sattahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etam ṭhānaṃ vijjati. 
68. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā paramadiṭṭha-dhamma-nibbāna-vādā sato sattassa parama-diṭṭhadhamma-nibbānaṃ paññāpenti pañcahi vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
69. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivutti-padāni abhivadanti catu-cattārīsāya vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
70. ‘Tatra, bhikkhave, ye te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikāca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, te vata aññatra phassā paṭisaṃvedissantīti n’ etaṃ ṭhānaṃ vijjati. 
71. ‘Tatra, bhikkhave, ye te {samaṇa-brāhmaṇā} sassatavādā sassataṃ attānañ ca lokañ ca paññāpenti catuhi vatthūhi, ye pi te samaṇa-brāhmaṇā ekacca-sassatikā ekacca-asassatikā, ye pi te samaṇa-brāhmaṇā antānantikā, ye pi te samaṇa-brāhmaṇā amarā-vikkhepikā, ye pi te (045) samaṇa-brāhmaṇā adhicca-samuppannikā, ye pi te samaṇabrāhmaṇā pubbanta-kappikā, ye pi te samaṇa-brāhmaṇā uddham-āghatanikā saññi-vādā, ye pi te samaṇabrāhmaṇā uddham-āghatanikā asaññi-vādā, ye pi te samaṇabrāhmaṇā uddham-āghatanikā n’ eva-saññi-nāsaññi-vādā, ye pi te samaṇa-brāhmaṇā uccheda-vādā, ye pi te samaṇabrāhmaṇā diṭṭha-dhamma-nibbāna-vādā, ye pi te samaṇabrāhmaṇā pubbanta-kappikā, ye pi te samaṇa-brāhmaṇā aparanta-kappikā, ye pi te samaṇa-brāhmaṇā pubbantakappikā ca aparanta-kappikā ca pubbantāparanta-kappikā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti dvā-saṭṭhiyā vatthūhi, sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti, tesaṃ vedanā-paccayā taṇhā, taṇhāpaccayā upādānaṃ, upādāna-paccayā bhavo, bhava-paccayā jāti, jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkhadomanass’ -upāyāsā sambhavanti. 
Yato kho, bhikkhave, bhikkhu channaṃ phassāyatanānaṃ samudayañ ca atthagamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ pajānāti, ayaṃ imehi sabbeh’ eva uttaritaraṃ pajānāti. 
72. ‘Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva dvā-saṭṭhiyā vatthūhi anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā antojāli-katā va ummujjamānā ummujjanti. 
‘Seyyathā pi, bhikkhave, dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchikena jālena parittaṃ udakadahaṃ otthareyya, tassa evam assa: "Ye kho keci imasmiṃ udaka-dahe oḷārikā pāṇā, sabbe te anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā (046) anto-jāli-katā va ummujjamānā ummujjantīti" -- evam eva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā pubbanta-kappikā vā aparanta-kappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha aneka-vihitāni adhivutti-padāni abhivadanti, sabbe te imeh’ eva dvā-saṭṭhiyā vatthūhi anto-jāli-katā, ettha sitā va ummujjamānā ummujjanti, ettha pariyāpannā anto-jālikatā va ummujjamānā ummujjanti. 
1. ‘Ucchinna-bhava-nettiko, bhikkhave, Tathāgatassa kāyo tiṭṭhati. 
{Yāv'} assa kāyo ṭhassati tāva naṃ dakkhinti deva-manussā. 
Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā. 
‘Seyyathā pi, bhikkhave, amba-piṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭūpanibandhanāni, sabbāni tāni tad-anvayāni bhavanti -- evam eva kho, bhikkhave, ucchinnabhava-nettiko Tathāgatassa kāyo tiṭṭhati. 
Yāv’ assa kāyo ṭhassati tāva naṃ dakkhinti deva-manussā. 
Kāyassa bhedā uddhaṃ jīvita-pariyādānā na dakkhinti deva-manussā ti.' 
74. Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: ‘Acchariyaṃ bhante, abbhutaṃ bhante. 
Ko nāmo ayaṃ, bhante, dhamma-pariyāyo ti?' ‘Tasmāt iha tvaṃ, Ānanda, imaṃ dhamma-pariyāyaṃ Attha-jālan ti pi naṃ dhārehi, Dhamma-jālan ti pi naṃ dhārehi, Brahma-jālan ti pi naṃ dhārehi, Diṭṭhi-jālan ti pi naṃ dhārehi, Anuttaro saṅgāma-vijayo ti pi naṃ dhārehīti.' 
Idam avoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Imasmiṃ ca pana veyyākaraṇasmiṃ {bhaññamāne} sahassī loka-dhātu akampitthāti. 
BRAHMA-JĀLA-SUTTAṂ. 
(047) (ii. Sāmañña-Phala Sutta.) viharati Jīvakassa komārabhaccassa Amba-vane, mahatā bhikkhu-saṃghena saddhiṃ aḍḍha-{teḷasehi} bhikkhusatehi. 
Tena kho pana samayena rājā Māgadho Ajātasattu Vedehi-putto tadahu 'posathe {paṇṇarase} Komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā rājāmacca-parivuto upari-pāsāda-vara-gato nisinno hoti. 
Atha kho rājā Māgadho Ajātasattu Vedehi-putto tadahu 'posathe udānaṃ udānesī: 
‘Ramaṇīyā vata bho dosinā ratti, abhirūpā vata bho dosinā ratti, dassanīyā vata bho dosinā ratti, pāsādikā vata bho dosinā ratti, lakkhaññā vata bho dosinā ratti. 
Kaṃ nu kh’ ajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāma, yaṃ no payirupāsato cittaṃ pasīdeyyāti?' 
2. Evaṃ vutte aññataro rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Pūraṇo Kassapo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Pūraṇaṃ Kassapaṃ payirupāsatu, app eva nāma devassa Pūraṇaṃ Kassapaṃ payirupāsato cittaṃ pasīdeyyāti.' Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
3. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva (048) Makkhali-Gosālo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Makkhali-Gosālaṃ payirupāsatu, app eva nāma devassa Makkhali-Gosālaṃ payirupāsato cittaṃ pasīdeyyāti.' Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
4. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Ajito Kesa-kambalo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Ajitaṃ Kesa-kambalaṃ payirupāsatu, app eva nāma devassa Ajitaṃ Kesa-kambalaṃ payirupāsato cittaṃ pasīdeyyāti.' Evaṃ vutte rājā Māgadho {Ajātasattu} Vedehi-putto tuṇhī ahosi. 
5. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Pakudho Kaccāyano saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū, cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Pakudhaṃ Kaccāyanaṃ payirupāsatu, app eva nāma devassa Pakudhaṃ Kaccāyanaṃ payirupāsato cittaṃ pasīdeyyāti.’ 
Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
6. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva Sañjayo Belaṭṭhiputto saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo {Sañjayaṃ} Belaṭṭhi-puttaṃ payirupāsatu, app eva nāma devassa Sañjāyaṃ Belaṭṭhi-puttaṃ payirupāsato cittaṃ pasīdeyyāti.’ 
Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
7. Aññataro pi kho rājāmacco rājānaṃ Māgadhaṃ Ajātasattuṃ Vedehi-puttaṃ etad avoca: ‘Ayaṃ deva (049) Nigaṇṭho Nāta-putto saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhu-sammato bahu-janassa rattaññū cira-pabbajito addhagato vayo anuppatto. 
Taṃ devo Nigaṇṭhaṃ Nāta-puttaṃ payirupāsatu, app eva nāma devassa Nigaṇṭhaṃ Nāta-puttaṃ payirupāsato cittaṃ pasīdeyyāti.’ 
Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto tuṇhī ahosi. 
8. Tena kho pana samayena Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehi-puttassa avidūre tuṇhībhūto nisinno hoti. 
Atha kho rājā Māgadho Ajātasattu Vedehi-putto Jīvakaṃ komārabhaccaṃ etad avoca: ‘Tvaṃ pana samma Jīvaka kiṃ tuṇhī ti?' ‘Ayaṃ deva Bhagavā arahaṃ sammā-sambuddho amhākaṃ Amba-vane viharati, mahatā bhikkhu-saṃghena saddhiṃ aḍḍha-{teḷasehi} bhikkhu-satehi. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjācaraṇa-sampanno sugato loka-vidū anuttaro purisa-dammasārathi, satthā deva-manussānaṃ buddho bhagavā ti." Taṃ devo Bhagavantaṃ payirupāsatu, app eva nāma devassa Bhagavantaṃ payirupāsato cittaṃ pasīdeyyāti.' ‘Tena hi samma Jīvaka hatthi-yānāni kappāpehīti.' 
9. ‘Evaṃ devāti’ kho Jīvako komārabhacco rañño Māgadhassa Ajātasattussa Vedehi-puttassa paṭissutvā pañca-mattāni hatthinikā-satāni kappāpetvā, rañño ca ārohaṇīyaṃ nāgaṃ, rañño Māgadhassa Ajātasattussa Vedehi-puttassa paṭivedesi: ‘Kappitāni kho te deva hatthiyānāni yassa dāni kālaṃ maññasīti.’ 
Atha kho rājā Māgadho Ajātasattu Vedehi-putto pañcasu hatthinikāsatesu paccekā itthiyo āropetvā ārohaṇīyaṃ nāgaṃ abhirūhitvā, ukkāsu dhāriyamānāsu Rājagahamhā niyyāsi mahacca rājānubhāvena, yena Jīvakassa komārabhaccassa Amba-vanaṃ tena pāyāsi. 
10. Atha kho rañño Māgadhassa Ajātasattussa Vedehiputtassa avidūre Amba-vanassa ahud eva bhayaṃ, ahu chambhitattaṃ, ahu lomahaṅso. 
Atha kho rājā Māgadho (050) Ajātasattu Vedehi-putto bhīto saṃviggo loma-haṭṭha-jāto Jīvakaṃ komārabhaccaṃ etad avoca: ‘Kacci maṃ samma Jīvaka na vañcesi? Kacci maṃ samma Jīvaka na palambhesi? Kacci maṃ samma Jīvaka na paccatthikānaṃ desi? Kathaṃ hi nāma tāva mahato bhikkhu-saṃghassa aḍḍha-teḷasānaṃ bhikkhu-satānaṃ n’ eva khipita-saddo bhavissati na ukkāsita-saddo na nigghoso ti?' ‘Mā bhāyi mahā-rāja. 
Na taṃ deva vañcemi, na taṃ deva palambhāmi, na taṃ deva paccatthikānaṃ demi. 
Abhikkama mahā-rāja. 
Abhikkama mahā-rāja. 
Ete maṇḍala-māḷe dīpā jhāyantīti.' 
11. Atha kho rājā Māgadho Ajātasattu Vedehi-putto yāvatikā nāgassa bhūmi nāgena gantvā, nāgā paccorohitvā pattiko va yena maṇḍala-māḷassa dvāraṃ ten’ upasaṃkami, upasaṃkamitvā Jīvakaṃ komārabhaccaṃ etad avoca: ‘Kahaṃ pana samma Jīvaka Bhagavā ti?' ‘Eso mahā-rāja Bhagavā. 
Eso mahā-rāja Bhagavā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisinno purakkhato bhikkhu-saṃghassāti.' 
12. Atha kho rājā Māgadho Ajātasattu Vedehi-putto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā ekam antaṃ aṭṭhāsi, ekam antaṃ ṭhito kho rājā Māgadho Ajātasattu Vedehi-putto tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṃghaṃ anuviloketvā rahadam iva vippasannaṃ udānaṃ udānesi: ‘Iminā me upasamena Udāyibhaddo kumāro samannāgato hotu, yen’ etarahi upasamena bhikkhusaṃgho samannāgato ti.' ‘Agamā kho tvaṃ mahā-rāja yathā peman ti?' ‘Piyo me bhante Udāyi-bhaddo kumāro. 
Iminā me bhante upasamena Udāyi-bhaddo kumāro samannāgato hotu, yen’ etarahi upasamena bhikkhu-saṃgho samannāgato ti.' 
13. Atha kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ abhivādetvā bhikkhu-saṃghassa añjaliṃ (051) paṇāmetvā ekam antaṃ nisīdi, ekam antaṃ nisinno kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ etad avoca: ‘Puccheyyām’ ahaṃ bhante Bhagavantaṃ kañcid eva desaṃ, sace me Bhagavā okāsam karoti pañhassa veyyākaraṇāyāti.' ‘Puccha mahā-rāja yad ākaṅkhasīti.' 
14. ‘Yathā nu kho imāni bhante puthu-sippāyatanāni -- seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍa-dāvikā uggā rāja-puttā pakkhandino mahā-nāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sūdā mālā-kārā rajakā pesa-kārā naḷakārā kumbha-kārā gaṇakā muddikā yāni vā pan’ aññāni pi evaṃ-gatāni puthu-sippāyatanāni -- te {diṭṭh eva} dhamme sandiṭṭhikaṃ sippa-phalaṃ upajīvanti, te tena attānaṃ sukhenti pīṇenti mātā-pitaro sukhenti pīṇenti putta-dāraṃ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikaṃ. 
Sakkā nu kho bhante evam evaṃ {diṭṭh eva} dhamme {sandiṭṭhikaṃ} sāmañña-phalaṃ paññāpetun ti?' 
15. ‘Abhijānāsi no tvaṃ mahā-rāja imaṃ pañhaṃ aññe samaṇa-brāhmaṇe pucchittho ti?' ‘Abhijānām’ ahaṃ bhante imaṃ pañhaṃ aññe {samaṇa-} Brāhmaṇe pucchitā ti.' ‘Yathā kataṃ pana te mahā-rāja vyākaṃsu, sace te agaru, bhāsassūti.' ‘Na kho me bhante garu yatth’ assa Bhagavā nisinno Bhagavanta-rūpā vā ti.' (052) ‘Tena hi, mahā-rāja, bhāsassūti.' 
16. ‘Ekam idāhaṃ bhante samayaṃ yena Pūraṇo Kassapo ten’ upasaṃkamiṃ. 
Upasaṃkamitvā Pūraṇena Kassapena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Pūraṇaṃ Kassapaṃ etad avoca: Yathā nu kho imāni bho Kassapa puthu-sippāyatanāni -- seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāvikā uggā rāja-puttā pakkhandino mahā-nāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sudā mālā-kārā rajakā pesa-kārā naḷa-kārā kumbha-kārā gaṇakā muddikā yāni vā pan’ aññāni pi evaṃ-gatāni puthu sippāyatanāni -- te {diṭṭh eva} dhamme sandiṭṭhikaṃ sippaphalaṃ upajīvanti, te tena attānaṃ sukhenti pīṇenti mātāpitaro sukhenti pīṇenti putta-dāraṃ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukha-vipākaṃ saggasaṃvattanikaṃ. 
Sakkā nu kho bho Kassapa evam evaṃ {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?"' 
17. ‘Evaṃ vutte bhante Pūraṇo Kassapo maṃ etad avoca: "Karato kho mahā-rāja kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇaṃ atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karoto na karīyati pāpaṃ. 
Khura-pariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe eka-maṃsa-khalaṃ eka-maṃsa-puñjaṃ kareyya, n’ atthi tato-nidānaṃ pāpaṃ, n’ atthi pāpassa āgamo. 
Dakkhiṇañ ce pi Gaṅgā-tīraṃ āgaccheyya hananto ghātento chindanto chedāpento pacanto pācento, n’ atthi tato nidānaṃ pāpaṃ, n’ atthi pāpassa āgamo. 
Uttarañ ce pi Gaṅgā-tīraṃ gaccheyya dadanto dāpento yajanto yajāpento, n’ atthi tato nidānaṃ puññaṃ, n’ atthi puññassa āgamo. 
(053) Dānena damena saṃyamena sacca-vajjena n’ atthi puññaṃ, n’ atthi puññassa āgamo ti." Itthaṃ kho me bhante Pūraṇo Kassapo sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno akiriyaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya, labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Pūraṇo Kassapo sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno akiriyaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Pūraṇassa Kassapassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
19. ‘Ekam idāhaṃ bhante samayaṃ yena MakkhaliGosālo ten’ upasaṃkamiṃ, upasaṃkamitvā MakkhaliGosālena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Makkhali-Gosālaṃ etad avoca: "Yathā nu kho imāni, bho Gosāla, puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... pe (16) ... Sakkā nu kho bho Gosāla evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
20. Evaṃ vutte bhante Makkhali-Gosālo maṃ etad avoca: "N’ atthi mahā-rāja hetu n’ atthi paccayo sattānaṃ saṃkilesāya, ahetu-apaccayā sattā saṃkilissanti. 
N’ atthi hetu, n’ atthi paccayo sattānaṃ visuddhiyā, ahetu-apaccayā sattā visujjhanti. 
N’ atthi attakāre n’ atthi para-kāre, n’ atthi purisa-kāre, n’ atthi balaṃ n’ atthi viriyaṃ, n’ atthi purisa-thāmo n’ atthi purisa-parakkamo. 
Sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyati-saṅgati-bhāva-pariṇatā chass’ evābhijātisu sukha-dukkhaṃ paṭisaṃvedenti. 
Cud-(054)dasa kho pan’ imāni yoni-pamukha-sata-sahassāni saṭṭhiñ ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍha-kamme ca, dvaṭṭhi paṭipadā, dvaṭṭh’ antara-kappā, chaḷābhijātiyo, aṭṭha purisa-bhūmiyo, ekūna-paññāsa ājīva-sate, ekūna-paññāsa paribbājaka-sate, ekūna-paññāsa nāgāvāsa-sate, {vīse} indriya-sate, tiṃse {niraya}-sate, chattiṃsa rajo-dhātuyo, satta saññi-gabbhā, satta asaññi-gabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, 3satta paṭuvā, satta paṭuvā-satāni, satta papātā, satta papāta-satāni, satta supinā, satta supina-satāni, cullāsīti mahā-kappuno sata-sahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissanti. 
Tattha n' atthi: ‘Imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi, paripakkaṃ vā kammaṃ phussa phussa vyanti-karissāmīti.' H’ evaṃ n’ atthi doṇa-mite sukha-dukkhe pariyanta-kaṭe saṃsāre, n’ atthi hāyana-vaḍḍhane n’ atthi ukkaṃsāvakkaṃse. 
Seyyathā pi nāma sutta-guḷe khitte nibbeṭhiyamānam eva {paleti}, evam eva bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissantīti.' 
21. ‘Itthaṃ kho me bhante Makkhali-Gosālo sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno saṃsāra-suddhiṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Makkhali-Gosālo sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno saṃsāra-suddhiṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Makkhalissa (055) Gosālassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
22. ‘Ekam idāhaṃ bhante samayaṃ yena Ajito Kesakambalī ten’ upasaṃkamiṃ, upasaṃkamitvā Ajitena Kesakambalinā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Ajitaṃ Kesa-kambaliṃ etad avoca: Yathā nu kho imāni bho Ajita puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... pe (16) ... Sakkā nu kho bho Ajita evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
23. ‘Evaṃ vutte bhante Ajito Kesa-kambalī maṃ etad avoca: "N’ atthi mahā-rāja dinnaṃ n’ atthi yiṭṭhaṃ n' atthi hutaṃ, n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko, n’ atthi ayaṃ loko n’ atthi paro loko, n' atthi mātā n’ atthi pitā, n’ atthi {sattā opapātikā,} n’ atthi loke samaṇa-brāhmaṇā sammaggatā sammā-{paṭipannā} ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. 
Cātum-mahābhūtiko ayaṃ puriso, yadā kālaṃ karoti paṭhavī paṭhavi-kāyaṃ anupeti anupagacchati, āpo āpo-kāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyo-kāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti. 
Āsandipañcamā purisā mataṃ ādāya gacchanti, yāva āḷāhanā padāni paññāpenti, kāpotakāni aṭṭhīni bhavanti, bhassantāhutiyo. 
Dattu-paññattaṃ yad idaṃ dānaṃ, tesaṃ tucchaṃ musā vilāpo ye keci atthika-vādaṃ vadanti. 
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti param maraṇā ti." 
24. ‘Itthaṃ kho me bhante Ajito Kesa-kambalī sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno uccheda-vādaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ (056) vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Ajito Kesa-kambalī sandiṭṭhikaṃ sāmaññaphalaṃ puṭṭho samāno uccheda-vādaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Ajitassa Kesakambalissa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
25. ‘Ekam idāhaṃ bhante samayaṃ yena Pakudho Kaccāyano ten’ upasaṃkamiṃ, upasaṃkamitvā Pakudhena {Kaccāyanena} saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Pakudhaṃ Kaccāyanaṃ etad avoca: "Yathā nu kho imāni bho Kaccāyana puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... (pe 16) ... Sakkā nu bho Kaccāyana evam eva {diṭṭh’ eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
26. ‘Evaṃ vutte bhante Pakudho Kaccāyano maṃ etad avoca: "Satt’ ime mahā-rāja kāyā akaṭā akaṭa-vidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. 
Te na iñjanti na vipariṇamanti na aññamaññaṃ vyābādhenti nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā. 
Katame satta? Paṭhavi-kāyo āpo-kāyo tejo-kāyo vāyo-kāyo sukhe dukkhe jīva-sattame. 
Ime satta kāyā akaṭā akaṭa-vidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. 
Te na iñjanti na vipariṇamanti na aññam-aññaṃ vyābādhenti nālaṃ aññam-aññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā. 
Tattha n’ atthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. 
Yo pi tiṇhena satthena sīsaṃ chindati na koci kiñci jīvitā voropeti, sattannaṃ yeva kāyānam antarena satthavivaraṃ anupatatīti." 
(057) 27. ‘Itthaṃ kho me bhante Pakudho Kaccāyano sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno aññena aññaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho me bhante Pakudho Kaccāyano sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno aññena aññaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇā vā brāhmaṇā vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Pakudhassa Kaccāyanassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamanavācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
28. ‘Ekaṃ idāhaṃ bhante samayaṃ yena Nigaṇṭho Nātaputto ten’ upasaṃkamiṃ, upasaṃkamitvā Nigaṇṭhena Nāta-puttena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Nigaṇṭhaṃ Nāta-puttaṃ etad avoca: "Yathā nu kho imāni bho Aggi-vessana puthusippāyatanāni seyyathīdaṃ hatthārohā ... (pe 16) ... Sakkā nu kho bho Aggi-vessana evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti? 
29. ‘Evaṃ vutte bhante Nigaṇṭho Nāta-putto maṃ etad avoca: Idha mahā-rāja nigaṇṭho cātu-yāma-saṃvarasaṃvuto hoti. 
Kathañ ca mahā-rāja nigaṇṭho cātu-yāmasaṃvara-saṃvuto hoti? Idha mahā-rāja nigaṇṭho sabbavārī-vārito ca hoti, sabba-vārī-yuto ca, sabba-vārī-dhuto ca, sabba-vārī-phuṭṭho ca. 
Evaṃ kho mahā-rāja nigaṇṭho cātu-yāma-saṃvara-saṃvuto hoti. 
Yato kho mahā-rāja nigaṇṭho evaṃ cātu-yāma-saṃvara-saṃvuto hoti, ayaṃ vuccati mahā-rāja nigaṇṭho gatatto ca yatatto ca ṭhitatto cāti." 
(058) 30. Itthaṃ kho me bhante Nigaṇṭho Nāta-putto sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno cātu-yāma-saṃvaraṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho bhante Nigaṇṭho Nātaputto sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno cātu-yāma-saṃvaraṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Nigaṇṭhassa Nātaputtassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamana-vācaṃ anicchāretvā tam eva vācaṃ anugaṇhanto anikkujjanto uṭṭhāy’ āsanā pakkāmiṃ. 
31. ‘Ekam idāhaṃ bhante samayaṃ yena Sañjayo Belaṭṭhiputto ten’ upasaṃkamiṃ, upasaṃkamitvā Sañjayena Belaṭṭha-puttena saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekam antaṃ nisīdiṃ. 
Ekam antaṃ nisinno kho ahaṃ bhante Sañjayaṃ Belaṭṭhi-puttaṃ etad avoca: "Yathā nu kho imāni bho Sañjaya puthu-sippāyatanāni seyyathīdaṃ hatthārohā ... (pe 16) ... Sakkā nu kho bho Sañjaya evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?" 
32. ‘Evaṃ vutte bhante Sañjayo Belaṭṭhi-putto maṃ etad avoca: "‘Atthi paro loko’ ti iti ce taṃ pucchasi, ‘atthi paro loko’ ti iti ce me assa, ‘atthi paro loko’ ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no. 
‘N’ atthi paro loko'? 
ti ... pe ... ‘Atthi ca n’ atthi ca paro loko? 
N’ ev’ atthi na n’ atthi paro loko? 
-- Atthi sattā opapātikā? 
N’ atthi sattā opapātikā? 
Atthi ca n’ atthi ca sattā {opapātikā}? 
N’ ev’ atthi na n’ atthi sattā opapātikā? 
-- Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
N’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
Atthi ca n’ atthi ca sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
N’ ev’ atthi na n’ atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko? 
-- Hoti Tathāgato (059) param maraṇā, na hoti Tathāgato param maraṇā? 
Hoti ca na hoti ca Tathāgato param maraṇā? 
N’ eva hoti na na hoti Tathāgato param maraṇā?’ 
ti iti ce maṃ pucchasi, ‘n' eva hoti na na hoti Tathāgato param maraṇā’ ti iti ce me assa, ‘N’ eva hoti na na hoti Tathāgato param maraṇā’ ti iti te naṃ vyākareyyaṃ. 
Evam pi me no. 
Tathā ti pi me no. 
Aññathā ti pi me no. 
No ti pi me no. 
No no ti pi me no ti." 
33. ‘Itthaṃ kho me bhante Sañjayo Belaṭṭhi-putto sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno vikkhepaṃ vyākāsi. 
Seyyathā pi bhante ambaṃ vā puṭṭho labujaṃ vyākareyya labujaṃ vā puṭṭho ambaṃ vyākareyya, evam eva kho me bhante Sañjayo {Belaṭṭhi-putto} sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno vikkhepaṃ vyākāsi. 
Tassa mayhaṃ bhante etad ahosi: "Ayañ ca imesaṃ samaṇabrāhmaṇānaṃ sabba-bālo sabba-mūḷho. 
Kathaṃ hi nāma sandiṭṭhikaṃ sāmañña-phalaṃ puṭṭho samāno vikkhepaṃ vyākarissatīti?" Tassa mayhaṃ bhante etad ahosi: "Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ apasādetabbaṃ maññeyyāti?" So kho ahaṃ bhante Sañjayassa Belaṭṭhi-puttassa bhāsitaṃ n’ eva abhinandiṃ na paṭikkosiṃ, anabhinanditvā appaṭikkositvā anattamano anattamana-vācaṃ anicchāretvā tam eva vācaṃ {anugaṇhanto} anikkujjanto {uṭṭhāy'} āsanā pakkāmiṃ. 
34. ‘So 'haṃ bhante Bhagavantam pi pucchāmi: "Yathā nu kho imāni bhante puthu-sippāyatanāni -- seyyathīdaṃ hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍa-dāvikā uggā rājaputtā pakkhandino mahānāgā sūrā camma-yodhino dāsaka-puttā āḷārikā kappakā nahāpakā sudā mālā-kārā rajakā pesa-kārā naḷa-kārā kumbha-kārā gaṇakā muddikā yāni vā pan’ aññāni pi evaṃgatāni puthu-sippāyatanāni, -- te {diṭṭh eva} dhamme sandiṭṭhikaṃ sippa-phalaṃ upajīvanti, te tena attānaṃ sukhenti pīṇenti mātā-pitaro sukhenti pīṇenti putta-dāraṃ sukhenti pīṇenti mittāmacce sukhenti pīṇenti samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpenti sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikaṃ. 
Sakkā nu (060) kho me bhante evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?' ‘Sakkā nu kho mahā-rāja. 
Tena hi mahā-rāja taṃ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
35. ‘Taṃ kiṃ maññasi mahā-rāja? Idha te assa puriso dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiṃ-kārapaṭissāvī manāpa-cārī piya-vādī mukhullokako. 
Tassa evam assa: "Acchariyaṃ vata bho abbhutaṃ vata bho puññānaṃ gati puññānaṃ vipāko. 
Ayaṃ hi rājā Māgadho Ajātasattu. 
Vedehi-putto manusso, aham pi manusso. 
Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāma-guṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan’ amhi 'ssa dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako. 
So vat’ assāhaṃ puññāni kareyyaṃ. 
Yan nūnāhaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena kesa-massuṃ ohāretvā kāsāyāni vatthāni {acchādetvā} agārasmā anagāriyaṃ pabbajeyya. 
So evaṃ pabbajito samāno kāyena saṃvuto vihareyya vācāya saṃvuto vihareyya manasā saṃvuto vihareyya ghāsacchādana-paramatāya santuṭṭho abhirato paviveke. 
Taṃ ce te purisā evam āroceyyuṃ: "Yagghe deva jāneyyāsi yo te puriso dāso kammakaro pubbuṭṭhāyī pacchā-nipātī kiṃkāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako, so deva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati manasā saṃvuto viharati ghāsacchādana-paramatāya santuṭṭho abhirato paviveke ti." Api nu tvaṃ evaṃ vadeyyāsi: "Etu me bho so puriso, punad eva hotu dāso kamma-karo pubbuṭṭhāyī pacchā-nipātī kiṃ-kāra-paṭissāvī manāpa-cārī piya-vādī mukhullokako ti?"' 
36. ‘No h’ etaṃ bhante. 
Atha kho naṃ mayam eva (061) abhivādeyyāma pi paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naṃ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi dhammikam pi 'ssa rakkhāvaraṇa-guttiṃ saṃvidaheyyāmāti.' ‘Taṃ kim maññasi, mahā-rāja? Yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmañña-phalaṃ, no vā ti?' ‘Addhā kho bhante evaṃ sante hoti sandiṭṭhikaṃ sāmañña-phalan ti.' ‘Idaṃ kho te mahā-rāja mayā paṭhamaṃ {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññattan ti.' 
37. ‘Sakkā pana bhante aññam pi evam eva {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetun ti?' ‘Sakkā mahā-rāja. 
Tena hi mahā-rāja taṃ yev' ettha paṭipucchissāmi, yathā te khameyya tathā naṃ vyākareyyāsi. 
Taṃ kim maññasi mahā-rāja? Idha te assa puriso kassako gahapatiko kāra-kārako rāsi-vaḍḍhako. 
Tassa evam assa: "Acchariyaṃ vata bho abbhutaṃ vata bho. 
Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto manusso, aham pi manusso. 
Ayaṃ hi rājā Māgadho Ajātasattu Vedehi-putto pañcahi kāmaguṇehi samappito samaṅgi-bhūto paricāreti devo maññe, aham pan’ amhi 'ssa kassako gahapatiko kāra-kārako rāsi-vaḍḍhako. 
So {v’ assāhaṃ} puññāni kareyyaṃ. 
Yan {nūnāhaṃ} kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhogākkhandhaṃ pahāya, appam vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya. 
So evaṃ pabbajito samāno kāyena saṃvuto vihareyya vācāya saṃvuto vihareyya manasā-saṃvuto vihareyya ghāsacchādana-paramatāya santuṭṭho abhirato paviveke. 
Taṃ ce te purisā evam āroceyyuṃ: "Yagghe deva jāneyyāsi, yo te puriso kassako gahapatiko kārakārako rāsi-vaḍḍhako, so deva kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
So evaṃ pabbajito samāno kāyena saṃvuto viharati vācāya saṃvuto viharati manasā saṃvuto viharati (062) ghāsacchādana-paramatāya santuṭṭho abhirato paviveke ti." Api nu tvaṃ evaṃ vadeyyāsi: "Etu me bho so puriso, punad eva hotu kassako gahapatiko kāra-kārako rāsivaḍḍhako ti?"' 
38. ‘No h’ etaṃ bhante. 
Atha kho naṃ mayam eva abhivadeyyāma pi paccuṭṭheyyāma pi āsanena pi nimanteyyāma abhinimanteyyāma pi naṃ cīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi dhammikam pi 'ssa rakkhā-varaṇa-guttiṃ saṃvidaheyyāmāti.' ‘Taṃ kim maññasi mahā-rāja? Yadi evaṃ sante hoti vā sandiṭṭhikaṃ sāmañña-phalaṃ, no vā ti?' ‘Addhā kho maṃ bhante evaṃ sante hoti sandiṭṭhikaṃ sāmañña-phalan ti.' ‘Idaṃ kho te mahā-rāja dutiyaṃ {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññattan ti.' 
39. ‘Sakkā pana bhante aññam pi {diṭṭh eva} dhamme sandiṭṭhikaṃ sāmañña-phalaṃ paññāpetuṃ imehi sandiṭṭhikehi sāmaññā-phalehi {abhikkantatarañ} ca paṇītatarañ cāti?' ‘Sakkā mahā-rāja. 
Tena hi mahā-rāja suṇohi sādhukaṃ manasikarohi bhāsissāmīti.' ‘Evaṃ bhante’ ti kho rājā Māgadho Ajātasattu Vedehiputto Bhagavato paccassosi. 
Bhagavā etad avoca: 
40. ‘Idha mahā-rāja Tathāgato loke uppajjati, arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
41. ‘Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ (063) sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: "Sambādho gharāvāso rajopatho, abbhokāso pabbajjā. 
Na idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekantaparisuddhaṃ saṃkha-likhitaṃ brahmacariyaṃ carituṃ. 
Yan {nūnāhaṃ} kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhoga-kkhandhaṃ pahāya, appaṃ va ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya, kesa-massuṃ {ohāretvā} kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
42. ‘Evaṃ pabbajito samāno pātimokkha-saṃvarasaṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu kāya-kamma-vacī-{kammeṇa} samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro satisampajaññena samannāgato santuṭṭho. 
43. ‘Kathañ ca mahā-rāja bhikkhu sīla-sampanno hoti? Idha mahā-rāja bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇa-bhūta-hitānukampī viharati. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Abrahmacariyaṃ pahāya brahmacārī hoti ārā-cārī virato methunā gāma-dhammā. 
Idam pi 'ssa hoti sīlasmiṃ. 
44. ‘Musā-vādaṃ pahāya musā-vādā paṭivirato Samaṇo Gotamo sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Pisuṇā-vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya, (064) amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. 
Iti bhinnānaṃ va sandhātā sahitānaṃ va anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācam bhāsitā. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Pharusā-vācaṃ pahāya pharusāya vācāya paṭivirato hoti. 
Yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṃgamā porī bahujana-kantā bahujana-manāpā tathārūpiṃ vācam bhāsitā hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhammavādī vinayavādī, nidhānavatiṃ vācam bhāsitā kālena sāpadesaṃ pariyantavatiṃ attha-saṃhitaṃ. 
Idam pi 'ssa hoti sīlasmiṃ. 
‘Bījagāma-bhūtagāma-samārambhā paṭivirato hoti. 
Eka-bhattiko hoti rattūparato, virato vikāla-bhojanā. 
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti. 
Mālāgandha-vilepana-dhāraṇa-maṇḍana-{vibhūsana-ṭṭhānā} paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūpa-rajata-paṭiggahaṇā paṭivirato hoti. 
Āmaka-dhañña-paṭiggahaṇā paṭivirato hoti. 
Āmaka-{maṃsa}-paṭiggahaṇā paṭivirato hoti. 
Itthi-kumārika-paṭiggahaṇā paṭivirato hoti. 
Dāsi-dāsa-paṭiggahaṇā paṭivirato hoti. 
Ajeḷaka-paṭiggahaṇā paṭivirato hoti. 
Kukkuṭa-sūkara-paṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavā-paṭiggahaṇā paṭivirato hoti. 
Khetta-vatthu-paṭiggahaṇā paṭivirato hoti. 
Dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti. 
Kaya-vikkayā paṭivirato hoti. 
Tulākūṭa-{kaṃsakūṭa}-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti. 
Chedana-vadha-bandhana-viparāmosaālopa-sahasākārā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
46. ‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ bījagāma-bhūtagāma-samārambhaṃ anuyuttā viharanti -- seyyathīdaṃ {mūla-bījaṃ} khandha-bījaṃ phalu-bījaṃ agga-bījaṃ {bījabījam} eva pañcamaṃ -- iti evarūpā bījagāma-bhūtagāma-(065)samārambhā {paṭivirato} hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
47. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ sannidhikāra-paribhogaṃ anuyuttā viharanti -- seyyathīdaṃ annasannidhiṃ pāna-sannidhiṃ vattha-sannidhiṃ yāna-sannidhiṃ sayana-sannidhiṃ gandha-sannidhiṃ āmisa-sannidhiṃ -- iti vā iti evarūpā sannidhi-kāra-paribhogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
48. "‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni {bhuñjitvā} te evarūpaṃ visūkadassanaṃ anuyuttā viharanti -- seyyathīdaṃ naccaṃ gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetālaṃ kumbha-thūṇaṃ Sobha-nagarakaṃ caṇḍālaṃ vaṅsaṃ dhopanaṃ hatthi-yuddhaṃ assa-yuddhaṃ mahisa-yuddhaṃ usabha-yuddhaṃ aja-yuddhaṃ meṇḍaka-yuddhaṃ kukkuṭa-yuddhaṃ vaṭṭaka-yuddhaṃ daṇḍayuddhaṃ muṭṭhi-yuddhaṃ nibbuddhaṃ uyyodhikaṃ balaggaṃ senā-byūhaṃ anīka-dassanaṃ -- iti vā iti evarūpā visūka-dassanā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
49. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ jūta-pamādaṭṭhānānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ aṭṭhapadaṃ dasa-padaṃ ākāsaṃ parihāra-pathaṃ santikaṃ khalikaṃ ghaṭikaṃ salāka-hatthaṃ akkhaṃ paṅgacīraṃ vaṅkakaṃ mokkhacikaṃ ciṅgulikaṃ pattāḷhakaṃ rathakaṃ dhanukaṃ akkharikaṃ manesikaṃ yathā-vajjaṃ -- iti vā iti evarūpā jūta-pamāda-ṭṭhānānuyogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
50. ‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpam uccāsayana-mahāsayanaṃ anuyuttā viharanti -- seyyathīdaṃ āsandiṃ pallaṅkaṃ gonakaṃ cittakaṃ paṭikaṃ paṭalikaṃ tūlikaṃ vikatikaṃ udda-lomiṃ ekanta-lomiṃ kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatthattharaṃ assattharaṃ rathattharaṃ ajinappaveṇiṃ kadali-miga-pavara-paccattharaṇaṃ sa-uttara-cchadaṃ ubhato-lohitakūpadhānaṃ -- iti vā iti (066) evarūpā uccāsayana-mahāsayanā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
51. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā {saddhā-deyyāni} bhojanāni bhuñjitvā te evarūpaṃ maṇḍana{vibhūsana-ṭṭhānānuyogaṃ} anuyuttā viharanti -- seyyathīdaṃ ucchādanaṃ parimaddanaṃ nahāpanaṃ sambāhanaṃ ādāsaṃ añjanaṃ mālā-vilepanaṃ mukhā-cuṇṇakaṃ mukhālepanaṃ hattha-bandhaṃ sikhā-bandhaṃ daṇḍakaṃ nāḷikaṃ khaggaṃ chattaṃ citrupāhanaṃ uṇhīsaṃ maṇiṃ vāla-vījaniṃ odātāni vatthāni dīgha-dasāni -- iti vā iti evarūpā maṇḍana-vibhūsana-ṭṭhānānuyogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
52. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ tiracchāna-kathaṃ anuyuttā viharanti -- seyyathīdaṃ rājakathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandhakathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigamakathaṃ nagara-kathaṃ janapada-kathaṃ itthi-kathaṃ (purisa-kathaṃ) sūra-kathaṃ visikhā-kathaṃ kumbhaṭṭhānakathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lokakkhāyikaṃ {samudda-kkhāyikaṃ} itibhavābhava-kathaṃ -- iti vā iti evarūpāya tiracchāna-kathāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
53. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ viggāhikakathaṃ anuyuttā viharanti -- seyyathīdaṃ: "Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃ dhamma-vinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? -Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno -- Sahitam me, asahitan te -- Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca -- Aviciṇṇan te viparāvattaṃ -- Āropito te vādo, niggahīto 'si -- Cara {vāda-ppamokkhāya}, nibbeṭhehi vā sace pahosīti" -- iti vā iti evarūpāya viggāhikakathāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
54. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpaṃ dūteyya-(067)pahiṇa-gamanānuyogaṃ anuyuttā viharanti -- seyyathīdaṃ raññaṃ rāja-mahāmattānaṃ khattiyānaṃ brāhmaṇānaṃ gahapatikānaṃ {kumārānam} -- ‘Idha gaccha, amutrāgaccha, idaṃ hara, amutra idaṃ āharāti’ -- iti vā iti evarūpā dūteyya-pahiṇa-gamanānuyogā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
55. ‘Yathā va pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni {bhojanāni} bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṃ nijigiṃsitāro -- iti evarūpā kuhana-lapanā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
56. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ aṅgaṃ nimittaṃ uppādaṃ supinaṃ lakkhaṇaṃ mūsikācchinnaṃ aggi-homaṃ dabbi-homaṃ thusa-homaṃ kaṇa-homaṃ taṇḍula-homaṃ sappi-homaṃ tela-homaṃ mukha-homaṃ lohita-homaṃ aṅga-vijjā vatthu-vijjā khatta-vijjā sivavijjā bhūta-vijjā bhūri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṃ saraparittānaṃ miga-cakkaṃ -- iti vā iti evarūpāya tiracchānavijjāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
57. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ maṇi-lakkhaṇaṃ daṇḍa-lakkhaṇaṃ vattha-lakkhaṇaṃ asilakkhaṇaṃ usu-lakkhaṇaṃ dhanu-lakkhaṇaṃ āyudhalakkhaṇaṃ itthi-lakkhaṇaṃ purisa-lakkhaṇaṃ kumāralakkhaṇaṃ kumāri-lakkhaṇaṃ dāsa-lakkhaṇaṃ dāsi-lakkhaṇaṃ hatthi-lakkhaṇaṃ assa-lakkhaṇaṃ mahisa-lakkhaṇaṃ usabha-lakkhaṇaṃ go-lakkhaṇaṃ aja-lakkhaṇaṃ meṇḍa-lakkhaṇaṃ kukkuṭa-lakkhaṇaṃ vaṭṭaka-lakkhaṇaṃ godhā-lakkhaṇaṃ kaṇṇikā-lakkhaṇaṃ kacchapalakkhaṇaṃ miga-lakkhaṇaṃ -- iti vā iti evarūpāya tiracchāna-vijjāya paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
58. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tirac-(068)chāna-vijjāya micchājivena jīvikaṃ kappenti -- seyyathīdaṃ "Raññaṃ niyyānaṃ bhavissati, raññaṃ aniyyānaṃ bhavissati -- Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānaṃ bhavissati -- Bāhirānaṃ raññaṃ upayānam bhavissati, abbhantarānaṃ raññaṃ apayānaṃ bhavissati -- Abbhantarānaṃ raññaṃ jayo bhavissati, bāhirānaṃ raññaṃ parājayo bhavissati -- Bāhirānaṃ raññaṃ jayo bhavissati, abbhantarānaṃ raññaṃ parājayo bhavissati -- Iti imassa jayo bhavissati, imassa parājayo bhavissati" -- iti vā iti evarūpāya tiracchānavijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
59. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ "Canda-ggāho bhavissati, suriya-ggāho bhavissati, nakkhatta-ggāho bhavissati. 
Candima-suriyānaṃ patha-gamanaṃ bhavissati, candima-suriyānaṃ uppatha-gamanaṃ bhavissati, nakkhattānaṃ patha-gamanaṃ bhavissati, nakkhattānaṃ uppatha-gamanaṃ bhavissati. 
Ukkā-pāto bhavissati. 
Disā-ḍāho bhavissati. 
Bhūmi-cālo bhavissati. 
Deva-dundubhi bhavissati. 
Candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati. 
Evaṃ-vipāko canda-ggāho bhavissati, evaṃvipāko suriya-ggāho bhavissati, evaṃ-vipāko nakkhattaggāho bhavissati, evaṃ-vipāko candima-suriyānaṃ pathagamanaṃ bhavissati, evaṃ-vipāko candima-suriyānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ patha-gamanaṃ bhavissati, evaṃ-vipāko nakkhattānaṃ uppatha-gamanaṃ bhavissati, evaṃ-vipāko ukkāpāto bhavissati, evaṃ-vipāko disā-ḍāho bhavissati, evaṃ-vipāko bhūmi-cālo bhavissati, evaṃ-vipāko deva-dundubhi bhavissati, evaṃ-vipākaṃ candima-suriya-nakkhattānaṃ uggamanaṃ ogamanaṃ saṃkilesaṃ vodānaṃ bhavissati" -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
60. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tirac-(069)chāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ: "Subbuṭṭhikā bhavissati, dubbuṭṭhikā bhavissati, subhikkhaṃ bhavissati, dubbhikkhaṃ bhavissati, khemaṃ bhavissati, bhayaṃ bhavissati, rogo bhavissati, ārogyaṃ bhavissati," muddā, gaṇanā, saṃkhānaṃ, kāveyyaṃ, lokāyataṃ -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
61. ‘Yathā vā pan’ eke bhonto samaṇa-{brāhmaṇā} saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchānavijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ āvāhanaṃ vivāhanaṃ saṃvadanaṃ vivadanaṃ saṃkiraṇaṃ vikiraṇaṃ subhaga-karaṇaṃ dubbhaga-karaṇaṃ viruddha-gabbha-karaṇaṃ jivhā-nittaddanaṃ hanusaṃhananaṃ hatthābhijappanaṃ kaṇṇa-jappanaṃ ādāsapañhaṃ kumāri-pañhaṃ deva-pañhaṃ ādiccupaṭṭhānaṃ Mahat-upaṭṭhānaṃ abbhujjalanaṃ Sir’ -avhāyanaṃ -- iti vā evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
62. ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te evarūpāya tiracchāna-vijjāya micchājīvena jīvikaṃ kappenti -- seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ bhūri-kammaṃ (bhūti-kammaṃ) vassa-kammaṃ vossa-kammaṃ vatthu-kammaṃ vatthu-paṭikiraṇaṃ ācamanaṃ nahāpanaṃ juhanaṃ vamanaṃ virecanaṃ uddha-virecanaṃ adho-virecanaṃ sīsa-virecanaṃ kaṇṇa-telaṃ nettatappaṇaṃ natthu-kammaṃ añjanaṃ paccañjanaṃ sālākiyaṃ sallakattikaṃ dāraka-tikicchā mūla-bhesajjānaṃ anuppādānaṃ osadhīnaṃ paṭimokkho -- iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
63. ‘Sa kho so mahā-rāja bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīla-saṃvarato. 
Seyyathā pi mahā-rāja khattiyo muddhāvasitto nihita-(070)paccāmitto na kuto ci bhayaṃ samanupassati yad idaṃ paccatthikato, evam eva kho mahā-rāja bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīla-saṃvarato. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho mahārāja bhikkhu sīla-sampanno hoti. 
64. ‘Kathañ ca mahā-rāja bhikkhu indriyesu guttadvāro hoti? Idha mahā-rāja bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī. 
Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyam, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā ... pe ... ghānena gandhaṃ ghāyitvā ... pe ... jivhāya rasaṃ sāyitvā ... pe ... kāyena phoṭṭhabbaṃ phusitvā ... pe ... manasā dhammaṃ viññāya na nimittaggāhī hoti {nānuvyañjanaggāhī}. 
Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ {abhijjhā}-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriya{saṃvarena} samannāgato ajjhattaṃ avyāsekasukhaṃ paṭisaṃvedeti. 
Evaṃ kho mahā-rāja bhikkhu indriyesu gutta-dvāro hoti. 
65. ‘Kathañ ca mahā-rāja bhikkhu sati-sampajaññena samannāgato hoti? Idha mahā-rāja bhikkhu abhikkante paṭikkante sampajāna-kārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajāna-kārī hoti, saṃghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti, asite {pīte} khāyite sāyite sampajāna-kārī hoti, uccāra-passāva-kamme sampajāna-kārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti. 
Evaṃ kho (071) mahā-rāja bhikkhu sati-sampajaññena samannāgato hoti. 
66. ‘Kathañ ca mahā-rāja bhikkhu santuṭṭho hoti? Idha mahā-rāja bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena, so yena yen' eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi mahā-rāja pakkhī sakuṇo yena yen’ eva ḍeti sa-patta-bhāro va ḍeti, evam eva mahā-rāja bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchi-parihārikena piṇḍa-pātena, so yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Evaṃ kho mahā-rāja bhikkhu santuṭṭho hoti. 
67. ‘So iminā ca ariyena sīla-kkhandhena samannāgato iminā ca ariyena indriya-{saṃvarena} samannāgato iminā ca ariyena sati-sampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ. 
So pacchābhattaṃ piṇḍapāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
68. ‘So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. 
Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati, sabba-pāṇa-bhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti. 
Thīnamiddhaṃ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaṃ parisodheti. 
Uddhacca-kukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti. 
Vicikicchaṃ pahāya tiṇṇa-vicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
69. ‘Seyyathā pi mahā-rāja puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇa-mūlāni tāni ca vyanti-kareyya, siyā c’ assa uttariṃ avasiṭṭhaṃ dārābharaṇāya. 
Tassa evam assa: "Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ, (072) tassa me te kammantā samijjhiṃsu, so 'haṃ yāni ca porāṇāni iṇa-mūlāni tāni ca vyanti-akāsiṃ, atthi ca me uttariṃ avasiṭṭhaṃ dārābharaṇāyāti." So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
70. ‘Seyyathā pi mahā-raja puriso ābādhiko assa dukkhito bāḷha-gilāno bhattañ c’ assa {na cchādeyya,} na c’ assa kāye balamattā. 
So aparena samayena tamhā ābādhā mucceyya bhattañ c’ assa chādeyya siyā c’ assa kāye balamattā. 
Tassa evam assa: "Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno {bhattañ} ca me {na cchādesi} na ca me āsi kāye balamattā, so 'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti, atthi ca kāye balamattā ti." So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
71. ‘Seyyathā pi mahā-rāja puriso bandhanāgāre baddho assa. 
So {aparena} samayena tamhā bandhanā mucceyya sotthinā avyayena, na c’ assa kiñ ci bhogānaṃ vayo. 
Tassa evam assa: "Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ, so 'mhi etarahi tamhā bandhanā mutto sotthinā avyayena, n’ atthi ca me kiñ ci bhogānaṃ vayo ti." So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
72. ‘Seyyathā pi mahā-rāja puriso dāso assa anattādhīno parādhīno na yena kāmaṃ gamo. 
So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaṃ gamo. 
Tassa evam assa: "Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno na yena kāmaṃ gamo, so 'mhi etarahi tamhā dāsavyā mutto {attādhīno} aparādhīno bhujisso yena kāmaṃ gamo ti." So (073) tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
73. ‘Seyyathā pi mahā-rāja puriso sadhano sabhogo kantāraddhānamaggaṃ {paṭipajjeyya} dubbhikkhaṃ sappaṭibhayaṃ. 
2So aparena samayena taṃ kantāraṃ nitthareyya, sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ. 
Tassa evam assa: "Ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭibhayaṃ, so 'mhi etarahi taṃ kantāraṃ nitthiṇṇo, sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan" ti. 
So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ. 
74. ‘Evam eva kho mahā-rāja bhikkhu yathā iṇaṃ yathā rogaṃ yathā bandhanāgāraṃ yathā dāsavyaṃ yathā kantāraddhānamaggaṃ ime pañca nīvaraṇe appahīne attani samanupassati. 
Seyyathā pi mahā-rāja ānaṇyaṃ yathā ārogyaṃ yathā bandhanā mokkhaṃ yathā bhujissaṃ yathā khemanta-bhūmiṃ, evam eva kho mahā-rāja bhikkhu ime pañca nīvaraṇe pahīne attani samanupassati. 
75. Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
(074) 76. ‘Seyyathā pi mahā-rāja dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā {phuṭā} sinehena, na ca paggharaṇī; evaṃ eva kho mahārāja bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
77. ‘Puna ca paraṃ mahā-rāja bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ {dutiyajjhānaṃ} upasampajja viharati. 
So imam eva kāyaṃ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pīti-sukhena apphutaṃ hoti. 
78. ‘Seyyathā pi mahā-rāja udaka-rahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āya-mukhaṃ, na pacchimāya disāya udakass’ āya-mukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya udakass’ āya-mukham, devo ca kālena kālaṃ sammā dhāraṃ anupaveccheyya. 
Atha kho tamhā udaka-rahadā sīta-vāri-dhārā {ubbhijjitvā} tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udaka-rahadassa sītena vārinā apphutaṃ assa. 
Evam eva kho mahā-rāja bhikkhu imam eva kāyaṃ samādhijena pīti-sukhena abhisandeti pari-(075)sandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pīti-sukhena apphutaṃ hoti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
79. ‘Puna ca paraṃ mahā-rāja bhikkhu pītiyā ca virāgā ca upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: "upekhako satimā sukha-vihārī" ti tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
80. ‘Seyyathā pi mahā-rāja uppaliniyaṃ paduminiyaṃ puṇḍarīkiniyaṃ app ekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake-jātāni udake-saṃvaddhāni udakā 'nuggatāni anto-nimuggā-posīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭṭhāni, nāssa kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa. 
Evam eva kho mahā-rāja bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
‘Idam pi kho mahā-rāja, sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
81. ‘Puna ca paraṃ mahā-rāja bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb’ eva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena (076) pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
82. ‘Seyyathā pi mahā-rāja puriso odātena vatthena sa-sīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena {vatthena} apphutaṃ assa, evam eva kho mahā-rāja bhikkhu imam eva kāyaṃ parisuddhena cetasā {pariyodātena} pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
‘Idaṃ pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
83. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese {mudu-bhūte} kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti: "Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-upacayo anicc-ucchādana-parimaddana-bhedana-vid{dhaṃsana}-dhammo, idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan ti." 
84. ‘Seyyathā pi mahā-rāja maṇi veḷuriyo subho jātimā aṭṭhaṅso suparikamma-kato accho vippasanno anāvilo sabbākāra-sampanno, tatra suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā. 
Tam eva cakkhumā puriso hatthe karitvā paccavekkheyya: "Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikamma-kato accho vippasanno anāvilo sabbākāra-sampanno, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā ti." Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa{dassanāya} cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti; "Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-upacayo anicc’ ucchādana-parimaddana-bhedana-{viddhaṃsana}-dhammo, (077) idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan ti." ‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
85. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte mano-mayaṃ kāyaṃ abhinimmināya cittaṃ abhinīharati abhininnāmeti. 
So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ sabbaṅga-paccaṅgiṃ ahīnindriyaṃ2. 
86. ‘Seyyathā pi mahā-rāja puriso muñjamhā isīkaṃ pavāheyya. 
Tassa evam assa: "Ayaṃ muñjo ayaṃ isīkā, añño muñjo {aññā isīkā,} muñjamhā tv eva isīkā pavāḷhā ti." Seyyathā pi pana mahā-rāja, puriso asi kosiyā pavāheyya. 
Tassa evam assa: "Ayaṃ asi ayaṃ kosi, añño asi añño kosi, kosiyā tv eva asi pavāḷho ti." Seyyathā pi pana mahā-rāja puriso ahiṃ karaṇḍā uddhareyya. 
Tassa evam assa: "Ayaṃ ahi ayaṃ karaṇḍo añño ahi añño karaṇḍo, karaṇḍā tv eva ahi ubbhato" ti. 
Evaṃ eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte manomayaṃ kāyaṃ abhinimmināya cittaṃ abhinīharati abhininnāmeti. 
So imamhā kāyā aññaṃ kāyaṃ abhinimmināti rūpiṃ manomayaṃ {sabbaṅga}-paccaṅgiṃ ahīnindriyaṃ. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
87. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnā-(078)meti. 
So aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajjamāno gacchati seyyathā pi ākāse, {paṭhaviyā} pi ummujjanimmujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena va saṃvatteti4. 
88. ‘Seyyathā pi mahā-rāja dakkho kumbha-kāro vā kumbhakārantevāsī vā {suparikamma-katāya} mattikāya yaṃ yad eva bhājana-vikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya. 
Seyyathā pi pana mahā-rāja dakkho danta-kāro vā dantakārantevāsī vā {suparikamma-katasmiṃ} dantasmiṃ yaṃ yad eva danta-vikatiṃ ākaṅkheyya taṃ tad eva kareyya abhinipphādeyya -- seyyathā pi pana mahārāja dakkho suvaṇṇa-kāro vā suvaṇṇakārantevāsī vā {suparikamma-katasmiṃ} suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya taṃ tad eva kareyya {abhinipphādeyya,} evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṃ abhinīharati abhininnāmeti. 
So aneka-vihitaṃ iddhividhaṃ paccanubhoti -- eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvi-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropākāraṃ tiro-pabbataṃ asajjamāno gacchati seyyathā pi ākāse, {paṭhaviyā} pi ummujja-nimmujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mah-(079)ānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena va saṃvatteti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
89. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti. 
So dibbāya sotadhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre santike ca. 
90. ‘Seyyathā pi mahā-rāja puriso addhāna-maggapaṭipanno so suṇeyya bheri-saddam pi mutiṅga-saddam pi saṅkha-paṇava-deṇḍima-saddam pi. 
Tassa evam assa: "Bheri-saddo" iti pi, "mutiṅga-saddo" iti pi "saṅkha-paṇava-deṇḍima-saddo" iti pi. 
Evam eva kho mahā-rāja bhikkhu 4evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṃ abhinīharati abhininnāmeti. 
So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre santike ca. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
91. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-{pariya-ñāṇāya} cittaṃ abhinīharati abhininnāmeti. 
So para-sattānaṃ para-puggalānaṃ cetasā ceto paricca pajānāti -sa-rāgaṃ vā cittaṃ sa-rāgaṃ cittan ti pajānāti, vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittan ti pajānāti, (080) sa-dosaṃ vā cittaṃ sa-dosaṃ cittan ti pajānāti, vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittan ti pajānāti, sa-mohaṃ vā cittaṃ sa-mohaṃ cittan ti pajānāti, vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittan ti pajānāti, anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ {avimuttaṃ} cittan ti pajānāti, 
92. ‘Seyyathā pi mahā-rāja itthī vā puriso vā daharo vā yuvā maṇḍana-jātiko ādāse vā parisuddhe pariyodāte acche vā udaka-patte sakaṃ mukha-nimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikan ti jāneyya akaṇikaṃ vā akaṇikan ti jāneyya, evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-{pariya-ñāṇāya} cittaṃ abhinīharati abhininnāmeti. 
So para-sattānaṃ para-puggalānaṃ cetasā ceto paricca pajānāti -sa-rāgaṃ vā cittaṃ sa-rāgaṃ cittan ti pajānāti, vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittan ti pajānāti, sa-dosaṃ vā cittaṃ sa-dosaṃ cittan ti pajānāti, vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittan ti pajānāti, sa-mohaṃ vā cittaṃ sa-mohaṃ cittan ti pajānāti, vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittan ti pajānāti, saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittan ti pajānāti, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan ti pajānāti, mahaggataṃ vā cittaṃ mahaggataṃ cittan ti pajānāti, amahaggataṃ vā cittaṃ amahaggataṃ cittan ti pajānāti, sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittan ti pajānāti, (081) anuttaraṃ vā cittaṃ anuttaraṃ cittan ti pajānāti, samāhitaṃ vā cittaṃ samāhitaṃ cittan ti pajānāti, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan ti pajānāti, vimuttaṃ vā cittaṃ vimuttaṃ cittan ti pajānāti, avimuttaṃ vā cittaṃ avimuttaṃ cittan ti pajānāti, ‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
93. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānussati-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-satasahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe. 
Amutrāsiṃ evaṃnāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha{dukkha}-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati. 
94. ‘Seyyathā pi mahā-rāja puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā sakaṃ yeva gāmaṃ {paccāgaccheyya.} Tassa evaṃ assa: "Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ {āgañchiṃ}, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, tamhā pi gāmā amuṃ gāmaṃ {āgañchiṃ}, tatrāpi evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so 'mhi tamhā (082) gāmā sakaṃ yeva gāmaṃ paccāgato ti." Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānussati-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So aneka-vihitaṃ pubbenivāsaṃ anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo {cattārīsam} pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe. 
Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃsukha-{dukkha}-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno" ti iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe nivāsaṃ anussarati. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
95. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā. 
Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-{diṭṭhikā} sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." Iti dibbena cakkhunā visuddhena atikkanta-mānusa-(083)kena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
96. ‘Seyyathā pi mahā-rāja majjhe siṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṃ pavisante pi nikkhamante pi rathiyā vīthi sañcarante pi majjhe pi siṅghāṭake nisinne. 
Tassa evam assa: "Ete manussā gehaṃ pavisanti ete nikkhamanti ete rathiyā vīthi sañcaranti ete majjhe siṅghāṭake nisinnā ti." Evam eva kho mahā-rāja bhikkhu evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapāta-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate {yathā-}kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā. 
Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-{diṭṭhikā} sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
‘Idam pi kho mahā-rāja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
97. ‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So "idaṃ dukkhan" ti yathā-bhūtaṃ (084) pajānāti, "ayaṃ dukkha-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti, "ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti, "ime āsavā" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodho" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati bhavāsavā pi cittaṃ vimuccati avijjāsavā pi cittaṃ vimuccati, "Vimuttasmiṃ vimuttam" iti ñāṇaṃ hoti, "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti" pajānāti. 
98. ‘Seyyathā pi mahā-rāja pabbata-saṃkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukam pi sakkharakaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi. 
Tassa evam assa: "Ayaṃ kho udaka-rahado accho vippasanno anāvilo, tatr’ ime sippi-sambukā pi sakkhara-kaṭhalā pi maccha-gumbā pi caranti pi tiṭṭhanti pīti." Evam eva kho mahā-rāja bhikkhu samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhinīharati abhininnāmeti. 
So imaṃ dukkhan" ti yathā-bhūtaṃ pajānāti, ayaṃ {dukkha}-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ dukkha-nirodho" ti yathā-bhūtaṃ pajānāti, ayaṃ dukkha-nirodha-gāminī paṭipadā" ti yathā-bhūtaṃ pajānāti, "ime āsavā" ti yathābhūtaṃ pajānāti, "ayaṃ āsava-samudayo" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodho" ti yathā-bhūtaṃ pajānāti, "ayaṃ āsava-nirodha-gāminī paṭipadā" ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati bhavāsavā pi cittaṃ vimuccati avijjāsavā pi cittaṃ vimuccati, Vimuttasmiṃ vimuttam" iti ñāṇaṃ hoti, "Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti" pajānāti. 
(085) ‘Idaṃ kho mahā-raja sandiṭṭhikaṃ sāmañña-phalaṃ purimehi sandiṭṭhikehi sāmañña-phalehi abhikkantatarañ ca paṇītatarañ ca. 
Imamhā mahā-rāja sandiṭṭhikehi sāmañña-phalehi aññaṃ sandiṭṭhikaṃ sāmañña-phalaṃ uttaritaraṃ vā paṇītataraṃ vā n’ atthīti.' 
99. Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito. 
So ahaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Accayo maṃ bhante accagamā yathā-bālaṃ yathā-mūḷhaṃ yathā-akusalaṃ, so 'haṃ pitaraṃ dhammikaṃ dhamma-rājānaṃ issariyassa kāraṇā jīvitā voropesiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyāti.' 
100. ‘Taggha tvaṃ mahā-rāja accayo accagamā yathābālaṃ yathā-mūḷhaṃ yathā-akusalaṃ, yaṃ tvaṃ pitaraṃ dhammikaṃ dhamma-rājānaṃ jīvitā voropesi. 
Yato ca kho tvaṃ mahā-rāja accayaṃ accayato disvā yathā dhammaṃ paṭikarosi, tan te mayaṃ patigaṇhāma. 
Vuddhi h' esā mahā-rāja ariyassa vinaye, yo accayaṃ accayato disvā yathā dhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti.' 
101. Evaṃ vutte rājā Māgadho Ajātasattu Vedehi-putto Bhagavantaṃ etad avoca: ‘Handa ca dāni mayaṃ bhante gacchāma, bahu-kiccā mayaṃ bahu-karaṇīyā ti.' ‘Yassa dāni tvaṃ mahā-rāja kālaṃ maññasīti.' Atha kho rājā Māgadho Ajātasattu Vedehi-putto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
102. Atha kho Bhagavā acira-pakkantassa rañño Māga-(086)dhassa Ajātasattu-Vedehi-puttassa bhikkhū āmantesi: "Khatāyaṃ bhikkhave rājā, upahatāyaṃ bhikkhave rājā. 
Sacāyaṃ bhikkhave rājā pitaraṃ dhammikaṃ dhammarājānaṃ jīvitā na voropessatha, imasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ uppajjissathāti.' 
Idam avoca Bhagavā, attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
SĀMAÑÑA-PHALA-SUTTAṂ. 
(087) (iii. Ambaṭṭha Sutta.) lesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Icchānaṅkalaṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari. 
Tatra sudaṃ Bhagavā Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. 
Tena kho pana samayena Brāhmaṇo Pokkharasādi Ukkaṭṭhaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Pasenadi-kosalena dinnaṃ rājadāyaṃ brahma-deyyaṃ. 
2. Assosi kho Brāhmaṇo Pokkharasādi: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Icchānaṅkalaṃ anuppatto Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā." So imaṃ lokaṃ {sadevakaṃ} samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ (088) brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti.' 
3. Tena kho pana samayena brāhmaṇassa Pokkharasādissa Ambaṭṭho māṇavo antevāsī hoti ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo anuññāta-paṭiññāto sake ācariyake tevijjake pāvacane: ‘Yam ahaṃ jānāmi taṃ tvaṃ jānāsi, yaṃ tvaṃ jānāsi tam ahaṃ jānāmīti.' 
4. Atha kho brāhmaṇo Pokkharasādi Ambaṭṭhaṃ māṇavaṃ āmantesi: ‘Ayaṃ tāta Ambaṭṭha samaṇo Gotamo Sakyaputto Sakya-kulā pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Icchānaṅkalaṃ anuppatto Icchānaṅkale viharati Icchānaṅkala-vana-saṇḍe. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho" ... pe ... brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti. 
Ehi tvaṃ tāta Ambaṭṭha yena samaṇo Gotamo ten’ {upasaṃkama}, upasaṃkamitvā samaṇaṃ Gotamaṃ jānāhi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso yadi vā na tādiso. 
Tathā mayaṃ taṃ bhavantaṃ Gotamaṃ vedissāmāti.' 
5. ‘Yathā kathaṃ panāhaṃ bho taṃ bhavantaṃ Gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso yadi vā na tādiso ti?' ‘Āgatāni kho tāta Ambaṭṭha amhākaṃ mantesu dvattiṃsa mahāpurisa-lakkhaṇāni yehi samannāgatassa mahāpurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapadatthāvariyappatto satta-ratana-sam-(089)annāgato. 
Tass’ imāni satta ratanāni bhavanti: seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇiratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanaṃ eva sattamaṃ. 
Paro sahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅga-rūpā parasenappamaddanā. 
So imaṃ pathaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammā-sambuddho loke vivattacchaddo. 
Ahaṃ kho pana tāta Ambaṭṭha mantānaṃ dātā, tvaṃ mantānaṃ paṭiggahetā ti.' 
6. ‘Evaṃ bho ti’ kho Ambaṭṭho māṇavo brāhmaṇassa Pokkharasādissa paṭissutvā, uṭṭhāy’ āsanā brāhmaṇaṃ Pokkharasādiṃ abhivādetvā padakkhiṇaṃ katvā vaḷavārathaṃ āruyha sambahulehi māṇavakehi saddhiṃ yena Icchānaṅkala-vana-saṇḍo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi. 
7. Tena kho pana samayena sambahulā bhikkhū abbhokase caṅkamanti. 
Atha kho Ambaṭṭho māṇavo yena te bhikkhū ten’ upasaṃkami, upasaṃkamitvā te bhikkhū etad avoca: ‘Kahaṃ nu kho bho etarahi so bhavaṃ Gotamo viharati? taṃ hi mayaṃ bhavantaṃ Gotamaṃ dassanāya idh’ upasaṃkantā ti.' 
8. Atha kho tesaṃ bhikkhūnaṃ etad ahosi: 
‘Ayaṃ kho Ambaṭṭho māṇavo abhiññāta-kolañño c’ eva abhiññātassa ca brāhmaṇassa Pokkharasādissa antevāsī. 
Agaru kho pana Bhagavato evarūpehi kula-puttehi saddhiṃ kathāsallāpo hotīti.’ 
Te Ambaṭṭhaṃ māṇavaṃ etad avocuṃ: 
‘Eso Ambaṭṭha vihāro saṃvuta-dvāro, tena appa-saddo upasaṃkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭehi. 
Vivarissati te Bhagavā dvāran ti.' 
9. Atha kho Ambaṭṭho māṇavo yena so vihāro saṃvuta-dvāro tena appa-saddo upasaṃkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggalaṃ ākoṭesi. 
Vivari Bhagavā dvāraṃ, pāvisi Ambaṭṭho māṇavo. 
Māṇavakā pi pavisitvā Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Ambaṭṭho pana māṇavo caṅkamanto pi nisinnena Bhagavatā (090) kañci kañci kathaṃ sārāṇīyaṃ vītisāreti, ṭhito pi nisinnena Bhagavatā kañci kañci kathaṃ sārāṇīyaṃ vītisāreti. 
10. Atha kho Bhagavā Ambaṭṭha-māṇavaṃ etad avoca: ‘Evaṃ nu kho te Ambaṭṭha brāhmaṇehi vuddhehi mahallakehi ācariya-pācariyehi saddhiṃ kathā-sallāpo hoti yathayidaṃ caraṃ tiṭṭhaṃ nisinnena mayā kañci kañci kathaṃ sārāṇīyaṃ vītisāresīti?' ‘No h’ idaṃ bho Gotama. 
Gacchanto vā hi bho Gotama gacchantena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati, ṭhito vā hi bho {Gotama} ṭhitena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati, nisinno vā hi bho Gotama nisinnena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati, sayāno vā hi bho Gotama sayānena brāhmaṇo brāhmaṇena saddhiṃ sallapituṃ arahati. 
Ye ca kho te bho Gotama muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā tehi pi me saddhiṃ evaṃ kathā-sallāpo hoti yathariva bhotā Gotamenāti.' 
11. ‘Atthikavato kho pana te Ambaṭṭha idh’ āgamanaṃ ahosi, yāy’ eva kho pan’ atthāya āgaccheyyātho taṃ eva atthaṃ sādhukam manasikareyyātho. 
Avusitavā yeva kho pana Ambaṭṭho māṇavo, vusitavā-mānī kim aññatra avusitattā ti.' 
12. Atha kho Ambaṭṭho māṇavo Bhagavatā avusita10vādena vuccamāno kupito anattamano, Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva upavadamāno: ‘Samaṇo ca me bho Gotamo pāpiko bhavissatīti’ Bhagavantaṃ etad avoca: ‘Caṇḍā bho Gotama Sakya-jāti, pharusā bho Gotama Sakya-jāti, lahusā (091) bho Gotama Sakya-jāti, rabhasā bho Gotama Sakya-jāti. 
Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe {mānenti} na brāhmaṇe pūjenti na brāhmaṇe apacāyanti. 
Tayidaṃ bho Gotama {na cchannaṃ} tayidaṃ {na ppatirūpaṃ} yadime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.’ 
Iti ha Ambaṭṭho māṇavo idaṃ paṭhamaṃ Sakkesu ibbha-vādaṃ nipātesi. 
13. ‘Kim pana te Ambaṭṭha Sakyā aparaddhun ti?' ‘Ekaṃ idāhaṃ bho Gotama samayaṃ ācariyassa brāhmaṇassa Pokkharasātissa kenacid eva karaṇīyena {Kapilavatthuṃ} agamāsiṃ, yena Sakkānaṃ santhāgāraṃ ten’ upasaṃkamiṃ. 
Tena kho pana samayena sambahulā Sakyā c’ eva Sakyā-kumārā ca santhāgāre uccesu āsanesu nisinnā honti aññamaññaṃ aṅguli-patodakena sañjagghantā saṅkīḷantā, aññadatthu mamaṃ yeva maññe va anojagghantā, na maṃ koci āsanena pi nimantesi. 
Tayidaṃ bho Gotama {na cchannaṃ} tayidaṃ {na ppaṭirūpaṃ} yad ime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.’ 
Iti ha Ambaṭṭho māṇavo idaṃ dutiyaṃ Sakkesu ibbha-vādam nipātesi. 
14. ‘Laṭukikā pi kho Ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti. 
Sakaṃ kho pan’ etaṃ Ambaṭṭha Sakyānaṃ yad idaṃ Kapilavatthuṃ, na arahati yasmā Ambaṭṭho imāya appamattāya abhisajjitun ti.' 
15. ‘Cattāro 'me bho Gotama vaṇṇā, khattiyā brāhmaṇā vessā suddā. 
Imesaṃ hi bho Gotama {catunnaṃ} vaṇṇānaṃ tayo vaṇṇā khattiyā ca vessā ca suddā ca aññadatthu brāhmaṇass’ eva paricārakā sampajjanti. 
Tayidaṃ bho (092) Gotama nacchannaṃ tayidaṃ {na ppatirūpaṃ} yad ime Sakyā ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti na brāhmaṇe garukaronti na brāhmaṇe mānenti na brāhmaṇe pūjenti na brāhmaṇe apacāyantīti.’ 
Iti ha Ambaṭṭho māṇavo idaṃ tatiyaṃ Sakkesu ibbha-vādaṃ nipātesi. 
16. Atha kho Bhagavato etad ahosi: ‘Atibāḷhaṃ kho ayaṃ Ambaṭṭho māṇavo Sakkesu ibbha-vādena nimmadeti. 
Yan nūnāhaṃ gottaṃ puccheyyan ti.’ 
Atha Kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Kathaṃgotto 'si Ambaṭṭhāti?' ‘Kaṇhāyano 'haṃ asmi bho Gotamāti.' {‘Porāṇaṃ} kho pana te Ambaṭṭha mātāpettikaṃ nāmagottaṃ anussarato ayya-puttā Sakyā bhavanti, dāsi-putto tvaṃ asi Sakyānaṃ. 
Sakyā kho pan’ Ambaṭṭha rājānaṃ Okkākaṃ pitāmahaṃ dahanti. 
Bhūta-pubbaṃ Ambaṭṭha rājā Okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṃ pariṇāmetukāmo jeṭṭha-kumāre raṭṭhasmā pabbājesi, Okkāmukhaṃ Karaṇḍuṃ Hatthinīyaṃ Sīnipuraṃ. 
Te raṭṭhasmā pabbājitā yattha Himavanta-passe pokkharaṇiyā tīre mahā sāka-saṇḍo tattha vāsaṃ kappesuṃ. 
Te jāti-sambheda-bhayā sakāhi bhaginīhi saddhiṃ {saṃvāsaṃ} kappesuṃ. 
‘Atha kho Ambaṭṭha rājā Okkāko amacce pārisajje āmantesi: "Kahaṃ nu kho bho etarahi kumārā sammantīti?" "‘Atthi deva Himavanta-passe pokkharaṇiyā tīre mahā sāka-saṇḍo tatth’ etarahi kumārā sammanti. 
Te jātisambheda-bhayā sakāhi bhaginīhi saddhiṃ {saṃvāsaṃ} kappentīti." ‘Atha kho Ambaṭṭha rājā Okkāko udānaṃ udānesi: (093) "Sakyā vata bho kumārā, parama-sakyā vata bho kumārā ti." ‘Tadagge kho pana Ambaṭṭha Sakyā paññāyanti. 
So va Sakyānaṃ pubba-puriso. 
Rañño kho pana Ambaṭṭha Okkākassa Disā nāma dāsī ahosi. 
Sā kaṇhaṃ janesi. 
Jāto Kaṇho paccābhāsi: "Dhopetha maṃ amma, nahāpetha maṃ amma, imasmā maṃ amma asucismā parimocetha, atthāya vo bhavissāmīti." Yathā kho pana Ambaṭṭha etarahi manussā pisāce pisācā ti sañjānanti, evam eva kho Ambaṭṭha tena samayena manussā pisāce pi Kaṇhā ti sañjānanti. 
Te evam āhaṃsu: "Ayaṃ sañjāto paccābhāsi. Kaṇho jāto pisāco jāto ti." Tadagge kho pana Ambaṭṭha Kaṇhāyanā paññāyanti. 
So ca Kaṇhāyanānaṃ pubba-puriso. 
Iti kho te Ambaṭṭha porāṇaṃ mātāpettikaṃ nāma-gottaṃ anussarato ayya-puttā Sakyā bhavanti, dāsi-putto tvam asi Sakyānan ti.' 
17. Evaṃ vutte te māṇavakā Bhagavantaṃ etadavocuṃ: ‘Mā bhavaṃ Gotama Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmādesi, sujāto ca bho Gotama Ambaṭṭho māṇavo, kula-putto ca Ambaṭṭho māṇavo, bahussutoca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane patimantetun ti.' 
18. Atha kho Bhagavā te māṇavake etad avoca: ‘Sace kho tumhākaṃ māṇavakā evaṃ hoti, "Dujjāto ca Ambaṭṭho māṇavo, akulaputto ca Ambaṭṭho māṇāvo, appas-(094)suto ca Ambaṭṭho māṇavo, akalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, duppañño ca Ambaṭṭho māṇavo, na ca pahoti Ambaṭṭho māṇavo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti," tiṭṭhatu Ambaṭṭho māṇavo, tumhe mayā saddhiṃ asmiṃ vacane mantavho. 
Sace pana tumhākaṃ māṇavakā evaṃ hoti: "Sujāto ca Ambaṭṭho māṇavo, kula-putto ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiṃ vacane patimantetun ti," tiṭṭhatha tumhe, Ambaṭṭho māṇavo mayā saddhiṃ mantetūti.' 
19. ‘Sujāto ca bho Gotama Ambaṭṭho māṇavo, {kulaputto} ca Ambaṭṭho māṇavo, bahussuto ca Ambaṭṭho māṇavo, kalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo, paṇḍito ca Ambaṭṭho māṇavo, pahoti ca Ambaṭṭho māṇavo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ. 
Tuṇhī mayaṃ bhavissāma. 
Ambaṭṭho māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane patimantetūti.' 
20. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Ayaṃ kho pana te Ambaṭṭha sahadhammiko pañho āgacchati, akāmā vyākātabbo. 
Sace na vyākarissasi aññena vā aññaṃ paṭicarissasi, tuṇhi vā bhavissasi, pakkamissasi vā, etth’ eva te sattadhā muddhā phalissati. 
Taṃ kim maññasi Ambaṭṭha? Kin ti te sutaṃ brāhmaṇānam vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ, kuto pabhutikā Kaṇhāyanā, ko ca Kaṇhāyanānaṃ pubba-puriso ti?' Evaṃ vutte Ambaṭṭho māṇavo tuṇhī ahosi. 
Dutiyam pi kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Taṃ kim maññasi Ambaṭṭha? Kin ti te sutaṃ brāhmaṇānam vuddhānaṃ mahallakānaṃ ... pe ... ko ca Kaṇhāya-(095)nānaṃ pubba-puriso ti?’ 
Dutiyam pi kho Ambaṭṭho māṇavo tuṇhī ahosi. 
Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Vyākarohi idāni Ambaṭṭha, na dānite tuṇhī-bhāvassa kālo. 
Yo kho Ambaṭṭha Tathāgatena yāva tatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākaroti, etth’ ev’ assa sattadhā muddhā phalissatīti.' 
21. Tena kho pana samayena vajirapāṇī yakkho mahantaṃ ayo-kūṭaṃ ādāya ādittaṃ sampajjalitaṃ {sajoti-bhūtaṃ} Ambaṭṭhassa māṇavassa upari vehāsaṭṭhito hoti: ‘Sacāyaṃ Ambaṭṭho māṇavo Bhagavatā yāva tatiyakaṃ sahadhammikaṃ pañhaṃ puṭṭho na vyākarissati etth’ ev’ assa sattadhā muddhaṃ phālessāmīti.’ 
Taṃ kho pana vajirapāṇiṃ yakkhaṃ Bhagavā c’ eva passati Ambaṭṭho ca māṇavo. 
Atha kho Ambaṭṭho māṇavo taṃ disvā bhīto saṃviggo loma-haṭṭha-jāto Bhagavantaṃ yeva tāṇaṃ gavesī Bhagavantaṃ yevaleṇaṃ gavesī Bhagavantaṃ yeva saraṇaṃ gavesī upanisīditvā Bhagavantaṃ etad avoca: ‘Kiṃ etaṃ bhavaṃ {Gotamo} āha? Puna bhavaṃ Gotamo brūmetūti.' ‘Taṃ kiṃ maññasi Ambaṭṭha? Kin ti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ, kuto-pabhutikā Kaṇhāyanā, ko ca Kaṇhayanānaṃ pubba-puriso ti?' ‘Evam eva me bho Gotama sutaṃ yath’ eva bhavaṃ Gotamo āha, tato-pabhutikā Kaṇhāyanā, so ca Kaṇhāyanānaṃ pubba-puriso ti.' 
22. Evaṃ vutte māṇavakā unnādino uccā-saddā mahāsaddā ahesuṃ: ‘Dujjāto kira bho Ambaṭṭho māṇavo, akula-putto kira bho Ambaṭṭho {māṇavo}, dāsi-putto kira bho Ambaṭṭho māṇavo Sakyānaṃ, ayya-puttā kira bho Ambaṭṭhassa māṇavassa Sakyā bhavanti. 
Dhamma-vādiṃ yeva kira mayaṃ samaṇaṃ Gotamaṃ apasādetabbaṃ amaññimhāti.' 
23. Atha kho Bhagavato etad ahosi: ‘Atibāḷhaṃ kho (096) ime māṇavakā Ambaṭṭhaṃ māṇavaṃ dāsi-putta-vādena nimmādenti, yan nūnāham parimoceyyan ti.’ 
Atha kho Bhagavā te māṇavake etad avoca: ‘Mā kho tumhe māṇavakā Ambaṭṭhaṃ māṇavaṃ atibāḷhaṃ dāsi-putta-vādena nimmādetha. 
Uḷāro so Kaṇho isi ahosi. 
So dakkhiṇaṃ janapadaṃ gantvā, brahme mante adhiyitvā rājānaṃ Okkākaṃ upasaṃkamitvā Khuddarūpiṃ dhītaraṃ yāci. 
Tassa rājā Okkāko "ko {n'eva} rem’ ayaṃ dāsi-putto samāno Khuddarūpiṃ dhītaraṃ yācatīti" kupito anattamano khurappaṃ sannayhi. 
So taṃ khurappaṃ n’ eva asakkhi muñcituṃ no paṭisaṃharituṃ. 
Atha kho māṇavakā amaccā pārisajjā Kaṇhaṃ isiṃ upasaṃkamitvā etad avocuṃ: "‘Sotthi bhadante hotu rañño, sotthi bhadante hotu rañño ti." "‘Sotthi bhavissati rañño api ca rājā yadi adho khurappaṃ muñcissati, yāvatā rañño vijitaṃ ettāvatā paṭhaviṃ udrīyissatīti." "‘Sotthi bhadante hotu rañño, sotthi janapadassāti." "‘Sotthi bhavissati rañño sotthi janapadassa, api ca rājā yadi uddhaṃ khurappaṃ muñcissati, yāvatā rañño vijitaṃ ettāvatā satta vassāni devo na vassissatīti." "‘Sotthi bhadante hotu rañño, sotthi janapadassa, devo ca vassatūti." "‘Sotthi bhavissati rañño, sotthi janapadassa, devo ca vassissati, api ca rājā jeṭṭha-kumāre khurappaṃ paṭiṭṭhāpetu, sotthi kumāro pallomo bhavissatīti." ‘Atha kho māṇavakā amaccā {Okkākassa} ārocesuṃ: "Okkāko jeṭṭha-kumāre khurappaṃ patiṭṭhāpetu, sotthi kumāro pallomo bhavissatīti." Atha kho rājā Okkāko jeṭṭhakumāre khurappaṃ patiṭṭhāpesi, sotthi kumāro pallomo sambhavi. 
Atha kho tassa rājā Okkāko bhīto brahma-(097)daṇḍena tajjito Khuddarūpiṃ dhītaraṃ adāsi. 
Mā kho tumhe māṇavakā {Ambaṭṭhaṃ} māṇavaṃ atibāḷhaṃ dāsiputta-vādena nimmādetha. 
Uḷāro so Kaṇho isi ahosīti.' 
24. Atha kho Bhagavā Ambaṭṭhaṃ māṇavaṃ āmantesi: ‘Taṃ kim maññasi Ambaṭṭha? Idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṃ saṃvāsaṃ kappeyya. 
Tesaṃ saṃvāsam anvāya putto jāyetha. 
Yo so khattiya-kumārena brāhmaṇa-kaññāya putto uppanno api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘{Labhetha} bho Gotama.' ‘Api nu naṃ brāhmaṇā {bhojeyyuṃ} saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' "Bhojeyyuṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘Vāceyyuṃ bho Gotama.' ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘Anāvaṭaṃ hi’ ssa bho Gotama.' ‘Api nu naṃ khattiyā khattiyābhisekena abhisiñceyyun ti?' ‘No h’ etaṃ bho Gotama.' ‘Taṃ kissa hetu?' ‘Mātito hi bho Gotama anuppanno ti.' 
25. ‘Taṃ kim maññasi Ambaṭṭha? Idha brāhmaṇakumāro khattiya-kaññāya saddhiṃ saṃvāsaṃ kappeyya. 
Tesaṃ saṃvāsaṃ anvāya putto jāyetha. 
Yo so brāhmaṇakumārena khattiya-kaññāya putto uppanno api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘Labhetha bho Gotama.' ‘Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' ‘Bhojeyyuṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘Vāceyyuṃ bho Gotama.' (098) ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘Anāvaṭaṃ hi 'ssa bho Gotama.' ‘Api nu khattiyā khattiyābhisekena abhisiñceyyunti?' ‘No h’ etaṃ bho Gotama.' ‘Taṃ kissa hetu?' ‘Pitito hi bho Gotama anuppanno ti.' 
26. ‘Iti kho Ambaṭṭha itthiyā vā itthiṃ karitvā purisena vā purisaṃ karitvā khattiyā va seṭṭhā hīnā brāhmaṇā. 
Taṃ kim maññasi Ambaṭṭha? Idha brāhmaṇā brāhmaṇaṃ kismicid eva pakaraṇe khura-muṇḍaṃ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ. 
Api nu so labhetha brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘No h’ idaṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' ‘No h’ idaṃ bho Gotama.' Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘No h’ idaṃ bho Gotama.' ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘Āvaṭaṃ hi 'ssa bho Gotama.' 
27. ‘Taṃ kim maññasi Ambaṭṭha? Idha khattiyā khattiyaṃ kismicid eva pakaraṇe khura-muṇḍaṃ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṃ. 
Api nu so {labhetha} brāhmaṇesu āsanaṃ vā udakaṃ vā ti?' ‘{Labhetha} bho Gotama.' ‘Api nu naṃ brāhmaṇā bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti?' ‘Bhojeyyuṃ bho Gotama.' ‘Api nu naṃ brāhmaṇā mante vāceyyuṃ vā no vā ti?' ‘Vāceyyuṃ bho Gotama.' ‘Api nu 'ssa itthīsu āvaṭaṃ vā assa anāvaṭaṃ vā ti?' ‘{Anāvaṭaṃ} hi 'ssa bho Gotama.' ‘Ettāvatā kho Ambaṭṭha khattiyo parama-nihīnataṃ (099) patto hoti yad eva naṃ khattiyā khura-muṇḍaṃ karitvā assa-puṭena vadhitvā raṭṭhā vā nagarā vā pabbājenti. 
Iti kho Ambaṭṭha yadā pi khattiyo parama-nihīnataṃ patto hoti tadā pi khattiyā va seṭṭhā hīnā brāhmaṇā. 
28. ‘Brahmunā pi esā Ambaṭṭha {Sanaṃkumāreṇa} gāthā bhāsitā: Khattiyo seṭṭho jane tasmiṃ ye gotta-paṭisārino. 
{Vijjā-caraṇa}-sampanno so seṭṭho deva-mānuse ti. 
Sā kho pan’ esā Ambaṭṭha brahmunā Sanaṃ-kumārena gāthā sugītā na duggītā subhāsitā na dubbhāsitā atthasaṃhitāna anattha-saṃhitā anumatā mayā pi. 
Aham pi Ambaṭṭha evaṃ vadāmi: Khattiyo seṭṭho {jane tasmiṃ} ye gotta-paṭisārino {Vijjā-caraṇa}-sampanno so seṭṭho deva-mānuse ti.' 
Bhāṇavāraṃ Paṭhamaṃ. 
2. 
1. ‘Katamaṃ pana taṃ bho Gotama {caraṇaṃ}, katamā sā vijjā ti?' ‘Na kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya jāti-vādo vā vuccati, gotta-vādo vā vuccati, māna-vādo vā vuccati: "Arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti." Yattha kho Ambaṭṭha āvāho vā hoti vivāho vā hoti āvāha-{vivāho} vā hoti etth’ etaṃ vuccati jāti-vādo iti pi, gotta-vādo iti pi, māna-vādo iti pi: "Arahasi vā maṃ tvaṃ na vā maṃ tvaṃ arahasīti." Ye hi keci Ambaṭṭha jāti-vāda-vinibandhā vā gotta-vāda-vinibandhā vā māna-vāda-vinibandhā vā āvāha-vivāha-vinibandhā vā, ārakā te anuttarāya vijjā-caraṇa-sampadāya. 
Pahāya kho Ambaṭṭha jāti-vāda-vinibandhañ ca gotta-vādavinibandhañ ca māna-vāda-vinibandhañ ca āvāha-vivāha-(100)vinibandhañ ca anuttarāya vijjā-caraṇa-sampadāya sacchikiriyā hotīti.' 
2. ‘Katamaṃ pana taṃ bho Gotama caraṇaṃ, katamā sā vijjā ti?' ‘Idha Ambaṭṭha Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... (yathā {Sāmañña-phalaṃ} evaṃ vitthāretabbaṃ) ... evaṃ kho Ambaṭṭha bhikkhu sīlasampanno hoti.' ‘ ... pe ... paṭhamajjhānaṃ upasampajja viharati. 
Idam pi 'ssa hoti caraṇasmiṃ.' ... pe ... catutthajjhānaṃ upasampajja viharati. 
Idam pi 'ssa hoti caraṇasmiṃ. 
Idaṃ kho taṃ Ambaṭṭha caraṇaṃ. 
‘ ... pe ... ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti ... pe ... Idam pi 'ssa hoti vijjāya ... pe ... nāparaṃ itthattāyāti pajānāti. 
Idam pi 'ssa hoti vijjāya. 
Ayaṃ kho sā Ambaṭṭha vijjā. 
‘Ayaṃ vuccati Ambaṭṭha bhikkhu vijjā-sampanno iti pi caraṇa-sampanno iti pi vijjā-caraṇa-sampanno iti pi. 
Imāya ca Ambaṭṭha vijjā-caraṇa-sampadāya aññā vijjasampadā caraṇa-sampadā uttaritarā vā paṇītatarā vā n’ atthi. 
3. ‘Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-(101)sampadāya cattāri apāya-mukhāni bhavanti. 
Katamāni cattāri? Idha Ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imaṃ yeva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno khāri-vividham ādāya araññe vanam ajjhogāhati "pavatta-phala-bhojano {bhavissāmīti}." So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijja-caraṇasampadāya idaṃ pathamaṃ apāya-mukhaṃ bhavati. 
‘Puna ca paraṃ Ambaṭṭha idh’ ekacco samaṇo vā brāhmaṇo vā imañ ca anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kuddāla-{piṭakaṃ} ādāya araññe vanam ajjhogāhati "kandamūlaphala-bhojano bhavissāmīti." So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇasampadāya idaṃ dutiyaṃ apāya-mukhaṃ bhavati. 
‘Puna ca paraṃ Ambaṭṭha idh’ ekacco samaṇo vā brāhmaṇo vā imaṃ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, gāma-sāmantaṃ vā nigamasāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchati. 
So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ tatiyaṃ apāya-mukhaṃ bhavati. 
‘Puna ca paraṃ Ambaṭṭha idh’ ekacco samaṇo vā brāhmaṇo vā imañ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, aggi-paricariyañ ca anabhisambhuṇamāno, (102) cātummahāpathe catudvāraṃ agāraṃ karitvā acchati: "Yo imāhi catuhi disāhi āgamissati samaṇo vā brāhmaṇo va tam ahaṃ yathā sattiṃ yathā balaṃ paṭipūjessāmīti." So aññadatthu vijjā-caraṇa-sampannass’ eva paricārako sampajjati. 
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṃ catutthaṃ apāya-mukhaṃ bhavati. 
‘Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya imāni {cattāri} apāya-mukhāni bhavanti. 
4. ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imāya anuttarāya vijjā-caraṇa-sampadāya sandissasi sācariyako ti?' ‘No h’ idaṃ bho Gotama. 
Ko cāhaṃ bho Gotama sācariyako, kā ca anuttarā vijjā-caraṇa-sampadā? Ārako 'haṃ bho Gotama anuttarāya vijjā-caraṇa-sampadāya sācariyako ti.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imañ c' eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno khāri-vividhaṃ ādāya araññe vanam ajjhogāhasi "sācariyako pavatta-phala-bhojano bhavissāmāti?"' ‘No h’ idaṃ bho Gotama.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imañ c' eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno pavattaphala-bhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaṃ ādāya araññe vanam ajjhogāhasi "sācariyako kandamūlaphala-bhojano bhavissāmāti."' ‘No h’ idaṃ bho Gotama.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imaṃ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, gāma-sāmantaṃ vā nigama-sāmantaṃ vā agyāgāraṃ karitvā aggiṃ paricaranto acchasi sācariyako ti?' (103) ‘No h’ idaṃ bho Gotama.' ‘Taṃ kim maññasi Ambaṭṭha? Api nu tvaṃ imañ c’ eva anuttaraṃ vijjā-caraṇa-sampadaṃ anabhisambhuṇamāno, pavattaphala-bhojanatañ ca anabhisambhuṇamāno, kandamūlaphala-bhojanatañ ca anabhisambhuṇamāno, aggi-paricariyañ ca anabhisambhuṇamāno, cātummahāpathe catudvāraṃ agāraṃ karitvā acchasi sācariyako: "Yo imāhi catuhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṃ mayaṃ yathā sattiṃ yathā balaṃ paṭipūjessāmāti"?' ‘No h’ idaṃ bho Gotama.' 
5. ‘Iti kho Ambaṭṭha imāya c’ eva tvaṃ anuttarāya vijjā-caraṇa-sampadāya parihīnako sācariyako, ye c’ ime anuttarāya vijjā-caraṇa-sampadāya cattāri apāya-mukhāni bhavanti tato c’ asi parihīno sācariyako, bhāsitā kho pana te esā Ambaṭṭha ācariyena brāhmaṇena Pokkharasātinā vācā: "Ke ca muṇḍakā samaṇakā ibbhā kiṇhā bandhupadāpaccā, kā ca tevijjānaṃ brāhmaṇānaṃ sākacchā" ti attanā āpāyiko pi aparipūramāno. 
Pass’ Ambaṭṭha yāva aparaddhañ ca te idaṃ ācariyassa brāhmaṇassa Pokkharasātissa. 
6. ‘Brāhmaṇo kho pan’ Ambaṭṭha Pokkharasādi rañño Pasenadissa Kosalassa dattikaṃ {bhuñjati}. 
Tassa rājā Pasenadi Kosalo sammukhī-bhāvaṃ pi na dadāti. 
Yadā pi tena manteti tiro dussan tena manteti. 
Yassa kho pan' Ambaṭṭha dhammikaṃ payataṃ bhikkhaṃ patigaṇheyya, kathaṃ tassa rājā Pasenadi Kosalo sammukhī-bhāvaṃ pi na dadeyya? Pass’ Ambaṭṭha yāva aparaddhañ ca te idaṃ ācariyassa brāhmaṇassa Pokkharasātissa. 
7. ‘Taṃ kim maññasi Ambaṭṭha? Idha rājā Pasenadi Kosalo hatthi-gīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā {rājaññehi} vā kañcid eva (104) mantanaṃ manteyya. 
So tamhā padesā apakkamma ekamante tiṭṭheyya atha āgaccheyya suddo vā sudda-dāso vā. 
So tasmiṃ padese ṭhito tad eva mantanaṃ manteyya: "Evaṃ pi rājā Pasenadi Kosalo abhāsi." Api nu so rājā-bhaṇitaṃ vā bhaṇati, rājā-mantanaṃ vā manteti, tāvatā so assa rājā vā rāja-matto vā ti?' ‘No h’ idaṃ bho Gotama.' 
8. ‘Evam eva kho tvaṃ Ambaṭṭha: "Ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesam idaṃ etarahi brāhmaṇā {porāṇaṃ} manta4padaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitaṃ anubhāsanti vācitaṃ anuvācenti -seyyathīdam Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- tyāhaṃ mante adhiyāmi sācariyako" ti tāvatā tvaṃ bhavissasi isi vā isittāya vā paṭipanno ti n’ etaṃ ṭhānaṃ vijjati. 
9. ‘Taṃ kim maññasi Ambaṭṭha? Kinti te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ? Ye te ahesuṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesaṃ idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitaṃ anubhāsanti vācitaṃ anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako {Vāmadevo} Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- evaṃ su te sunahātā suvilittā kappita-kesa-massū āmutta-mālābharaṇā odāta-vattha-vasanā pañcahi kāmaguṇehi samappitā samaṅgi-bhūtā paricārenti seyyathā pi tvaṃ etarahi sācariyako ti?' (105) ‘No h’ idaṃ bho Gotama.' 
10. ‘Evaṃ su te sālīnaṃ odanaṃ vicita-kāḷakaṃ anekasūpaṃ aneka-byañjanaṃ paribhuñjanti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Evaṃ su te veṭhaka-nata-passāhi nārīhi paricārenti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Evaṃ su te kutta-vālehi vaḷavā-ratheni dīghāhi patoda-laṭṭhīhi vāhane 6vitudantā vicaranti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Evaṃ su te ukkiṇṇa-parikhāsu okkhitta-palighāsu nagarūpakārikāsu dīghāsi-baddhehi purisehi rakkhāpenti seyyathā pi tvaṃ etarahi sācariyako ti?' ‘No h’ idaṃ bho Gotama.' ‘ Iti kho Ambaṭṭha n’ eva tvaṃ isi na pana isittāya paṭipanno sācariyako. 
Yassa kho pana Ambaṭṭha mayi kaṅkhā vā vimati vā, so maṃ pañhena, ahaṃ veyyākaraṇena sobhissāmīti.' 
11. Atha kho Bhagavā vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. 
Ambaṭṭho pi māṇavo vihārā nikkhamma caṅkamaṃ abbhuṭṭhāsi. 
Atha kho Ambaṭṭho māṇavo Bhagavantaṃ caṅkamantaṃ anucaṅkamamāno Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni sammannesi. 
Addasā kho Ambaṭṭho māṇavo Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā (106) dve. 
Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya ca. 
12. Atha kho Bhagavato etad ahosi: ‘Passati kho me ayaṃ Ambaṭṭho māṇavo dvattiṃsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya cāti.' Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasa Ambaṭṭho māṇavo Bhagavato kosohitaṃ vattha-guyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇa-sotāni anumasi paṭimasi, ubho pi nāsika-sotāni anumasi paṭimasi, kevalam pi nalāṭamaṇḍalaṃ jivhāya chādesi. 
Atha kho Ambaṭṭhassa māṇavassa etad ahosi:-‘Samannāgato kho samaṇo Gotamo dvattiṃsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.’ 
Bhagavantaṃ etad avoca: ‘Handa ca dāni mayaṃ bho Gotama gacchāma, bahu-kiccā mayaṃ bahu-karaṇīyā ti.' ‘Yassā dāni tvaṃ Ambaṭṭha kālaṃ maññasīti.' Atha kho Ambaṭṭho {māṇavo} vaḷavā-rathaṃ āruyha pakkāmi. 
13. Tena kho pana samayena brāhmaṇo Pokkharasādi Ukkaṭṭhāya nikkhamitvā mahatā brāhmaṇa-gaṇena saddhiṃ sake ārāme nisinno hoti, Ambaṭṭhaṃ yeva māṇavaṃ patimānento. 
Atha kho Ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena {gantvā} yānā paccorohitvā pattiko va yena brāhmaṇo Pokkharasādi ten' upasaṃkami, upasaṃkamitvā brāhmaṇaṃ Pokkharasādiṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho {Ambaṭṭhaṃ} māṇavaṃ brāhmaṇo Pokkharasādi etad avoca:- 
14. ‘Kacci tāta Ambaṭṭha addasa taṃ bhavantaṃ Gotaman ti?' ‘Addasāma kho mayaṃ bho taṃ bhavantaṃ Gotaman ti.' ‘Kacci tāta Ambaṭṭha taṃ bhavantaṃ Gotamaṃ tathā-(107)santaṃ yeva saddo abbhuggato, no aññathā? Kacci pana so bhavaṃ Gotamo tādiso, no aññādiso ti?' ‘Tathā-santaṃ yeva bho taṃ bhavantaṃ Gotamaṃ tathā saddo abbhuggato, no aññathā. 
Tādiso ca bho so bhavaṃ Gotamo, no aññādiso. 
Samannāgato ca bho so bhavaṃ Gotamo dvattiṃsa mahāpurisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.' ‘Ahu pana te tāta Ambaṭṭha samaṇena Gotamena saddhiṃ kocid eva kathā-sallāpo ti?' ‘Ahu me bho samaṇena Gotamena saddhiṃ kocid eva kathā-sallāpo ti.' ‘Yathā kathaṃ pana te tāta Ambaṭṭha ahu samaṇena Gotamena saddhiṃ kocid eva kathā-sallāpo ti?' Atha kho Ambaṭṭho māṇavo yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo taṃ sabbaṃ brāhmaṇassa Pokkharasādissa ārocesi. 
15. Evaṃ vutte brāhmaṇo Pokkharasādi Ambaṭṭhaṃ māṇavaṃ etad avoca: ‘Aho vata re amhākaṃ paṇḍitaka, aho vata re amhākaṃ bahussutaka, aho vata re amhākaṃ tevijjaka! Evarūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Yad eva kho tvaṃ Ambaṭṭha taṃ bhavantaṃ Gotamaṃ evaṃ āsajja āsajja avacāsi, atha kho so bhavaṃ Gotamo amhehi pi evaṃ upanīyya upanīyya avaca. 
Aho vata re amhākaṃ paṇḍitaka, aho vata re amhākaṃ bahussutaka, aho vata re amhākaṃ tevijjaka ! Evarūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṃ duggatim vinipātaṃ nirayaṃ uppajjeyyāti.' So kupito anattamano Ambaṭṭhaṃ māṇavaṃ padasā yeva pavattesi, icchati ca tāvad eva Bhagavantaṃ dassanāya upasaṃkamituṃ. 
(108) 16. Atha kho te brāhmaṇā brāhmaṇaṃ Pokkharasādiṃ etad avocuṃ: ‘Ativikālo kho bho ajja samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, sve dāni bhavaṃ Pokkharasādi samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti.' Evaṃ kho brāhmaṇo Pokkharasādi sake nivesane {paṇītaṃ} khādaniyaṃ bhojaniyaṃ paṭiyādetvā yānesu āropetvā ukkāsu dhārīyamānāsu Ukkaṭṭhāya niyyāsi, yena Icchānaṅkala-vana-saṇḍo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattiko va yena Bhagavā ten’ upasaṃkami. 
Upasaṃkamitvā {Bhagavatā} saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā, ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho brāhmaṇo Pokkharasādi Bhagavantaṃ etad avoca:- 
17. ‘Āgama nuvidha bho Gotama amhākaṃ antevāsī Ambaṭṭho māṇavo ti?' ‘Āgamā kho te idha brāhmaṇa antevāsī Ambaṭṭho māṇavo ti.' ‘Ahu pana te bho Gotama Ambaṭṭhena māṇavena saddhiṃ koci kathā-sallāpo ti?' ‘Ahu kho me brāhmaṇa Ambaṭṭhena māṇavena saddhiṃ kocid eva kathā-sallāpo ti.' ‘Yathā kathaṃ pana te bho Gotama ahu Ambaṭṭhena māṇavena saddhiṃ kocid eva kathā-sallāpo ti?' Atha kho Bhagavā yāvatiko ahosi Ambaṭṭhena māṇavena saddhiṃ kathā-sallāpo taṃ sabbaṃ brāhmaṇassa Pokkharasātissa ārocesi. 
Evaṃ vutte brāhmaṇo Pokkharasāti Bhagavantaṃ etad avoca: ‘Bālo bho Gotama Ambaṭṭho māṇavo. 
Khamataṃ bhavaṃ Gotamo Ambaṭṭhassa māṇavassāti.' ‘Sukhī hotu brāhmaṇa Ambaṭṭho māṇavo ti.' 
(109) 18. Atha kho brāhmaṇo Pokkharasādi Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni sammannesi. 
Addasā kho brāhmaṇo Pokkharasādi Bhagavato kāye dvattiṃsa mahāpurisa-lakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisa-lakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, kosohite ca vattha-guyhe pahūta-jivhatāya ca. 
19. Atha kho Bhagavato etad ahosi: ‘Passati kho me ayaṃ brāhmaṇo Pokkharasādi dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati kosohite ca vattha-guyhe pahūta-jivhatāya cāti.' Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasa brāhmaṇo Pokkharasādi Bhagavato kosohitaṃ vattha-guyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇa-sotāni anumasi paṭimasi, ubho pi nāsika-sotāni anumasi paṭimasi, kevalam pi nalāṭa-maṇḍalaṃ jivhāya chādesi. 
Atha kho brāhmaṇassa Pokkharasādissa etad ahosi: ‘Samannāgato bho samaṇo Gotamo dvattiṃsa mahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehīti.’ 
Bhagavantaṃ etad avoca: ‘Adhivāsetu me bhavaṃ Gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
20. Atha kho brāhmaṇo Pokkharasādi Bhagavato adhivāsanaṃ viditvā Bhagavato kālaṃ ārocesi: ‘Kālo bho Gotama, niṭṭhitaṃ bhattan ti.’ 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena brāhmaṇassa Pokkharasādissa parivesanā ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho brāhmaṇo Pokkharasādi Bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi, māṇavakā ca bhikkhu-saṃghaṃ. 
Atha kho brāhmaṇo Pokkharasādi Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
21. Ekamantaṃ nisinnassa kho brāhmaṇassa Pokkhara-(110)sādissa Bhagavā ānupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ {sagga-kathaṃ,} kāmānaṃ {ādīnavaṃ} okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi brāhmaṇaṃ Pokkharasādiṃ kallacittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhamma-desanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ patigaṇheyya, evam eva brāhmaṇassa Pokkharasādissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhamma-cakkhuṃ udapādi: "yaṃ kiñci samudaya-dhammaṃ sabban taṃ nirodhadhamman ti." 22. 
Atha kho brāhmaṇo Pokkharasādi diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇavicikiccho vigata-kathaṃkatho {vesārajja-ppatto} aparapaccayo satthu sāsane Bhagavantaṃ etad avoca:-‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama ! Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-{pajjotaṃ} dhāreyya "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena {aneka-pariyāyena} dhammo pakāsito. 
Esāhaṃ kho bho Gotama saputto sabhariyo sapariso sāmacco bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca {bhikkhu-saṃghañ} ca. 
Upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Yathā ca bhavaṃ Gotamo Ukkaṭṭhāyaṃ aññāni upāsaka-kulāni upasaṃkamati, evam eva bhavaṃ Gotamo Pokkharasādi-kulaṃ upasaṃkamatu. 
Tattha ye te māṇavakā vā {māṇavikā} vā bhagavantaṃ Gotamaṃ abhivādissanti vā paccuṭṭhassanti vā āsanaṃ vā udakaṃ vā dassanti cittaṃ vā pasādessanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti.' 
‘{Kalyāṇaṃ} vuccati brāhmaṇāti.' 
AMBAṬṬHA-SUTTAṂ TATIYAṂ. 
(111) (iv. Soṇadaṇḍa Sutta.) cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Campā tad avasari. 
Tatra sudaṃ Bhagavā Campāyaṃ viharati Gaggarāya Pok{kharaṇiyā} tīre. 
Tena kho pana samayena Soṇadaṇḍo Brāhmaṇo Campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
2. Assosuṃ kho Campeyyakā brāhmaṇa-gahapatikā: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Aṅgesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathī satthā deva-manussānaṃ buddho bhagavā." So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ {savyañjanaṃ}, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti.' 
(112) Atha kho Campeyyakā brāhmaṇa-gahapatikā Campāyaṃ nikkhamitvā saṃghā saṃghī gaṇī-bhūtā yena Gaggarā pokkharaṇī ten’ upasaṃkamanti. 
3. Tena kho pana samayena Soṇadaṇḍo brāhmaṇo uparipāsāde divā-seyyaṃ upagato hoti. 
Addasā kho Soṇadaṇḍo brāhmaṇo Campeyyake brāhmaṇa-gahapatike Campāya nikkhamitvā saṃghā saṃghī gaṇī-bhūte yena Gaggarā pokkharaṇī ten’ upasaṃkamante. 
Disvā khattaṃ āmantesi: ‘Kin nu kho bho khatte Campeyyakā brāhmaṇa-gahapatikā Campāya nikkhamitvā saṃghā saṃghī gaṇi-bhūtā yena Gaggarā pokkharaṇī ten’ upasaṃkamantīti?' ‘Atthi samaṇo Gotamo Sakya-putto Sakya-kulā pabbajito. 
Aṅgesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Campaṃ anuppatto {Campāyaṃ} viharati {Gaggarāya} pokkharaṇiyā tīre. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammāsambuddho vijjā-caraṇa-sampanno sugato lokavidū anuttaro purisa-damma-sārathī satthā deva-manussānaṃ buddho {bhagavā} ti." Tam ete bhavantaṃ Gotamaṃ dassanāya upasaṃkamantīti.' ‘Tena hi bho khatte yena Campeyyakā brāhmaṇa-gahapatikā ten’ upasaṃkama, {upasaṃkamitvā} Campeyyake brāhmaṇa-gahapatike evaṃ vadehi; Soṇadaṇḍo brāhmaṇo evam āha: "Āgamentu kira bhavanto, Soṇadaṇḍo pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' ‘Evaṃ bho’ ti kho so khattā Soṇadaṇḍassa brāhmaṇassa paṭissutvā yena Campeyyakā brāhmaṇa-gahapatikā ten' upasaṃkami, upasaṃkamitvā Campeyyake brāhmaṇa-gahapatike etad avoca: (113) ‘Soṇadaṇḍo bho brāhmaṇo evam āha: "Āgamentu kira bhavanto, Soṇadaṇḍo pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' 
4. Tena kho pana samayena nānā-verajjakānaṃ brāhmaṇānaṃ pañca-mattāni brāhmaṇa-satāni Campāyaṃ paṭivasanti kenacid eva karaṇīyena. 
Assosuṃ bho te brāhmaṇā: ‘Soṇadaṇḍo kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti.’ 
Atha kho te brāhmaṇā yena Soṇadaṇḍo brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: "Saccaṃ kira bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti?' ‘Evaṃ kho me bho hoti, aham pi samaṇaṃ Gotamaṃ dassanāya {upasaṃkamissāmīti}.' ‘Mā bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkami, na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Sace bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissati, bhoto Soṇadaṇḍassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. 
Yam pi bhoto Soṇadaṇḍassa yaso hāyissati samaṇassa Gotamassa yaso abhivaḍḍhissati, iminā p’ aṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Soṇadaṇḍo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Yam pi bhavaṃ Soṇadaṇḍo ubhato sujāto mātito ca pitito saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jātivādena, iminā p’ aṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Soṇadaṇḍam dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Soṇadaṇḍo aḍḍho mahaddhano mahābhogo ... pe ... Bhavaṃ hi Soṇadaṇḍo (114) ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Bhavaṃ hi Soṇadaṇḍo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. 
Bhavaṃ hi Soṇadaṇḍo sīlavā vuddha-sīlī vuddha-sīlena samannāgato. 
Bhavaṃ hi Soṇadaṇḍo kalyāṇa-vāco kalyāṇa-{vākkaraṇo} poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Bhavaṃ hi Soṇadaṇḍo bahunnaṃ ācariya-pācariyo tīṇi māṇavaka-satāni mante vāceti, bahū kho pana nānā-disā nānā-janapadā māṇavakā āgacchanti bhoto Soṇadaṇḍassa santike mantatthikā mante adhiyitukāmā. 
Bhavaṃ hi Soṇadaṇḍo jiṇṇo vuddho mahallako addhagato vayo anuppatto, samaṇo Gotamo taruṇo c’ eva taruṇa-paribbājako ca. 
Bhavaṃ hi Soṇadaṇḍo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Soṇadaṇḍo brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Soṇadaṇḍo Campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
Yam pi bhavaṃ Soṇadaṇḍo Campaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyam, iminā p’ aṅgena na arahati bhavaṃ Soṇadaṇḍo samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Soṇadaṇḍaṃ dassanāya upasaṃkamitun ti.' 
6. Evaṃ vutte {Soṇadaṇḍo} brāhmaṇo te brāhmaṇe etad avoca: (115) ‘Tena hi bho mama pi suṇātha, yathā mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ, na tv’ eva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Yam pi bho samaṇo Gotamo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vadena, iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo Gotamo mahantaṃ ñāti-saṃghaṃ ohāya pabbajito. 
Samaṇo khalu bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabbajito bhūmi-gatañ ca vehāsaṭṭhañ ca. 
Samaṇo khalu bho Gotamo daharo va samāno susukāḷa-keso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo akāmakānaṃ mātā-pitunnaṃ assu-mukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. 
Samaṇo khalu bho Gotamo sīlavā ariya-sīlī kusala-sīlī kusala-sīlena samannāgato. 
Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Samaṇo khalu bho Gotamo bahunnaṃ ācariya-pācariyo. 
Samaṇo khalu bho Gotamo khīṇa-kāma-rāgo vigata-cāpallo. 
Samaṇo khalu bho Gotamo kamma-vādī kiriya-vādī apāpa-purekkhāro brahmaññāya pajāya. 
Samaṇo khalu bho Gotamo uccā kulā pabbajito ādīnakkhattiyakulā. 
Samaṇo khalu bho Gotamo aḍḍha-kulā pabbajito mahaddhanā mahā-bhogā. 
(116) Samaṇaṃ khalu bho Gotamaṃ tiro raṭṭhā tiro janapadā sampucchituṃ āgacchanti. 
Samaṇaṃ khalu bho Gotamaṃ anekāni devatā-sahassāni pāṇehi saraṇaṃ gatāni. 
Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇa-sampanno sugato loka-vidū anuttaro purisa-dammasārathī satthā deva-manussānaṃ buddho bhagavā ti." Samaṇo khalu bho Gotamo dvattiṃsa-mahāpurisa-lakkhaṇehi samannāgato. 
Samaṇo khalu bho Gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubba-bhāsī. 
Samaṇo khalu bho Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. 
Samaṇe khalu bho Gotame bahū devā manussā ca abhippasannā. 
Samaṇo khalu bho Gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. 
Samaṇo khalu bho Gotamo saṃghī gaṇī gaṇācariyo puthu-tittha-karānaṃ aggam akkhāyati. 
Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na h’ evaṃ samaṇassa Gotamassa yaso samudāgato, atha kho anuttarāya vijjā-caraṇa-sampadāya samaṇassa Gotamassa yaso samudāgato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo Pokkharasādi saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇo khalu bho Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo rañño Pasenadi-Kosalassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
(117) Samaṇo khalu bho Gotamo Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre. 
Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ {gāmakkhettaṃ} āgacchanti atithī no te honti. 
Atithī pi kho pan’ amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. 
Yam pi bho samaṇo Gotamo Campaṃ anuppatto Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre, atith’ amhākaṃ samaṇo Gotamo. 
Atithi kho pan’ amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. 
Iminā p’ aṅgena na {arahati so} bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Ettake kho ahaṃ bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ Gotamo ettaka-vaṇṇo, aparimāṇavaṇṇo hi so bhavaṃ Gotamo ti.' 
7. Evaṃ vutte te brāhmaṇā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: ‘Yathā kho bhavaṃ Soṇadaṇḍo samaṇassa Gotamassa vaṇṇe bhāsati ito ce pi so bhavaṃ Gotamo yojana-sate viharati alam eva saddhena kula-puttena dassanāya upasaṃkamituṃ api {puṭaṃsenāpi}. 
Tena hi bho sabbe va samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmāti.' Atha kho Soṇadaṇḍo brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Gaggarā pokkharaṇī ten’ upasaṃkami. 
8. Atha kho Soṇadaṇḍassa brāhmaṇassa tiro-vana-saṇḍagatassa evaṃ cetasā parivitakko udapādi: ‘Ahaṃ ce va kho pana samaṇaṃ Gotamaṃ pañhaṃ puccheyyaṃ, tatra ce maṃ samaṇo Gotamo evaṃ vadeyya: "Na c’ esa brāhmaṇa pañho evaṃ pucchitabbo, evaṃ nām’ esa brāhmaṇa pañho pucchitabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, (118) nāsakkhi samaṇaṃ Gotamaṃ yoniso pañhaṃ pucchitun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Maṃ ce va kho pana samaṇo Gotamo pañhaṃ puccheyya, tassa cāham pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ. 
Tatra ce maṃ samaṇo Gotamo evaṃ vadeyya, "Na c’ esa brāhmaṇa pañho evaṃ vyākātabbo, evaṃ nām’ esa brāhmaṇa pañho vyākātabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Ahaṃ ce va kho pana evaṃ samīpa-gato samāno adisvā samaṇaṃ Gotamaṃ nivatteyyaṃ tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto mānatthaddho bhīto ca, no visahi samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, kathaṃ hi nāma evaṃ samīpa-gato samāno adisvā samaṇaṃ Gotamaṃ nivattissatīti?" Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā ti.' 
9. Atha kho Soṇadaṇḍo brāhmaṇo yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Campeyyakā pi kho brāhmaṇa-gahapatikā app ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app ekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app ekacce yena Bhagavā ten’ añjalim panāmetvā ekamantaṃ nisīdiṃsu, app ekacce nāma-gottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app ekacce tuṇhī-bhūtā ekamantaṃ nisīdiṃsu. 
(119) 10. Tatra pi sudaṃ Soṇadaṇḍo brāhmaṇo bahulam anuvitakkento nisinno hoti:-‘Ahaṃ ce va kho pana samaṇaṃ Gotamaṃ pañhaṃ puccheyyaṃ, tatra ce maṃ samaṇo Gotamo evaṃ vadeyya: "Na c’ esa brāhmaṇa pañho evaṃ pucchitabbo, evaṃ nām' esa brāhmaṇa pañho pucchitabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇaṃ Gotamaṃ yoniso pañhaṃ pucchitun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Maṃ ce va kho pana samaṇo Gotamo pañhaṃ puccheyya, tassa cāhaṃ pañhassa veyyākaraṇena cittaṃ na ārādheyyaṃ, tatra ce maṃ samaṇo Gotamo evaṃ vadeyya: "Na c’ esa brāhmaṇa pañho evaṃ vyākātabbo, evaṃ nām’ esa brāhmaṇa pañho vyākātabbo" ti tena maṃ ayaṃ parisā paribhaveyya: "Bālo Soṇadaṇḍo brāhmaṇo avyatto, nāsakkhi samaṇassa Gotamassa pañhassa veyyākaraṇena cittaṃ ārādhetun ti." Yaṃ kho panāyaṃ parisā paribhaveyya yaso pi tassa hāyetha, yassa pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yaso-laddhā kho pan’ amhākaṃ bhogā. 
Aho vata maṃ samaṇo Gotamo sake ācariyake tevijjake pañhaṃ puccheyya. 
Addhā vat’ assāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenāti! 
11. Atha kho Bhagavato Soṇadaṇḍassa brāhmaṇassa cetasā ceto-parivitakkam aññāya etad ahosi: ‘Vihaññati kho ayaṃ Soṇadaṇḍo brāhmaṇo sakena cittena. 
Yan nūnāhaṃ Soṇadaṇḍaṃ brāhmaṇaṃ sake ācariyake tevijjake pañhaṃ puccheyyan ti.' Atha kho Bhagavā Soṇadaṇḍaṃ brāhmaṇaṃ etad avoca: ‘Katihi pana brāhmaṇa aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' 
12. Atha kho Soṇadaṇḍassa brāhmaṇassa etad ahosi: 
(120) ‘Yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ yaṃ adhippetaṃ yaṃ adhipatthitaṃ -- "Aho vata maṃ samaṇo Gotamo sake ācariyake tevijjake pañhaṃ puccheyya, addhā vat’ assāhaṃ cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenāti" -- tatra maṃ samaṇo Gotamo sake ācariyake tevijjake pañhaṃ pucchati. 
Addhā vat’ assāhaṃ cittaṃ ārādhessāmi pañhassa veyyākaraṇenāti.' 
13. Atha kho Soṇadaṇḍo brāhmaṇo abbhunnāmetvā kāyaṃ anuviloketvā parisaṃ Bhagavantaṃ etad avoca: ‘Pañcahi bho Gotama aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti' ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyya. 
Katamehi pañcahi? Idha bho brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Ajjhāyako hoti manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī {akkhuddāvakāso} dassanāya. 
Sīlavā hoti vuddha-sīlī vuddha-sīlena samannāgato. 
Paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. 
Imehi kho bho Gotama pañcahi aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
14. ‘Imesaṃ pana brāhmaṇa pañcannaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ ṭhapayitvā catuhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' ‘Sakkā bho Gotama. 
Imesaṃ hi bho Gotama pañcannaṃ aṅgānaṃ vaṇṇaṃ ṭhapayāma. 
Kiṃ hi vaṇṇo karissati? Yato kho bho brāhmaṇo ubhato sujāto hoti mātito ca {pitito} ca saṃsuddha-gahaṇiko yāva sattamā (121) pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, ajjhāyako ca hoti manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo, sīlavā ca hoti vuddha-sīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ -- imehi kho bho Gotama catuh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, ‘Brāhmaṇo 'smīti’ ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
15. ‘Imesaṃ pana brāhmaṇa catunnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ {ṭhapayitvā} tīhi aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' ‘Sakkā bho Gotama. 
Imesaṃ hi bho Gotama catunnaṃ aṅgānaṃ mante {ṭhapayāma}. 
Kiṃ hi mantā karissanti? Yato kho bho brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, sīlavā ca hoti vuddhasīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ -- imehi kho bho Gotama tīh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
16. ‘Imesaṃ pana brāhmaṇa tiṇṇaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ {ṭhapayitvā} dvīh’ aṅgehi samannāgataṃ brāhmaṇaṃ paññāpetuṃ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' ‘Sakkā bho Gotama. 
Imesaṃ hi bho Gotama tiṇṇaṃ aṅgānaṃ jātiṃ {ṭhapayāma}. 
Kiṃ hi jāti karissati? Yato kho bho brāhmaṇo sīlavā ca hoti vuddha-sīlī vuddhasīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ {paggaṇhantānaṃ} -- imehi kho bho Gotama dvīh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
(122) 17. Evaṃ vutte te brāhmaṇā Soṇadaṇḍaṃ brāhmaṇaṃ etad avocuṃ: ‘Mā bhavaṃ Soṇadaṇḍo evaṃ avaca ! Mā bhavaṃ {Soṇadaṇḍo} evaṃ avaca ! Apavadat’ eva bhavaṃ {Soṇa-} daṇḍo vaṇṇaṃ apavadati mante apavadati jātiṃ, ekaṅsena bhavaṃ Soṇadaṇḍo samaṇass’ eva Gotamassa vādaṃ anupakkhandatīti.' 
18. Atha kho Bhagavā te {brāhmaṇe} etad avoca: ‘Sace kho tumhākaṃ brāhmaṇā evaṃ hoti, "Appassuto ca Soṇadaṇḍo brāhmaṇo, akalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo, duppañño ca Soṇadaṇḍo brāhmaṇo, na ca pahoti Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti," tiṭṭhatu Soṇadaṇḍo brāhmaṇo, tumhe mayā saddhiṃ mantavho. 
Sace pana tumhākaṃ brāhmaṇā evaṃ hoti: Bahussuto ca Soṇadaṇḍo brāhmaṇo, kalyāṇa-vākkaraṇo ca Soṇadaṇḍo brāhmaṇo, paṇḍito ca Soṇadaṇḍo brāhmaṇo, pahoti ca Soṇadaṇḍo brāhmaṇo samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti," tiṭṭhatha tumhe, Soṇadaṇḍo brāhmaṇo mayā saddhiṃ mantetūti.' 
19. Evaṃ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: ‘Tiṭṭhatu bhavaṃ Gotamo, tuṇhī bhavaṃ Gotamo hotu, aham eva tesaṃ saha dhammena paṭivacanaṃ karissāmīti.' Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: ‘Mā bhavanto evaṃ avacuttha, mā bhavanto evaṃ avacuttha -- "Apavadat’ eva bhavaṃ Soṇadaṇḍo vaṇṇaṃ apavadati mante apavadati jātiṃ, {ekaṃsena} bhavaṃ Soṇa-(123)daṇḍo samaṇass’ eva Gotamassa vādaṃ anupakkhandatīti." Nāhaṃ bho apavadāmi vaṇṇaṃ vā mante vā jātiṃ vā ti.' 
20. Tena kho pana samayena Soṇadaṇḍassa brāhmaṇassa bhāgineyyo Aṅgako nāma māṇavako tassaṃ {parisāyaṃ} nisinno hoti. 
Atha kho Soṇadaṇḍo brāhmaṇo te brāhmaṇe etad avoca: ‘Passanti no bhonto imaṃ Aṅgakaṃ māṇavakaṃ amhākaṃ bhāgineyyan ti.' ‘Evaṃ bho.' ‘Aṅgako kho bho māṇavako abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya, nāssa imissā parisāya samasamo atthi vaṇṇena {ṭhapetvā} {samaṇaṃ} Gotamaṃ. 
Aṅgako kho bho māṇavako ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ {sākkhara-ppabhedānaṃ} itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Aham assa mante vācetā. 
Aṅgako kho bho māṇavako ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena. 
Aham assa mātā-pitaro jānāmi. 
Aṅgako kho bho māṇavako pāṇam pi haneyya adinnam pi ādiyeyya paradāram pi gaccheyya musā pi bhaṇeyya majjam pi piveyya, ettha dāni bho kiṃ vaṇṇo karissati, kiṃ mantaṃ, kiṃ jāti? Yato kho bho brāhmaṇo sīlavā ca hoti vuddha-sīlī vuddha-sīlena samannāgato, paṇḍito ca hoti medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, imehi kho bho dvīh’ aṅgehi samannāgataṃ brāhmaṇā brāhmaṇaṃ paññāpenti, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti.' 
21. ‘Imesaṃ pana brāhmaṇa dvinnaṃ aṅgānaṃ sakkā ekaṃ aṅgaṃ {ṭhapayitvā} ekena aṅgena samannāgataṃ brāhmaṇaṃ paññāpetuṃ, "Brāhmaṇo 'smīti" ca vadamāno sammā vadeyya na ca pana musā-vādaṃ āpajjeyyāti?' (124) ‘No h’ idaṃ bho Gotama. 
Sīla-paridhotā hi bho Gotama paññā, {paññā}-paridhotaṃ sīlaṃ, yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ, sīlavato paññā paññāvato sīlaṃ, sīla-{paññāṇañ} ca pana lokasmiṃ aggam akkhāyati. 
Seyyathā pi bho Gotama hatthena vā hatthaṃ dhopeyya, pādena vā pādaṃ dhopeyya, evam eva kho bho Gotama sīlaparidhotā paññā, paññā-paridhotaṃ sīlaṃ, yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ, sīlavato paññā paññāvato sīlaṃ, sīla-{paññāṇañ} ca pana lokasmiṃ aggam akkhāyatīti.' 
22. ‘Evam etaṃ brāhmaṇa. 
Sīla-paridhotā hi brāhmaṇa paññā, paññā-paridhotaṃ sīlaṃ, yattha sīlaṃ tattha paññā, yattha paññā tattha sīlaṃ, sīlavato paññā paññāvato sīlaṃ, sīla-{paññāṇañ} ca pana lokasmiṃ aggam akkhāyati. 
Katamaṃ pana taṃ brāhmaṇa sīlaṃ, katamā sā paññā ti?' ‘Ettaka-paramā va mayaṃ bho Gotama etasmiṃ atthe. 
Sādhu vata bhavantaṃ yeva bho Gotamaṃ paṭibhātu etassa bhāsitassa attho ti.' 
23. ‘Tena hi brāhmaṇa suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.' ‘Evaṃ bho’ ti kho Soṇadaṇḍo brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad avoca: ‘Idha brāhmaṇa Tathāgato loke uppajjati arahaṃ sammā-sambuddho ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ) .... 
Evaṃ kho brāhmaṇa bhikkhu sīlasampanno hoti. 
Idam pi kho taṃ brāhmaṇa sīlaṃ. 
‘ ... pe ... paṭhamajjhānaṃ upasampajja viharati ... pe ... dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati ... pe ... {ñāṇa}-dassanāya cittaṃ abhinīharati abhininnāmeti ... pe ... idam pi 'ssa hoti paññāya ... pe ... nāparaṃ {itthattāyāti} pajānāti. 
Idam pi 'ssa hoti paññāya. 
Ayaṃ kho sā brāhmaṇa paññā ti.' 
24. Evaṃ vutte Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho (125) Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-{pajjotaṃ} dhāreyya: "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena. 
Atha kho {Soṇadaṇḍo} brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāy' āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Soṇadaṇḍo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: ‘Kālo bho Gotama, niṭṭhitaṃ bhattan ti.' Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena {Soṇadaṇḍassa} brāhmaṇassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Soṇadaṇḍo brāhmaṇo Buddha-pamukhaṃ bhikkhu-saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Soṇadaṇḍo brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Soṇadaṇḍo brāhmaṇo Bhagavantaṃ etad avoca: 
26. ‘Ahañ ce va kho pana bho Gotama parisa-gato samāno āsanā vuṭṭhahitvā Bhagavantaṃ Gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. 
Yaṃ kho pana sā parisā paribhaveyya yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yasoladdhā kho pan’ amhākaṃ bhogā. 
Ahañ ce va kho pana bho Gotama parisa-gato samāno añjaliṃ paggaṇheyyaṃ, āsanā me taṃ bhavaṃ Gotamo paccuṭṭhānaṃ dhāretu. 
Ahañ (126) ce va kho pana bho Gotama parisa-gato samāno veṭhanaṃ omuñceyyaṃ, sirasā me taṃ bhavaṃ Gotamo abhivādanaṃ dhāretu. 
-- Ahañ ce va kho pana bho Gotama yāna-gato samāno yānā paccorohitvā Bhagavantaṃ Gotamaṃ abhivādeyyaṃ, tena maṃ sā parisā paribhaveyya. 
Yaṃ kho pana sā parisā paribhaveyya, yaso pi tassa hāyetha, yassa kho pana yaso hāyetha bhogā pi tassa hāyeyyuṃ, yasoladdhā kho pan’ {amhākaṃ} bhogā. 
Ahañ ce va kho pana bho Gotama yāna-gato samāno patoda-laṭṭhiṃ {abbhunnāmeyyaṃ}, yānā me taṃ bhavaṃ Gotamo paccorohanaṃ dhāretu. 
Ahañ ce va kho pana bho Gotama yānagato samāno hatthaṃ apanāmeyyaṃ, sirasā me taṃ bhavaṃ Gotamo abhivādanaṃ dhāretūti.' 
27. Atha kho Bhagavā Soṇadaṇḍaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti. 
SOṆADAṆḌA-SUTTAṂ. 
(127) (v. Kūṭadanta Sutta.) dhesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Khānumataṃ nāma Magadhānaṃ Brāhmaṇa-gāmo tad avasari. 
Tatra sudaṃ Bhagavā Khānumate viharati Ambalaṭṭhikāyaṃ. 
Tena kho pana samayena Kūṭadanto brāhmaṇo Khānumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ. 
Tena kho pana samayena Kūṭadantassa brāhmaṇassa mahā yañño upakkhaṭo hoti, satta ca usabha-satāni satta ca vacchatarasatāni satta ca {vacchatarī}-satāni satta ca aja-satāni satta ca urabbha-satāni {thūṇūpanītāni} honti yaññatthāya. 
2. Assosuṃ kho Khānumatakā brāhmaṇa-gahapatikā: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Magadhesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-{sambuddho} vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisadamma-sārathi satthā deva-manussānaṃ buddho bhagavā (128) ti." So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
{Sādhu} kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti.’ 
Atha kho Khānumatakā {brāhmaṇa}gahapatikā Khānumatā nikkhamitvā saṃghā saṃghī gaṇībhūtā yena Ambalaṭṭhikā ten’ upasaṃkamanti. 
3. Tena kho pana samayena Kūṭadanto brāhmaṇo uparipāsāde divā-seyyaṃ upagato hoti. 
Addasā kho Kūṭadanto brāhmaṇo Khānumatake {brāhmaṇa}-gahapatike Khānumatā nikkhamitvā saṃghā saṃghī gaṇī-bhūte yena Ambalaṭṭhikā ten’ upasaṃkamante. 
Disvā khattaṃ āmantesi: ‘Kin nu kho bho khatte Khānumatakā brāhmaṇa-gahapatikā Khānumatā nikkhamitvā saṃghā saṃghī gaṇī-bhūtā yena Ambalaṭṭhikā ten’ upasaṃkamantīti?' ‘Atthi kho bho samaṇo Gotamo Sakya-putto Sakyakulā pabbajito. 
Māgadhesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā ti." Tam ete Bhagavantaṃ Gotamaṃ dassanāya upasaṃkamantīti.' 
4. Atha kho Kūṭadantassa brāhmaṇassa etad ahosi: ‘Sutaṃ kho pana me taṃ: "Samaṇo Gotamo tividha5yañña-sampadaṃ soḷasa-parikkhāraṃ jānātīti." Na kho panāhaṃ jānāmi tividha-yañña-sampadaṃ soḷasa-parikkhāraṃ, icchāmi cāhaṃ mahā-yaññaṃ yajituṃ. 
Yan {nūnā-} (129) haṃ samaṇaṃ Gotamaṃ upasaṃkamitvā tividha-yaññasampadaṃ soḷasa-parikkhāraṃ puccheyyan ti.' Atha kho Kūṭadanto Brāhmaṇo taṃ khattaṃ āmantesi: ‘Tena hi bho khatte yena Khānumatakā brāhmaṇa-gahapatikā ten’ upasaṃkama, upasaṃkamitvā Khānumatake brāhmaṇa-gahapatike evaṃ vadehi: "Kūṭadanto bho brāhmaṇo evam āha: Āgamentu kira bhavanto, Kūṭadanto pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' ‘Evaṃ bho’ ti kho so khattā Kūṭadantassa brāhmaṇassa paṭissutvā yena Khānumatakā brāhmaṇa-gahapatikā ten' upasaṃkami, upasaṃkamitvā Khānumatake brāhmaṇagahapatike etad avoca: ‘Kūṭadanto bho brāhmaṇo evam āha: "Āgamentu kira bhavanto, Kūṭadanto pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti."' 
5. Tena kho pana samayena anekāni brāhmaṇa-satāni Khānumate paṭivasanti: ‘Kūṭadantassa brāhmaṇassa mahā-yaññaṃ anubhavissāmāti.’ 
Assosuṃ kho te brāhmaṇā: ‘Kūṭadanto kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti.’ 
Atha kho te brāhmaṇā yena Kūṭadanto brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā Kūṭadantaṃ brāhmaṇaṃ etad avocuṃ: ‘Saccaṃ kira bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti?' ‘Evaṃ kho me bho hoti, aham pi samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmīti.' 
6. ‘Mā bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkami, na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Sace bhavam Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamissati, bhoto Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati. 
Yam pi bhotā Kūṭadantassa yaso hāyissati, samaṇassa Gotamassa yaso abhivaḍḍhissati, iminā p’ aṅgena na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo tveva Gotamo arahati bhavantaṃ Kūṭadantaṃ dassanāya upa-(130)saṅkamituṃ. 
Bhavaṃ hi Kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā1yugā akkhitto anupakkuṭṭho jāti-vādena. 
Yam pi bhavaṃ Kūṭadanto ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p’ aṅgena na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Kūṭadantaṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Kūṭadanto aḍḍho mahaddhano mahā-bhogo ... pe ... Bhavaṃ hi Kūṭadanto ajjhāyako manta-dharo tiṇṇam vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo. 
Bhavaṃ hi Kūṭadanto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya. 
Bhavaṃ hi Kūṭadanto sīlavā vuddha-sīlī vuddha-sīlena samannāgato. 
Bhavaṃ hi Kūṭadanto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Bhavaṃ hi Kūṭadanto bahunnaṃ ācariya-pācariyo tīṇi māṇavaka-satāni mante vāceti, bahū kho pana nānā-disā nānā-janapadā māṇavakā āgacchanti bhoto Kūṭadantassa santike mantatthikā mante adhiyitu5kāmā. 
Bhavaṃ hi Kūṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto, samaṇo Gotamo taruṇo c’ eva taruṇa-paribbājako ca. 
Bhavaṃ hi Kūṭadanto rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Kūṭadanto brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
(131) Bhavaṃ hi Kūṭadanto Khānumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahmadeyyaṃ. 
Yaṃ pi bhavaṃ Kūṭadanto Khānumataṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā Māgadhena Seniyena Bimbisārena dinnaṃ rāja-dāyaṃ brahma-deyyaṃ, iminā p’ aṅgena na arahati bhavaṃ Kūṭadanto samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ, samaṇo tveva Gotamo arahati bhavantaṃ Kūṭadantaṃ dassanāya upasaṃkamitun ti.' 
7. Evaṃ vutte Kūṭadanto brāhmaṇo te brāhmaṇe etad avoca: ‘Tena hi bho mama pi suṇātha, yathā mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ, na tveva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho {jāti}-vādena. 
Yam pi bho samaṇo {Gotamo} ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu bho Gotamo mahantaṃ ñāti-saṃghaṃ ohāya pabbajito. 
Samaṇo khalu bho Gotamo pahūtaṃ hirañña-suvaṇṇaṃ ohāya pabbajito bhūmi-gatañ ca vehāsaṭṭhañ ca. 
Samaṇo khalu bho Gotamo daharo va samāno susukāḷa-keso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo akāmakānaṃ mātāpitunnaṃ assu-mukhānaṃ rudantānaṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso (132) dassanāya. 
Samaṇo khalu bho Gotamo sīlavā ariya-sīlī kusala-sīlī kusala-sīlena samannāgato. 
Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. 
Samaṇo khalu bho Gotamo bahunnaṃ ācariyapācariyako. 
Samaṇo khalu bho Gotamo khīṇa-kāma-rāgo vigata-cāpallo. 
Samaṇo khalu bho Gotamo kamma-vādī kiriya-vādī apāpa-purekkhāro brahmaññāya pajāya. 
Samaṇo khalu bho Gotamo uccā kulā pabbajito ādīnakkhattiyakulā. 
Samaṇo khalu bho Gotamo aḍḍha-kulā pabbajito mahaddhanā mahā-bhogā. 
Samaṇaṃ khalu bho Gotamaṃ tiro raṭṭhā tiro janapadā saṃpucchituṃ āgacchanti. 
Samaṇaṃ khalu bho Gotamaṃ anekāni devatā-sahassāni pāṇehi saraṇaṃ gatāni. 
Samaṇaṃ khalu bho Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṃ buddho bhagavā ti." Samaṇo khalu bho Gotamo dvattiṃsa mahāpurisa-lakkhaṇehi samannāgato. 
Samaṇo khalu bho Gotamo ehi-sāgata-vādī sakhilo sammodako abbhākuṭiko uttāna-mukho pubba-bhāsī. 
Samaṇo khalu bho Gotamo catunnaṃ parisānaṃ sakkato garukato mānito pūjito apacito. 
Samaṇe khalu bho Gotame bahū devā ca manussā ca abhippasannā. 
Samaṇo khalu bho Gotamo yasmiṃ gāme vā nigame vā paṭivasati na tasmiṃ gāme vā nigame vā amanussā manusse viheṭhenti. 
Samaṇo khalu bho Gotamo saṃghī gaṇī gaṇācariyo puthu-titthakarānam aggam akkhāyati. 
Yathā kho pana bho ekesaṃ samaṇa-brāhmaṇānaṃ yathā vā tathā vā yaso samudāgacchati na h’ eva samaṇassa Gotamassa yaso samudāgato, atha kho anuttarāya vijjā-caraṇa-sampadāya samaṇassa Gotamassa yaso samudāgato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Māgadho Seniyo Bimbisāro saputto sabhariyo (133) sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ rājā Pasenadi Kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu bho Gotamaṃ brāhmaṇo Pokkharasādi saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṃ gato. 
Samaṇo khalu bho Gotamo rañño Māgadhassa Seniyassa Bimbisārassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo Brāhmaṇassa Pokkharasādissa sakkato garukato mānito pūjito apacito. 
Samaṇo khalu bho Gotamo Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ. 
Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti atithī no te honti. 
Atithī kho pan’ amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā. 
Yam pi bho samaṇo Gotamo Khānumataṃ anuppatto Khānumate viharati Ambalaṭṭhikāyaṃ atith’ amhākaṃ samaṇo Gotamo. 
Atithi kho pan’ amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo. 
Iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma tam bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Ettake kho aham bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi, no ca kho so bhavaṃ Gotamo ettaka-vaṇṇo, aparimāṇa-vaṇṇo hi so bhavaṃ Gotamo ti.' 
8. Evaṃ vutte te brāhmaṇā Kūṭadantaṃ brāhmaṇaṃ etad avocuṃ: ‘Yathā kho bhavaṃ Kūṭadanto samaṇassa Gotamassa vaṇṇe bhāsati ito ce pi so bhavaṃ Gotamo yojana-sate viharati alam eva saddhena kula-puttena dassanāya upasaṃkamituṃ api {puṭaṃsenāpi}. 
Tena hi bho sabbe va samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmāti.' Atha kho Kūṭadanto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Ambalaṭṭhikā yena Bhagavā ten' upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sam-(134)modiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Khānumatakā pi kho brāhmaṇa-gahapatikā app ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app ekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, {app} ekacce yena Bhagavā ten’ añjaliṃ panāmetvā ekamantaṃ nisīdiṃsu, app ekacce nāma-gottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app ekacce tuṇhī-bhūtā ekamantaṃ nisīdiṃsu. 
9. Ekamantaṃ nisinno kho Kūṭadanto brāhmaṇo Bhagavantaṃ etad avoca: ‘Sutaṃ me taṃ bho Gotama: "Samaṇo Gotamo tividhayañña-sampadaṃ soḷasa-parikkhāraṃ jānātīti." Na kho panāhaṃ jānāmi tividha-yañña-sampadaṃ soḷasa-parikkhāraṃ, icchāmi cāhaṃ mahā-yaññaṃ yajituṃ. 
Sādhu me bhavaṃ Gotamo tividha-yañña-sampadaṃ soḷasa-parikkhāraṃ desetūti.’ 
‘Tena hi brāhmaṇa suṇohi, sādhukaṃ manasi-karohi, bhāsissāmīti.' ‘Evaṃ bho ’ ti kho Kūṭadanto brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad avoca: 
10. ‘Bhūta-pubbaṃ brāhmaṇa rājā Mahā-vijito nāma ahosi aḍḍho mahaddhano mahā-bhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūta-dhana-dhañño paripuṇṇakosa-koṭṭhāgāro. 
Atha kho brāhmaṇa rañño Mahā-vijitassa {rahogatassa} {patisallīnassa} evaṃ cetaso parivitakko udapādi: "Adhigatā kho me vipulā mānusakā bhogā, mahantaṃ paṭhavi-maṇḍalaṃ abhivijiya ajjhāvasāmi. 
Yan nūnāhaṃ mahā-yaññaṃ yajeyyaṃ yaṃ mama assa dīgharattaṃ hitāya sukhāyāti." Atha kho brāhmaṇa rājā Mahāvijito purohitaṃ brāhmaṇaṃ āmantāpetvā etad avoca: "Idha mayhaṃ brāhmaṇa {rahogatassa} {patisallīnassa} evaṃ cetaso parivitakko udapādi: ‘Adhigato me vipulā mānusakā (135) bhogā, mahantaṃ paṭhavi-maṇḍalaṃ abhivijiya ajjhāvasāmi. 
Yan nūnāhaṃ mahā-yaññaṃ yajeyyaṃ, yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti.’ 
Icchām’ ahaṃ brāhmaṇa mahā-yaññaṃ yajituṃ. 
Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." 
11. ‘Evaṃ vutte brāhmaṇa purohito brāhmaṇo rājānaṃ Mahā-vijitaṃ etad avoca: "Bhoto kho rañño janapado sakaṇṭako sa-upapīḷo, gāma-ghātā pi dissanti (nigamaghātā pi dissanti3) nagara-ghātā pi dissanti pantha-duhanā pi dissanti. 
Bhavañ ce kho pana rājā evaṃ sakaṇṭake janapade sa-upapīḷe balim uddhareyya, akicca-kārī assa tena bhavaṃ rājā. 
Siyā kho pana bhoto rañño evam assa: ‘Aham etaṃ dassu-khīlaṃ vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā samūhanissāmīti,' na kho pan’ etassa dassu-khīlassa evaṃ sammā samugghāto hoti. 
Ye te hatāvasesakā bhavissanti, te pacchā {rañño} janapadaṃ viheṭhessanti. 
Api ca kho idaṃ saṃvidhānaṃ āgamma evam etassa dassu-khīlassa sammā {samugghāto} hoti. 
Tena hi bhavaṃ rājā ye bhoto rañño janapade ussahanti kasi-gorakkhe tesam bhavaṃ rājā bījabhattaṃ anuppādetu, ye bhoto rañño janapade ussahanti vaṇijjāya tesam bhavaṃ rājā pābhataṃ anuppādetu, ye bhoto rañño janapade ussahanti rāja-porise tesam bhavaṃ rājā bhatta-vetanaṃ pakappetu, te ca manussā sa-kammapasutā rañño janapadaṃ na viheṭhessanti, mahā ca rañño rāsiko bhavissati, khemaṭṭhitā janapadā akaṇṭakā anupapīḷā, manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe viharissantīti." "‘Evaṃ bho" ti kho brāhmaṇa rājā Mahā-vijito purohitassa brāhmaṇassa paṭissutvā, ye rañño janapade ussa-(136)hiṃsu kasi-{gorakkhe} tesam bhavaṃ rājā {Mahā}-vijito bījabhattaṃ anuppādesi, ye rañño janapade ussahiṃsu vaṇijjāya tesaṃ rājā Mahā-vijito pābhataṃ anuppādesi, ye rañño janapade ussahiṃsu rāja-porise, tesaṃ rājā Mahā-vijito bhatta-vetanaṃ pakappesi, te ca manussā sa-kamma-pasutā rañño janapadaṃ na viheṭhesuṃ, mahā ca rañño rāsiko ahosi, khemaṭṭhitā janapadā akaṇṭakā anupapīḷā, manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe vihariṃsu. 
12. ‘Atha kho brāhmaṇa rājā Mahā-vijito purohitaṃ brāhmaṇaṃ āmantāpetvā etad avoca: "Samūhato kho me bho dassu-khīlo, bhoto saṃvidhānaṃ āgamma mahā ca me rāsiko khemaṭṭhitā janapadā akaṇṭakā anupapīḷā manussā ca mudā modamānā ure putte naccentā apāruta-gharā maññe vihariṃsu. 
Icchām’ ahaṃ brāhmaṇa mahāyaññaṃ yajituṃ. 
Anusāsatu maṃ bhavaṃ yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." "‘Tena hi bhavaṃ rājā ye bhoto rañño janapade khattiyā anuyuttā negamā c’ eva jānapadā ca te bhavaṃ rājā āmantayataṃ: ‘Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhonto yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti.’ 
Ye bhoto rañño janapade amaccā pārisajjā negamā c’ eva jānapadā ca ... pe ... brāhmaṇa-mahāsāla negamā c’ eva jānapadā ca ... pe ... gahapati-necayikā negamā c’ eva jānapadā ca, te bhavaṃ rājā āmantayataṃ: ‘Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhavanto yam mama assa dīgharattaṃ hitāya sukhāyāti."' "‘Evaṃ bho" ti kho brāhmaṇa rājā Mahā-vijito purohitassa brāhmaṇassa paṭissutvā ye rañño janapade khattiyā anuyuttā negamā c’ eva jānapadā ca, te rājā Mahā-vijito (137) āmantesi: "Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." "Yajataṃ bhavaṃ rājā yaññaṃ, yañña-kālo mahā-rājāti." ‘Ye rañño janapade amaccā pārisajjā negamā c’ eva jānapadā ca ... pe ... brāhmaṇa-mahāsālā negamā c' eva jānapadā ca, gahapati-necayikā negamā c’ eva jānapadā ca, te rājā Mahā-vijito āmantesi: "Icchām’ ahaṃ bho mahā-yaññaṃ yajituṃ, anujānantu me bhavanto yaṃ mama assa dīgha-rattaṃ hitāya sukhāyāti." "Yajataṃ bhavaṃ rājā yaññam, yañña-kālo mahā-rājāti." ‘Iti 'me cattāro anumati-pakkhā tass’ eva yaññassa parikkhārā bhavanti. 
13. ‘Rājā Mahā-vijito aṭṭhaṅgehi samannāgato -Ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena -- Abhirūpo {dassanīyo} pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya -- Aḍḍho {mahaddhano} mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūtadhana-dhañño paripuṇṇa-kosa-koṭṭhāgāro -- Balavā caturaṅginiyā senāya samannāgato assavāya ovāda-patikarāya patapati maññe paccatthike yasasā -- Saddho dāyako dāna-pati anāvaṭa-dvāro samaṇa-brāhmaṇa-kapaṇiddhika-vaṇibbaka-yācakānaṃ opāna-bhūto puññāni karoti -- Bahussuto tassa tass’ eva {suta-jātassa} -- Tassa tass' eva kho pana bhāsitassa atthaṃ jānāti: "Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho" ti -Paṇḍito viyatto medhāvī paṭibalo atītānāgata-paccuppanne atthe cintetuṃ. 
Rājā Mahā-vijito imehi aṭṭhaṅgehi samannāgato. 
Iti imāni pi aṭṭhaṅgāni tass’ eva yaññassa parikkhārā bhavanti. 
(138) 14. Purohito brāhmaṇo catuh’ aṅgehi samannāgato -Ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jātivādena -- Ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu-keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisalakkhaṇesu anavayo -- Sīlavā vuddha-sīlī vuddha-sīlena samannāgato -- Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ. 
Purohito brāhmaṇo imehi catuh’ aṅgehi samannāgato. 
Iti imāni pi cattār’ aṅgāni tass’ eva yaññassa parikkhārā bhavanti. 
15. ‘Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa pubbe va yaññā tisso vidhā desesi: "Siyā kho pana bhoto rañño mahā-yaññaṃ yiṭṭhu-kāmassa kocid eva vippaṭisāro: ‘Mahā vata me bhogakkhandho vigacchissatīti,’ so bhotā raññā vippaṭisāro na karaṇīyo. 
Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vippaṭisāro: "Mahā vata me bhogakkhandho vigacchatīti," so bhotā raññā vippaṭisāro na karaṇīyo. 
Siyā kho pana bhoto rañño mahā-yaññaṃ yiṭṭhassa kocid eva vippaṭisāro: "Mahā vata me bhogakkhandho vigato" ti. 
so bhotā raññā vippaṭisāro na karaṇīyo ti." ‘Imā kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa pubbe va yaññā tisso vidhā desesi.' 
16. ‘Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa pubbe va yaññā dasah’ ākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodetuṃ: "Āgamissanti kho bhoto yaññaṃ pāṇātipātino pi pāṇātipātā paṭiviratā. 
Ye tattha pāṇātipātino tesaṃ yeva tena, ye tattha pāṇātipātā paṭiviratā te ārabbha yajatam bhavam modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu. 
Āgamissanti kho bhoto yaññaṃ adinnādāyino pi adinnādānā paṭiviratā ... pe ... kāmesu micchācārino pi kāmesu micchācārā paṭiviratā, musā-vādino pi mūsā-vādā paṭiviratā, {pisuṇā}vācā pi {pisuṇā}-vācāya paṭiviratā, pharusā-vācā pi pharusāvācāya paṭiviratā, samphappalāpino pi, samphappalāpā (139) paṭiviratā, abhijjhāluno pi anabhijjhāluno pi, vyāpannacittā pi avyāp anna-cittā pi, micchā-diṭṭhikā pi sammādiṭṭhikā pi. 
Ye tattha micchā-diṭṭhikā tesaṃ yeva tena, ye tattha sammā-diṭṭhikā te ārabbha yajatam bhavaṃ modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetūti." Imehi kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa pubbe va yaññā dasah’ ākārehi paṭiggāhakesu vippaṭisāraṃ paṭivinodesi1. 
17. ‘Atha kho brāhmaṇa purohito brāhmaṇo rañño Mahā-vijitassa mahā-yaññaṃ yajamānassa soḷasehi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi. 
"Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca khvassa āmantitā khattiyā anuyuttā negamā c’ eva jānapadā ca atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto kho pana rañño āmantitā khattiyā anuyuttā negamā c’ eva jānapadā ca, iminā ca p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahā-{yaññaṃ} yajamānassa kocid eva vattā: ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca khvassa āmantitā amaccā pārisajjā negamā c’ eva jānapadā ca ... pe ... brāhmaṇa-mahāsālā negamā c’ eva jānapadā ca ... pe ... gahapati-necayikā negamā c’ eva jānapadā ca atha ca pana bhavaṃ rājā evarūpaṃ yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto pana rañño āmantitā gahapati-necayikā negamā c’ eva jānapadā ca, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ modatam bhavaṃ cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahāvijito mahā-yaññaṃ yajati, no ca kho ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko ca yāva sattamā pitāmahā-(140)yugā akkhitto anupakkuṭṭho jāti-vādena, atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi kho bhoto rañño vattā dhammato n’ atthi, bhavaṃ kho pana rājā ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko ca yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho {jāti-vādena}, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ, modatam bhavaṃ, cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahāyaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahāvijito mahā-yaññaṃ yajati, no ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkharatāya samannāgato brahma-vaṇṇī brahma-vaccasī akkhuddāvakāso dassanāya ... pe ... no ca kho aḍḍho mahaddhano mahābhogo pahūta-jātarūpa-rajato pahūta-vittūpakaraṇo pahūtadhana-dhañño paripuṇṇa-kosa-koṭṭhāgāro ... pe ... no ca kho balavā caturaṅginiyā senāya samannāgato assavāya ovāda-patikarāya patapati maññe paccatthike yasasā ... pe ... no ca kho {saddho} dāyako dāna-pati anāvaṭa-dvāro samaṇa-brāhmaṇa-{kappaṇiddhika}-{vaṇibbaka}-yācakānaṃ opāna-{bhūto} puññāni karoti ... pe ... no ca kho bahussuto tassa tassa suta-jātassa, ... pe ... no ca kho tassa tass’ eva kho pana bhāsitassa atthaṃ jānāti: ‘Ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho ti.’ 
... pe ... no ca kho paṇḍito viyatto medhāvī paṭibalo atītānāgata-{paccuppanne} atthe cintetuṃ ... pe ... atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhavaṃ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atītānāgata-paccuppanne atthe cintetuṃ, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ, modatam bhavaṃ, cittam eva bhavaṃ antaraṃ pasādetu.’ 
-- Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vattā: ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca kho tassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, atha ca pana bhavaṃ rājā evarūpaṃ yaññaṃ yajatīti.' (141) Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto kho rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṃsuddha-gahaṇiko yāva sattamā pitāmahā-yugā akkhitto anupakkuṭṭho jāti-vādena, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajataṃ bhavaṃ, modataṃ bhavaṃ, cittam eva bhavaṃ antaraṃ pasādetu ... pe ... Siyā kho pana bhoto rañño mahā-yaññaṃ yajamānassa kocid eva vattā; ‘Rājā kho Mahā-vijito mahā-yaññaṃ yajati, no ca khv assa purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu keṭubhānaṃ sākkhara-ppabhedānaṃ itihāsa-pañcamānaṃ padako veyyākaraṇo lokāyata-mahāpurisa-lakkhaṇesu anavayo ... pe ... no ca khvassa purohito brāhmaṇo sīlavā vuddha-sīlī vuddhasīlena samannāgato ... pe ... no ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, atha ca pana bhavaṃ rājā evarūpaṃ mahā-yaññaṃ yajatīti.’ 
Evam pi bhoto rañño vattā dhammato n’ atthi, bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṃ paggaṇhantānaṃ, iminā p’ etaṃ bhavaṃ rājā jānātu: ‘Yajatam bhavaṃ, modatam bhavaṃ, cittam eva bhavaṃ {antaraṃ} pasādetūti." ‘Imehi kho brāhmaṇa purohito brāhmaṇo rañño Mahāvijitassa mahā-yaññaṃ yajamānassa soḷasehi ākārehi cittaṃ sandassesi samādapesi samuttejesi sampahaṃsesi. 
18. ‘Tasmiṃ kho brāhmaṇa yaññe n’ eva gāvo haññiṃsu na ajeḷakā haññiṃsu na kukkuṭa-sūkarā haññiṃsu, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya, ye pi 'ssa ahesuṃ dāsā ti vā pessā ti vā kammakarā ti vā te pi na daṇḍa-tajjitā na bhaya-tajjitā, na assu-mukhā rudamānā parikammāni akaṃsu. 
Atha kho ye icchiṃsu te akaṃsu, ye na icchiṃsu te na akaṃsu, yaṃ icchiṃsu taṃ akaṃsu, yaṃ na icchiṃsu, na taṃ akaṃsu. 
Sappi-tela-navanītadadhi-madhu-phāṇitena c’ eva so yañño niṭṭhānam agamāsi. 
(142) 19. ‘Atha kho brāhmaṇa khattiyā anuyuttā negamā c’ eva jānapadā ca, amaccā pārisajjā negamā c’ eva jānapadā ca, brāhmaṇa-mahāsālā negamā c’ eva jānapadā ca, gahapati-necayikā negamā c’ eva jānapadā ca pahūtaṃ sāpateyyaṃ ādāya rājānaṃ Mahā-vijitaṃ upasaṃkamitvā evam āhaṃsu; "Idaṃ, deva, pahūtaṃ sāpateyyaṃ devaṃ yeva uddissa ābhataṃ, taṃ devo patigaṇhātūti." "Alam bho mama pi idaṃ pahūtaṃ sāpateyyaṃ dhammikena (balinā) abhisaṃkhittaṃ. 
Tañ ca vo hotu, ito ca bhīyo harathāti." ‘Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ sammantesuṃ: "Na kho etaṃ amhākaṃ patirūpaṃ mayaṃ imāni sāpateyyāni punad eva sakāni {gharāni} paṭihareyyāma. 
Rājā kho Mahā-vijito mahā-yaññaṃ yajati, hand’ assa mayaṃ anuyāgino homāti." 
20. ‘Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā c’ eva jānapadā ca dānāni paṭṭhapesuṃ, dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā c’ eva jānapadā ca dānāni paṭṭhapesuṃ, pacchimena yaññāvāṭassa brāhmaṇa-mahāsālā negamā c’ eva jānapadā ca dānāni paṭṭhapesum, uttarena yaññāvāṭassa gahapati-necayikānegamā c’ eva jānapadā ca dānāni paṭṭhapesuṃ. 
Tesu pi brāhmaṇā yaññesu n’ eva gāvo haññiṃsu na ajeḷakā haññiṃsu na kukkuṭa-sūkarā {haññiṃsu}, na vividhā pāṇā saṃghātaṃ āpajjiṃsu, na rukkhā chijjiṃsu yūpatthāya, na dabbhā lūyiṃsu barihisatthāya, ye pi tesaṃ ahesuṃ dāsā ti vā pessā ti vā {kammakarā} ti vā te pi na daṇḍa-tajjitā na bhaya-tajjitā na assu-mukhā rudamānā parikammāni akaṃsu. 
Atha kho ye icchiṃsu te akaṃsu, ye na icchiṃsu na te akaṃsu, yaṃ icchiṃsu taṃ akaṃsu, yaṃ na icchiṃsu na taṃ akaṃsu. 
Sappi-tela-navanītadadhi-madhu-phāṇitena c’ eva te yaññā niṭṭhānam āgamaṃsu. 
(143) ‘Iti cattāro ca anumati-pakkhā, rājā Mahā-vijito aṭṭhaṅgehi samannāgato, purohito brāhmaṇo catuh’ aṅgehi samannāgato, tisso ca vidhā. 
Ayaṃ vuccati brāhmaṇa tividhā yañña-sampadā soḷasa-parikkhārā ti.' 
21. Evaṃ vutte te brāhmaṇā unnādino uccā-saddā mahā-saddā ahesuṃ: ‘Aho yañño, aho yañña-sampadā ti.' Kūṭadanto pana brāhmaṇo tuṇhī-bhūto va nisinno hoti. 
Atha kho te brāhmaṇā Kūṭadantaṃ brāhmaṇaṃ etad avocuṃ: ‘Kasmā pana bhavaṃ Kūṭadanto samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodatīti.' ‘Nāhaṃ bho samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodāmi, muddhā pi tassa vipateyya yo samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodeyya. 
Api ca me bho evaṃ hoti: "Samaṇo Gotamo na evam āha: ‘Evam me sutan’ ti vā, ‘Evaṃ arahati bhavitun’ ti vā, api ca samaṇo Gotamo ‘Evan tadā āsi, itthaṃ tadā āsi,’ tveva abhāsi." Tassa mayhaṃ bho evaṃ hoti: "Addhā samaṇo Gotamo tena samayena rājā vā ahosi Mahā-vijito yañña-sāmi, purohito vā brāhmaṇo tassa yaññassa yājetā ti." Abhijānāti pana bhavaṃ Gotamo {evarūpaṃ} yaññaṃ yajitvā vā yājetvā vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ {upapajjitā} ti?' ‘Abhijānām’ ahaṃ brāhmaṇa evarūpaṃ yaññaṃ yajitvā vā yājetvā vā kāyassa-bhedā param maraṇā sugatiṃ saggaṃ lokaṃ {upapajjitā}. 
Ahan tena samayena purohito brāhmaṇo ahosiṃ tassa yaññassa yājetā ti.' 
22. ‘Atthi pana bho Gotama añño yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' (144) ‘Atthi kho brāhmaṇa añño yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' ‘Katamo pana so bho Gotama yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca paṇītataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yāni kho tāni brāhmaṇa nicca-dānāni anukūlayaññāni sīlavante pabbajite uddissa dīyanti, ayaṃ kho brāhmaṇa yañño imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' 
23. ‘Ko nu kho bho Gotama hetu ko paccayo yena taṃ nicca-dānaṃ anukūla-yaññaṃ imāya ti-vidhāya yaññasampadāya soḷasa-parikkhārāya appaṭṭhatarañ ca appasamārabbhatarañ ca mahapphalatarañ ca mahānisaṃsatarañ cāti?' ‘Na kho brāhmaṇa evarūpaṃ yaññaṃ upasaṃkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Taṃ kissa hetu? Dissanti h’ ettha brāhmaṇa daṇḍappahārā pi galaggahā pi. 
Tasmā evarūpaṃ yaññaṃ na upasaṃkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Yāni kho pana tāni nicca-dānāni anukūla-yaññāni sīlavante pabbajite uddissa dīyanti, evarūpaṃ kho brāhmaṇa yaññaṃ upasaṅkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Taṃ kissa hetu? Na h’ ettha brāhmaṇa dissanti daṇḍappahārā pi galaggahā pi. 
Tasmā evarūpaṃ yaññaṃ upasaṅkamanti arahanto vā arahanta-maggaṃ vā samāpannā. 
Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yen’ etaṃ niccadānaṃ anukūla-yaññaṃ imāya ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭhatarañ ca appa-samārabbhatarañ ca mahapphalatarañ ca mahānisaṃsatarañ cāti.' 
24. ‘Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena appaṭṭhataro ca appa-samā-(145)rabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti. 
‘Katamo pana so bho Gotama yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yo kho brāhmaṇa cātuddisaṃ saṃghaṃ uddissa vihāraṃ karoti, ayaṃ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti. 
25. ‘Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro mahānisaṃsataro cāti?' ‘Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' ‘Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yo kho brāhmaṇa pasanna-citto Buddhaṃ saraṇaṃ gacchati Dhammaṃ saraṇaṃ gacchati Saṃghaṃ saraṇaṃ gacchati, ayaṃ brāhmaṇa yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭha-(146)taro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti. 
26. ‘Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Atthi kho, brāhmaṇa, añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' ‘Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca {vihāra}-dānena imehi ca saraṇāgamanehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Yo kho brāhmaṇa pasanna-citto sikkhā-padāni samādiyati, -- pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-merayamajja-pamādaṭṭhānā veramaṇī -- ayaṃ kho brāhmaṇa yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāradānena imehi ca saraṇāgamanehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' 
27. ‘Atthi pana bho Gotama añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca nicca-dānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Atthi kho brāhmaṇa añño yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti.' (147) ‘Katamo so bho Gotama yañño imāya ca ti-vidhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇāgamanehi imehi ca sikkhā-padehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro cāti?' ‘Idha brāhmaṇa Tathāgato loke uppajjati arahaṃ sammāsambuddho ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ ... pe ... Evaṃ kho brāhmaṇa bhikkhu sīla-sampanno hoti... . 
pe ... paṭhamajjhānaṃ upasampajja viharati. 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro ca... . 
pe ... dutivajjhānaṃ ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
Ayam pi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro ca... . 
pe ... ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
Ayam pi kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārabbhataro ca mahapphalataro ca mahānisaṃsataro ca... . 
pe ... "nāparaṃ itthattāyāti" pajānāti. 
Ayaṃ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appasamārabbhataro ca mahapphalataro ca mahānisaṃsataro ca. 
Imāya ca brāhmaṇa yañña-sampadāya aññā yaññasampadā uttarītarā vā paṇītatarā vā n’ atthīti.' 
28. Evaṃ vutte Kūṭadanto brāhmaṇo Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya: "cakkhumanto rūpāni dakkhintīti," evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi, dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Esāhaṃ bho (148) {Gotama} satta ca usabha-satāni satta ca vacchatara-satāni satta ca vacchatarī-satāni satta ca aja-satāni satta ca urabbha-satāni muñcāpemi, jīvitaṃ demi, haritāni c’ eva tiṇāni khādantu sītāni ca pāniyāni pivantu, sīto ca nesaṃ vāto upavāyatan ti.' 
29. Atha kho Bhagavā Kūṭadantassa brāhmaṇassa anupubbikathaṃ kathesi seyyathīdaṃ dāna-kathaṃ sīlakathaṃ sagga-kathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Kūṭadantaṃ brāhmaṇaṃ kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhamma-desanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagata-kāḷakaṃ sammad eva rajanaṃ patigaṇheyya, evam eva Kūṭadantassa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vīta-malaṃ dhamma-cakkhuṃ udapādi: ‘yaṃ kiñci samudaya-dhammaṃ sabban taṃ nirodha-dhamman ti.' 
30. Atha kho Kūṭadanto brāhmaṇo diṭṭha-dhammo pattadhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vicikiccho vigata-kathaṃkatho {vesārajja-ppatto} aparappaccayo satthu sāsane Bhagavantaṃ etad avoca: ‘Adhivāsetu me bhavaṃ Gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti.' Adhivāsesi Bhagavā tuṇhī-bhāvena. 
Atha kho Kūṭadanto brāhmaṇo Bhagavato adhivāsanaṃ viditvā, uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Kūṭadanto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādetvā Bhagavato kālaṃ ārocāpesi: ‘Kālo bho Gotama, niṭṭhitaṃ bhattan ti.' Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena Kūṭadantassa brāhmaṇassa yaññāvāṭo ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Kūṭadanto brāh-(149)maṇo Buddha-pamukhaṃ bhikkhu-saṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Kūṭadanto brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Kūṭadantaṃ {brāhmaṇaṃ} Bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā {sampahaṃsetvā} uṭṭhāy’ āsanā pakkāmīti. 
KŪṬADANTA-SUTTAṂ. 
(150) (vi. Mahāli Sutta.) yaṃ viharati Mahāvane {kūṭāgāra-}sālāyaṃ. 
Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaṃ paṭivasanti kenacid eva karaṇīyena. 
Assosuṃ kho te Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabbajito Vesāliyaṃ viharati Mahāvane kūṭāgāra-sālāyaṃ. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammāsambuddho vijjā-caraṇa-{sampanno} sugato loka-vidū anuttaro purisadamma-sārathi satthā deva-manussānaṃ buddho bhagavā." So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahma-cariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti."' 
2. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Mahāvanaṃ kūṭāgāra-sālā ten' upasaṃkamiṃsu. 
Tena kho pana samayena āyasmā Nāgito Bhagavato upaṭṭhāko hoti. 
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yen’ āyasmā Nāgito ten’ upasaṃkamiṃsu, upasaṃkamitvā āyasmantaṃ Nāgitaṃ etad avocuṃ: ‘Kahan nu kho bho Nāgita etarahi so bhavaṃ Gotama viharati, dassana-kāmā hi mayaṃ taṃ Gotaman ti?' (151) ‘Akālo kho āvuso Bhagavantaṃ dassanāya, patisallīno Bhagavā ti.’ 
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā tatth’ eva ekamantaṃ nisīdiṃsu: ‘Disvā va mayaṃ taṃ Bhagavantaṃ Gotamaṃ gamissāmāti.' 
3. Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiṃ yena Mahāvanaṃ kūṭāgāra-sālā yen’ āyasmā Nāgito ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Nāgitaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Oṭṭhaddho Licchavi āyasmantaṃ Nāgitaṃ etad avoca: ‘Kahan nu kho bhante Nāgita etarahi so Bhagavā viharati arahaṃ sammā-sambuddho, dassana-kāmā hi mayaṃ taṃ Bhagavantam arahantaṃ sammā-{sambud-} dhanti?' ‘Akālo kho Mahāli Bhagavantaṃ dassanāya, patisallīno Bhagavā’ ti. 
Oṭṭhaddho pi Licchavi tatth’ eva ekamantaṃ nisīdi: ‘Disvā v’ ahan taṃ Bhagavantaṃ gamissāmi arahantaṃ sammā-sambuddhan ti.' 
4. Atha kho Sīho samaṇuddeso yen’ āyasmā Nāgito ten' upasaṃkami, upasaṃkamitvā āyasmantaṃ Nāgitaṃ abhi{vādetvā} ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sīho samaṇuddeso āyasmantaṃ Nāgitaṃ etad avoca: ‘Ete bhante Kassapa sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā idh’ upasaṃkantā Bhagavantaṃ dassanāya. 
Oṭṭhaddho pi Licchavi mahatiyā Licchaviparisāya saddhiṃ idh’ upasaṃkanto Bhagavantaṃ dassanāya. 
Sādhu bhante Kassapa labhataṃ esā janatā dassanāyāti.' ‘Tena hi Sīha tvaṃ yeva Bhagavato ārocehīti.' ‘Evaṃ bhante’ ti kho Sīho samaṇuddeso āyasmato Nāgitassa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Sīho samaṇuddeso Bhagavantaṃ etad avoca: ‘Ete bhante sambahulā Kosalakā ca brāhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā idh’ upasaṃkantā Bhagavantaṃ dassanāya. 
Oṭṭhaddho pi Licchavi mahatiyā (152) Licchavi-parisāya saddhiṃ idh’ upasaṃkanto Bhagavantaṃ dassanāya. 
Sādhu bhante labhataṃ esā janatā Bhagavantaṃ dassanāyāti.' ‘Tena hi Sīha vihāra-pacchāyāya āsanaṃ paññāpehīti.' ‘Evam bhante’ ti kho Sīho samaṇuddeso Bhagavato paṭissutvā vihāra-pacchāyāya āsanaṃ paññāpesi. 
Atha kho Bhagavā vihārā nikkhamma vihāra-pacchāyāya paññatte āsane nisīdi. 
5. Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. 
Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Oṭṭhaddho Licchavi Bhagavantaṃ etad avoca: ‘Purimāni bhante divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ etad avoca: "Yad agge ahaṃ Mahāli Bhagavantaṃ upanissāya viharissāmi na ciraṃ tīṇi vassāni, dibbāni hi kho {rūpāni} passāmi piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piya-rūpāni kāmūpasaṃhitāni rajanīyānīti." Santān’ eva nu kho bhante Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no udāhu asantānīti?' ‘Santān’ eva kho Mahālī Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni no asantānīti.' 
6. ‘Ko nu kho bhante hetu, ko paccayo, yena santān' eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni no asantānīti?' (153) ‘Idha Mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ {rūpānaṃ} dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ {kāmūpasaṃhitānaṃ} rajanīyānaṃ. 
So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ {rajanīyānaṃ}, puratthimāya disāya dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Taṃ kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno puratthimāya disāya ekaṃsa-bhāvite samādhimhi dibbānaṃ {rūpānaṃ} dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
7. ‘Puna ca paraṃ Mahāli bhikkhuno ... pe ... {dakkhiṇāya} disāya ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaṃ ekaṃsa-bhāvito samādhi hoti dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddham adho tiriyaṃ dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni {rajanīyāni}, no ca kho dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Tam kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
(154) 8. ‘Idha Mahāli bhikkhuno puratthimāya disāya ekaṃsabhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So puratthimāya disāya ekaṃsabhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, puratthimāya disāya dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Tam kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno puratthimāya disāya ekaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
9. ‘Puna ca paraṃ Mahāli bhikkhuno dakkhiṇāya disāya ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaṃ ekaṃsa-bhāvito samādhi hoti dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddhaṃ adho tiriyaṃ dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Taṃ kissa hetu? Evaṃ h’ etaṃ Mahāli hoti {bhikkhuno} uddham adho tiriyaṃ ekaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, no ca kho dibbānaṃ rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
10. ‘Idha Mahāli bhikkhuno puratthimāya disāya ubhayaṃsa-bhāvito samādhi hoti dibbānañ ca rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ (155) dibbānaṃ saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So {puratthimāya} disāya ubhayaṃsa-bhāvite samādhimhi dibbānaṃ rūpānaṃ dassanāya piyā-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānam, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpāsamhitāṇaṃ rajanīyānaṃ, puratthimāya disāya dibbāni ca rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Tam kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno puratthimāya disāya ubhayaṃsa-bhāvite samādhimhi dibbānaṃ saddānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
11. ‘Puna ca paraṃ Mahāli bhikkhuno {dakkhiṇāya} disāya ... pe ... pacchimāya disāya ... uttarāya disāya ... uddham adho tiriyaṃ ubhayaṃsa-bhāvito samādhi hoti dibbānañ ca rūpānaṃ dassanāya piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
So uddham adho tiriyaṃ ubhayaṃsa-bhāvite samādhimhi dibbānañ ca {rūpānaṃ} dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, uddham adho tiriyaṃ dibbāni rūpāni passati piya-rūpāni kāmūpasaṃhitāni rajanīyāni, dibbāni ca saddāni suṇāti piya-rūpāni kāmūpasaṃhitāni rajanīyāni. 
Taṃ kissa hetu? Evaṃ h’ etaṃ Mahāli hoti bhikkhuno uddham adho tiriyaṃ ubhayaṃsa-bhāvite samādhimhi dibbānañ ca rūpānaṃ dassanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, dibbānañ ca saddānaṃ savanāya piya-rūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. 
‘Ayaṃ kho Mahāli hetu, ayaṃ paccayo, yena santān' eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kāmūpasaṃhitāni rajanīyāni, no asantānīti.' 
12. ‘Etāsaṃ nūna bhante samādhi-bhāvanānaṃ sacchikiriyā-hetu bhikkhū Bhagavati brahmacariyaṃ carantīti?' ‘Na kho Mahāli etāsaṃ samādhi-bhāvanānaṃ sacchikiri-(156)yā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
Atthi kho Mahāli aññe ca dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ carantīti.' 
13. ‘Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā-hetu bhikkhū Bhagavati brahmacariyaṃ caranti?' ‘Idha Mahāli bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Puna ca paraṃ Mahāli bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmī hoti, sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karoti. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Puna ca paraṃ Mahāli bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyi anāvatti-dhammo tasmā lokā. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Puna ca paraṃ Mahāli bhikkhu āsavānaṃ khayā anāsavaṃ {ceto}-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ayaṃ pi kho Mahāli dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ caranti. 
‘Ime kho Mahāli dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyā-hetu bhikkhū mayi brahmacariyaṃ carantīti.' 
14. ‘Atthi pana bhante maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti?' ‘Atthi kho Mahāli maggo, atthi paṭipadā etesaṃ dhammānaṃ sacchikiriyāyāti.' (157) ‘Katamo pana bhante maggo, katamo paṭipadā, etesaṃ dhammānaṃ sacchikiriyāyāti?' ‘Ayaṃ eva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. 
Ayaṃ kho Mahāli maggo, ayaṃ paṭipadā etesaṃ dhammānaṃ sacchikiriyāya. 
15. ‘Ekaṃ idāhaṃ Mahāli samayaṃ Kosambiyaṃ viharāmi Ghositārāme. 
Atha kho dve pabbajitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-{antevāsī} yenāhaṃ ten' upasaṃkamiṃsu, upasaṃkamitvā mama saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho dve pabbajitā maṃ etad avocuṃ: "‘Kin nu kho āvuso bho {Gotama} taṃ jīvaṃ taṃ sarīram udāhu aññaṃ jīvaṃ aññaṃ sarīran ti?" "‘Tena h’ āvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti." "‘Evaṃ āvuso" ti kho te dve pabbajitā mama paccassosuṃ. 
Atha kho cāhaṃ etad avocaṃ: 
16. ‘Idh’ āvuso Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ... . 
Evaṃ kho āvuso bhikkhu sīla-sampanno hoti... . 
pe ... pathamajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi. 
Atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
17. ‘Dutiyajjhānaṃ ... pe ... tatiyajjhānam ... (158) catutthajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass' etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
18. ‘Ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
19. "‘Nāparaṃ {itthattāyāti}" pajānāti. 
Yo nu kho āvuso bhikkhu evaṃ {jānāti} evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti? ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, na kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' Idam avoca Bhagavā. 
Attamano Oṭṭhaddho Licchavi Bhagavato bhāsitaṃ abhinandīti. 
MAHĀLI SUTTANTAṂ. 
(159) (vii. Jāliya Sutta.) biyaṃ viharati Ghositārāme. 
Atha kho dve pabbajitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-antevāsī yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ {sārāṇīyaṃ} {vītisāretvā} ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ {thitā kho te dve pabbajitā Bhagavantaṃ etad avocuṃ: ‘Kin nu kho āvuso Gotama taṃ jīvaṃ taṃ sarīraṃ udāhu aññaṃ jīvaṃ aññaṃ sarīran ti?' ‘Tena h’ āvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti.' ‘Evam āvuso’ ti kho te dve pabbajitā Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
2. ‘Idh’ āvuso Tathāgato loke uppajjati arahaṃ sammāsambuddho ...pe ... yathā Sāmañña-phale evaṃ vitthāre tabbaṃ ... Evaṃ kho āvuso bhikkhu sīlasampanno hoti... .pe ... paṭhamajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sariran" ti vā "aññaṃ jīvaṃ annaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi. 
Atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
(160) 3. ‘Dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass' etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etam āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā. 
4. ‘Ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti?' ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sariran" ti vā. 
5. "‘Nāparaṃ itthattāyāti" pajānāti. 
Yo nu kho āvuso bhikkhu evaṃ jānāti evaṃ passati, kallan nu kho tass' etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññam jīvaṃ aññaṃ sarīran" ti vā ti?" ‘Yo so āvuso bhikkhu evaṃ jānāti evaṃ passati, na kallaṃ tass’ etaṃ vacanāya "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' ‘Ahaṃ kho pan’ etaṃ āvuso evaṃ jānāmi evaṃ passāmi, atha ca panāhaṃ na vadāmi "taṃ jīvaṃ taṃ sarīran" ti vā "aññaṃ jīvaṃ aññaṃ sarīran" ti vā ti.' Idam avoca Bhagavā. 
Attamanā te dve pabbajitā Bhagavato bhāsitaṃ abhinandun ti. 
JĀLIYA-SUTTANTAṂ. 
(161) (viii. Kassapa Sīhanāda Sutta.) ñāyaṃ viharati Kaṇṇakatthale miga-dāye. 
Atha kho acelo Kassapo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ atthāsi. 
Ekamantaṃ ṭhito kho acelo Kassapo Bhagavantaṃ etad avoca: 
2. ‘Sutam m’ etaṃ bho Gotama: "Samaṇo Gotamo sabban tapaṃ garahati, sabban tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti." Ye te bho Gotama evam āhaṃsu: "Samaṇo Gotamo sabban tapaṃ garahati, sabban tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti," kacci te bho Gotamassa vutta-vādino, na ca Bhagavantaṃ Gotamaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ vyākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhavantam Gotaman ti.' 
3. ‘Ye te Kassapa evam āhaṃsu: "Samaṇo Gotamo sabban tapaṃ garahati, sabban tapassiṃ lūkhājīviṃ ekaṃsena upakkosati upavadatīti," na me te vutta-vādino, abbhācikkhanti ca pana man te asatā abhūtena. 
Idhāhaṃ Kassapa ekaccan tapassiṃ lūkhājīviṃ passāmi, dibbena (162) cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannaṃ. 
Idha panāhaṃ Kassapa ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannaṃ. 
Idhāhaṃ Kassapa ekaccaṃ tapassiṃ appa-dukkha-vihāriṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannaṃ. 
Idha panāhaṃ Kassapa ekaccaṃ tapassiṃ appa-dukkha-vihāriṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannaṃ. 
{Yo 'haṃ} Kassapa imesaṃ tapassīnaṃ evaṃ āgatiñ ca gatiñ ca cutiñ ca uppattiñ ca yathābhūtaṃ pajānāmi, so 'haṃ kiṃ sabbaṃ tapaṃ garahissāmi, sabbaṃ tapassiṃ lūkhājīviṃ ekaṃsena upakkosissāmi upavadissāmi? 
4. ‘Santi Kassapa eke samaṇa-brāhmaṇā paṇḍita nipuṇā kata-para-ppavādā vāla-vedhirūpā vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni. 
Tehi pi me saddhiṃ ekaccesu ṭhānesu sameti, ekaccesu ṭhānesu na sameti. 
Yan te ekaccaṃ vadenti "sādhūti," mayaṃ pi taṃ ekaccaṃ vadema "sādhūti." Yan te ekaccaṃ vadenti "na sādhūti," mayaṃ pi taṃ ekaccaṃ vadema "na sādhūti." Yan te ekaccaṃ vadenti "sādhūti," mayan taṃ ekaccaṃ vadema "na sādhūti." Yan te ekaccaṃ vadenti "na sādhūti," mayan taṃ ekaccaṃ vadema "sādhūti." Yaṃ mayaṃ ekaccaṃ vadema "sādhūti," pare pi taṃ ekaccaṃ vadenti "sādhūti." Yaṃ mayaṃ ekaccaṃ vadema "na sādhūti," pare pi taṃ ekaccaṃ vadenti "na sādhūti." (163) 1Yaṃ mayaṃ ekaccaṃ vadema "sādhūti," pare pi taṃ ekaccaṃ vadenti "na sādhūti." 1Yaṃ mayaṃ ekaccaṃ vadema "na sādhūti," pare pi taṃ ekaccaṃ vadenti "sādhūti." 
5. ‘Tyāhaṃ upasaṃkamitvā evaṃ vadāmi: 
"Yesu no avuso ṭhānesu na sameti, tiṭṭhantu tāni ṭhānāni. 
Yesu ṭhānesu sameti, tattha viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ: 
‘Ye imesaṃ bhavataṃ dhammā akusalā akusala-{saṃkhātā}, sāvajjā sāvajja-saṃkhātā asevitabbā asevitabba-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇha-saṃkhātā, ko ime dhamme {anavasesaṃ} pahāya vattati, samaṇo vā Gotamo pare vā pana bhonto gaṇācariyā ti?’" 
6. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: "Ye imesaṃ bhavataṃ dhammā akusalā akusala-saṃkhātā sāvajjā sāvajja-saṃkhātā asevitabbā asevitabbā-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇhā-saṃkhātā, samaṇo Gotamo ime dhamme {anavesasaṃ} pahāya vattati, yaṃ vā pana bhonto pare gaṇācariyā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaṃseyyuṃ.} 
7. ‘Aparam pi no Kassapa viññū samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, ko ime dhamme anavasesaṃ samādāya vattati, samaṇo vā Gotamo, pare vā pana bhonto gaṇācariyā ti?" 
8. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ (164) vadeyyuṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, samaṇo Gotamo ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare gaṇācariyā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā 1amhe va tattha yebhuyyena {pasaṃ}seyyuṃ. 
‘Aparam pi no Kassapa {viññū} samanuyuñjantaṃ samanugāhantaṃ samanubhāsantaṃ satthārā vā satthāraṃ saṃghena vā saṃghaṃ: "Ye imesaṃ bhavataṃ dhammā akusalā akusala-saṃkhātā sāvajjā sāvajja-saṃkhātā asevitabbā asevitabba-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇha-saṃkhātā, ko ime dhammā {anavasesaṃ} pahāya vattati, Gotama-sāvaka-saṃgho vā, pare vā pana bhonto gaṇācariya-sāvaka-saṃghā ti?" 
10. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ {vadeyyuṃ}: "Ye imesaṃ bhavataṃ dhammā akusalā akusala-saṃkhātā sāvajjā sāvajja-saṃkhātā asevitabbā asevitabba-saṃkhātā nālam-ariyā nālamariya-saṃkhātā kiṇhā kiṇha-saṃkhātā, Gotama-sāvaka-saṃgho ime dhamme anavasesaṃ pahāya vattati, yam vā pana bhonto pare gaṇācariya-sāvaka-saṃghā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaṃseyyuṃ.} 
11. ‘Aparam pi no Kassapa viññū samanuyuñjantaṃ (165) samanugāhantaṃ samanubhāsantaṃ satthārā vā {satthāraṃ} saṃghena vā saṃghaṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, ko ime dhamme anavasesaṃ samādāya vattati, Gotama-sāvaka-saṃgho vā pare vā pana bhonto gaṇācariya-sāvaka-saṃghā ti?" 
12. ‘Ṭhānam kho pan’ etaṃ Kassapa vijjati yaṃ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṃ vadeyyuṃ: "Ye imesaṃ bhavataṃ dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alamariya-saṃkhātā sukkā sukka-saṃkhātā, Gotama-sāvaka-saṃgho ime dhamme anavasesaṃ samādāya vattati, yaṃ vā pana bhonto pare vā gaṇācariya-sāvaka-saṃghā ti." Iti ha Kassapa viññū samanuyuñjantā samanugāhantā samanubhāsantā amhe va tattha yebhuyyena {pasaṃseyyuṃ}. 
13. ‘Atthi Kassapa maggo, atthi paṭipadā, yathā paṭipanno sāmaṃ yeva ñassati sāmaṃ {dakkhiti}: "Samaṇo Gotamo kāla-vadī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ti." Katamo ca Kassapa maggo, katamā paṭipadā, yathā paṭipanno sāmaṃ yeva ñassati sāmaṃ {dakkhiti}: "Samaṇo va Gotamo kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī ti"? Ayam eva Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaṃ sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā-ājīvo sammā-vāyāmo sammā-sati sammā-samādhi. 
Ayaṃ kho Kassapa maggo, ayaṃ paṭipadā, yathā paṭipanno sāmaṃ yeva ñassati sāmaṃ {dakkhiti}: "Samaṇo va Gotamo kāla-vādī bhūta-vādī atthavādī dhamma-vādī vinaya-vādī ti."' 
14. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Ime kho āvuso Gotama tapo-pakkamā ekesaṃ samaṇa-(166)brāhmaṇānaṃ sāmañña-saṃkhātā ca brāhmañña-saṃkhātā ca. 
Acelako hoti muttācāro hatthāpalekhano, na-ehibhadantiko, na-tiṭṭha-bhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantanaṃ sādiyati. 
So na kumbhi-mukhā patigaṇhāti, na kaḷopi-mukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantara-gatāya, na saṃkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaṃ na {maṃsaṃ,} na sūram na merayaṃ na thusodakaṃ pivati. 
So ekāgāriko va hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. 
Ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. 
Ekāhikam pi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti, sattāhikam pi āhāraṃ āhāreti, iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati. 
Ime hi kho āvuso Gotama tapo-pakkamā ekesaṃ samaṇa-brāhmaṇānaṃ sāmañña-saṃkhātā ca brāhmaññasaṃkhātā ca. 
Sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvāra-bhakkho vā hoti, daddulabhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇa-bhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇabhakkho vā hoti, gomaya-bhakkho vā hoti, vana-mūlaphalāhāro yāpeti pavatta-phala-bhojī. 
Ime hi kho āvuso Gotama tapo-pakkamā ekesaṃ samaṇabrāhmaṇānam sāmañña-saṃkhātā ca brāhmañña-saṃkhātā ca. 
Sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paṅsu-kūlāni pi dhāreti, tirīṭāni pi dhāreti, (167) ajināni pi dhāreti, ajinakkhipam pi dhāreti, kusacīram pi dhāreti vākā-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vāla-kambalam pi dhāreti, ulūka-pakkham pi dhāreti. 
Kesa-massu-locako pi hoti kesa-massu-locanānuyogam anuyutto, ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti {ukkuṭika-ppadhānam} anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, phalaka-seyyam pi kappeti, thaṇḍilaseyyam pi kappeti, ekapassayiko pi hoti rajojalladhare, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāya-tatiyakam pi udakorohanānuyogam anuyutto viharatīti.' 
15. ‘Acelako ce pi Kassapa hoti muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, tassa cāyaṃ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā, ārakā va brahmaññā. 
Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ce pi Kassapa hoti, nīvāra-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phala-bhojī, tassa cāyaṃ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā ārakā va brahmaññā. 
Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va (168) dhamme sayaṃ {abhiññā} sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati, tassa cāyaṃ sīlasampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchikatā, atha kho so ārakā va sāmaññā ārakā va brahmaññā. 
Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittam bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pīti.' 
16. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Dukkaraṃ bho Gotama sāmaññaṃ, dukkaraṃ brahmaññan ti.' ‘Pakati kho esā Kassapa lokasmiṃ "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan" ti. 
Acelako ce pi Kassapa hoti, muttācāro hatthāpalekhano ... pe ... iti evarūpam addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā ca tapo-pakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, n’ etam abhavissa kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Sakkā ca pan’ etaṃ abhavissa kātuṃ gahapatinā va gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaṃ acelako homi muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharāmīti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ {diṭṭhe} va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo (169) iti pi. 
Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phala-bhojī, imāya ca Kassapa mattāya iminā ca tapo-pakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaram, n’ etaṃ abhavissa kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Sakkā ca pan’ etaṃ abhavissa kātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaṃ sāka-bhakkho vā homi sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpemi pavatta-phalabhojī ti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya "Dukkaraṃ {sāmaññaṃ} dukkaraṃ brahmaññan ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena sāmaññaṃ vā abhavissa brahmaññaṃ vā dukkaraṃ sudukkaraṃ, n’ etaṃ abhavissa kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ dukkaraṃ brahmaññan ti." Sakkā ca pan’ etaṃ abhavissa kātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "Handāhaṃ {sāṇāni} pi dhāremi, {masāṇāni} pi dhāremi ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyogo {viharāmīti}." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena sāmaññaṃ vā hoti brahmaññaṃ vā dukkaraṃ sudukkaraṃ, tasmā etaṃ kallaṃ vacanāya "Dukkaraṃ sāmaññaṃ, dukkaraṃ brahmaññan ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pīti.' 
(170) 17. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Dujjāno bho Gotama samaṇo, dujjāno brāhmaṇo ti.' ‘Pakati kho esā Kassapa lokasmiṃ "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Acelako ce pi Kassapa hoti, muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, n' etaṃ abhavissa kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Sakkā ca pan’ eso abhavissa ñātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dāsiyā pi: "ayaṃ acelako muttācāro hatthāpalekhano ... pe ... iti evarūpaṃ addha-māsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharatīti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
Sāka-bhakkho ce pi Kassapa hoti, sāmāka-bhakkho ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phalabhojī, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno, n' etaṃ abhavissa kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Sakkā ca pan’ eso abhavissa ñātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbha-dasiyā pi, "ayaṃ sāka-bhakkho sāmāka-{bhakkho} ... pe ... vana-mūla-phalāhāro yāpeti pavatta-phalabhojī ti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya {aññatra} iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ (171) bhāveti, āsavānañ ca khayā anāsavam ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo iti pi. 
{Sāṇāni} ce pi Kassapa dhāreti, {masāṇāni} pi dhāreti ... pe ... sāyatatiyakam pi udakorohanānuyogam anuyutto viharati, imāya ca Kassapa mattāya iminā tapo-pakkamena samaṇo vā brāhmaṇo vā abhavissa dujjāno sudujjāno, n’ etam abhavissa kallaṃ vacanāya "Dujjāno samaṇo dujjāno brāhmaṇo ti." Sakkā ca pan’ eso abhavissa ñātuṃ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyā pi: "Ayaṃ {sāṇāni} pi dhāreti {masāṇāni} pi dhāreti ... pe ... sāya-tatiyakam pi udakorohanānuyogam anuyutto viharatīti." Yasmā ca kho Kassapa aññatr’ eva imāya mattāya aññatra iminā tapo-pakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṃ kallaṃ vacanāya "Dujjāno samaṇo, dujjāno brāhmaṇo ti." Yato kho Kassapa bhikkhu averaṃ avyāpajjhaṃ metta-cittaṃ bhāveti, āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccati Kassapa bhikkhu Samaṇo iti pi Brāhmaṇo {iti} pīti.' 
18. Evaṃ vutte acelo Kassapo Bhagavantaṃ etad avoca: ‘Katamā pana sā bho Gotama sīla-sampadā, katamā citta-sampadā, katamā paññā-sampadā ti?' ‘Idha Kassapa Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... bhaya-dassāvī, samādāya sikkhati sikkhā-padesu, kāyakamma-{vacī-kammena} samannāgato kusalena, parisuddhājīvo sīla-sampanno, indriyesu gutta-dvāro, sati-sampajaññena samannāgato, santuṭṭho. 
‘Kathañ ca Kassapa bhikkhu sīla-sampanno hoti? Idha Kassapa bhikkhu {pāṇātipātaṃ} pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo, nihita-sattho lajjī dayāpanno sabbapāṇabhūta-hitānukampī viharati. 
Idam pi 'ssa hoti (172) sīla-sampadāya (yathā Sāmañña-phale evaṃ vitthāretabbaṃ) ... ‘Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā, te eva-rūpāya tiracchāna-vijjāya micchā-jīvena jīvikaṃ kappenti, seyyathīdaṃ santi-kammaṃ paṇidhi-kammaṃ ... pe ... osadhīnaṃ paṭimokkho iti vā iti evarūpāya tiracchānavijjāya micchā-jīvā paṭivirato hoti. 
Idam assa hoti {sīla-} sampadāya. 
‘Sa kho so Kassapa bhikkhu evaṃ sīla-sampanno na kutoci bhayaṃ samanupassati, yad idam sīla-saṃvarato. 
Seyyathā pi Kassapa rājā khattiyo muddhāvasitto nihitapaccāmitto na kutoci bhayaṃ samanupassati, yad idaṃ paccatthikato, evam eva kho Kassapa bhikkhu evaṃ sīlasampanno na kutoci bhayaṃ samanupassati, yad idaṃ sīla-saṃvarato. 
So iminā ariyena sīla-kkhandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho Kassapa bhikkhu sīla-sampanno hoti. 
Ayaṃ kho sā Kassapa sīla-sampadā. 
19. ‘Kathañ ca Kassapa bhikkhu indriyesu gutta-dvāro hoti? Idha Kassapa bhikkhu cakkhunā rūpaṃ disvāna nimittaggāhī hoti ... pe ... manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ, manindriyaṃ saṃvaraṃ āpajjati. 
So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho Kassapa bhikkhu indriyesu gutta-{dvāro} hoti ... pe ... tass’ ime pañca nīvaraṇe pahīne attani samanupassato pamojjaṃ jāyati, pamuditassa pīti jayati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, so vivicc’ eva kāmehi vivicca akusalehi dhammehi (173) savitakkaṃ savicāraṃ vivekajaṃ pīti-sukham {paṭhama}-jjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
{Seyyathā} pi Kassapa dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-}thale nahāniya-{cuṇṇāni} ākiritvā, udakena paripphosakaṃ paripphosakaṃ sanneyya, sā h’ assa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā snehena, na ca paggharaṇī -- evam eva kho Kassapa bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
Idam pi 'ssa hoti citta-sampadāya. 
‘Puna ca paraṃ Kassapa bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... pe ... catutthajjhānaṃ upasampajja viharati ... pe ... Idam pi 'ssa hoti citta-sampadāya. 
Ayaṃ kho sā Kassapa cittasampadā. 
20. ‘So evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite {ānejjappatte} ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti: "Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odāta-kummāsūpacayo aniccucchādana-parimaddana-bhedana-{viddhaṃsana}-dhammo, idañ ca pana me {viññāṇaṃ} ettha sitaṃ ettha paṭibaddhan ti." ‘Seyyathā pi Kassapa maṇi veḷuriyo subho jātimā aṭṭhaṅso suparikamma-kato accho vippasanno sabbākārasampanno, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍu-suttaṃ vā ti. 
Evam eva kho Kassapa bhikkhu evaṃ samāhite citte parisuddhe pariyo-(174)dāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite {ānejjappatte} ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
So evaṃ pajānāti: "Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odātakummāsūpacayo aniccucchādana-parimaddana-bhedana{viddhaṃsana}-dhammo, idañ ca pana me {viññāṇaṃ} ettha sitaṃ ettha paṭibaddhan ti." Idam pi 'ssa hoti paññāsampadāya ... pe ... "nāparaṃ itthattāyāti" pajānāti. 
Idam pi 'ssa hoti paññā-sampadāya. 
Ayaṃ kho sā Kassapa paññā-sampadā. 
Imāya ca Kassapa sīla-sampadāya citta-sampadāya paññā-sampadāya aññā sīla-sampadā citta-sampadā paññāsampadā {uttaritarā} vā paṇītatarā vā n’ atthi. 
21. ‘Santi Kassapa eke samaṇa-brāhmaṇā sīla-vādā. 
Te aneka-pariyāyena sīlassa vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyam paramaṃ sīlaṃ, nāhaṃ tattha attano sama-samaṃ samanupassāmi kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidaṃ adhisīlaṃ. 
‘Santi Kassapa eke samaṇa-brāhmaṇā tapo-jigucchāvādā. 
Te aneka-pariyāyena tapo-jigucchāya vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyā paramā tapo-jigucchā nāhaṃ tattha attano sama-samaṃ samanupassāmi kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidaṃ adhijegucchaṃ. 
‘Santi Kassapa eke samaṇa-brāhmaṇā paññā-vādā. 
Te aneka-pariyāyena paññāya vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyā paramā paññā, nāhaṃ tattha attano samasamaṃ {samanupassāmi} kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidam adhipaññā. 
‘Santi Kassapa eke samaṇa-brāhmaṇā vimutti-vādā. 
Te aneka-pariyāyena vimuttiyā vaṇṇaṃ bhāsanti. 
Yāvatā Kassapa ariyā paramā vimutti, nāhaṃ tattha attano samasamaṃ samanupassāmi kuto bhīyyo. 
Atha kho aham eva tattha bhīyyo yadidam adhimutti. 
(175) 22. ‘Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: "Sīha-nādaṃ kho Samaṇo Gotamo nadati, tañ ca kho suññāgāre nadati no parisāsūti." Te "Mā h’ evan" ti assu vacanīyā. 
"Sīhanādañ ca Samaṇo Gotamo nadati, parisāsu ca nadatīti," evam assu Kassapa vacanīyā. 
Ṭhānaṃ kho pan’ etaṃ Kassapa vijjati yam añña-titthiyā paribbājakā evaṃ vadeyyuṃ: "Sīha-nādañ ca Samaṇo Gotamo nadati, parisāsu ca nadati, na ca kho visārado nadati." ....visārado ca nadati -- ... pe ... "na ca kho naṃ pañhaṃ pucchanti ... pañhañ ca naṃ pucchanti, -- ... pe ... "na ca kho pan’ etaṃ pañhaṃ puṭṭho vyākaroti" ... "pañhañ ca nesaṃ puṭṭho vyākaroti" -- ... pe ... "na ca kho pañhassa veyyākaraṇena cittaṃ ārādheti" ... "pañhassa ca veyyākaraṇena cittaṃ ārādheti" -- ... pe ... "na ca kho sotabbaṃ assa maññanti" ... "sotabbaṃ c’ assa maññanti" -- ... pe ... "na ca kho sutvā pasīdanti" ... "sutvā c’ assa pasīdanti" -- ... pe ... na ca kho pasannā pasannākāraṃ karonti" ... "pasannā pasannākārañ ca karonti" -- ... pe ... "na ca kho tathattāya paṭipajjanti" ... "tathattāya ca paṭipajjanti" -... pe ... "na ca kho paṭipannā ārādhentīti." Te "Mā h’ evan" ti 'ssu vacanīyā. 
"Sīha-nādañ ca Samaṇo Gotamo nadati, parisāsu ca nadati, visārado ca nadati, pañhañ ca naṃ pucchanti, pañhañ ca nesaṃ puṭṭho vyākaroti, pañhassa veyyākaraṇena cittaṃ ārādheti, sotabbañ c’ assa maññanti, sutvā ca pasīdanti, pasannā ca pasannākāraṃ karonti, tathattāya ca paṭipajjanti, {paṭipannā} ca ārādhentīti," evam assu Kassapa vacanīyā. 
23. ‘Ekam idāhaṃ Kassapa samayaṃ Rājagahe viharāmi Gijjha-kūṭe pabbate. 
Tatra maṃ aññataro tapasabrah-(176)macārī Nigrodho nāma adhijegucche pañhaṃ pucchi. 
Tassāhaṃ adhijegucche pañhaṃ puṭṭho vyākāsiṃ. 
Vyākate ca pana me attamano ahosi, paraṃ viya mattāyāti.' ‘Ko hi bhante Bhagavato dhammaṃ sutvā na attamano assa paraṃ viya mattāya? Aham pi bhante Bhagavato dhammaṃ sutvā attamano paraṃ viya mattāya. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: "Cakkhumanto rūpāni dakkhintīti," -- evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti.' 
24. ‘Yo kho Kassapa añña-titthiya-pubbo imasmiṃ dhamma-vinaye ākaṅkhati {pabbajjaṃ} ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddha-citta bhikkhū pabbājenti upasampādenti bhikkhu-bhāvāya. 
Api ca m’ ettha puggala-vemattatā viditā ti.' ‘Sace bhante añña-titthiya-pubbā imasmiṃ dhammavinaye ākaṅkhantā {pabbajjaṃ} ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddha-cittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyāti.' Alattha kho acelo Kassapo Bhagavato santike pabbaj-(177)jaṃ, alatthūpasampadaṃ. 
Acirūpasampanno kho pan' āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirass’ eva yass’ atthāya kula-puttā sammad eva agārasmā {anagāriyaṃ} pabbajanti tad anuttaraṃ brahma-cariya-pariyosānaṃ diṭṭhe va {dhamme} sayaṃ abhiññā sacchikatvā upasampajja vihāsi: ‘{Khīṇā} jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ {itthattāyāti}’ abbhaññāsi. 
Aññataro ca kho pan’ āyasmā Kassapo arahataṃ ahosīti. 
Kassapa-Sīhanāda-Suttantaṃ. 
(178) (ix. Poṭṭhapāda Sutta.) thiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Poṭṭhapādo paribbājako samayappavādake tindukācīre eka-sālake Mallikāya ārāme {paṭivasati} mahatiyā paribbājaka-parisāya saddhiṃ timattehi paribbājaka-satehi. 
2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā, patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: ‘Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ, yan nūnāhaṃ yena samayappavādako tindukācīro eka-sālako Mallikāya ārāmo yena Poṭṭhapādo paribbājako ten’ upasaṃkameyyan ti.’ 
Atha kho Bhagavā yena samayappavādako tindukācīro eka-{sālako} Mallikāya ārāmo ten’ upasaṃkami. 
3. Tena kho pana samayena Poṭṭhapādo paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādiniyā uccāsadda-mahāsaddāya aneka-vihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ rāja-kathaṃ cora-kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddhakathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayanakathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ yānakathaṃ gāma-kathaṃ nigama-kathaṃ nagara-katham (179) janapada-kathaṃ itthi-kathaṃ sūra-kathaṃ visikhākathaṃ kumbhaṭṭhāna-kathaṃ pubba-peta-kathaṃ nānattakathaṃ lokakkhāyikaṃ {samudda-kkhāyikaṃ} itibhavābhavakathaṃ iti vā iti. 
4. Addasā kho Poṭṭhapādo paribbājako Bhagavantaṃ dūrato va āgacchantaṃ, disvā sakaṃ parisaṃ saṇṭhāpesi: ‘Appasaddā bhonto hontu, mā bhonto saddam akattha. 
Ayaṃ Samaṇo Gotamo āgacchati, appasadda-kāmo kho pana so āyasmā appasaddassa vaṇṇa-vādī, appeva nāma appasaddaṃ parisaṃ viditvā {upasaṃkamitabbaṃ} maññeyyāti.' Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. 
5. Atha kho Bhagavā yena Poṭṭhapādo paribbājako ten' upasaṃkami. 
Atha kho Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca: ‘Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti.' Nisīdi Bhagavā paññatte āsane. 
Poṭṭhapādo kho paribbājako aññataraṃ nīcaṃ āsanaṃ {gahetvā}, ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Poṭṭhapādaṃ paribbājakaṃ Bhagavā etad avoca: ‘Kāya nu 'ttha Poṭṭhapāda etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā ti?' 
6. Evaṃ vutte Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca: ‘Tiṭṭhat’ esā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā, n’ esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savanāya. 
Purimāni bhante divasāni purimatarāni nānā-titthiyānaṃ {samaṇa-brāhmaṇānaṃ} kutūhalasālāya sannisinnānaṃ sannipatitānaṃ abhisaññā-(180)nirodhe kathā udapādi: "Kathan nu kho bho abhisaññanirodho hotīti?" Tatr’ ekacce evam āhaṃsu: "Ahetuapaccayā purisassa saññā uppajjanti pi nirujjhanti pi. 
Yasmiṃ samaye uppajjanti saññī tasmiṃ samaye hoti, yasmiṃ samaye nirujjhanti, asaññī tasmiṃ samaye hotīti." Itth’ eke abhisaññā-nirodhaṃ paññāpenti. 
Tam añño evam āha: "Na kho nām’ etaṃ bho evaṃ bhavissati. 
Saññā hi bho purisassa attā, sā ca kho upeti pi apeti pi. 
Yasmiṃ samaye upeti saññī tasmiṃ samaye hoti, {yasmiṃ} samaye apeti asaññī tasmiṃ samaye hotīti." Itth’ eke abhisaññā-nirodhaṃ paññāpenti. 
Tam añño evam āha: "Na kho nām’ etaṃ bho evaṃ bhavissati. 
Santi hi bho samaṇa-{brāhmaṇā} mahiddhikā mahānubhāvā. 
Te imassa purisassa saññaṃ upakaḍḍhanti pi apakaḍḍhanti pi. 
Yasmiṃ samaye upakaḍḍhanti saññī tasmiṃ samaye hoti, yasmiṃ samaye apakaḍḍhanti asaññī tasmiṃ samaye hotīti." Itth’ eke abhisaññā-nirodhaṃ paññāpenti. 
Tam añño evam āha: "Na kho nām’ etaṃ bho evam bhavissati. 
Santi hi bho devatā mahiddhikā mahānubhāvā. 
Te imassa purisassa saññaṃ upakaḍḍhanti pi apakaḍḍhanti pi. 
Yasmiṃ samaye upakaḍḍhanti saññī tasmiṃ samaye hoti, yasmiṃ samaye apakaḍḍhanti asaññī tasmiṃ samaye hotīti." Itth’ eke abhisaññā-nirodhaṃ paññāpenti. 
Tassa mayhaṃ bhante Bhagavantaṃ yeva ārabbha sati udapādi: "Aho nūna Bhagavā aho nūna Sugato, yo imesaṃ dhammānaṃ sukusalo ti." Bhagavā pakataññū abhisaññānirodhassa. 
Kathan nu kho bhante abhisaññā-nirodho hotīti?' 
7. ‘Tatra Poṭṭhapāda ye te samaṇa-brāhmaṇā evam āhaṃsu: "Ahetu-appaccayā purisassa saññā uppajjanti pi nirujjhanti pīti" ādiso va tesaṃ aparaddhaṃ. 
Taṃ kissa hetu? Sahetū hi Poṭṭhapāda sappaccayā purisassa (181) saññā uppajjanti pi nirujjhanti pi. 
Sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
‘Kā ca sikkhā?’ 
ti Bhagavā avoca. 
‘Idha Poṭṭhapāda Tathāgato loke uppajjati, arahaṃ sammā-sambuddho ... pe ... kāya-kamma-vacī-kammena samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro sati-sampajaññena samannāgato santuṭṭho. 
Kathañ ca Poṭṭhapāda bhikkhu sīla-sampanno hoti? Idha Poṭṭhapāda bhikkhu {pāṇātipātaṃ} pahāya pāṇātipātā paṭivirato hoti, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabbapāṇabhūta-hitānukampī viharati. 
Idam pi 'ssa hoti sīlasmiṃ ... pe ... Yathā vā pan’ eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā, te evarūpāya tiracchāna-vijjāya micchā-jīvena jīvikaṃ kappenti, seyyathīdaṃ santi-kammaṃ, paṇidhi-kammaṃ ... pe ... osadhīnaṃ paṭimokkho; iti vā iti evarūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti. 
Idam pi 'ssa hoti sīlasmiṃ. 
8. ‘Sa kho Poṭṭhapāda evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yadidaṃ sīla-saṃvarato. 
Seyyathā pi Poṭṭhapāda rājā khattiyo {muddhāvasitto} nihita-paccāmitto na kuto ci bhayaṃ samanupassati yadidaṃ paccatthikato, evam eva kho Poṭṭhapāda bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yadidaṃ sīla-saṃvarato. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajja-{sukhaṃ} paṭisaṃvedeti. 
Evaṃ kho Poṭṭhapāda bhikkhu sīla-sampanno hoti. 
9. ‘Kathañ ca Poṭṭhapāda bhikkhu indriyesu gutta-dvāro hoti? Idha Poṭṭhapāda bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānuvyañjanaggāhī. 
Yatvādhikaraṇam enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa {saṃvarāya} paṭipajjati, rakkhati cakkhundriyaṃ, cakkhun-(182)driye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā ... pe ... ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sayitvā, kāyena poṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya, na nimittaggāhī hoti nānuvyañjanaggāhī. 
Yatvādhikaraṇam enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti. 
Evaṃ kho Poṭṭhapāda bhikkhu indriyesu gutta-dvāro hoti... . pe ... 
10. ‘Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānam upasampajja viharati. 
Tassa yā purimā kāma-saññā sā nirujjhati. 
Vivekaja-pītisukha-sukhuma-sacca-saññā tasmiṃ samaye hoti, vivekaja-{pīti-sukha}-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā’ ti Bhagavā avoca. 
11. ‘Puna ca paraṃ Poṭṭhapāda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Tassa yā purimā vivekajaṃ pīti-sukhaṃ sukhuma-sacca-saññā sā nirujjhati. 
Samādhija-{pīti-sukha}-sukhuma-sacca-saññā tasmiṃ samaye (183) hoti, samādhija-{pīti-sukha}-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā ti’ Bhagavā avoca. 
12. ‘Puna ca paraṃ Poṭṭhapāda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena {paṭisaṃvedeti} yan taṃ ariyā ācikkhanti: "Upekhako satimā sukha-vihārī ti," tatiyajjhānaṃ upasampajja viharati. 
Tassa yā purimā samādhijaṃ pīti-sukhaṃ sukhuma-sacca-saññā sā nirujjhati. 
Upekhā-sukha-sukhumasacca-saññā tasmiṃ samaye hoti, upekhā-sukha-sukhumasacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā’ ti Bhagavā avoca. 
13. ‘Puna ca paraṃ Poṭṭhapāda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb’ eva somanassa-domanassānaṃ atthagamā {adukkha-m-asukhaṃ} upekhā-sati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Tassa yā purimā upekhā-sukha-sukhuma-sacca-saññā sā nirujjhati. 
{Adukkha-m-asukha}-sukhuma-sacca-saññā tasmiṃ samaye hoti, {adukkha-m-asukha}-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā’ ti Bhagavā avoca. 
14. ‘Puna ca paraṃ Poṭṭhapāda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭigha-saññānaṃ atthagamā nānatta-saññānaṃ amanasi-kārā "ananto ākāso ti" ākāsānañcāyatanaṃ upasampajja viharati. 
Tassa yā purimā rūpasaññā sā nirujjhati. 
Ākāsānañcāyatana-sukha-sukhumasacca-saññā tasmiṃ samaye hoti, ākāsānañcāyatanasukhuma-sacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā’ ti Bhagavā avoca. 
15. ‘Puna ca paraṃ Poṭṭhapāda bhikkhu sabbaso ākāsān-(184)añcāyatanaṃ samatikkamma "anantaṃ {viññāṇan} ti" {viññāṇañcāyatanaṃ} upasampajja viharati. 
Tassa yā purimā ākāsānañcāyatana-sukhuma-sacca-saññā, sā nirujjhati. 
{Viññāṇañcāyatana}-sukhuma-sacca-saññā tasmiṃ samaye hoti, {viññāṇañcāyatana}-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā’ ti Bhagavā avoca. 
16. ‘Puna ca paraṃ Poṭṭhapāda bhikkhu sabbaso {viññāṇañcāyatanaṃ} samatikkamma "n’ atthi kiñcīti" ākiñcaññāyatanaṃ upasampajja viharati. 
Tassa yā purimā {viññāṇañcāyatana}-sukhuma-sacca-saññā, sā nirujjhati. 
Ākiñcaññāyatana-sukhuma-sacca-saññā tasmiṃ samaye hoti, ākiñcaññāyatana-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti. 
Evam pi sikkhā ekā saññā uppajjanti, sikkhā ekā saññā nirujjhanti. 
Ayaṃ sikkhā’ ti Bhagavā avoca. 
17. ‘Yato kho Poṭṭhapāda bhikkhu idha saka-saññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. 
Tassa saññagge ṭhitassa evaṃ hoti: "Cetayamānassa me pāpiyo, acetayamānassa me seyyo. 
Ahañ ce va kho pana ceteyyaṃ {abhisaṅkhareyyaṃ}, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. 
Yan nūnāham na ceteyyaṃ na abhisaṃkhareyyanti." So na c' eva ceteti na abhisaṃkharoti. 
Tassa acetayato anabhisaṃkharoto tā c’ eva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. 
So nirodhaṃ phusati. 
Evaṃ kho Poṭṭhapāda anupubbābhisaññā-nirodha-sampajāna-samāpatti hoti. 
18. ‘Taṃ kim maññasi, Poṭṭhapāda? Api nu te ito pubbe evarūpā anupubbābhisaññā-nirodha-sampajānasamāpatti suta-pubbā ti?' ‘No h’ etaṃ bhante. 
Evaṃ kho ahaṃ bhante Bhagavato bhāsitaṃ ājānāmi:-- "Yato kho Poṭṭhapāda bhikkhu idha saka-saññī hoti, so tato amutra tato amutra anupubbena saññaggaṃ phusati. 
Tassa saññagge ṭhitassa evaṃ hoti: (185) ‘Cetayamānassa me pāpiyo, acetayamānassa me seyyo. 
Ahañ ce va kho pana ceteyyaṃ {abhisaṅkhareyyaṃ}, imā ca me saññā nirujjheyyuṃ, aññā ca oḷārikā saññā uppajjeyyuṃ. 
Yan nūnāhaṃ na ceteyyaṃ na abhisaṃkhareyyan ti?' So na c’ eva ceteti, na abhisaṃkharoti. 
Tassa acetayato anabhisaṃkharoto tā c’ eva saññā nirujjhanti, aññā ca oḷārikā saññā na uppajjanti. 
So nirodhaṃ phusati. 
Evaṃ kho Poṭṭhapāda anupubbābhisaññā-nirodha-sampadāna2samāpatti hotīti."' ‘Evaṃ kho Poṭṭhapādāti.' 
19. ‘Ekaṃ yeva nu kho bhante Bhagavā saññaggaṃ paññāpeti, udāhu puthu pi saññagge paññāpetīti?' ‘Ekam pi kho ahaṃ Poṭṭhapāda saññaggaṃ paññāpemi, puthu pi saññagge paññāpemīti.' ‘Yathā kathaṃ pana bhante Bhagavā ekam pi saññaggaṃ paññāpeti, puthu pi saññagge paññāpetīti?' ‘Yathā yathā kho Poṭṭhapāda nirodhaṃ phusati, tathā tathā 'haṃ saññaggaṃ paññāpemi, evaṃ kho ahaṃ Poṭṭhapāda ekam pi saññaggaṃ paññāpemi, puthu pi saññagge paññāpemīti.' 
20. ‘Saññā nu kho bhante paṭhamaṃ uppajjati, pacchā ñāṇaṃ, udāhu paṭhamaṃ ñāṇaṃ uppajjati, pacchā saññā, udāhu saññā ca ñāṇañ ca apubbaṃ acarimaṃ uppajjantīti?' ‘Saññā kho Poṭṭhapāda paṭhamaṃ uppajjati, pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hoti. 
So evaṃ pajānāti: "Idappaccayā kira me ñāṇaṃ udapādīti." Iminā p’ etaṃ Poṭṭhapāda pariyāyena veditabbaṃ yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ, saññuppādā ca pana ñāṇuppādo hotīti.' 
21. ‘Saññā nu kho bhante purisassa attā, udāhu aññā saññā, añño attā ti?' ‘Kim pana tvaṃ Poṭṭhapāda attānaṃ paccesīti?' (186) ‘Oḷārikam kho ahaṃ bhante attānaṃ paccemi rūpiṃ cātummahābhūtikaṃ {kabaliṅkārāhāra}bhakkhan ti.' ‘Oḷāriko ca hi te Poṭṭhapāda attā abhavissa rūpī {cātummahābhūtiko} kabaliṅkārāhāra-bhakkho, evaṃ santaṃ kho te Poṭṭhapāda aññā va saññā bhavissati añño attā. 
Tad iminā p’ etaṃ Poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā va saññā bhavissati añño attā. 
Tiṭṭhat’ evāyaṃ Poṭṭhapāda oḷāriko attā rūpī cātummahābhūtiko kabaliṅkārāhāra-bhakkho, atha imassa purisassa aññā va saññā uppajjanti, aññā va saññā {nirujjhanti}. 
Iminā pi kho etaṃ Poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā va saññā bhavissati, añño attā ti.' 
22. ‘Manomayaṃ kho ahaṃ bhante attānaṃ paccemi sabbaṅga-paccaṅgiṃ ahīnindriyan' ti. 
‘Manomayo ca hi te Poṭṭhapāda attā abhavissa sabbaṅga-paccaṅgī ahīnindriyo evaṃ santam pi kho te Poṭṭhapāda aññā va saññā bhavissati añño attā. 
Tad iminā p’ etaṃ Poṭṭhapāda pariyāyena veditabbaṃ, yathā aññā va saññā bhavissati añño attā. 
{Tiṭṭhat'} evāyaṃ Poṭṭhapāda manomayo {attā} sabbaṅga-paccaṅgī ahīnindriyo, atha imassa purisassa aññā va saññā uppajjanti aññā va saññā nirujjhanti. 
Iminā pi kho etaṃ Poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attā ti.' 
(187) 23. ‘Arūpiṃ kho ahaṃ bhante attānaṃ paccemi saññāmayan ti.' ‘Arūpī ca hi te Poṭṭhapāda attā abhavissa saññāmayo, evaṃ santam pi kho te Poṭṭhapāda aññā va saññā bhavissati añño attā. 
Tad iminā p’ etaṃ Poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attā. 
Tiṭṭhat’ evāyaṃ Poṭṭhapāda arūpī attā saññāmayo, atha imassa purisassa aññā va saññā uppajjanti, aññā va saññā nirujjhanti. 
Iminā pi kho etaṃ Poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati añño attā ti.' 
24. ‘Sakkā pan’ etaṃ bhante mayā ñātuṃ: "Saññā purisassa attā" ti vā, "aññā saññā añño attā" ti vā?' ‘Dujjānaṃ kho etaṃ Poṭṭhapāda tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatrāyogena aññatthācariyakena: "Saññā purisassa attā" ti vā, "aññā saññā añño attā" ti vā.' 
25. ‘Sac’ etaṃ bhante mayā dujjānaṃ añña-diṭṭhikena añña-khantikena añña-rucikena aññatrāyogena aññatthācariyakena: "Saññā purisassa attā" ti vā, "aññā saññā añño attā" ti vā, kim pana bhante, sassato loko? Idam eva saccaṃ mogham aññan ti?' ‘Avyākataṃ kho Poṭṭhapāda mayā: "Sassato loko, idam eva saccaṃ mogham aññan ti."' ‘Kim pana bhante, asassato loko? Idam eva saccaṃ mogham aññan ti?' ‘Etam pi kho Poṭṭhapāda avyākataṃ mayā: "Asassato loko, idam eva saccaṃ mogham aññan ti."' ‘Kim pana bhante, antavā loko? Idam eva saccaṃ mogham aññanti?' ‘Avyākataṃ kho etaṃ Poṭṭhapāda mayā: "Antavā loko, idam eva saccaṃ mogham aññan’ ti. 
‘Kim pana bhante, anantavā loko? Idam eva saccaṃ mogham aññan ti?' (188) ‘Etam pi kho Poṭṭhapāda mayā avyākataṃ: "Anantavā loko, idam eva saccaṃ mogham aññan ti."' 
26. ‘Kim pana bhante, taṃ jīvaṃ taṃ sarīraṃ? Idam eva saccaṃ mogham aññan ti?' ‘Avyākataṃ kho etaṃ Poṭṭhapāda mayā: "Taṃ jīvaṃ taṃ sarīraṃ, idam eva saccaṃ mogham aññan ti."' ‘Kim pana bhante, aññaṃ jīvaṃ aññaṃ sarīran ti? Idam eva saccaṃ mogham aññan ti?' ‘Etam pi kho Poṭṭhapāda mayā avyākataṃ: "Aññaṃ jīvaṃ aññaṃ sarīran. 
Idam eva saccaṃ mogham aññan ti."' 
27. ‘Kim pana bhante, hoti Tathāgato param maraṇā? Idam eva saccam mogham aññan ti?' ‘Avyākataṃ kho etaṃ Poṭṭhapāda mayā: "Hoti Tathāgato param maraṇā. 
Idam eva saccaṃ mogham aññan ti."' ‘Kim pana bhante, na hoti Tathāgato param maraṇā? Idam eva saccaṃ mogham aññan ti?' ‘Etam pi kho Poṭṭhapāda mayā avyākataṃ: "Na hoti Tathāgato param maraṇā. 
Idam eva saccaṃ mogham aññan ti."' ‘Kim pana bhante, hoti ca na ca hoti Tathāgato param maraṇā? Idam eva saccaṃ mogham aññan ti?' ‘Avyākataṃ kho etaṃ Poṭṭhapāda mayā: "Hoti ca na ca hoti Tathāgato param maraṇā. 
Idam eva saccaṃ mogham aññan ti."' ‘Kim pana bhante, n’ eva hoti na na hoti Tathāgato param maraṇā? Idam eva saccaṃ mogham aññan ti?' ‘Etam pi kho Poṭṭhapāda mayā avyākataṃ: "N’ eva hoti na na hoti Tathāgato param {maraṇā}. 
Idam eva saccaṃ mogham aññan ti."' 
28. ‘Kasmā bhante Bhagavatā avyākatan’ ti? ‘Na h’ etaṃ Poṭṭhapāda attha-saṃhitaṃ na dhamma-(189)saṃhitaṃ na ādibrahmacariyakaṃ, na nibbidāya na {virā gāya}na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Tasmā taṃ mayā avyākatan ti.' 
29. ‘Kim pana bhante Bhagavatā vyākatan ti?' "‘Idam dukkhan" ti Poṭṭhapāda mayā vyākataṃ. 
"Ayaṃ dukkha-samudayo" ti kho Poṭṭhapāda mayā vyākataṃ. 
"Ayaṃ dukkha-nirodho" ti kho Poṭṭhapāda mayā vyākataṃ. 
"Ayaṃ dukkha-nirodha-gāminī {paṭipadā}" ti kho Poṭṭhapāda mayā vyākatan ti.' 
30. ‘Kasmā pan’ etaṃ bhante Bhagavatā vyākatan ti?' ‘Etaṃ hi kho Poṭṭhapāda attha-saṃhitaṃ etaṃ dhamma-saṃhitaṃ etaṃ ādibrahmacariyakaṃ, etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Tasmātaṃ mayā vyākatan ti.' ‘Evam etaṃ Bhagavā, evam etaṃ Sugata. 
Yassa dāni bhante Bhagavā kālaṃ maññatīti.' Atha kho Bhagavā uṭṭhāy’ āsanā pakkāmi. 
31. Atha kho te paribbājakā acira-pakkantassa Bhagavato Poṭṭhapādaṃ paribbājakaṃ samantato vācāya sannitodakena sañjambhariyaṃ akaṃsu: ‘Evam eva panāyaṃ Poṭṭhapādo yaṃ yad eva Samaṇo Gotamo bhāsati taṃ tad ev’ assa abbhanumodati: "Evam etaṃ Bhagavā evam etaṃ Sugatāti." Na kho pana mayaṃ kiñci Samaṇassa Gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāma "Sassato loko" ti vā, "Asassato loko" ti vā, "Antavā loko" ti vā, "Anantavā loko" ti vā, "Taṃ jīvaṃ taṃ sarīran" ti vā, "Aññaṃ jīvaṃ aññaṃ sarīran" ti vā, "Hoti Tathāgato param maraṇā" ti vā, "Na hoti Tathāgato param maraṇā" (190) ti vā, "Hoti ca na ca hoti Tathāgato param maraṇā" ti vā, "N’ eva hoti na na hoti Tathāgato param maraṇā" ti vā ti.' Evaṃ vutte Poṭṭhapādo paribbājako te paribbājake etad avoca: ‘Aham pi kho bho na kiñci Samaṇassa Gotamassa ekaṃsikaṃ dhammaṃ desitaṃ ājānāmi "Sassato loko" ti vā, "Asassato loko" ti vā ... pe ... "N’ eva hoti na na hoti Tathāgato param maraṇā ti" vā. 
Api ca Samaṇo Gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti dhammaṭṭhitaṃ dhamma-niyāmakaṃ. 
Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññāpentassa dhammaṭṭhitaṃ dhamma-niyāmakaṃ kathaṃ hi nāma mādiso viññū Samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyāti?' 
32. Atha kho dvīha-tīhassa accayena Citto ca {Hatthisāri putto} Poṭṭhapādo ca paribbājako yena Bhagavā ten' upasaṃkamiṃsu. 
Upasaṃkamitvā Citto {Hatthisāriputto} Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, Poṭṭhapādo pana paribbājako Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ kathaṃ {vītisāretvā} ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca: ‘Tadā maṃ bhante paribbājakā acira-pakkantassa Bhagavato samantato vācāya sannitodakena sañjambhariyaṃ akaṃsu: "Evam eva panāyaṃ Poṭṭhapādo yaṃ yad eva Samaṇo Gotamo bhāsati, taṃ tad ev’ assa abbhanumodati: ‘Evam etaṃ Bhagavā evam etaṃ Sugatāti.’ 
Na kho pana mayaṃ kiñci Samaṇassa Gotamassa {ekaṃsikaṃ} dhammaṃ desitaṃ ājānāma: ‘Sassato loko’ ti vā, ‘Asassato loko’ ti vā, ‘Antavā loko’ ti vā, ‘Anantavā loko’ ti va, ‘Taṃ jīvaṃ taṃ sarīran’ ti vā, ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti vā, ‘Hoti Tathāgato param maraṇā’ ti vā, ‘Na hoti Tathāgato param maraṇā’ ti vā, ‘Hoti ca na ca hoti (191) Tathāgato param maraṇā’ ti vā, ‘N’ eva hoti na na hoti Tathāgato param maraṇā’ ti vā." Evaṃ vuttāhaṃ bhante te paribbājake etad avocaṃ: "Aham pi kho bho na kiñci Samaṇassa Gotamassa {ekaṃsikaṃ} dhammaṃ desitaṃ ājānāmi, ‘Sassato loko’ ti vā, ‘Asassato loko’ ti vā ... pe ... ‘N’ eva hoti na na hoti Tathāgato param maraṇā' ti vā. 
Api ca Samaṇo Gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti dhamma-ṭṭhitaṃ dhamma-niyāmakaṃ. 
Kathaṃ hi nāma mādiso viññū Samaṇassa Gotamassa subhāsitaṃ subhāsitato nābbhanumodeyyāti?"' 
33. ‘Sabbe va kho ete Poṭṭhapāda paribbājakā andhā acakkhukā, tvaṃ yeva nesaṃ eko cakkhumā, {ekaṃsikā} pi hi Poṭṭhapāda mayā dhammā desitā paññattā, {anekaṃsikā} pi hi kho Poṭṭhapāda mayā dhammā desitā paññattā. 
Katame ca te Poṭṭhapāda mayā {anekaṃsikā} dhammā desitā paññattā? "Sassato loko" ti vā Poṭṭhapāda mayā ane{kaṃsiko} dhammo desito paññatto, "Asassato loko" ti kho Poṭṭhapāda mayā {anekaṃsiko} dhammo desito paññatto "Antavā loko" ti kho Poṭṭhapādā mayā ... pe ... "Anantavā loko" ti kho Poṭṭhapāda ... "Taṃ jīvaṃ taṃ sarīran" ti kho Poṭṭhapāda ... "Aññaṃ jīvaṃ aññaṃ sarīran" ti kho Poṭṭhapāda ... "Hoti Tathāgato param maraṇā" ti kho Poṭṭhapāda ... "Na hoti Tathāgato param {maraṇā}" ti kho Poṭṭhapāda ... "Hoti ca na hoti Tathāgato param maraṇā" ti kho Poṭṭhapāda ... "N’ eva hoti na na hoti Tathāgato param maraṇā" ti kho Poṭṭhapāda mayā {anekaṃsiko} dhammo desito paññatto. 
‘Kasmā ca te Poṭṭhapāda mayā {anekaṃsikā} dhammā desitā paññattā? Na h’ ete Poṭṭhapāda attha-saṃhitā, na dhamma-saṃhitā, na ādibrahmacariyakā, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhisaññāya na sambodhāya na nibbānāya saṃvattanti. 
Tasmā te mayā {anekaṃsikā} dhammā desitā paññattā. 
‘Katame ca te Poṭṭhapāda mayā {ekaṃsikā} dhammā desitā paññattā? "Idaṃ dukkhan" ti kho Poṭṭhapāda mayā (192) {ekaṃsiko} dhammo desito paññatto. 
"Ayaṃ dukkha-samudayo" ti kho Poṭṭhapāda mayā {ekaṃsiko} dhammo desito paññatto. 
"Ayaṃ dukkha-nirodho" ti kho Poṭṭhapāda mayā {ekaṃsiko} dhammo desito paññatto. 
"Ayaṃ dukkhanirodha-gāminī paṭipadā" ti kho Poṭṭhapāda mayā {ekaṃsiko} dhammo desito paññatto. 
‘Kasmā ca te Poṭṭhapāda mayā {ekaṃsikā} dhammā desitā paññattā? Ete Poṭṭhapāda attha-saṃhitā ete dhammasaṃhitā ete ādibrahmacariyakā, ete nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Tasmā te mayā {ekaṃsikā} dhammā desitā paññattā. 
34. ‘Santi Poṭṭhapāda eke samaṇa-{brāhmaṇā} evaṃvādino evaṃ-diṭṭhino: "Ekanta-sukhī attā hoti arogo param maraṇā ti." Tyāhaṃ upasaṃkamitvā evaṃ vadāmi: "Saccaṃ kira tumhe āyasmanto evaṃ vādino evaṃ diṭṭhino: ‘Ekanta-sukhī attā hoti arogo param maraṇā’ ti?" Te ce me evaṃ puṭṭhā āmo ti paṭijānanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto ekanta-sukhaṃ lokaṃ jānaṃ passaṃ viharathāti"? Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekanta-{sukhiṃ} attānaṃ sañjānāthāti?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto jānātha: ‘Ayaṃ maggo ayaṃ paṭipadā ekanta-sukhassa lokassa sacchikiriyāyāti'?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ {vadāmi}: "Api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ {uppannā} tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: ‘Suppaṭipann' attha mārisā ujupaṭipann’ attha mārisā ekanta-sukhassa lokassa sacchikiriyāya, mayam pi hi mārisā evam pi paṭipannā ekanta-sukhaṃ lokaṃ up-(193)pannā’ ti?" Iti puṭṭhā no ti vadanti. 
Taṃ kim maññasi Poṭṭhapāda? Na nu evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' 
35. ‘Seyyathā pi puriso evaṃ vadeyya: "Ahaṃ yā imasmiṃ janapade janapada-kalyāṇī taṃ icchāmi taṃ kāmemīti." Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa, yan tvaṃ janapada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapada-kalyāṇiṃ Khattī vā Brāhmaṇī vā Vessī vā Suddī vā ti?" Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ janapada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapada-kalyāṇiṃ evaṃ-nāmā evaṃ-gottā ti vā, dīghā vā rassā vā majjhimā ti vā, kāḷī vā sāmā vā maṅgura-cchavī vā ti, amukasmiṃ gāme vā nigame vā nagare vā ti?" Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yan tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti?" Iti puṭṭho āmo ti vadeyya. 
Taṃ kim maññasi Poṭṭhapāda? Na nu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
36. ‘Evam eva kho Poṭṭhapāda, ye te samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino: "Ekanta-sukhī attā hoti arogo param maraṇā ti," tyāhaṃ upasaṃkamitvā evaṃ vadāmi: "Saccaṃ kira tumhe āyasmanto evaṃvādino evaṃ-diṭṭhino: ‘Ekanta-sukhī attā hoti arogo param maraṇā ti?’ 
Te ca me evaṃ puṭṭhā āmo ti paṭijānanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto ekanta-sukhaṃ lokaṃ jānaṃ passaṃ viharathāti?" (194) Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ, upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ, ekanta-sukhiṃ attānaṃ sañjānāthāti?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi; "Api pana tumhe āyasmanto jānātha: ‘Ayaṃ maggo ayaṃ paṭipadā ekanta-sukhassa lokassa sacchikiriyāyāti'?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi; "Api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ uppannā tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: ‘Supaṭipann’ attha mārisā uju-{paṭipann}’ attha mārisā ekanta-sukhassa lokassa sacchikiriyāya, mayam pi hi mārisā evaṃ paṭipannā ekanta-sukhaṃ lokaṃ uppannā' ti?" Iti puṭṭhā no ti vadanti. 
Taṃ kim maññasi Poṭṭhapada? Na nu evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bhante evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatīti.' 
37. ‘Seyyathā pi Poṭṭhapāda puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya, pacchimāya vā disāya, uttarāya vā disāya, dakkhiṇāya vā disāya, ucco vā nīco vā majjhimo vā ti?" Iti puṭṭho va no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yan tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosīti." Iti puṭṭho {āmo} ti vadeyya. 
Taṃ kim maññasi Poṭṭhapāda? Na nu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bhante evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
38. ‘Evam eva kho Poṭṭhapāda ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: "Ekanta-sukhī attā hoti arogo param maraṇā ti," tyāhaṃ upasaṃkamitvā evaṃ vadāmi: "Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino: ‘Ekanta-sukhī attā hoti arogo param (195) maraṇā’ ti?" Te ce me evaṃ puṭṭhā āmo ti paṭijānanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto ekanta-sukhaṃ lokaṃ jānaṃ passaṃ viharathāti?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ, upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ, ekanta-sukhiṃ attānaṃ sañjānāthāti?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto jānātha: "Ayaṃ maggo, ayaṃ paṭipadā ekanta-sukhassa lokassa sacchikiriyāyāti'?" Iti puṭṭhā no ti vadanti. 
Tyāhaṃ evaṃ vadāmi: "Api pana tumhe āyasmanto yā tā devatā ekantasukhaṃ lokaṃ uppannā, tāsaṃ bhāsamānānaṃ saddaṃ suṇātha: ‘Supaṭipann’ attha mārisā uju-paṭipann’ attha mārisā ekanta-sukhassa lokassa sacchikiriyāya, mayam pi hi mārisā evaṃ paṭipannā ekanta-sukhaṃ lokaṃ uppannā' ti?" Iti puṭṭhā no ti vadanti. 
Taṃ kim maññasi Poṭṭhapāda? Na nu evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bhante evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
39. ‘Tayo kho 'me Poṭṭhapāda atta-paṭilābhā, oḷāriko atta-paṭilābho, manomayo atta-paṭilābho, arūpo atta-paṭilābho. 
Katamo ca Poṭṭhapāda oḷāriko atta-paṭilābho? Rūpī cātummahābhūtiko {kabaliṅkārāhāra}bhakkho, ayaṃ oḷāriko atta-paṭilābho. 
Katamo manomayo atta-paṭilābho? Rūpī manomayo sabbaṅga-paccaṅgī ahīnindriyo, ayaṃ manomayo atta-paṭilābho. 
Katamo ca arūpo atta-paṭilābho? Arūpī saññāmayo, ayaṃ arūpo atta-paṭilābho. 
40. ‘Oḷārikassa kho ahaṃ Poṭṭhapāda atta-paṭilābhassa pahānāya dhammaṃ desemi, yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe (196) va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Siyā kho pana te Poṭṭhapāda evam assa: "Saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro ti." Na kho pan' etaṃ Poṭṭhapāda evaṃ daṭṭhabbaṃ. 
Saṃkilesikā c’ eva dhammā {pahīyissanti}, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṃ c’ eva bhavissati pīti ca passaddhi ca sati ca sampajaññañ ca, sukho ca vihāro. 
41. ‘Manomayassa pi kho ahaṃ Poṭṭhapāda atta-paṭilābhassa pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Siyā kho {pana} te Poṭṭhapāda evam assa: "Saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, {paññā}-pāripūriṃ vepullatañ ca {diṭṭhe} va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro cāti." Na kho pan’ etaṃ Poṭṭhapāda evaṃ daṭṭhabbaṃ. 
Saṃkilesikā c’ eva dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ {vepullatañ} ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṃ c’ eva bhavissati pīti ca passaddhi ca sati ca sampajaññañ ca, sukho ca vihāro. 
42. ‘Arūpassa pi kho ahaṃ Poṭṭhapāda atta-paṭilābhassa pahānāya dhammaṃ desemi yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā (197) abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. 
Siyā kho pana te Poṭṭhapāda evam assa: Saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, dukkho ca kho vihāro ti." Na kho pan’ etaṃ Poṭṭhapāda evaṃ daṭṭhabbaṃ. 
Saṃkilesikā c’ eva dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati, pāmujjaṃ c’ eva bhavissati pīti ca passaddhi ca sati ca sampajaññañ ca, sukho ca vihāro. 
43. ‘Pare ce Poṭṭhapāda amhe evaṃ puccheyyuṃ: "Katamo pana so āvuso oḷāriko atta-paṭilābho yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā ābhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti?" tesaṃ mayaṃ evaṃ puṭṭhā evaṃ vyākareyyāma: "Ayaṃ vā so āvuso oḷāriko atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.’" 
44. ‘Pare ce Poṭṭhapāda amhe evaṃ puccheyyuṃ: "Katamo pana so āvuso manomayo atta-paṭilābho yassa tumhe pahānāya dhammaṃ desetha {yathā} paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti?" tesaṃ mayaṃ evaṃ puṭṭhā evaṃ vyākareyyāma: "Ayaṃ vā so āvuso manomayo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā (198) abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.’" 
45. ‘Pare ce {Poṭṭhapāda} amhe evaṃ puccheyyuṃ: "Katamo pana so āvuso arūpo atta-paṭilābho yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti'?" tesaṃ mayaṃ evaṃ puṭṭhā evaṃ vyākareyyāma: "Ayaṃ vā so āvuso arūpo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema, yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā {abhivaḍḍhissanti}, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.’" 
‘Taṃ kim maññasi Poṭṭhapāda? Nanu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatīti'? 
‘Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
46. ‘Seyyathā pi Poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya, tass’ eva pāsādassa {heṭṭhā}. 
Tam enaṃ evaṃ {vadeyyuṃ}: "Ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya vā disāya, dakkhiṇāya vā disāya, pacchimāya vā disāya, uttarāya vā disāya, ucco vā nīco vā majjho vā ti?" 
So ce evaṃ vadeyya: "Ayaṃ vā so āvuso pāsādo yassāhaṃ {ārohaṇāya} nisseṇiṃ karomi tass’ eva pāsādassa {heṭṭhā} ti." 
Taṃ kiṃ maññasi Poṭṭhapāda? nanu evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatīti'? 
‘Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
(199) 47. ‘Evam eva kho Poṭṭhapāda pare ce amhe evaṃ puccheyyuṃ: 
"Katamo pana so āvuso {oḷāriko} atta-paṭilābho"? 
... pe ... "Katamo pana so āvuso manomayo atta-paṭilābho?" 
... pe ... Pare ce Poṭṭhapāda amhe evaṃ puccheyyuṃ: 
"Katamo pana so āvuso arūpo attapaṭilābho yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme abhiññā sacchikatvā upasampajja viharissathāti?" 
tesaṃ mayaṃ evaṃ puṭṭhā evaṃ vyākareyyāma: 
"Ayaṃ vā so āvuso arūpo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā {paṭipannānaṃ} vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññā-pāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti."' 
‘Taṃ kim maññasi Poṭṭhapāda? Na nu evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatīti?' 
‘Addhā kho bhante evaṃ sante sappāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
48. Evaṃ vutte Citto Hatthisāri-putto Bhagavantaṃ etad avoca: 
‘Yasmiṃ bhante samaye oḷāriko atta-paṭilābho hoti, mogh’ assa tasmiṃ samaye manomayo atta-paṭilābho hoti, mogho arūpo atta-paṭilābho hoti. 
Oḷāriko assa attapaṭilābho tasmiṃ samaye sacco hoti. 
Yasmiṃ bhante samaye manomayo atta-paṭilābho hoti, mogh’ assa tasmiṃ samaye oḷāriko atta-paṭilābho hoti, mogho arūpo attapaṭilābho hoti. 
Manomayo assa atta-{paṭilābho} tasmiṃ samaye sacco hoti. 
Yasmiṃ bhante samaye arūpo attapaṭilābho hoti, mogh’ assa tasmiṃ samaye oḷāriko attapaṭilābho hoti, mogho manomayo atta-paṭilābho hoti. 
Arūpo assa atta-paṭilābho tasmiṃ samaye sacco hotīti.' 
49. ‘Yasmiṃ Citta samaye oḷāriko atta-paṭilābho hoti, n’ eva tasmiṃ samaye manomayo atta-paṭilābho ti saṅ-(200)khaṃ gacchati, na arūpo atta-paṭilābho ti saṅkhaṃ gacchati, oḷāriko atta-paṭilābho tveva tasmiṃ samaye {saṅkhaṃ} gacchati. 
Yasmiṃ Citta samaye manomayo atta-paṭilābho hoti, n’ eva tasmiṃ samaye oḷāriko atta-paṭilābho ti saṅkhaṃ gacchati, na arūpo atta-paṭilābho ti saṅkhaṃ gacchati, manomayo atta-paṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. 
Yasmiṃ Citta samaye arūpo attapaṭilābho hoti, n’ eva tasmiṃ samaye oḷāriko atta-paṭilābho ti saṅkhaṃ gacchati, na manomayo atta-paṭilābho ti saṅkhaṃ gacchati, arūpo atta-paṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. 
Sace taṃ Citta evaṃ puccheyyuṃ: "Ahosi tvaṃ atītam addhānaṃ, na tvaṃ na ahosi, bhavissasi tvaṃ anāgatam addhānaṃ, na tvaṃ na bhavissasi, atthi tvaṃ etarahi, na tvaṃ n’ atthīti?", evaṃ puṭṭho tvaṃ Citta kin ti vyākareyyāsītī?' ‘Sace maṃ bhante evaṃ puccheyyuṃ: "Ahosi tvaṃ atītam addhānaṃ na tvaṃ na ahosi, bhavissasi tvaṃ anāgatam addhānaṃ, na tvaṃ na bhavissasi, atthi tvaṃ etarahi, na tvaṃ n’ atthīti?" evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ: "Ahos’ ahaṃ atītam addhānaṃ nāham nāhosiṃ, bhavissām’ ahaṃ anāgatam addhānam nāhaṃ {na} bhavissāmi, atthāhaṃ etarahi nāhaṃ {n’ atthīti.}" Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyan ti.' 
50. ‘Sace pana taṃ Citta evaṃ puccheyyuṃ: "Yo te ahosi atīto atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho anāgato mogho paccuppanno? Yo vā te bhavissati anāgato atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho anāgato mogho paccuppanno? Yo {vā} te etarahi paccuppanno atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho atīto mogho anāgato ti?", evaṃ puṭṭho tvaṃ Citta kin ti vyākareyyāsīti?' ‘Sace pana maṃ bhante evaṃ puccheyyuṃ: "Yo te (201) ahosi atīto atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho anāgato mogho paccuppanno? Yo vā te bhavissati anāgato atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho atīto mogho paccuppanno? Yo vā te etarahi paccuppanno atta-paṭilābho, sveva te atta-paṭilābho sacco, mogho atīto mogho anāgato ti?", evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ: "Yo me ahosi atīto atta-paṭilābho sveva me atta-paṭilābho tasmiṃ samaye sacco ahosi, mogho anāgato mogho paccuppanno. 
Yo vā me bhavissati anāgato attapaṭilābho, sveva me atta-paṭilābho tasmiṃ samaye sacco bhavissati, mogho atīto bhavissati mogho paccuppanno. 
Yo me etarahi paccuppanno atta-paṭilābho, sveva me attapaṭilābho sacco, mogho atīto mogho anāgato ti." Evaṃ puṭṭho ahaṃ bhante vyākareyyan ti.' 
51. ‘Evam eva kho Citta yasmiṃ samaye oḷāriko attapaṭilābho hoti, n’ eva tasmim samaye manomayo attapaṭilābho ti saṅkhaṃ gacchati, na arūpo atta-paṭilābho ti saṅkhaṃ gacchati, oḷāriko atta-paṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. 
Yasmiṃ Citta samaye manomayo atta-paṭilābho hoti ... pe ... Yasmiṃ Citta samaye arūpo atta-paṭilābho hoti, n’ eva tasmiṃ samaye oḷāriko atta-paṭilābho ti saṅkhaṃ gacchati, na {manomayo} atta-paṭilābho ti saṅkhaṃ gacchati, arūpo atta-paṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. 
52. ‘Seyyathā pi Citta gavā khīraṃ, khīramhā dadhi, dadimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo, yasmiṃ samaye khīraṃ hoti n’ eva tasmiṃ samaye dadhīti saṅkhaṃ gacchati, na navanītan ti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati, na sappi-maṇḍo ti saṅkhaṃ gacchati, khīran tveva tasmiṃ samaye saṅkhaṃ gacchati; yasmiṃ samaye dadhi hoti ... navanītaṃ hoti ... sappi hoti ... sappi-maṇḍo hoti, n’ eva tasmiṃ samaye khīran ti saṅkhaṃ gacchati, na dadhīti saṅkhaṃ gacchati, na navanītan ti saṅkhaṃ gacchati, na sappīti saṅkhaṃ gacchati, sappi-maṇḍo tveva tasmiṃ samaye saṅkhaṃ gacchati. 
(202) 53. ‘Evam eva kho Citta yasmiṃ samaye oḷāriko attapaṭilābho hoti ... pe ... {Yasmiṃ} Citta samaye manomayo atta-paṭilābho hoti ... pe ... Yasmiṃ Citta samaye arūpo atta-paṭilābho hoti, n’ eva tasmiṃ samaye oḷāriko atta-paṭilābho ti saṅkhaṃ gacchati, na manomayo atta-paṭilābho ti saṅkhaṃ gacchati, arūpo atta-paṭilābho tveva tasmiṃ samaye saṅkhaṃ gacchati. 
Itimā kho Citta loka-samaññā loka-niruttiyo loka-vohārā loka-paññattiyo yāhi Tathāgato voharati aparāmasan ti.' 
54. Evaṃ vutte Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paticchannaṃ vā vivareyya, mūḷhassa vā maggaṃ {ācikkheyya}, andha-kāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti.' 
55. Citto pana Hatthisāri-putto Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paticchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti.' 
56. Alattha kho Citto Hatthisāri-putto Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Citto Hatthisāri-putto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto, na cirass' eva yass’ atthāya kula-puttā sammad eva agārasmā ana-(203)gāriyaṃ {pabbajanti} tad anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi, ‘{khīṇā} jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparam itthattāyāti’ abbhaññāsi. 
Aññataro kho pan’ āyasmā Citto Hatthisāri-putto arahataṃ ahosīti. 
POṬṬHAPĀDA-SUTTANTAṂ. 
(204) (x. Subha Sutta.) Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme, acira-parinibbute Bhagavati. 
Tena kho pana samayena Subho māṇavo Todeyya-putto Sāvatthiyaṃ paṭivasati kenacid eva karaṇīyena. 
2. Atha kho Subho māṇavo Todeyya-putto aññataraṃ māṇavakaṃ āmantesi: ‘Ehi tvaṃ māṇavaka, yena samaṇo Ānando ten’ upasaṃkama, upasaṃkamitvā mama vacanena samaṇaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ puccha: "Subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādham appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchatīti," evañ ca vadehi: "Sādhu kira bhavaṃ Ānando yena Subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti."' 
3. ‘Evaṃ bho’ ti kho so māṇavako Subhassa māṇavassa Todeyya-puttassa paṭissutvā yen’ āyasmā Ānando ten' upasaṃkami, upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so māṇavako āyasmantaṃ Ānandaṃ etad avoca: ‘Subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti: "Sādhu kira bhavaṃ Ānando yena Subhassa māṇavassa Todeyya-(205)puttassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti."' 
4. Evaṃ vutte āyasmā Ānando taṃ māṇavakam etad avoca: ‘Akālo kho māṇavaka, atthi me ajja bhesajja-mattā pītā, {app} eva nāma sve pi upasaṃkameyyāma, kālañ ca samayañ ca upādāyāti.' Atha kho so māṇavako uṭṭhāy’ āsanā yena Subho māṇavo Todeyya-putto ten’ upasaṃkami, upasaṃkamitvā Subhaṃ māṇavaṃ Todeyya-puttaṃ etad avoca: ‘Avocumha kho mayaṃ bhoto vacanena taṃ bhavantaṃ Ānandaṃ: "Subho māṇavo Todeyya-putto bhavantaṃ Ānandaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchati, evañ ca vadeti: ‘Sādhu kira bhavaṃ Ānando yena Subhassa māṇavassa Todeyyaputtassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti.’ 
" Evaṃ vutte bho samaṇo Ānando maṃ etad avoca: "Akālo kho māṇavaka, atthi me ajja bhesajjamattā pītā, {app} eva nāma sve pi upasaṃkameyyāma kālañ ca samayañ ca upādāyāti." Ettāvatā pi kho bho katam' eva etaṃ yato kho so bhavaṃ Ānando okāsam akāsi svātanāya pi upasaṃkamanāyāti.' 
5. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Cetakena bhikkhunā pacchā samaṇena yena Subhassa māṇavassa Todeyya-puttassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho Subho māṇavo Todeyya-putto yen’ āyasmā Ānando ten’ {upasaṃkami}, upasaṃkamitvā āyasmatā Ānandena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamāntaṃ nisinno kho Subho māṇavo Todeyya-putto āyasmantaṃ Ānandaṃ etad avoca: (206) ‘Bhavaṃ hi Ānando tassa bhoto Gotamassa dīgharattaṃ upaṭṭhāko santikāvacaro samīpa-cārī. 
Bhavaṃ etaṃ Ānando jāneyya yesaṃ so bhavaṃ Gotamo dhammānaṃ vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Katamesānaṃ kho bho Ānanda dhammānaṃ so bhavaṃ Gotamo vaṇṇa-vādī ahosi, kattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti?' 
6. ‘Tiṇṇaṃ kho māṇava khandhānaṃ so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Katamesaṃ tiṇṇaṃ? Ariyassa sīlakkhandhassa, ariyassa samādhikkhandhassa, ariyassa paññakkhandhassa. 
Imesaṃ kho māṇava tiṇṇaṃ khandhānaṃ so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti.' ‘Katamo pana so bho Ānanda ariyo sīlakkhandho yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti?' 
7. ‘Idha māṇava Tathāgato loke uppajjati arahaṃ sammā-sambuddho ... evaṃ kho māṇava bhikkhu sīlasampanno hoti. 
(See Sāmañña-Phala-Sutta) Bhagavā vaṇṇa-vādi ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' ‘Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda. 
So cāyaṃ bho Ānanda ariyo sīlakkhandho paripuṇṇo no aparipuṇṇo, evaṃ paripuṇṇaṃ vāham bho Ānanda ariyaṃ (207) sīlakkhandhaṃ ito {bahiddhā} aññesu samaṇa-brāhmaṇesu na samanupassāmi. 
Evaṃ paripuṇṇaṃ ca bho Ānanda ariyaṃ sīlakkhandhaṃ ito {bahiddhā} aññe samaṇa-{brāhmaṇā} attani samanupasseyyuṃ, te tāvataken’ eva attamanā assu: "Alam ettāvatā katam ettāvatā anuppatto no sāmaññattho, n’ atthi no kiñci uttariṃ karaṇīyan ti"? Atha ca pana bhavaṃ Ānando evam āha: ‘Atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' 
Subha-Suttamhi Paṭhamaka-{Bhāṇavāraṃ}. 
2. 
1. ‘Katamo pana so bho Ānanda ariyo samādhikkhandho yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti'? 
‘Kathañ ca māṇava bhikkhu indriyesu gutta-dvāro hoti? 
... nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
(Sāmañña-Phala-Sutta) akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati, so imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti, parisandeti {paripūreti} parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
Idam pi 'ssa hoti samādhismiṃ. 
14. ‘Puna ca paraṃ māṇava bhikkhu vitakka-{vicārā}naṃ ... apphutaṃ hoti. 
(Sāmañña-Phala-Sutta) (208) ... pe ... Idam pi 'ssa hoti samādhismiṃ. 
16. ‘Puna ca paraṃ māṇava bhikkhu pītiyā ca virāgā upekhako viharati ... apphutaṃ hoti. 
(Sāmañña-Phala-Sutta) 
19. ‘Ayaṃ kho so māṇava ariyo samādhikkhandho yassa so Bhagavā vaṇṇa-vādi ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
Atthi c’ ev’ ettha uttariṃ karaṇīyan’ ti. 
‘Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda. 
So cāyaṃ bho Ānanda ariyo samādhikkhandho paripuṇṇo no aparipuṇṇo, evaṃ paripuṇṇaṃ 'vāhaṃ bho Ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññesu samaṇabrāhmaṇesu na samanupassāmi. 
Evaṃ paripuṇṇañ ca bho Ānanda ariyaṃ samādhikkhandhaṃ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuṃ, te tāvataken’ eva attamanā assu: "Alam ettāvatā katam ettāvatā anuppatto sāmaññattho, n’ atthi no kiñci uttariṃ karaṇīyan ti." Atha ca pana bhavaṃ Ānando evam aha: ‘Atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' 
20. ‘Katamo pana so bho Ānanda ariyo {paññākhandho} yassa so bhavaṃ Gotamo vaṇṇa-vādī ahosi, yattha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesīti?' ‘So evaṃ samāhite citte parisuddhe pariyodāte ... ettha paṭibaddhaṃ. 
(Sāmañña-Phala-Sutta) suddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte (209) kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti, so evaṃ pajānāti: "Ayaṃ kāyo rūpī cātummahābhūtiko mātā-pettika-sambhavo odanakummās-upacayo anicc-ucchādana-parimaddana-bhedana{viddhaṃsana}-dhammo, idañ ca pana me {viññāṇaṃ} ettha sitaṃ ettha paribaddhan ti." Idam pi 'ssa hoti paññāya. 
23. ‘So evaṃ samāhite citte ... ahīnindriyaṃ. 
(Sāmañña-Phala-Sutta) 
25. ‘So evaṃ samāhite citte ... nāparaṃ itthattāyāti {pajānāti}. 
(Sāmañña-Phala-Sutta] suddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayā ñāṇāya cittaṃ abhinīharati abhininnāmeti, so "Idaṃ dukkhan" ti yathābhūtaṃ pajānāti, "Ayaṃ dukkha-samudayo" ti yathābhūtaṃ pajānāti, "Ayaṃ dukkha-nirodho" ti yathābhūtaṃ pajānāti, "Ayaṃ dukkha-nirodha-gāmini-paṭipadā" ti yathābhūtaṃ pajānāti; "Ime āsavā" ti yathābhūtaṃ pajānāti, "Ayaṃ āsava-samudayo" ti yathābhūtaṃ pajānāti, "Ayaṃ āsava-nirodho" ti yathābhūtaṃ pajānāti, "Ayaṃ āsava-nirodha-gāmini-paṭipadā" ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam iti ñāṇaṃ hoti, "{khīṇā} jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti" pajānāti. 
Idam pi 'ssa hoti paññāya. 
37. ‘Ayaṃ kho so māṇava ariyo {paññākhandho} yassa so Bhagavā vaṇṇa-vādī ahosi, ettha ca imaṃ janataṃ samādapesi nivesesi patiṭṭhāpesi. 
N’ atthi c’ ev’ ettha uttariṃ karaṇīyan ti.' 
(210) ‘Acchariyaṃ bho Ānanda, abbhutam bho Ānanda. 
So cāyaṃ bho Ānanda ariyo paññakkhandho paripuṇṇo no aparipuṇṇo, evaṃ paripuṇṇaṃ cāhaṃ bho Ānanda ariyaṃ paññakkhandhaṃ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi. 
N’ atthi c’ ev’ ettha uttariṃ karaṇīyan ti. 
Abhikkantaṃ bho Ānanda, abhikkantaṃ bho Ānanda. 
Seyyathā pi bho Ānanda nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam eva bhotā Ānandena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bho Ānanda Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhu-saṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Ānando dhāretu, ajjatagge pāṇupetaṃ saraṇaṃ gatan ti.' 
SUBHA-SUTTANTAṂ. 
(211) (xi. Kevaddha Sutta.) dāyaṃ viharati Pāvārikambavane. 
Atha kho Kevaddho gahapati-putto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Kevaddho gahapati-putto Bhagavantaṃ etad avoca: ‘Ayaṃ bhante Nāḷandā iddhā c’ eva phītā ca bahujanā ākiṇṇamanussā Bhagavati abhippasannā. 
Sādhu bhante Bhagavā ekaṃ bhikkhuṃ samādisatu, yo uttari-manussadhammā iddhi-pāṭihāriyaṃ karissati. 
Evāyaṃ Nāḷandā {bhiyyoso mattāya} Bhagavati abhippasīdissatīti.' Evaṃ vutte Bhagavā Kevaddhaṃ gahapati-puttaṃ etad avoca: ‘Na kho ahaṃ Kevaddha bhikkhūnaṃ evaṃ dhammaṃ desemi: "Etha tumhe bhikkhave gihīnaṃ odātavasanānaṃ uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karothāti."' 
2. Dutiyam pi kho Kevaddho gahapati-putto Bhagavantaṃ etad avoca: ‘Nāhaṃ bhante Bhagavantaṃ {dhaṃsemi}. 
Api ca evaṃ vadāmi: "Ayaṃ bhante Nāḷandā iddhā {c’ eva} phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. 
Sādhu bhante Bhagavā ekaṃ bhikkhuṃ samādisatu yo uttari-(212)manussa-dhammā iddhi-pāṭihāriyaṃ karissati. 
Evāyaṃ Nāḷandā {bhiyyoso mattāya} Bhagavati abhipasīdissatīti.' Dutiyam pi kho Bhagavā Kevaddhaṃ gahapati-puttaṃ etad avoca: ‘Na kho ahaṃ Kevaddha bhikkhūnaṃ evaṃ dhammaṃ desemi: "Etha tumhe bhikkhave gihīnaṃ odāta-vasanānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karothāti."' 
3. Tatiyam pi kho Kevaddho gahapati-putto Bhagavantaṃ etad avoca: ‘Nāhaṃ bhante Bhagavantaṃ {dhaṃsemi}. 
Api ca evaṃ vadāmi: "Ayaṃ bhante Nāḷandā iddhā c’ eva phītā ca bahujanā ākiṇṇa-manussā Bhagavati abhippasannā. 
Sādhu bhante Bhagavā ekaṃ bhikkhuṃ samādisatu yo uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karissati. 
Evāyaṃ Nāḷandā {bhiyyoso mattāya} Bhagavati abhippasīdissatīti.' ‘Tīṇi kho imāni Kevaddha pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. 
Katamāni {tīṇi}? Iddhipāṭihāriyaṃ ādesanā-pāṭihāriyaṃ anusāsanipāṭihāriyaṃ. 
4. ‘Katamañ ca Kevaddha iddhi-{pāṭihāriyaṃ}? Idha Kevaddha bhikkhu aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti. 
Āvi-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena va saṃvatteti. 
Tam enaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ aneka-vihitaṃ iddhi-vidhaṃ paccanubhontaṃ eko pi hutvā bahudhā bhontaṃ, bahudhā pi hutvā eko bhontaṃ, āvi-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropākāraṃ tiro-pabbataṃ asajjamānaṃ gacchantaṃ seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṃ karontaṃ sey-(213)yathā pi udake, udake pi abhijjamānaṃ gacchantaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamantaṃ seyyathā pi pakkhī sakuṇo, ime pi candima-suriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasantaṃ parimajjantaṃ, yāva Brahma-lokā pi kāyena va saṃvattentaṃ. 
5. ‘Tam enaṃ so saddho pasanno aññatarassa {assaddhassa} appasannassa āroceti: "Acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. 
Amāham bhikkhuṃ addasaṃ aneka-vihitaṃ iddhi-vidhaṃ paccanubhontaṃ, eko pi hutvā bahudhā bhontam ... pe ... yāva Brahma-lokā pi kāyena va saṃvattentan ti." Tam enaṃ so assaddho appasaddho tam saddhaṃ pasannaṃ evaṃ vadeyya: "Atthi kho bho Gandhārī nāma vijjā. 
Tāya so bhikkhu aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti ... pe ... yāva Brahma-lokā pi kāyena va saṃvattetīti." Taṃ kim maññasi Kevaddha? Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti?' ‘Vadeyya bhante ti.' ‘Imaṃ kho ahaṃ Kevaddha iddhi-pāṭihāriye ādīnavaṃ sampassamāno iddhi-pāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. 
6. ‘Katamañ ca Kevaddha ādesanā-pāṭihāriyaṃ? Idha Kevaddha bhikkhu parasattānaṃ parapuggalānaṃ cittam pi ādisati cetasikam pi ādisati vitakkitam pi ādisati vicāritam pi ādisati: "Evam pi te mano ittham pi te mano iti pi te cittan ti." Tam enaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasattānaṃ parapuggalānaṃ cittam pi ādisantaṃ cetasikam pi ādisantaṃ vitakkitam pi ādisantaṃ vicāritam pi ādisantaṃ: "Evam pi te mano ittham pi te mano iti pi te cittan ti." 
7. ‘Tam enaṃ so saddho pasanno aññatarassa assaddhassa appasannassa āroceti: ‘Acchariyaṃ vata bho, (214) abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā. 
Amāhaṃ bhikkhuṃ addasaṃ parasattānaṃ parapuggalānaṃ cittam pi ādisantaṃ cetasikam pi ādisantaṃ vitakkitam pi ādisantaṃ vicāritam pi ādisantaṃ: "Evam pi te mano ittham pi te mano iti pi te cittan ti." Tam enaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya: "Atthi kho bho Maṇiko nāma vijjā. 
Tāya so bhikkhu parasattānaṃ parapuggalānaṃ cittam pi ādisati cetasikam pi ādisati ... pe ... evam pi te mano ittham pi te mano iti pi te cittan ti." Taṃ kim maññasi Kevaddha? Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyyāti?' ‘Vadeyya bhante ti.' ‘Imaṃ kho ahaṃ Kevaddha ādesanā-pāṭihāriye ādīnavaṃ sampassamāno ādesanā-pāṭihāriyena aṭṭiyāmi harāyāmi jigucchāmi. 
8. ‘Katamañ ca Kevaddha anusāsani-pāṭihāriyaṃ? Idha Kevaddha bhikkhu evam anusāsati: "Evaṃ vitakketha mā evam vitakkayittha, evam manasikarotha mā {evaṃ} manasākattha, idam pajahatha idaṃ upasampajja viharathāti." Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
9. ‘Puna ca paraṃ Kevaddha idha Tathāgato loke uppajjati arahaṃ sammāsambuddho ... pe ... yathā {Sāmañña-phale} evaṃ vitthāretabbaṃ ... 
44. ‘Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, {passaddha}-kāyo sukhaṃ vedeti, {sukhino} cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti (215) paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena {apphutaṃ} hoti. 
45. ‘Seyyathā pi Kevaddha dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā phuṭā sinehena na ca paggharaṇī -- 
evam eva Kevaddha bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
50. ... ‘catutthajjhānaṃ upasampajja viharati ... pe ... 
Idam pi vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
52. ‘So evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati ... pe ... 
Idam pi vuccati Kevaddha anusāsanī-pāṭihāriyaṃ. 
53. ... nāparaṃ itthattāyāti pajānāti. 
Idaṃ vuccati Kevaddha anusāsani-pāṭihāriyaṃ. 
67. ‘Imāni kho Kevaddha tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchikatvā paveditāni. 
Bhūtapubbaṃ Kevaddha imasmiṃ yeva bhikkhu-saṃghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: "Kattha nu kho ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?" Atha kho so Kevaddha bhikkhu tathā-rūpaṃ samādhiṃ samāpajji yathā samāhite citte devayāniyo maggo pātur ahosi. 
68. ‘Atha kho so Kevaddha bhikkhu yena Cātummahārājikā devā ten’ upasaṃkami, upasaṃkamitvā Cātummahārājike deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha {Cātummahārājikā} devā taṃ bhik-(216)khum etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu, tejo-dhātu, vāyo-dhātu. 
Atthi kho bhikkhu cattāro Mahārājā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho evaṃ jāneyyuṃ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti."' 
69. ‘Atha kho so Kevaddha bhikkhu yena cattāro Mahārājā ten’ upasaṃkami, upasaṃkamitvā cattāro Mahārāje etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-{dhātūti}?" ‘Evaṃ vutte Kevaddha cattāro Mahārājā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-{dhātu} āpo-dhātu tejo-dhātu vāyo-dhātu. 
Atthi kho bhikkhu {Tāvatiṃsā} nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho evaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
70. ‘Atha kho so Kevaddha bhikkhu yena Tāvatiṅsā devā ten’ upasaṃkami, upasaṃkamitvā Tāvatiṅse deve etad avoca: "Kattha nu kho āvuso ime cattāro {mahābhūtā} aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Tāvatiṅsā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-{dhātu}. 
Atthi kho bhikkhu Sakko nāma devānam indo amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
(21) Bm pa Suyāmo nāma devaputto, Tussītā nāma devā, Santussito nāma deva-putto down to Vasavatti devaputto, 78. 
(217) 71. ‘Atha kho so Kevaddha bhikkhu yena Sakko devānam indo ten upasaṃkami, upasaṃkamitvā Sakkaṃ devānam indaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Sakko devānam indo taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, sey{yathīdaṃ} paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Yāmā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
72. ‘Atha kho so Kevaddha bhikkhu yena Yāmā devā ten’ upasaṃkami, upasaṃkamitvā Yāme deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyodhātūti?" "Evaṃ vutte Kevaddha Yāmā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Suyāmo nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ {paṭhavī}dhātu ... pe ... vāyo-dhātūti." 
73. ‘Atha kho so Kevaddha bhikkhu yena Suyāmo devaputto ten’ upasaṃkami, upasaṃkamitvā Suyāmaṃ devaputtaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Suyāmo deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, sey (218) yathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Tusitā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
74. ‘Atha kho so Kevaddha bhikkhu yena Tusitā devā ten’ upasaṃkami, upasaṃkamitvā Tusite deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyodhātūti?" ‘Evaṃ vutte Kevaddha Tusitā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Santusito nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
75. ‘Atha kho so Kevaddha bhikkhu yena Santusito deva-putto ten’ upasaṃkami, upasaṃkamitvā Santusitaṃ deva-puttaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Santusito deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Nimmānaratī nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
76. ‘Atha kho so Kevaddha bhikkhu yena Nimmānaratī devā ten’ upasaṃkami, upasaṃkamitvā Nimmānaratī deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" (219) ‘Evaṃ vutte Kevaddha Nimmānaratī devā taṃ bhikkhuṃ etad {avocuṃ}: Mayam pi kho bhikkhu na jānāma yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho Sunimmito nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." 
77. ‘Atha kho so Kevaddha bhikkhu yena Sunimmito deva-putto ten’ upasaṃkami, upasaṃkamitvā Sunimittaṃ deva-puttaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Sunimmito deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūta aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Paranimmita-Vasavattī nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
78. ‘Atha kho so Kevaddha bhikkhu yena ParanimmitaVasavattī devā ten’ upasaṃkami, upasaṃkamitvā Paranimmita-Vasavattī deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Paranimmita-Vasavattī devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Vasavattī nāma deva-putto amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
79. ‘Atha kho so Kevaddha bhikkhu yena Vasavattī deva-putto ten’ upasaṃkami, upasaṃkamitvā Vasavattiṃ (220) deva-puttaṃ etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Vasavattī deva-putto taṃ bhikkhuṃ etad avoca: "Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Brahma-kāyikā nāma devā amhehi abhikkantatarā ca paṇītatarā ca. 
Te kho etaṃ jāneyyuṃ yatth' ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti." 
80. ‘Atha kho so Kevaddha bhikkhu tathā-rūpaṃ samādhiṃ samāpajji yathā samāhite citte Brahma-yāniyo maggo pātur ahosi. 
Atha kho so Kevaddha bhikkhu yena Brahma-kāyikā devā ten’ upasaṃkami, upasaṃkamitvā Brahma-kāyike deve etad avoca: "Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" ‘Evaṃ vutte Kevaddha Brahma-kāyikā devā taṃ bhikkhuṃ etad avocuṃ: "Mayam pi kho bhikkhu na jānāma yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Atthi kho bhikkhu Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso {vasavattī} issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtā-bhavyānaṃ amhehi abhikkantataro ca paṇītataro ca. 
So kho etaṃ jāneyya yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti." "‘Kahaṃ pan’ āvuso etarahi so Mahā-brahmā ti?" "‘Mayam pi kho bhikkhu na jānāma yattha vā Brahmā yena vā Brahmā {yahiṃ} vā Brahmā. 
Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātu bhavati Brahmā pātu {bhavissati}. 
{Brahmuno} etaṃ pubbe nimittaṃ pātubhāvāya yad idaṃ āloko sañjāyati obhāso pātu bhavatīti." 
81. ‘Atha kho so Kevaddha Mahā-brahmā na cirass’ eva (221) pātur ahosi. 
Atha kho so Kevaddha bhikkhu yena so Mahā-brahmā ten’ upasaṃkami, upasaṃkamitvā Brah{mānaṃ} etad avoca: 
"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavīdhātu ... pe ... vāyo-dhātūti?" 
‘Evaṃ vutte Kevaddha so Mahā-brahmā taṃ bhikkhuṃ etad avoca:- 
"‘Aham asmi bhikkhu Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti." 
82. ‘Dutiyam pi kho Kevaddha so bhikkhu taṃ Brah{mānaṃ} etad avoca: 
"Na kho ahan taṃ āvuso evaṃ pucchāmi: 
‘Tvaṃ 'si Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti?’ 
Evañ ca kho ahan taṃ āvuso pucchāmi: 
"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?" 
‘Dutiyam pi kho Kevaddha so Mahā-brahmā taṃ bhikkhuṃ etad avoca: 
"Aham asmi bhikkhu Brahmā Mahābrahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti." 
83. ‘Tatiyam pi kho Kevaddha so bhikkhu taṃ Mahābrahmānaṃ etad avoca: 
"Na kho ahan taṃ āvuso evaṃ pucchāmi: 
‘Tvaṃ 'si Brahmā Mahā-brahmā abhibhū anabhibhūto aññadatthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānan ti?" 
Evañ ca kho ahan taṃ āvuso pucchāmi: 
"Kattha nu kho āvuso ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātūti?"' 
‘Atha kho so Kevaddha Mahā-brahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā ekamantaṃ apanetvā taṃ bhikkhuṃ (222) etad avoca: 
"Idha bhikkhu Brahma-kāyikā devā evaṃ jānanti: 
‘N’ atthi kiñci Brahmuno {adiṭṭhaṃ}, n’ atthi kiñci {Brahmuno} aviditam, n’ atthi kiñci Brahmuno asacchikatan ti.’ 
Tasmā ahaṃ tesaṃ sammukhā na vyākāsiṃ. 
Aham pi kho bhikkhu na jānāmi yatth’ ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu ... pe ... vāyo-dhātu. 
Tasmāt iha bhikkhu tumh’ ev' etaṃ dukkataṃ, tumh’ ev’ etaṃ aparaddhaṃ, yaṃ tvaṃ taṃ Bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākaraṇāya. 
Gaccha tvaṃ bhikkhu tam eva Bhagavantaṃ upasaṃkamitvā imaṃ pañhaṃ puccha, yathā ca te Bhagavā vyākaroti tathā naṃ dhāreyyāsīti." 
84. ‘Atha kho so Kevaddha bhikkhu seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva Brahma-loke antarahito mama purato pātur ahosi. 
Atha kho Kevaddha bhikkhu maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Kevaddha so bhikkhu maṃ etad avoca: "Kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyodhātūti?" 85. 
‘Evaṃ vutte ahaṃ Kevaddha taṃ bhikkhuṃ etad avoca: "Bhūtapubbaṃ bhikkhu sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti. 
Te atīra-dakkhiṇiyā nāvāya tīra-dassiṃ sakuṇaṃ muñcanti. 
So gacchat’ eva puratthimaṃ disaṃ, gacchati dakkhiṇaṃ disaṃ, gacchati pacchimaṃ disaṃ, gacchati uttaraṃ disaṃ, gacchati uddhaṃ, gacchati anudisaṃ. 
Sace so samantā tīraṃ passati, tathā gatako va hoti. 
Sace pana so samantā tīraṃ na passati, tam eva nāvaṃ pacchāgacchati. 
Evam eva kho tvaṃ bhikkhu yāva yato yāva (223) Brahma-lokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā, atha maṃ yeva santike paccāgato. 
Na kho eso bhikkhu pañho evaṃ pucchitabbo: ‘Kattha nu kho bhante ime cattāro mahābhūtā aparisesā nirujjhanti, seyyathīdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?’ 
Evañ ca kho eso bhikkhu pañho pucchitabbo: Kattha āpo ca paṭhavī tejo vāyo na gādhati? Kattha dīghañ ca rassañ ca {aṇuṃ} thūlaṃ subhāsubhaṃ? Kattha nāmañ ca rūpañ ca asesaṃ uparujjhatīti? Tatra veyyākaraṇaṃ bhavati: {Viññāṇaṃ} anidassanaṃ anantaṃ {sabbato-pahaṃ}. 
Ettha āpo ca paṭhavī tejo vāyo na gādhati, Ettha dīghañ ca rassañ ca {aṇuṃ} thūlaṃ subhāsubhaṃ, Ettha nāmañ ca rūpañ ca asesaṃ uparujjhati, Viññāṇassa nirodhena etth’ etaṃ uparujjhatīti."' Idam avoca Bhagavā. 
Attamano Kevaddho gahapatiputto bhāsitaṃ abhinandīti. 
KEVADDHA-SUTTANTAṂ. 
(224) (xii. Lohicca Sutta.) cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-sattehi yena Sālavatikā tad avasari. 
Tena kho pana samayena Lohicco brāhmaṇo Sālavatikaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā PasenadiKosalena dinnaṃ rājadāyaṃ brahma-deyyaṃ. 
2. Tena kho pana samayena Lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti: ‘Idha samaṇo vā {brāhmaṇo} vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
Kiṃ hi paro parassa karissatīti.' 
3. Assosi kho Lohicco Brāhmaṇo: ‘Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulo pabbajito Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañcamattehi bhikkhu-satehi Sālavatikaṃ anuppatto. 
Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ (225) sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-{kalyāṇaṃ} sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotīti."' 
4. Atha kho Lohicco brāhmaṇo Bhesikaṃ nahāpitaṃ āmantesi: 
‘Ehi tvaṃ samma Bhesike, yena Samaṇo Gotamo ten’ upasaṃkama, upasaṃkamitvā mama vacanena samaṇaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ puccha: 
"Lohicco bho Gotama {brāhmaṇo} bhagavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsu-vihāraṃ pucchatīti"; 
evañ ca vadehi: "Adhivāsetu kira bhavaṃ Gotamo Lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti."' 
5. ‘Evaṃ bhante’ ti kho Bhesiko nahāpito Lohiccassa brāhmaṇassa paṭissutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bhesiko nahāpito Bhagavantaṃ etad avoca: ‘Lohicco bhante brāhmaṇo Bhagavantaṃ appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchati, evañ ca vadeti: "Adhivāsetu kira bhante Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti."' Adhivāsesi Bhagavā tuṇhī-bhāvena. 
6. Atha kho Bhesiko nahāpito Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena Lohicco brāhmaṇo ten’ upasaṃkami, upasaṃkamitvā Lohiccaṃ brāhmaṇaṃ etad avoca:-‘Avocumha bho mayaṃ bhante tava vacanena taṃ bhagavantaṃ: "Lohicco bhante brāhmaṇo Bhagavantaṃ (226) appābādhaṃ appātaṅkaṃ {lahu-ṭṭhānaṃ} balaṃ phāsu-vihāraṃ pucchati, evañ ca vadeti: "Adhivāsetu kira bhante Bhagavā Lohiccassa brāhmaṇassa svātanāya bhattaṃ saddhiṃ bhikkhu-saṃghenāti." Adhivatthañ ca pana tena bhagavatā ti.' 
7. Atha kho Lohicco Brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādetvā, Bhesikaṃ nahāpitaṃ āmantesi: ‘Ehi tvaṃ samma Bhesike yena samaṇo Gotamo ten' upasaṃkama, upasaṃkamitvā samaṇassa Gotamassa kālaṃ ārocehi: "Kālo bho Gotama, niṭṭhitaṃ bhattan ti."' ‘Evaṃ bhante’ ti kho Bhesiko nahāpito Lohiccassa {brāhmaṇassa} paṭissutvā, yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Bhesiko nahāpito Bhagavato kālaṃ ārocesi: ‘Kālo bhante, niṭṭhitaṃ bhattan ti.’ 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya saddhiṃ bhikkhu-saṃghena yena Sālavatikā ten' upasaṃkami. 
8. Tena kho pana samayena Bhesiko nahāpito Bhagavantaṃ piṭṭhito piṭṭhito anubaddho hoti. 
Atha kho Bhesiko nahāpito Bhagavantaṃ etad avoca: ‘Lohiccassa brāhmaṇassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
Kiṃ hi paro parassa karissati?" Sādhu bhante Bhagavā Lohiccaṃ brāhmaṇaṃ etasmā pāpakā {diṭṭhigatā} vivecetūti.' ‘{App} eva nāma siyā Bhesike, {app} eva nāma siyā Bhesike ti.' 
9. Atha kho Bhagavā yena Lohiccassa brāhmaṇassa nivesanaṃ ten’ {upasaṃkami}, upasaṃkamitvā paññatte āsane (227) nisīdi. 
Atha kho Lohicco brāhmaṇo Buddha-pamukhaṃ bhikkhu-saṃghaṃ {paṇītena khādaniyena} bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Lohicco brāhmaṇo Bhagavantaṃ bhuttāviṃ onīta-patta-pāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Lohiccaṃ Brāhmaṇaṃ Bhagavā etad avoca: ‘Saccaṃ kira te Lohicca evarūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya. 
Kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
Kiṃ hi paro parassa karissatīti"?' ‘Evam bho Gotama.' 
10. ‘Taṃ kim maññasi Lohicca? Nanu tvaṃ Sālavatikaṃ ajjhāvasī ti?' 
‘Evam bho Gotama.' 
‘Yo nu kho Lohicca evaṃ vadeyya: "Lohicco brāhmaṇo Sālavatikaṃ ajjhāvasati, yā Sālavatikāya samudaya-sañjāti Lohicco va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," 
evaṃ-vādī so ye taṃ upajīvanti tesaṃ antarāya-karo vā hoti, no vā ti?' 
‘Antarāya-karo bho Gotama.' ‘Antarāya-karo samāno Lohicca hitānukampī vā tesaṃ hoti, ahitānukampī vā'? ti. 
‘Ahitānukampi bho Gotama.' 
‘Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti, sapattakaṃ vā ti?' 
‘Sapattakaṃ bho Gotama.' 
‘Sapattake citte paccupaṭṭhite micchā-diṭṭhī vā hoti, sammā-diṭṭhī vā ti?' 
‘Micchā-diṭṭhī bho Gotama.' 
(228) ‘Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
11. ‘Taṃ kim maññasi Lohicca? Nanu rājā PasenadiKosalo Kāsi-Kosalaṃ ajjhāvasatīti?' ‘Evaṃ bho Gotama.' ‘Yo nu kho Lohicca evaṃ vadeyya: "Rājā PasenadiKosalo Kāsi-Kosalaṃ ajjhāvasati, yā Kāsi-Kosale samudayasañjāti rājā va taṃ Pasenadi-Kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," evaṃ-vādī so ye rājānaṃ PasenadiKosalaṃ upajīvanti, tumhe c’ eva aññe ca, tesaṃ antarāyakaro vā hoti, no vā ti?' ‘Antarāya-karo bho Gotama.' ‘Antarāya-karo samāno, hitānukampī vā tesaṃ hoti, ahitānukampī vā ti?' ‘Ahitānukampī bho Gotama.' ‘Ahitānukampissa mettaṃ vā tesu cittaṃ paccupaṭṭhitaṃ hoti, sapattakaṃ vā ti?' ‘Sapattakaṃ bho Gotama.' ‘Sapattake citte paccupaṭṭhite, micchā-diṭṭhī vā hoti, sammā-diṭṭhī vā ti'? ‘Micchā-diṭṭhī bho Gotama.' ‘Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
12. ‘Iti kira Lohicca yo evaṃ vadeyya: "Lohicco brāhmaṇo Sālavatikaṃ ajjhāvasati, yā Salavatikāya samudayasañjāti Lohicco va taṃ brāhmaṇo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," evaṃ-vādī so ye taṃ upajīvanti, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti.' 
13. ‘Evam eva kho Lohicca yo evaṃ vadeyya: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā, aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi. 
(229) Kiṃ hi paro parassa karissatīti?" evaṃ-vādī so ye te kulaputtā Tathāgatappaveditaṃ Dhamma-Vinayaṃ āgamma evarūpaṃ uḷāraṃ visesaṃ adhigacchanti -- sotāpattiphalam pi sacchikaronti, sakadāgāmi-phalam pi sacchikaronti, anāgāmi-phalam pi sacchikaronti, arahattam pi sacchikaronti -- ye keci 'me dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti. 
Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
14. ‘Iti kira Lohicca yo evaṃ vadeyya: "Rājā PasenadiKosalo Kāsi-Kosalaṃ ajjhāvasati. 
Yā Kāsi-Kosale samudaya-sañjāti rājā va taṃ Pasenadi-Kosalo ekako paribhuñjeyya, na aññesaṃ dadeyyāti," evaṃ-vādī so ye rājānaṃ Pasenadi-Kosalaṃ upajīvanti, tumhe c’ eva aññe ca, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānukampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-{diṭṭhī} hoti. 
15. ‘Evam eva kho Lohicca yo evaṃ vadeyya: "Idha samaṇo vā brāhmaṇo vā kusalaṃ dhammaṃ adhigaccheyya, kusalaṃ dhammaṃ adhigantvā na parassa āroceyya, kiṃ hi paro parassa karissati? Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" evaṃ-vādī so ye te kula-puttā Tathāgatappaveditaṃ Dhamma-Vinayaṃ āgamma evarūpaṃ uḷāraṃ vivesaṃ adhigacchanti -- sotāpatti-phalam pi sacchikaronti, sakadāgāmi-phalam pi sacchikaronti, anāgāmi-phalam pi sacchikaronti, arahattam pi sacchikaronti -- ye keci 'me dibbā gabbhā paripācenti dibbānaṃ bhavānaṃ abhinibbattiyā, tesaṃ antarāya-karo hoti, antarāya-karo samāno ahitānu-(230)kampī hoti, ahitānukampissa sapattakaṃ cittaṃ paccupaṭṭhitaṃ hoti, sapattake citte paccupaṭṭhite micchā-diṭṭhī hoti. 
Micchā-diṭṭhissa kho ahaṃ Lohicca dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi, nirayaṃ vā tiracchāna-yoniṃ vā. 
16. ‘Tayo kho 'me Lohicca satthāro ye loke codanārahā, yo ca pan’ evarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
Katame tayo? Idha Lohicca ekacco satthā yass’ atthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti. 
So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: "Idaṃ vo hitāya, idaṃ vo sukhāyāti." Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
So evam assa codetabbo: "Āyasmā kho yass’ atthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho nānuppatto, taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi: ‘Idaṃ vo hitāya, idaṃ vo sukhāyāti.’ 
Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Seyyathā pi nāma ossakkantiyā vā ussukkeyya, parammukhiṃ vā āliṅgeyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" ‘Ayaṃ Lohicca paṭhamo satthā yo loke codanāraho, yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
17. ‘Puna ca paraṃ Lohicca idh’ ekacco satthā yass' atthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho ananuppatto hoti. 
So taṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ deseti: "Idaṃ vo hitāya, idaṃ vo sukhāyāti." Tassa te sāvakā sussūsanti, sotaṃ (231) odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. 
So evam assa codetabbo: "Āyasmā kho yass’ atthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho ananuppatto, taṃ tvaṃ sāmaññatthaṃ ananupāpuṇitvā sāvakānaṃ dhammaṃ desesi: ‘Idam vo hitāya, idaṃ vo sukhāyāti.’ 
Tassa te sāvakā sussūsanti, sotaṃ odahanti, aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. 
Seyyathā pi nāma sakaṃ khettaṃ ohāya paraṃ khettaṃ niddāyitabbaṃ maññeyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" ‘Ayaṃ kho Lohicca dutiyo satthā yo loke codanāraho, yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
18. ‘Puna ca paraṃ Lohicca idh’ ekacco satthā yass' atthāya agārasmā anagāriyaṃ pabbajito hoti svāssa sāmaññattho anuppatto hoti. 
So taṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ deseti: "Idaṃ vo hitāya, idaṃ vo sukhāyāti." Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, na ca vokkamma satthu sāsanā vattanti. 
So evam assa codetabbo: "Āyasmā kho yass’ atthāya agārasmā anagāriyaṃ pabbajito so te sāmaññattho anuppatto, taṃ tvaṃ sāmaññatthaṃ anupāpuṇitvā sāvakānaṃ dhammaṃ desesi: ‘Idaṃ vo hitāya, idaṃ vo sukhāyāti."’ Tassa te sāvakā na sussūsanti, na sotaṃ odahanti, na aññā cittaṃ upaṭṭhapenti, vokkamma ca satthu sāsanā vattanti. 
Seyyathā pi nāma purāṇaṃ bandhanaṃ chinditvā aññaṃ navaṃ bandhanaṃ kareyya, evaṃ-sampadam idaṃ pāpakaṃ lobha-dhammaṃ vadāmi, kiṃ hi paro parassa karissatīti?" ‘Ayaṃ kho Lohicca tatiyo satthā yo loke codanāraho, yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā bhūtā tacchā dhammikā anavajjā. 
(232) ‘Ime kho Lohicca tayo satthāro ye loke codanārahā, yo ca pan’ evarūpe satthāro codeti, sā codanā bhūtā tacchā dhammikā anavajjā ti.' 
19. Evaṃ vutte Lohicco Brāhmaṇo Bhagavantaṃ etad avoca: 
‘Atthi pana bho Gotama koci satthā yo loke na codanāraho ti?' 
‘Atthi kho Lohicca satthā yo loke na codanāraho ti.' 
‘Katamo pana so bho Gotama satthā yo loke na codanāraho ti?' 
‘Idha Lohicca Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro {purisa}-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā ... yathā Sāmañña-phale evaṃ vitthāretabbaṃ. 
54. ‘Tass’ ime pañca nīvaraṇe pahīne attani samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena {apphutaṃ} hoti. 
55. ‘Seyyathā pi Lohicca dakkho nahāpako vā nahāpakantevāsī vā {kaṃsa-thāle} nahāniya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya, sā 'ssa nahāniya-piṇḍi snehānugatā sneha-paretā santara-bāhirā (233) phuṭā sinehena na ca paggharaṇī -- evam eva kho Lohicca bhikkhu imam eva kāyaṃ vivekajena pīti-sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pīti-sukhena apphutaṃ hoti. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ vivesaṃ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā. 
56. ‘Puna ca paraṃ Lohicca bhikkhu vitakka-vicārānaṃ {vūpasamā} ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiyajjhānaṃ ... pe ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti sā codanā abhūtā atacchā adhammikā sāvajjā. 
62. ‘So evaṃ {samāhite} citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ vivesaṃ adhigacchati, ayam pi kho Lohicca satthā yo loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā... . Pe ... 
76. ‘So evaṃ samāhite citte parisuddhe pariyodāte {anaṅgaṇe} vigatūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayā-ñāṇāya cittaṃ abhinīharati abhininnāmeti. 
So "Idam dukkhan" ti yathā-bhūtaṃ pajā{nāti} ... nāparaṃ itthattāyāti pajānāti. 
‘Yasmiṃ kho Lohicca satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, ayaṃ kho Lohicca satthā yo (234) loke na codanāraho. 
Yo ca pan’ evarūpaṃ satthāraṃ codeti, sā codanā abhūtā atacchā adhammikā sāvajjā ti.' 
78. Evaṃ vutte Lohicco Brāhmaṇo Bhagavantaṃ etad avoca:-‘Seyyathā pi bho Gotama puriso purisaṃ naraka-papātaṃ papatantaṃ kesesu gahetvā uddharitvā thale patiṭṭhapeyya, evam evaṃ bhotā Gotamena naraka-papātaṃ papatanto uddharitvā thale patiṭṭhāpito. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā tela-pajjotaṃ dhāreyya: "{cakkhumanto} rūpāni dakkhintīti," evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi, dhammañ ca {bhikkhu-saṅghañ} ca. 
Upāsakam maṃ bhavaṃ Gotamo dhāretu, ajjatagge {pāṇupetaṃ} saraṇaṃ gatan ti.' 
LOHICCA-SUTTANTAṂ. 
(235) (xiii. Tevijja Sutta.) cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Manasākaṭaṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari. 
Tatra sudaṃ Bhagavā Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre amba-vane. 
2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahāsālā {Manasākāṭe} paṭivasanti, seyyathīdaṃ Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇi brāhmaṇo, Todeyya4Brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. 
3. Atha kho Vāseṭṭha-Bhāradvājānaṃ jaṅghā-vihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. 
4. Vāseṭṭho māṇavo evam āha: ‘Ayam eva uju-maggo, ayaṃ añjasāyano niyyāniko niyyāti takkarassa Brahmasahavyatāya, svāyaṃ akkhāto brāhmaṇena Pokkharasātinā ti.' 
5. Bhāradvājo māṇavo evam āha: ‘Ayam eva uju-maggo, (236) ayaṃ añjasāyano niyyāniko niyyāti takkarassa Brahmasahavyatāya, svāyaṃ akkhāto Brāhmaṇena Tārukkhenāti.' 
6. {N'eva} kho asakkhi Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi Bhāradvājo māṇavo Vāseṭṭhaṃ māṇavaṃ saññāpetuṃ. 
7. Atha kho Vāseṭṭho māṇavo Bhāradvājaṃ māṇavaṃ āmantesi: ‘Ayaṃ kho Bhāradvāja Samaṇo Gotamo Sakya-putto Sakya-kulā pabbajito Manasākaṭe viharati uttarena Manasākaṭassa Aciravatiyā nadiyā tīre amba-vane. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhuggato: "Iti pi so Bhagavā arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisadamma-sārathi, satthā deva-manussānaṃ buddho bhagavā ti." Āyāma bho Bhāradvāja yena Samaṇo Gotamo ten' {upasaṃkāmissāma}, upasaṃkamitvā etam atthaṃ Samaṇaṃ Gotamaṃ pucchissāma. 
Yathā no Samaṇo Gotamo vyākarissati, tathā naṃ dhāressāmāti.' ‘Evaṃ bho’ ti kho Bhāradvājo māṇavo Vāseṭṭhassa māṇavassa paccassosi. 
8. Atha kho Vāseṭṭha-Bhāradvājā māṇavā yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisidiṃsu. 
Ekamantaṃ nisinno kho Vāseṭṭho māṇavo Bhagavantaṃ etad avoca:-‘Idha bho Gotama amhākaṃ jaṅghā-vihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ maggāmagge kathā udapādi. 
Ahaṃ evaṃ vadāmi: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Pokkharasātinā ti." Bhāradvājo māṇavo evam āha: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Tārukkhenāti." Ettha bho Gotama atth’ eva viggaho, atthi vivādo, atthi nānāvādo ti.' 
(237) 9. ‘Iti kira Vāseṭṭha tvaṃ evaṃ vadesi: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Pokkharasātinā ti." Bhāradvājo māṇavo evam āha: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāya, svāyaṃ akkhāto Brāhmaṇena Tārukkhenāti." Atha kismiṃ pana vo Vāseṭṭha viggaho, kismiṃ vivādo, kismiṃ {nānā-vādo} ti?' 
10. ‘Maggāmagge bho Gotama. 
Kiñcāpi bho Gotama brāhmaṇā nānā-magge paññāpenti -- Addhariyā brāhmaṇā, Tittiriyā brāhmaṇā, Chandokā brāhmaṇā, Chandāvā brāhmaṇā, {Brāhmacariyā} brāhmaṇā -- atha kho sabbāni tāni niyyānikāni niyyanti takkarassa Brahma-sahavyatāya? Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre bahūni ce pi nānā-maggāni bhavanti, atha kho sabbāni tāni gāma-samosaraṇāni bhavanti, evam eva kho bho Gotama kiñcāpi brāhmaṇā nānā-magge paññāpenti -Addhariyā brāhmaṇā, Tittiriyā brāhmaṇā, Chandokā brāhmaṇā, Chandāvā brāhmaṇā, Brahmacariyā brāhmaṇā -- atha kho sabbāni tāni niyyānikāni niyyanti takkarassa Brahma-sahavyatāyāti?' 
11. "‘Niyyantīti" Vāseṭṭha vadesi?' "‘Niyyantīti" bho Gotama vadāmi.' "‘Niyyantīti" Vāseṭṭha vadesi?' "‘Niyyantīti" bho Gotama vadāmi.' "‘Niyyantīti" Vaseṭṭha vadesi.' "‘Niyyantīti" bho Gotama vadāmi.' 
(238) 12. ‘Kim pana Vāseṭṭha? atthi koci {tevijjānaṃ} brāhmaṇānaṃ eka-brāhmaṇo pi yena Brahmā sakkhi-diṭṭho ti?' ‘No h’ idaṃ bho Gotama.' ‘Kim pana Vāseṭṭha? atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo pi yena Brahmā sakkhi-diṭṭho ti?' ‘No h’ idaṃ bho Gotama.' ‘Kiṃ pana Vāseṭṭha? atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariya-pācariyo pi yena Brahmā sakkhi-diṭṭho ti?' ‘No h’ idaṃ bho Gotama.' ‘Kim pana Vāseṭṭha? atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariya-mahāyugā yena Brahmā sakkhidiṭṭho ti?' ‘No h’ idaṃ bho Gotama.' 
13. ‘Kim pana, Vāseṭṭha? ye pi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako, Vāmako, Vāmadevo, Vessāmitto, Yamataggi, Aṅgiraso, Bhāradvājo, Vāseṭṭho, Kassapo, Bhagu -- te pi evam āhaṃsu: "Mayam etaṃ jānāma mayaṃ etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti?"' ‘No h’ idaṃ bho Gotama.' 
14. ‘Iti kira Vāseṭṭha n’ atthi koci tevijjānaṃ brāhmaṇānaṃ eka-brāhmaṇo pi yena Brahmā sakkhi-diṭṭho, n' atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyo pi yena Brahmā sakkhi-diṭṭho, n’ atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariya-pācariyo pi yena Brahmā sakkhi-diṭṭho, n' (239) atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyamahāyugā yena Brahmā sakkhi-diṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitaṃ anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu: "Yaṃ na jānāma yaṃ na passāma tassa sahavyatāya maggaṃ desema, ayam eva uju-maggo ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti." ‘Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
15. ‘Te vata Vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ {na} passanti tassa sahavyatāya maggaṃ desessanti: "Ayam eva uju-maggo ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānaṃ vijjati. 
Seyyathā pi Vāseṭṭha andha-veṇi paramparā saṃsattā purimo pi na passati majjhimo pi na passati pacchimo pi na passati -- evam eva kho Vāseṭṭha andha-veṇūpamaṃ yeva tevijjānaṃ brāhmaṇānaṃ bhāsitam, purimo pi na (240) passati majjhimo pi na passati pacchimo pi na passati. 
Tesaṃ idaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ hassakaṃ yeva sampajjati, nāmakaṃ yeva sampajjati, rittakaṃ yeva sampajjati tucchakaṃ yeva sampajjati. 
16. ‘Taṃ kim maññasi Vāseṭṭha? Passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candima-suriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti'? ‘Evaṃ bho Gotama. 
Passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattantīti.' 
17. ‘Taṃ kim maññasi Vāseṭṭha? Yam passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato candima-suriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti -- pahonti candima-suriyānaṃ sahavyatāya maggaṃ desetuṃ: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa candima-suriyānaṃ sahavyatāyāti"?' ‘No h’ idaṃ bho Gotama.' 
18. ‘Iti kira Vāseṭṭha yaṃ passanti tevijjā brāhmaṇā candima-suriye, añño vā pi bahujano, yato ca candimasuriyā uggacchanti yattha ca ogacchanti āyācanti thomayanti pañjalikā namassamānā anuparivattanti -- tesam pi {na ppahonti} candima-suriyānaṃ sahavyatāya maggaṃ desetuṃ: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa candima-suriyānaṃ sahavyatāyāti." Kim pana na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ (241) brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariyamahāyugehi Brahmā sakkhi-diṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ manta-padaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ va Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu: "Yaṃ na jānāma, yaṃ na passāma, tassa sahavyatāya maggaṃ desema: "Ayam eva ujumaggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."’ Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti yaṃ na passanti tassa sahavyatāya maggaṃ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānaṃ vijjati. 
19. ‘Seyyathā pi Vāseṭṭha puriso evaṃ vadeyya: "Ahaṃ yā imasmiṃ janapade janapada-kalyāṇī taṃ icchāmi taṃ kāmemīti." Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ janapada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapada-kalyāṇiṃ Khattiyī vā Brāhmaṇī vā Vessī vā Suddī vā?' Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ janapada-kalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapada-(242)kalyāṇiṃ evaṃ-nāmā evaṃ-gottā ti vā, dīghā vā rassā vā kāḷī vā sāmā vā {maṅgura-cchavī} vā ti, amukasmiṃ gāme vā nigame vā nagare vā ti?" Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti?" Iti puṭṭho āmo ti vadeyya. 
Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bho Gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
20. ‘Evam eva kho Vāseṭṭha, na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariya-mahāyugehi Brahmā {sakkhi-} diṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu -- "Yaṃ na jānāma, yaṃ na passāma, tassa sahavyatāya maggaṃ desema: ‘Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."’ Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya (243) maggaṃ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānaṃ vijjati. 
21. ‘Seyyathā pi Vāseṭṭha puriso cātummahāpathe nisseṇiṃ kareyya pāsādassa ārohaṇāya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa, yassa pāsādassa {ārohaṇāya} nisseṇiṃ karosi, jānāsi taṃ pāsādaṃ puratthimāya disāya, dakkhiṇāya disāya, pacchimāya disāya, uttarāya disāya, ucco vā nīco vā majjho vā ti?" Iti puṭṭho no ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ: "Ambho purisa, yaṃ tvaṃ na jānāsi na passasi, tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosīti?" Iti puṭṭho āmo ti vadeyya. 
Taṃ kim maññasi, Vāseṭṭha? Nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti?' ‘Addhā kho bho Gotama evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
22. ‘Evam eva kho Vāseṭṭha, na kira tevijjehi brāhmaṇehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ ācariya-pācariyehi Brahmā sakkhi-diṭṭho, na pi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamācariya-mahāyugehi brāhmaṇehi Brahmā sakkhidiṭṭho. 
Ye pi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo, mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti, bhāsitam anubhāsanti vācitam anuvācenti -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu -- te pi na evam āhaṃsu: "Mayam etaṃ jānāma mayam etaṃ passāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā ti." Te vata tevijjā brāhmaṇā evam āhaṃsu: "Yaṃ na jānāma, yaṃ na passāma, tassa sahavyatāya (244) maggaṃ desema: ‘Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti."’ Taṃ kim maññasi Vāseṭṭha? Nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti'? ‘Addhā kho bho Gotama evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatīti.' 
23. ‘Sādhu Vāseṭṭha. 
Te vata Vaseṭṭha tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahavyatāya maggaṃ desessanti: "Ayam eva uju-maggo, ayam añjasāyano niyyāniko niyyāti takkarassa Brahma-sahavyatāyāti," n’ etaṃ ṭhānam vijjati. 
24. ‘Seyyathā pi Vāseṭṭha ayam Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko (pāra-gavesī4) pāra-gāmī pāran taritu-kāmo. 
So orimatīre ṭhito pārimaṃ tīraṃ avheyya: "Ehi pārā pāraṃ, ehi pārā pāran ti." Taṃ kim maññasi Vaseṭṭha? Api nu tassa purisassa avhāyana-hetu vā āyācana-hetu vā patthana-hetu vā abhinandana-hetu vā Aciravatiyā nadiyā pāriman tīraṃ oriman tīraṃ āgaccheyyāti?' ‘No h’ idaṃ bho Gotama.' 
25. ‘Evam eva kho Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, evam āhaṃsu: "Indam avhayāma, Somam avhayāma, Varuṇam avhayāma, Isānam avhayāma, Pajāpatim avhayāma, Brahmam avhayāma, Mahiddhim avhayāma, Yamam avhayāmāti." Te vata Vāseṭṭha tevijjā (245) brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, avhāyanahetu vā āyācana-hetu vā patthana-hetu vā abhinandana-hetu vā kāyassa bhedā param maraṇā {Brahmānaṃ} sahavyūpagā bhavissantīti -n’ etaṃ ṭhānaṃ vijjati. 
26. ‘Seyyathā pi Vāseṭṭha ayam Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko (pāra-gavesī) pāra-gāmī pāran taritu-kāmo. 
So orima-tīre daḷhāya anduyā pacchā-bāhaṃ gāḷha-bandhanaṃ baddho. 
Taṃ kim maññasi Vāseṭṭha? Api nu so puriso Aciravatiyā nadiyā orimatīrā pāriman tīraṃ gaccheyyāti?' ‘No h’ idaṃ bho Gotama.' 
27. ‘Evam eva kho Vāseṭṭha pañc’ ime kāma-guṇā ariyassa vinaye andūti pi vuccanti, bandhanan ti pi vuccanti. 
Katame pañca? Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... pe ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā poṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Vāseṭṭha pañca kāma-guṇā ariyassa vinaye andūti pi vuccanti, bandhanan ti pi vuccanti. 
Ime kho Vāseṭṭha pañca kāma-guṇe tevijjā brāhmaṇā gathitā mucchitā ajjhāpannā anādīnava-dassāvī anissaraṇa-paññā paribhuñjanti. 
28. ‘Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhammā pahāya vattamānā, ye (246) dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnava-dassāvī anissaraṇa-paññā paribhuñjantā kāmaanubandhana-baddhā kāyassa bhedā param maraṇā {Brahmānaṃ} sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjati. 
29. ‘Seyyathā pi Vāseṭṭha ayaṃ Aciravatī nadī pūrā udakassa samatittikā kākapeyyā atha puriso āgaccheyya pāratthiko (pāra-gavesī) pāra-gāmī pāriman taritu-kāmo. 
So orime tīre sasīsaṃ pārupitvā nipajjeyya. 
Taṃ kim maññasi Vāseṭṭha? Api nu so puriso Aciravatiyā nadiyā orima-tīrā pārimaṃ tīraṃ gaccheyyāti'? ‘No h’ idaṃ bho Gotama.' 
30. ‘Evam eva kho Vāseṭṭha pañc’ ime nīvaraṇā ariyassa vinaye āvaraṇā ti pi vuccanti, nīvaraṇā ti pi vuccanti, onahā ti pi vuccanti, pariyonahā ti pi vuccanti. 
Katame pañca? Kāmacchandanīvaraṇaṃ vyāpāda-nīvaraṇaṃ thīna-middha-nīvaraṇaṃ uddhacca-kukkucca-nīvaraṇaṃ vicikicchā{nīvaraṇaṃ}. 
Ime kho Vāseṭṭha pañca nīvaraṇā ariyassa vinaye āvaraṇā ti pi vuccanti, nīvaraṇā ti pi vuccanti, onahā ti pi vuccanti, pariyonahā ti pi vuccanti. 
Imehi kho Vāseṭṭha pañca nīvaraṇehi tevijjā brāhmaṇā āvaṭā nivutā ophutā pariyonaddhā. 
Te vata Vāseṭṭha tevijjā brāhmaṇā ye dhammā {brāhmaṇa}-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇakaraṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvaṭā nivutā ophutā pariyonaddhā kāyassa bhedā param maraṇā Brah-(247)mānaṃ sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjati. 
31. ‘Taṃ kim maññasi Vāseṭṭha? Kiñci te sutaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsamānānaṃ? Sapariggaho vā Brahmā apariggaho vā ti?' ‘Apariggaho bho Gotama.' ‘Savera-citto vā avera-citto vā ti?' ‘Avera-citto bho Gotama.' ‘Savyāpajjhacitto vā avyāpajjha-citto vā ti?' ‘Avyāpajjha-citto bho Gotama.' ‘Saṃkiliṭṭha-citto vā asaṃkiliṭṭha-citto vā ti?' ‘Asaṃkiliṭṭha-citto bho Gotama.' ‘Vasavattī vā avasavattī vā ti?' ‘Vasavattī bho Gotama.' 
32. Taṃ kim maññasi Vāseṭṭha? Sapariggahā vā tevijjā brāhmaṇā apariggahā vā ti?' ‘Sapariggahā bho Gotama.' ‘Savera-cittā vā avera-cittā vā ti?' ‘Savera-cittā bho Gotama.' ‘Savyāpajjha-cittā vā avyāpajjha-cittā vā ti?' ‘Savyāpajjha-cittā bho Gotama.' ‘Saṃkiliṭṭha-cittā vā asaṃkiliṭṭha-cittā vā ti?' ‘Saṃkiliṭṭha-cittā bho Gotama.' ‘Vasavattī vā avasavattī vā ti?' ‘Avasavattī bho Gotama.' 
33. ‘Iti kira Vaseṭṭha sapariggahā tevijjā {brahmaṇā}, apariggaho Brahmā. 
Api nu kho sapariggahānaṃ tevijjānaṃ brāhmaṇānaṃ apariggahena Brāhmunā saddhiṃ saṃsandati sametīti'? ‘No h’ idaṃ bho Gotama.' 
34. ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā param maraṇā aparig-(248)gahassa Brahmuno sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjatīti. 
35. ‘Iti kira Vāseṭṭha savera-cittā tevijjā brāhmaṇā, avera-citto Brahmā ... pe ... savyāpajjha-cittā tevijjā brāhmaṇā, avyāpajjha-citto Brahmā ... pe ... saṃkiliṭṭha-cittā tevijjā brāhmaṇā, asaṃkiliṭṭha-citto Brahmā ... pe ... avasavattī tevijjā brāhmaṇā, vasavattī Brahmā. 
Api nu kho avasavattīnaṃ tevijjānaṃ brāhmaṇānaṃ vasavattinā Brahmunā saddhiṃ saṃsandati sametīti'? ‘No h’ idaṃ bho Gotama.' 
36. ‘Sādhu Vāseṭṭha. 
Te vata Vāseṭṭha avasavattī tevijjā brāhmaṇā kāyassa bhedā param maraṇā vasavattissa Brahmuno sahavyūpagā bhavissantīti -- n’ etaṃ ṭhānaṃ vijjati. 
Idha kho pana Vāseṭṭha tevijjā brāhmaṇā āsīditvā saṃsīdanti saṃsīditvā visādaṃ va pāpuṇanti {sukha}taraṃ maññe pataranti. 
Tasmā idaṃ tevijjānaṃ brāhmaṇānaṃ tevijjā-īriṇan ti pi vuccati, tevijjā-vipinan ti pi vuccati, tevijjā-vyasanan ti pi vuccatīti.' 
37. Evaṃ vutte Vāseṭṭho māṇavo Bhagavantam etad avoca: ‘Sutaṃ m’ etaṃ bho Gotama: "Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ jānātīti."' ‘Taṃ kim maññasi Vāseṭṭha? Āsanne ito Manasākaṭaṃ, na yito dūre Manasākaṭan ti?' ‘Evaṃ bho Gotama āsanne ito Manasākaṭaṃ, na yito dūre Manasākaṭan ti.' ‘Taṃ kim maññasi Vāseṭṭha? Idh’ assa puriso Manasākaṭe jāto vaddho. Tam enaṃ Manasākaṭato tāvad eva (249) avassaṭaṃ Manasākaṭassa maggaṃ puccheyyuṃ. 
Siyā nu kho Vāseṭṭha tassa purisassa Manasākaṭe jāta-vaddhassa Manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā ti?' ‘No h’ idaṃ bho Gotama. 
Taṃ kissa hetu? Asu hi bho Gotama puriso Manasākaṭe jāto vaddho, tassa sabbān' eva Manasākaṭassa maggāni suviditānīti.' 
38. ‘Siyā kho Vāseṭṭha tassa purisassa Manasākaṭe jāta-vaddhassa Manasākaṭassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā, no tveva Tathāgatassa Brahma-loke vā Brahmaloka-gāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. 
Brahmānaṃ p’ ahaṃ Vāseṭṭha pajānāmi Brahma-lokañ ca Brahmalokagāminiñ ca paṭipadaṃ, yathā paṭipanno ca Brahma-lokaṃ uppanno tañ ca pajānāmīti.' 39. 
Evaṃ vutte Vāseṭṭho māṇavo Bhagavantaṃ etad avoca: ‘Sutaṃ m’ etaṃ bho Gotama: "Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ desetīti." Sādhu no bhavaṃ Gotamo Brahmānaṃ sahavyatāya maggaṃ desetu, ullumpatu bhavaṃ Gotamo {Brāhmaṇiṃ} pajan ti.' ‘Tena hi Vāseṭṭha suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti.' ‘Evam bho’ ti kho Vāseṭṭho māṇavo Bhagavato paccassosi. 
Bhagavā etad avoca: 
40. ‘Idha Vāseṭṭha Tathāgato loke uppajjati arahaṃ sammā-sambuddho vijjā-caraṇa-sampanno sugato loka-(250)vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ {sadeva-manussaṃ} sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāne kalyāṇaṃ sātthaṃ savyañjanaṃ, kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
41. ‘Taṃ dhammaṃ suṇāti {gahapati} vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: "Sambādho gharāvāso rajāpatho,"1abbhokāso pabbajjā. 
Na sukaraṃ agāraṃ ajjhāvasatā ekanta-{paripuṇṇaṃ} ekanta-parisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. 
Yan nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti." So aparena samayena appaṃ vā bhoga-kkhandhaṃ pahāya mahantaṃ vā bhogakkhandham pahāya, appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kasāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
42. ‘So evaṃ pabbajito samāno Pātimokkha-saṃvarasaṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu kāyakamma-{vacī-kammena} samannāgato kusalena parisuddhājīvo sīla-sampanno indriyesu gutta-dvāro sati-sampajaññena samannāgato santuṭṭho. 
43. ‘Kathañ ca Vāseṭṭha bhikkhu sīla-sampanno hoti? ‘Idha Vāseṭṭha bhikkhu pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti ... pe ... sukhino cittaṃ samādhiyati ... pe ... 
76. ‘So mettā-sahagatena cetasā ekaṃ disaṃ pharitvā (251) viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati. 
77. ‘Seyyathā pi Vāseṭṭha balavā saṅkha-dhamo appakasiren’ eva catuddisā viññāpeyya,2evaṃ bhāvitāya kho Vāseṭṭha mettāya ceto-vimuttiyā yaṃ pamāṇa-kataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. 
Ayam pi kho Vāseṭṭha {Brahmānaṃ} sahavyatāya maggo. 
78. ‘Puna ca paraṃ Vāseṭṭha bhikkhu karuṇā-sahagatena cetasā ... pe ... muditā-sahagatena cetasā ... pe ... upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
79. ‘Seyyathā pi Vāseṭṭha balavā saṅkha-dhamo appakasiren’ eva catuddisā viññāpeyya, evaṃ bhāvitāya kho Vāseṭṭha upekhāya ceto-vimuttiyā yaṃ pamāṇa-kataṃ kammaṃ na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhati. 
Ayam pi kho Vāseṭṭha Brahmānaṃ sahavyatāya maggo. 
80. ‘Taṃ kim maññasi Vāseṭṭha? Evaṃ-vihārī bhikkhu sapariggaho vā apariggaho vā ti?' ‘Apariggaho bho Gotama.' ‘Savera-citto vā avera-citto vā ti?' ‘Avera-citto bho Gotama.' ‘Savyāpajjha-citto vā avyāpajjha-citto vā ti?' ‘Avyāpajjha-citto bho Gotama.' ‘Saṃkiliṭṭha-citto vā asaṃkiliṭṭha-citto vā ti?' ‘Asaṃkiliṭṭha-citto bho Gotama.' ‘Vasavattī vā avasavattī vā ti?' ‘Vasavattī bho Gotama.' 
(252) 81. ‘Iti kira Vāseṭṭha apariggaho bhikkhu, apariggaho Brahmā. 
Api nu kho apariggahassa bhikkhuno apariggahena Brahmunā saddhiṃ saṃsandati sametīti?' ‘Evaṃ bho Gotama.' ‘Sādhu Vāseṭṭha. 
So vata Vāseṭṭha apariggaho bhikkhu kāyassa bhedā param maraṇā apariggahassa {Brahmuno} sahavyūpago bhavissatīti -- ṭhānam etaṃ vijjati. 
‘Iti kira Vāseṭṭha avera-citto bhikkhu, avera-citto Brahmā ... pe ... avyāpajjha-citto bhikkhu, avyāpajjha-citto Brahmā ... pe ... asaṃkiliṭṭha-citto bhikkhu, asaṃkiliṭṭha-citto Brahmā; vasavattī bhikkhu, vasavattī Brahmā. 
Api nu kho vasavattissa bhikkhuno vasavattinā Brahmunā saddhiṃ saṃsandati sametīti?' ‘Evaṃ bho Gotama.' ‘Sādhu Vāseṭṭha. 
So vata Vāseṭṭha vasavattī bhikkhu kāyassa bhedā param maraṇā vasavattissa Brahmuno sahavyūpago {bhavissatīti} -- ṭhānam etaṃ vijjatīti.' 
82. 
Evaṃ vutte Vāseṭṭha-Bhāradvājā māṇavā Bhagavantaṃ etad avocuṃ: ‘Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti -- evam eva bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca. 
Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupetam saraṇaṃ gate' ti. 
TEVIJJA-SUTTANTAṂ. 
SīLAKKHANDHA-VAGGO. 
(253) Brahma-Sāmañña-Ambaṭṭha-Soṇa-Kuṭa-MahāJālā Sīha-Poṭṭha-Subha-KevaddhaLohicca-Tevijja-terasā-ti.