You are here: BP HOME > PT > Dīghanikāya III > fulltext
Dīghanikāya III

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionPāṭika Suttanta
Click to Expand/Collapse OptionUdumbarika-Sīhanāda-Suttanta
Click to Expand/Collapse OptionCakkavatti-Sīhanāda-Suttanta
Click to Expand/Collapse OptionAggañña-Suttanta
Click to Expand/Collapse OptionSampasādanīya Suttanta
Click to Expand/Collapse OptionPāsādika-Suttanta
Click to Expand/Collapse OptionLakkhaṇa-Suttanta
Click to Expand/Collapse OptionSiṅgālovādaSuttanta
Click to Expand/Collapse OptionĀṭānāṭiya-Suttanta
Click to Expand/Collapse OptionSaṅgīti-Suttanta
Click to Expand/Collapse OptionDasuttara-Suttanta
Dīghanikāya Vol. III 
(001) NAMO TASSA BHAGAVATO ARAHATO SAMMĀ-SAMBUDDHASSA. 
(Pāṭika Suttanta.) Evam me sutam. 
1.1. Ekaṃ samayaṃ Bhagavā Mallesu viharati. 
Anupiyaṃ nāma Mallānaṃ nigamo. 
Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Anupiyaṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: ‘Atippago kho tāva Anupiyāya piṇḍāya carituṃ, yan nūnāhaṃ yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggavagotto paribbājako ten’ upasaṃkameyyan ti.’ 
Atha kho Bhagavā yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggava-gotto paribbājako ten’ upasaṃkami. 
(002) 1. Atha kho Bhaggava-gotto paribbājako Bhagavantaṃ etad avoca: ‘Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh' āgamanāya. 
Nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti.’ 
Nisīdi Bhagavā paññatte āsane. 
Bhaggava-gotto pi kho paribbājako aññatara nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bhaggava-gotto paribbājako Bhagavantaṃ etad avoca: 
‘Purimāni bhante divasāni purimatarāni Sunakkhatto Licchaviputto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ etad avoca: 
‘Paccakkhāto dāni mayā Bhaggava Bhagavā. 
Na dānāhaṃ Bhaggava Bhagavantaṃ uddissa viharāmīti.’ 
Kacc’ etaṃ bhante tath’ eva yathā Sunakkhatto Licchavi-putto avacāti?' 
‘Tath’ eva kho etaṃ Bhaggava yathā Sunakkhatto Licchavi-putto avaca.’ 
3. Purimāni Bhaggava divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami. 
Upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maṃ etad avoca: ‘Paccakkhāmi dānāhaṃ bhante Bhagavantaṃ, na dānāhaṃ bhante Bhagavantaṃ uddissa viharissāmīti.’ 
Evaṃ vutte ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Api nūnāhaṃ Sunakkhatta evaṃ {avacaṃ} -- Ehi tvaṃ Sunakkhatta, mamaṃ uddissa viharāhīti? 
‘No h’ etaṃ bhante.’ 
(003) ‘Tvaṃ vā pana maṃ evaṃ avaca -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmīti?' ‘No h’ etaṃ bhante.’ 
‘Iti kira Sunakkhatta n’ evāhan taṃ vadāmi -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhīti; na pi kira maṃ tvaṃ vadesi -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmīti. 
Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi? 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
4. ‘Na hi pana me bhante Bhagavā uttari-manussadhammā iddhi-pāṭihāriyaṃ karotīti.’ 
‘Api nu tāhaṃ Sunakkhatta evaṃ avacaṃ -- Ehi tvaṃ Sunakkhatta, mamaṃ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karissāmīti?' ‘No h’ etaṃ bhante.’ 
‘Tvaṃ vā pana maṃ evaṃ avaca -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me uttari-manussadhammā iddhi-pāṭihāriyaṃ karissatīti?' ‘No h’ etaṃ bhante.’ 
‘Iti kira Sunakkhatta {n'evāhan} taṃ vadāmi -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhi, ahan te uttarimanussa-dhammā iddhi-pāṭihāriyaṃ karissāmīti; na pi kira maṃ tvaṃ vadesi -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissatīti. 
Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi? 
Taṃ kiṃ maññasi Sunakkhatta? 
Kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass' atthāya mayā dhammo desito so niyyāti takkarassa sammādukkha-kkhayāyāti?' (004) ‘Kate vā bhante uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye, yass’ atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.’ 
‘Iti kira Sunakkhatta kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhipāṭihāriye, yass’ atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. 
Tatra Sunakkhatta kiṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ kataṃ karissati? 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
5. ‘Na hi pana me bhante Bhagavā aggaññaṃ paññā{petīti.}' ‘Api nu tāhaṃ Sunakkhatta evaṃ avacaṃ -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhi, ahaṃ te aggaññaṃ paññāpessāmīti?' ‘No h’ etaṃ bhante.’ 
‘Tvaṃ vā pana maṃ evaṃ avaca -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me aggaññaṃ paññāpessatīti?' ‘No h’ etaṃ bhante.’ 
‘Iti kira Sunakkhatta {n'evāhan} taṃ vadāmi -- Ehi tvaṃ Sunakkhatta mamaṃ uddissa viharāhi, ahan te aggaññaṃ paññāpessāmīti; na pi kira maṃ tvaṃ vadesi -- Ahaṃ bhante Bhagavantaṃ uddissa viharissāmi, Bhagavā me aggaññaṃ paññāpessatīti. 
Evaṃ sante mogha-purisa ko santo kaṃ paccācikkhasi? 
Taṃ kiṃ maññasi Sunakkhatta? 
Paññatte vā aggaññe apaññatte vā aggaññe, yass’ atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti?' ‘Paññatte vā bhante aggaññe apaññatte vā aggaññe, yass’ atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyāti.’ 
(005) ‘Iti kira Sunakkhatta paññatte vā aggaññe apaññatte vā aggaññe yass’ atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāya. 
Tatra Sunakkhatta kiṃ paññattaṃ aggaññaṃ karissati? 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhaṃ. 
6. ‘Aneka-pariyāyena kho te Sunakkhatta mama vaṇṇo bhāsito Vajji-gāme -- Iti pi so Bhagavā arahaṃ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā ti. 
Iti kho te Sunakkhatta aneka-pariyāyena mama vaṇṇo bhāsito Vajji-gāme. 
‘Aneka-pariyāyena kho te Sunakkhatta Dhammassa vaṇṇo bhāsito Vajji-gāme -- Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viññūhīti. 
Iti kho te Sunakkhatta aneka-pariyāyena Dhammassa vaṇṇo bhāsito Vajji-gāme. 
‘{Aneka}-pariyāyena kho te Sunakkhatta Saṃghassa vaṇṇo bhāsito Vajji-gāme -- Supaṭipanno Bhagavato sāvaka-saṃgho, uju-paṭipanno Bhagavato sāvaka-saṃgho, ñāya-paṭipanno Bhagavato sāvaka-saṃgho, sāmīci-paṭipanno Bhagavato sāvaka-saṃgho, yadidaṃ cattāri purisayugāni aṭṭha-purisa-puggalā, esa Bhagavato sāvaka-saṃgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-kkhettaṃ lokassāti. 
Iti kho te Sunakkhatta aneka-pariyāyena Saṃghassa vaṇṇo bhāsito Vajji-gāme. 
‘Ārocayāmi kho te Sunakkhatta, paṭivedayāmi kho te Sunakkhatta, bhavissanti kho te Sunakkhatta vattāro -- No visahi Sunakkhatto Licchavi-putto Samaṇe Gotame brahmacariyaṃ carituṃ, so avisahanto sikkhaṃ paccakkhāya hīnāy’ āvatto ti. 
Iti kho te Sunakkhatta bhavissanti vattāro ti.’ 
(006) Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam’ eva imasmā dhamma-vinayā yathā taṃ apāyiko nerayiko. 
7. Ekam idāhaṃ Bhaggava samayaṃ Bumūsu viharāmi, Uttarakā nāma Bumūnaṃ nigamo. 
Atha kho 'haṃ Bhaggava pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sunakkhattena Licchavi-puttena pacchā-samaṇena Uttarakaṃ piṇḍāya pāvisiṃ. 
Tena kho pana samayena acelo Korakkhattiyo kukkuravatiko catukuṇḍiko chamānikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādati mukhen' eva bhuñjati. 
Addasā kho Bhaggava Sunakkhatto Licchavi-putto acelaṃ Korakkhattiyaṃ kukkuravatikaṃ catukuṇḍikaṃ chamā-{nikkiṇṇaṃ} bhakkhasaṃ mukhen’ eva khādantaṃ mukhen’ eva bhuñjantaṃ. 
Disvān’ assa etad ahosi: ‘Sādhu-rūpo vata bho arahaṃ samaṇo catukuṇḍiko chamānikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādati mukhen’ eva bhuñjatīti.’ 
Atha kho ahaṃ Bhaggava Sunakkhattassa Licchaviputtassa cetasā ceto-parivitakkam aññāya {Sunakkhat taṃ} Licchavi-puttaṃ etad avocaṃ: ‘Tvaṃ pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Kiṃ pana maṃ bhante Bhagavā evam āha -- (007) Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Na nu te Sunakkhatta imaṃ acelaṃ Korakkhattiyaṃ kukkuravatikaṃ catukuṇḍikaṃ chamā-nikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādantaṃ mukhen’ eva bhuñjantaṃ disvāna etad ahosi -- Sādhu-rūpo vata bho arahaṃ samaṇo catukuṇḍiko chamā-nikkiṇṇaṃ bhakkhasaṃ mukhen’ eva khādati mukhen’ eva bhuñjati?' ‘Evaṃ bhante. 
Kim pana bhante Bhagavā arahattassa maccharāyatīti?' ‘Na kho ahaṃ mogha-purisa arahattassa maccharāyāmi. 
Api ca tuyh’ ev’ etaṃ pāpakaṃ diṭṭhi-gataṃ upapannaṃ, taṃ pajaha, mā te ahosi dīgha-rattaṃ ahitāya dukkhāya. 
Yaṃ kho pan’ etaṃ Sunakkhatta maññasi acelaṃ Korakkhattiyaṃ -- Sādhu-rūpo arahaṃ samaṇo ti, so sattamadivasaṃ alasakena kālaṃ karissati, kālakato ca Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajjissati, kālakatañ ca naṃ bīraṇatthambhake susāne chaḍḍessanti. 
Ākaṅkhamāno ca tvaṃ Sunakkhatta acelaṃ Korakkhattiyaṃ upasaṃkamitvā puccheyyāsi -- Jānāsi āvuso Korakkhattiya attano gatiṃ ti? 
Ṭhānaṃ kho pan' etaṃ Sunakkhatta {vijjati}, yan te acelo Korakkhattiyo vyākarissati -- Jānāmi āvuso Sunakkhatta attano gatiṃ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr’ amhi upapanno ti.’ 
8. Atha kho Bhaggava Sunakkhatto Licchavi-putto yena acelo Korakkhattiyo ten’ upasaṃkami, upasaṃkamitvā acelaṃ Korakkhattiyaṃ etad avoca: ‘Vyākato kho 'si āvuso Korakkhattiya Samaṇena Gotamena -- Acelo Korakkhattiyo sattama-divasaṃ alasakena kālaṃ karissati, kāla (008) kato ca Kālakañjā nāmā asurā sabba-nihīno asura-kāyo tatra upapajjissati, kālakatañ ca naṃ bīraṇa-tthambhake susāne chaḍḍessantīti. 
Yena tvaṃ āvuso Korakkhattiya mattaṃ mattaṃ ca bhattaṃ bhuñjeyyāsi, mattaṃ mattaṃ ca pānīyaṃ piveyyāsi, yathā Samaṇassa Gotamassa micchā assa vacanan ti.’ 
Atha kho Bhaggava Sunakkhatto eka-dvīhikāya sattarattindivāni gaṇesi yathā taṃ Tathāgatassa asaddahamāno. 
Atha kho Bhaggava acelo Korakkhattiyo sattama-divasaṃ alasakena kālam akāsi, kālakato Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatra upapajji, kālakatañ ca taṃ bīraṇa-tthambhake susāne chaḍḍesuṃ. 
9. Assosi kho Bhaggava Sunakkhatto -- Acelo Korakkhattiyo alasakena kālakato bīraṇa-tthambhake susāne chaḍḍito ti. 
Atha kho Bhaggava Sunakkhatto Licchaviputto yena bīraṇa-tthambhakaṃ susānaṃ yena acelo Korakkhattiyo ten’ upasaṃkami, upasaṃkamitvā acelaṃ Korakkhattiyaṃ tikkhattuṃ pāṇinā ākoṭesi -- ‘Jānāsi āvuso Korakkhattiya attano gatin ti?' Atha kho Bhaggava acelo Korakkhattiyo pāṇinā piṭṭhiṃ paripuñjanto vuṭṭhāsi -- ‘Jānāmi āvuso Sunakkhatta attano gatiṃ, Kālakañjā nāma asurā sabba-nihīno asura-kāyo tatr’ amhi upapanno ti’ vatvā tatth’ eva uttāno papati. 
10. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Taṃ kiṃ maññasi Sunakkhatta? 
Yath’ eva te ahaṃ acelaṃ Korakkhattiyaṃ ārabbha vyākāsiṃ, tath’ eva taṃ vipākaṃ aññathā vā ti?' ‘Yath’ eva me bhante Bhagavā acelaṃ Korakkhattiyaṃ ārabbha vyākāsi, tath’ eva taṃ vipākaṃ no aññathā ti.’ 
(009) ‘Taṃ kiṃ maññasi Sunakkhatta? 
Yadi evaṃ sante kataṃ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṃ akataṃ vā ti?' ‘Addhā kho bhante evaṃ sante kataṃ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṃ no akatan ti.’ 
‘Evam pi kho maṃ tvaṃ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṃ karontaṃ evaṃ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṃ karotīti. 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam' eva imasmā dhamma-vinayā, yathā taṃ āpāyiko nerayiko. 
11. Ekam idāhaṃ Bhaggava samayaṃ Vesāliyaṃ viharāmi Mahā-vane kūṭāgāra-sālāyaṃ. 
Tena kho pana samayena acelo Kandaramasuko Vesāliyaṃ paṭivasati lābhagga-ppatto c’ eva yasagga-ppatto ca Vajji-gāme. 
Tassa satta vatta-padāni samattāni samādinnāni honti -- ‘Yāvajīvaṃ acelako assaṃ, na vatthaṃ paridaheyyaṃ: yāvajīvaṃ brahmacārī assaṃ, na methunaṃ dhammaṃ paṭiseveyyaṃ: yāva-jīvaṃ surā-maṃsen’ eva yāpeyyaṃ, na odana-kummāsaṃ bhuñjeyyaṃ: puratthimena Vesāliyaṃ Udenaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ: dakkhiṇena Vesāliyaṃ Gotamakaṃ nāma cetiyaṃ taṃ nātikkameyyaṃ: pacchimena Vesāliyaṃ Sattambaṃ nāma cetiyaṃ (010) taṃ nātikkameyyaṃ: uttarena Vesāliyaṃ Bahuputtaṃ nāma cetiyaṃ taṃ nātikkameyyan ti.’ 
So imesaṃ sattannaṃ vatta-padānaṃ {samādāna}-hetu lābhagga-ppatto c’ eva yasagga-ppatto ca Vajji-gāme. 
12. Atha kho {Bhaggava} Sunakkhatto Licchavi-putto yena acelo Kandaramasuko ten’ upasaṃkami, upasaṃkamitvā acelaṃ Kandaramasukaṃ pañhaṃ apucchi. 
Tassa acelo Kandaramasuko pañhaṃ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. 
Atha kho Bhaggava Sunakkhattassa Licchavi-puttassa {etad} ahosi -- ‘Sādhu-rūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
13. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Kiṃ pana maṃ bhante Bhagavā evam āha -- Tvam pi nāma mogha-purisa Sakya-puttiyo paṭijānissasīti?' ‘Nanu tvaṃ Sunakkhatta acelaṃ Kandaramasukaṃ upasaṃkamitvā pañhaṃ apucchi? 
Tassa te acelo Kandaramasuko pañhaṃ puṭṭho na sampāyāsi, asampāyanto kopañ ca dosañ ca appaccayañ ca pātvākāsi. 
Tassa te etad ahosi -- Sādhu-rūpaṃ vata bho arahantaṃ samaṇaṃ āsādimhase, mā vata no ahosi dīgha-rattaṃ ahitāya dukkhāyāti.’ 
‘Evaṃ bhante. 
Kim pana bhante Bhagavā arahattassa maccharāyatīti?' (011) ‘Na kho p’ ahaṃ mogha-purisa arahattassa maccharāyāmi. 
Api ca tuyh’ ev’ etaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ, taṃ pajaha, mā te ahosi dīgha-rattaṃ ahitāya dukkhāya. 
Yaṃ kho pan’ etaṃ Sunakkhatta maññasi acelaṃ Kandaramasukaṃ -- Sādhu-rūpo arahaṃ samaṇo ti, so na cirass’ eva parihito sānucariyo vicaranto odana-kummāsaṃ bhuñjamāno sabbān’ eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṃ karissatīti.’ 
Atha kho Bhaggava acelo Kandaramasuko na cirass’ eva parihito sānucariyo vicaranto odana-kummāsaṃ bhuñjamāno sabbān’ eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālam akāsi. 
14. Assosi kho Sunakkhatto Licchavi-putto -- Acelo kira Kandaramasuko parihito sānucariyo vicaranto odana-kummāsaṃ bhuñjamāno sabbān’ eva Vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṃ karoti. 
Atha kho Bhaggava Sunakkhatto yenāhaṃ ten’ {upasaṃkami}, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchaviputtaṃ etad avocaṃ: ‘Taṃ kim maññasi Sunakkhatta? 
Yath’ eva te ahaṃ acelaṃ Kandaramasukaṃ ārabbha vyākāsiṃ, tath’ eva taṃ vipākaṃ aññathā vā ti?' ‘Yath’ eva me bhante Bhagavā acelaṃ Kandaramasukaṃ ārabbha vyākāsi, tath’ eva taṃ vipākaṃ no aññathā ti.’ 
‘Taṃ kim maññasi Sunakkhatta? 
Yadi evaṃ sante (012) kataṃ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṃ, akataṃ vā ti?' ‘Addhā kho bhante evaṃ sante kataṃ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṃ, no akatan ti.’ 
‘Evam pi kho maṃ tvaṃ mogha-purisa uttari-manussadhammā iddhi-pāṭihāriyaṃ karontaṃ evaṃ vadesi -- Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṃ karotīti. 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam’ eva imasmā dhamma-vinayā, yathā taṃ āpāyiko nerayiko. 
15. Ekam idāhaṃ Bhaggava samayaṃ tatth’ eva Vesāliyaṃ viharāmi Mahā-vane kūṭāgāra-sālāyaṃ. 
Tena kho pana samayena acelo Pāṭika-putto Vesāliyaṃ paṭivasati lābhagga-ppatto c’ eva yasagga-ppatto ca Vajji-gāme. 
So Vesāliyaṃ parisati evaṃ vācaṃ bhāsati: ‘Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussadhammā iddhi-pāṭihāriyaṃ dassetuṃ. 
Samaṇo Gotamo upaḍḍha-pathaṃ āgaccheyya, ahaṃ ca upaḍḍha-pathaṃ gaccheyyaṃ. 
Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṃ kareyyāma. 
Ekaṃ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissati, dvāhaṃ karissāmi. 
Dve ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaṃ (013) karissāmi. 
Cattāri ce Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyāni karissati, aṭṭhāhaṃ karissāmi. 
Iti yāvatakaṃ yāvatakaṃ Samaṇo Gotamo uttari-manussadhammā iddhi-pāṭihāriyaṃ karissati, taddiguṇaṃ taddiguṇāhaṃ karissāmīti.’ 
16. Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bhaggava Sunakkhatto Licchavi-putto maṃ etad avoca: ‘Acelo bhante Pāṭika-putto Vesāliyaṃ paṭivasatilābhaggappatto c’ eva yasagga-ppatto ca Vajji-gāme. 
So Vesāliyaṃ parisati evaṃ vācaṃ bhāsati -- Samaṇo pi Gotamo ñāṇavādo, aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṃ dassetuṃ. 
Samaṇo ca Gotamo upaḍḍha-pathaṃ āgaccheyya, aham pi upaḍḍha-pathaṃ gaccheyyaṃ. 
Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṃ kareyyāma. 
Ekaṃ ce Samaṇo Gotamo uttari-manussa-dhammā iddhipāṭihāriyaṃ karissati ... pe ... tad-diguṇaṃ taddiguṇāhaṃ karissāmīti.’ 
Evaṃ vutte ahaṃ Bhaggava Sunakkhattaṃ Licchaviputtaṃ etad avocaṃ: ‘Abhabbo kho Sunakkhatta acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.’ 
17. ‘Rakkhat’ etaṃ bhante Bhagavā vācaṃ, rakkhat' etaṃ Sugato vācan ti.’ 
(014) ‘Kiṃ pana maṃ tvaṃ Sunakkhatta evaṃ vadesi -- Rakkhat’ etaṃ bhante Bhagavā vācaṃ, rakkhat’ etaṃ Sugato vācan ti?' ‘Bhagavatā c’ assa bhante esā vācā ekaṃsena ovāditā: -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ: sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti -- muddhā pi tassa vipateyyāti. 
Acelo ca bhante Pāṭika-putto virūpa-rūpena Bhagavato sammukhībhāvaṃ āgaccheyya, tad assa Bhagavato musā ti.’ 
18. ‘Api nu Sunakkhatta Tathāgato taṃ vācaṃ bhāseyya yā sā vācā dvaya-gāminī ti?' ‘Kiṃ pana bhante Bhagavatā acelo Pāṭika-putto cetasā ceto paricca vidito -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ, sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvam gaccheyyan ti, muddhā pi tassa vipateyyāti? 
Udāhu devatā {Tathāgatassa} etam atthaṃ ārocesuṃ -- Abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti?' ‘Cetasā ceto paricca vidito c’ eva Sunakkhatta acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti, devatā pi mama etam atthaṃ ārocesuṃ: (015) "Abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti." 
Ajito pi nāma Licchavīnaṃ senāpati adhunā kāla-kato Tāvatiṃsakāyaṃ upapanno. 
So pi maṃ upasaṃkamitvā evam ārocesi: "Alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, mam pi bhante acelo Pāṭika-putto vyākāsi Vajji-gāme -- Ajito Licchavīnaṃ senāpati mahā-nirayaṃ upapanno ti. 
Na kho panāhaṃ bhante mahā-nirayaṃ upapanno, Tāvatiṃsamhi kāyam upapanno, alajjī bhante acelo Pāṭika-putto, musā-vādī bhante acelo Pāṭika-putto, abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti." 
Iti kho Sunakkhatta cetasā ceto paricca vidito c’ eva me acelo Pāṭika-putto -- Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhim appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ, sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti. 
Devatā pi me etam atthaṃ ārocesuṃ: "Abhabbo bhante acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Bhagavato sammukhī-bhāvaṃ āgantuṃ, sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti." 
‘So kho panāhaṃ Sunakkhatta Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten’ upasaṃkamissāmi divāvihārāya. 
Yassa dāni tvaṃ Sunakkhatta icchasi, tassa ārocehīti.’ 
(016) 19. Atha kho 'haṃ Bhaggava pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Vesāliyaṃ piṇḍāya pāvisiṃ. 
Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapātapaṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten' upasaṃkamiṃ divā-vihārāya. 
Atha kho Bhaggava Sunakkhatto Licchavi-putto taramāna-rūpo Vesāliṃ pavisitvā yena abhiññātā abhiññātā Licchavī ten’ upasaṃkami, {upasaṃkamitvā} abhiññāte abhiññāte Licchavī etad avoca: ‘Es’ āvuso Bhagavā Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapāta-paṭikkanto yena acelassa Pāṭikaputtassa ārāmo ten’ upasaṃkami divā-vihārāya. 
Abhikkamath’ āyasmanto abhikkamath’ āyasmanto, sādhurūpānaṃ {Samaṇānaṃ} uttari-manussa-dhammā iddhipāṭihāriyaṃ bhavissatīti.’ 
Atha kho Bhaggava abhiññātānaṃ abhiññātānaṃ Licchavīnaṃ etad ahosi: ‘Sādhu-rūpānaṃ kira bho Samaṇānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ bhavissati, handa vata bho gacchāmāti.’ 
Yena ca abhiññātā abhiññātā Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā ten' {upasaṃkami}, upasaṃkamitvā abhiññāte abhiññāte nānātitthiye Samaṇa-Brāhmaṇe etad avoca: ‘Es’ āvuso Bhagavā Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten’ upasaṃkami divā-vihārāya. 
Abhikkamath’ āyasmanto abhikkamath’ āyasmanto, sādhu-rūpānaṃ Samaṇānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ bhavissatīti.’ 
Atha kho Bhaggava abhiññātānaṃ abhiññātānaṃ nānātitthiyānaṃ Samaṇa-Brāhmaṇānaṃ etad ahosi: ‘Sādhurūpānaṃ kira bho Samaṇānaṃ uttari-manussa-dhammā iddhi-pāṭihāriyaṃ bhavissati, handa vata bho gacchāmāti.’ 
(017) Atha kho Bhaggava abhiññātā abhiññātā Licchavī abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapatinecayikā nānā-titthiyā Samaṇa-Brāhmaṇā yena acelassa Pāṭika-puttassa ārāmo ten’ upasaṃkamiṃsu. 
Sā esā Bhaggava parisā hoti aneka-satā aneka-sahassā. 
20. Assosi kho Bhaggava acelo Pāṭika-putto: ‘Abhikkantā kira abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānātitthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo mayhaṃ ārāme divā-vihāraṃ nisinno ti.’ 
Sutvān’ assa bhayaṃ chambhitattaṃ lomahaṃso udapādi. 
Atha kho Bhaggava acelo Pāṭika-putto bhīto saṃviggo lomahaṭṭha-jāto yena Tindukkhānuparibbājakārāmo ten’ upasaṃkami. 
Assosi kho Bhaggava sā parisā: ‘Acelo kira Pāṭika-putto bhīto saṃviggo lomahaṭṭha-jāto yena Tindukkhānu-paribbājakārāmo ten’ upasaṃkamanto ti.’ 
Atha kho Bhaggava sā parisā aññataraṃ purisaṃ āmantesi: ‘Ehi tvaṃ bho purisa, yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten’ upasaṃkama, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ evaṃ vadehi -- Abhikkam’ āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā SamaṇaBrāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es’ āvuso Pāṭika-putta Vesāliyaṃ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo, ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṃ dassetuṃ. 
(018) Samaṇo Gotamo upaḍḍha-pathaṃ āgaccheyya, ahaṃ upaḍḍha-pathaṃ gaccheyyaṃ. 
Te tattha ubho uttarimanussa-dhammā iddhi-pāṭihāriyaṃ kareyyāma. 
Ekañ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissati. 
dvāhaṃ karissāmi. 
Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati, cattārāhaṃ karissāmi. 
Cattāri ce Samaṇo Gotamo uttarimanussa-dhammā iddhi-{pāṭihāriyāni} karissati, aṭṭhāhaṃ karissāmi. 
Iti yāvatakaṃ yāvatakaṃ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṃ karissati, taddiguṇaṃ tad-{diguṇāhaṃ} karissāmīti." 
Abhikkama yeva kho āvuso Pāṭika-putta {upaḍḍha}-pathaṃ, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno ti.’ 
21. ‘Evaṃ bho ti’ kho Bhaggava so puriso tassā parisāya paṭissutvā yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten’ upasaṃkami, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ etad avoca: ‘Abhikkam’ āvuso Pāṭika-putta, abhikkantā abhiññātā abhiññātā Licchavī ... pe ... Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es' āvuso Pāṭika-putta Vesāliyaṃ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo aham pi ñāṇa-vādo ... pe ... taddiguṇaṃ tad-diguṇāhaṃ karissāmīti." 
Abhikkama yeva kho āvuso Pāṭika-putto upaḍḍha-{pathaṃ}, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno ti.’ 
Evaṃ vutte Bhaggava acelo Pāṭika-putto ‘Āyāmi āvuso (019) āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
Atha kho so Bhaggava puriso acelaṃ Pāṭika-puttaṃ etad avoca: ‘Kiṃ su nāma te āvuso Pāṭika-putta? 
pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 
"Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappasi, na sakkosi āsanā pi vuṭṭhātun ti.’ 
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
22. Yadā kho so Bhaggava puriso aññāsi -- Parābhūtarūpo ayaṃ acelo Pāṭika-putto, ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taṃ parisaṃ āgantvā evam ārocesi: ‘Parābhūta-rūpo acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti.’ 
Evaṃ vutte ahaṃ Bhaggava taṃ parisaṃ etad avocaṃ: ‘Abhabbo kho āvuso acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhim appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti.’ 
Paṭhamaka-bhāṇavāraṃ. 
2. 
1. Atha kho Bhaggava aññataro Licchavi-mahāmatto uṭṭhāy’ āsanā taṃ parisaṃ etad avoca: ‘Tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gac (020) chāmi, app eva nāma aham pi sakkuṇeyyaṃ acelaṃ Pāṭika-puttaṃ imaṃ parisaṃ ānetun ti.’ 
Atha kho so Bhaggava Licchavi-mahāmatto yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṃkami, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ etad avoca: ‘Abhikkam’ āvuso Pāṭika-putta, abhikkantaṃ te seyyo, abhikkantā abhiññātā abhiññātā Licchavī, abhikkantā abhiññātā abhiññātā ca Brāhmaṇa-mahāsālā gahapati-necayikā nānā-titthiyā Samaṇa-Brāhmaṇā, Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es’ āvuso Pāṭika-putta Vesāliyaṃ parisati vācā -- "Samaṇo pi Gotamo ñāṇa-vādo, aham pi ñāṇa-vādo ... pe ... taddiguṇaṃ tad-diguṇāhaṃ karissāmīti." 
Abhikkama yeva kho āvuso Pāṭika-putta upaḍḍha-pathaṃ, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divāvihāraṃ nisinno. 
Bhāsitā kho pana te esā āvuso Pāṭikaputta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... sace pi 'ssa evam assa -- Ahan taṃ vācaṃ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti -- muddhā pi tassa vipateyyāti." 
Abhikkam’ āvuso Pāṭika-putta, abhikkamanen’ eva te jayaṃ karissāma, Samaṇassa Gotamassa parājayan ti.’ 
2. Evaṃ vutte Bhaggava acelo Pāṭika-putto ‘Āyāmi āvuso {āyāmi} āvuso ti’ vatvā tatth’ eva saṃsappati, na (021) sakkoti āsanā pi vuṭṭhātuṃ. 
Atha kho so Bhaggava Licchavi-mahāmatto acelaṃ Pāṭika-puttaṃ etad avoca: ‘Kiṃ su nāma te āvuso Pāṭika-putta, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ? 
"Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappasi, na sakkosi āsanā pi vuṭṭhātun ti.’ 
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
3. Yadā kho so Bhaggava Licchavi-mahāmatto aññāsi -- Parābhūta-rūpo ayaṃ acelo Pāṭika-putto, ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti, -- atha taṃ parisaṃ āgantvā evam ārocesi: ‘Parābhūta-rūpo so acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti.’ 
Evaṃ vutte ahaṃ Bhaggava taṃ parisaṃ etad avocaṃ: ‘Abhabbo kho āvuso acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyya. 
Sace pi āyasmantānaṃ Licchavīnaṃ evam assa -- Mayaṃ acelaṃ Pāṭika-puttaṃ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraṃ Pāṭika-putto vā. 
Abhabbo pana acelo Pāṭika-putto taṃ vācaṃ appahāya ... (022) pe ... sace {pi 'ssa} evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti.’ 
4. Atha kho Bhaggava Jāliyo dārupattik-antevāsī uṭṭhāy' āsanā taṃ parisaṃ etad avoca: ‘Tena hi bho muhuttaṃ tāva āgametha yāvāhaṃ gacchāmi, app eva nāma aham pi sakkuṇeyyaṃ acelaṃ Pāṭika-puttaṃ imaṃ parisaṃ ānetun ti.’ 
Atha kho Bhaggava Jāliyo dārupattik-antevāsī yena Tindukkhānu-paribbājakārāmo yena acelo Pāṭika-putto ten' upasaṃkami, upasaṃkamitvā acelaṃ Pāṭika-puttaṃ etad avoca: ‘Abhikkam’ āvuso Pāṭika-putta, abhikkantaṃ te seyyo, abhikkantā abhiññātā ca Licchavī ... pe ... Samaṇo pi Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te esā āvuso Pāṭika-putta Vesāliyaṃ parisati vācā: "Samaṇo pi Gotamo ñāṇa-vādo ... pe ... taddiguṇaṃ tad-diguṇāhaṃ karissāmīti." 
Abhikkama yeva āvuso Pāṭika-putta upaḍḍha-{pathaṃ}, sabba-paṭhamaṃ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṃ nisinno. 
Bhāsitā kho pana te es’ āvuso Pāṭika-putta Samaṇena Gotamena parisati vācā: "Abhabbo acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyya." 
Sace āyasmantānaṃ Licchavīnaṃ evam assa -- Mayaṃ acelaṃ Pāṭika-puttaṃ varattāhi bandhitvā go-yugehi āvijjheyyāmāti, -- tā varattā chijjeraṃ Pāṭika-putto vā. 
Abhabbo pana acelo Pāṭikaputto taṃ vācaṃ appahāya ... pe ... sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... muddhā pi tassa vipateyyāti. 
Abhikkam’ āvuso Pāṭika-putta, abhikkamanen’ eva te jayaṃ karissāma, Samaṇassa Gotamassa parājayan ti.' 
(023) 5. Evaṃ vutte Bhaggava acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
Atha kho Bhaggava Jāliyo dārupattik-antevāsī acelaṃ Pāṭika-puttaṃ etad avoca: ‘Kiṃ su nāma te āvuso Pāṭika-putto, pāvaḷā su nāma te pīṭhakasmiṃ allīnā, pīṭhakaṃ su nāma te pāvaḷāsu allīnaṃ. 
"Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappasi, na sakkosi āsanā pi vuṭṭhātun ti.’ 
Evam pi kho Bhaggava vuccamāno acelo Pāṭika-putto ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātuṃ. 
6. Yadā kho Bhaggava Jāliyo dārupattik-antevāsī aññāsi -- Parābhūta-rūpo ayaṃ acelo Pāṭika-putto, ‘Āyāmi āvuso āyāmi āvuso ti’ vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti -- atha naṃ etad avoca: ‘Bhūta-pubbaṃ āvuso Pāṭika-putta Sīhassa miga-rañño etad ahosi: "Yan nūnāhaṃ aññataraṃ vana-saṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatr’ āsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīha-nādaṃ nadeyyaṃ, tikkhattuṃ sīha-nādaṃ naditvā go-carāya pakkameyyaṃ; so varaṃ varaṃ miga-saṃghe vadhitvā mudu-maṃsāni mudu-maṃsāni bhakkhayitvā tam eva āsayaṃ ajjhupeyyan ti." 
‘Atha kho so āvuso Sīho miga-rājā aññataraṃ vanasaṇḍaṃ nissāya āsayaṃ kappesi, tatr’ āsayaṃ kappetvā sāyaṇha-samayaṃ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuvilokesi, samantā catuddisā anuviloketvā tikkhattuṃ sīha-nādaṃ nadi, tikkhattuṃ sīha-nādaṃ naditvā go-carāya pakkami, so varaṃ varaṃ miga-saṃghe vadhitvā mudu-maṃsāni mudu-maṃsāni bhakkhayitvā tam eva āsayaṃ ajjhupesi. 
(024) 
7. ‘Tass’ eva kho āvuso Pāṭika-putta Sīhassa migarañño vighāse saṃvaddho Jara-sigālo ditto c’ eva balavā ca. 
Atha kho āvuso tassa Jara-sigālassa etad ahosi: "Ko {cāhaṃ} ko Sīho miga-rājā? 
Yan nūnāham pi aññataraṃ vana-saṇḍaṃ nissāya āsayaṃ kappeyyaṃ, tatr’ āsayaṃ kappetvā sāyaṇha-samayaṃ āsayā nikkhameyyaṃ, āsayā nikkhamitvā vijambheyyaṃ, vijambhitvā samantā catuddisā anuvilokeyyaṃ, samantā catuddisā anuviloketvā tikkhattuṃ sīha-nādaṃ nadeyyaṃ, tikkhattuṃ sīha-nādaṃ naditvā go-carāya pakkameyyaṃ; so varaṃ varaṃ miga-saṃghe vadhitvā mudu-maṃsāni mudu-maṃsāni bhakkhayitvā tam eva āsayaṃ ajjhupeyyan ti." 
‘Atha kho so āvuso Jara-sigālo aññataraṃ vana-saṇḍaṃ nissāya āsayaṃ kappesi, tatr’ āsayaṃ kappetvā sāyaṇhasamayaṃ āsayā nikkhami, āsayā nikkhamitvā vijambhi, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā "Tikkhattuṃ sīha-nādaṃ nadissāmīti" sigālakaṃ yeva anadi, bheraṇḍakaṃ yeva anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṃ arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
8. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha naṃ etad {avoca}: (025) ‘Sīho ti attānaṃ samekkhiyānaṃ maññi kotthu "Migarājā 'ham asmi," Tath’ eva so sigālakaṃ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṃ arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
9. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha naṃ etad avoca: ‘Aññaṃ anucaṅkamanaṃ attānaṃ vighāse samekkhiya Yāv’ attānaṃ na passati kotthu tāva "vyaggho" ti maññati, Tath’ eva so sigālakaṃ anadi, "Ke ca chave sigāle ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānam arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
10. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā (026) pi opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha naṃ etad avoca: ‘Bhutvāna bheke khalamūsikāyo {kaṭasīsu} khittāni ca koṇapāni. 
Mahā-vane Suñña-vane vivaḍḍho amaññi kotthu "Migarājā 'ham asmi," Tath’ eva so sigālakaṃ anadi, "Ke ca chave sigāle, ke pana sīha-nāde ti?" ‘Evam eva kho tvaṃ āvuso Pāṭika-putta Sugatāpadānesu jīvamāno Sugatātirittāni bhuñjamāno Tathāgate arahante Sammā-Sambuddhe āsādetabbaṃ maññasi -- Ke ca chave Pāṭika-putte, kā ca Tathāgatānaṃ arahantānaṃ SammāSambuddhānaṃ āsādanā ti?’ 
11. Yato kho Bhaggava Jāliyo dārupattik-antevāsī iminā pi opammena n’ eva asakkhi acelaṃ Pāṭika-puttaṃ tamhā āsanā cāvetuṃ, atha taṃ parisaṃ āgantvā evam ārocesi: ‘Parābhūta-rūpo bho acelo Pāṭika-putto, "Āyāmi āvuso āyāmi āvuso ti" vatvā tatth’ eva saṃsappati, na sakkoti āsanā pi vuṭṭhātun ti.’ 
12. Evaṃ vutte ahaṃ Bhaggava taṃ parisaṃ etad avocaṃ: ‘Abhabbo kho āvuso acelo Pāṭika-putto taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā Samaṇassa Gotamassa sammukhībhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyya. 
Sace p’ āyasmantānaṃ Licchavīnaṃ evam assa -- Mayaṃ acelaṃ Pāṭika-puttaṃ varattāhi bandhitvā go-yugehi (027) āvijjheyyāmāti -- tā varattā chijjeraṃ Pāṭika-putto vā. 
Abhabbo pana acelo Pāṭika-putto taṃ vācaṃ appahāya ... pe ... mama sammukhī-bhāvaṃ āgantuṃ. 
Sace pi 'ssa evam assa -- Ahaṃ taṃ vācaṃ appahāya ... pe ... Samaṇassa Gotamassa sammukhī-bhāvaṃ gaccheyyan ti, -- muddhā pi tassa vipateyyāti.’ 
13. Atha kho 'haṃ Bhaggava taṃ parisaṃ dhammiyā kathāya sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ, taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā mahā-bandhanā mokkhaṃ karitvā, caturāsīti-pāṇa-sahassāni mahā-viduggā uddharitvā, tejo-dhātuṃ samāpajjitvā, satta-tālaṃ vehāsaṃ abbhuggantvā, aññaṃ satta-tālaṃ pi acciṃ abhinimminitvā jāletvā dhūpāyitvā Mahāvane kūṭāgāra-sālāyaṃ paccuṭṭhāsiṃ. 
Atha kho Bhaggava Sunakkhatto Licchavi-putto yenāhaṃ ten’ upasaṃkami, upasaṃkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantam nisinnaṃ kho ahaṃ Bhaggava Sunakkhattaṃ Licchavi-puttaṃ etad avocaṃ: ‘Taṃ kiṃ maññasi Sunakkhatta? 
Yath’ evāhaṃ te acelaṃ Pāṭika-puttaṃ ārabbha vyākāsiṃ, tath’ eva taṃ vipākaṃ no aññathā ti?' ‘Yath’ eva me bhante Bhagavā acelaṃ Pāṭika-puttaṃ ārabbha vyākāsi, tath’ eva taṃ vipākaṃ no aññathā ti.’ 
‘Taṃ kiṃ maññasi Sunakkhatta? 
Yadi evaṃ sante kataṃ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṃ akataṃ vā ti?' ‘Addhā kho bhante evaṃ sante kataṃ hoti uttarimanussa-dhammā iddhi-pāṭihāriyaṃ no akatan ti.’ 
‘Evam pi kho maṃ tvaṃ mogha-purisa uttari-manussa (028) dhammā iddhi-pāṭihāriyaṃ karontam evaṃ vadesi: "Na hi pana me bhante Bhagavā uttari-manussa-dhammā iddhipāṭihāriyaṃ karotīti." 
Passa mogha-purisa yāvañ ca te idaṃ aparaddhan ti.’ 
Evam pi kho Bhaggava Sunakkhatto Licchavi-putto mayā vuccamāno apakkam’ eva imasmā dhamma-vinayā yathā taṃ āpāyiko nerayiko. 
14. Aggaññañ cāhaṃ Bhaggava pajānāmi, tañ ca pajānāmi, tato ca uttaritaraṃ pajānāmi, tañ ca pajānanaṃ na parāmasāmi, aparāmasato me paccattaṃ yeva nibbuti viditā yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
Santi Bhaggava eke Samaṇa-Brāhmaṇā Issara-kuttaṃ Brahmakuttaṃ ācariyakaṃ aggaññaṃ paññāpenti. 
Te 'haṃ upasaṃkamitvā evaṃ vadāmi: ‘Saccaṃ kira tumhe āyasmanto Issara-kuttaṃ Brahma-kuttaṃ ācariyakaṃ aggaññaṃ paññāpethāti?’ Te ca me evaṃ puṭṭhā -- ‘Āmo ti' paṭijānanti. 
Te 'haṃ evaṃ vadāmi: ‘Kathaṃ vihitakaṃ pana tumhe āyasmanto Issara-kuttaṃ Brahma-kuttaṃ ācariyakaṃ aggaññaṃ paññāpethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mam aññe va paṭipucchanti. 
Tesāhaṃ puṭṭho vyākaromi: 
15. ‘Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati, saṃvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti. 
Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraṃ dīgham addhānaṃ tiṭṭhanti. 
Hoti kho so āvuso samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati, vivaṭṭamāne loke suññaṃ Brahma-vimānaṃ {pātu-bhavati}. 
Atha (029) aññataro satto āyu-kkhayā vā puñña-kkhayā vā Ābhassarakāyā cavitvā suññaṃ Brahma-vimānaṃ upapajjati. 
So tattha hoti mano-mayo pīti bhakkho sayam-pabho antalikkhacaro subha-ṭṭhāyī, ciraṃ dīgham addhānaṃ tiṭṭhati. 
Tassa tattha ekakassa dīgha-rattaṃ nibbusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṃ āgaccheyyun ti." 
Atha aññe pi sattā āyu-kkhayā vā puñña-kkhayā vā Ābhassara-kāyā cavitvā suññaṃ Brahmavimānaṃ upapajjanti tassa sattassa sahavyataṃ. 
Te pi tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino, ciraṃ dīgham addhānaṃ tiṭṭhanti. 
16. ‘Tatr’ āvuso yo so satto paṭhamaṃ upapanno, tassa evaṃ hoti: "Aham asmi Brahmā Mahā-brahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṃ. 
Mayā ime sattā nimmitā. 
Taṃ kissa hetu? 
Mamaṃ hi pubbe etad ahosi -- Aho vata aññe pi sattā itthattaṃ āgaccheyyun ti. 
Iti mamañ ca mano-paṇidhi, ime ca sattā itthattaṃ āgatā ti." 
Ye pi te sattā pacchā upapannā, tesaṃ pi evaṃ hoti -- "Ayaṃ kho bhavaṃ Brahmā Mahābrahmā abhibhū anabhibhūto {aññadatthu}-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṃ. 
Iminā mayaṃ bhotā {Brahmunā} nimmitā. 
Taṃ kissa hetu? 
Imaṃ hi mayaṃ addasāma idha paṭhamaṃ upapannaṃ, mayaṃ pan’ amhā pacchā upapannā ti." 
(030) 17. ‘Tatr’ āvuso yo so satto paṭhamaṃ upapanno, so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. 
Ye pana te sattā pacchā upapannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati. 
Itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya {tathārūpaṃ} ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Yo kho so bhavaṃ Brahmā Mahā-brahmā abhibhū anabhibhūto aññad-atthu-daso vasavatti issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānaṃ yena mayaṃ bhotā {Brahmunā} nimmitā, so nicco dhuvo sassato avipariṇāma-dhammo sassati-samaṃ tath’ eva ṭhassati. 
Ye pana mayaṃ ahumha tena bhotā {Brahmunā} nimmitā, te mayaṃ aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." 
Evaṃ vihitakaṃ bho tumhe āyasmanto Issara-kuttaṃ Brahma-kuttaṃ ācariyakaṃ aggaññaṃ paññapethāti.’ 
Te evam āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññañ cāhaṃ Bhaggava pajānāmi ... pe ... yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
18. Santi Bhaggava eke Samaṇa-Brāhmaṇā khiddāpadūsikaṃ ācariyakaṃ aggaññaṃ paññapenti. 
Te 'haṃ upasaṃkamitvā evaṃ vadāmi: ‘Saccaṃ kira tumhe āyasmanto khiḍḍā-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te ca me evaṃ puṭṭhā -- ‘Āmo ti’ paṭijānanti. 
(031) Te 'haṃ evaṃ vadāmi: ‘Kathaṃ vihitakam pana tumhe āyasmanto khiḍḍā-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mam’ aññe va paṭipucchanti. 
{Tesāhaṃ} puṭṭho vyākaromi: ‘Sant’ āvuso khiḍḍā-padūsikā nāma devā. 
Te ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti. 
Tesaṃ ativelaṃ hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati sammussati, satiyā sammosā te devā tamhā kāyā cavanti. 
Ṭhānam kho pan’ etaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ samāno pabbajito samāno ātappam anvāya ... pe ... tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Ye kho te bhonto devā na khiḍḍā-padūsikā te na ativelaṃ hassa-khiḍḍā-ratidhamma-samāpannā viharanti. 
Tesaṃ nātivelaṃ hassakhiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati na sammussati, satiyā asammosā te devā tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāma-dhammā sassatisamaṃ tath’ eva ṭhassanti. 
Ye pana mayaṃ ahumha khiḍḍā-padūsikā te mayaṃ ativelaṃ hassa-khiḍḍārati-dhamma-samāpannā viharimha. 
Tesaṃ no ativelaṃ. 
hassa-khiḍḍā-rati-dhamma-samāpannānaṃ viharataṃ sati sammussati, satiyā sammosā eva mayaṃ tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavana-dhammā itthattaṃ āgatā ti." 
Evaṃ vihitakaṃ (032) bho tumhe āyasmanto khiḍḍā-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?' Te evam āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññaṃ cāhaṃ Bhaggava pajānāmi ... pe ... yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
19. Santi Bhaggava eke Samaṇa-Brāhmaṇā mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapenti. 
Te 'haṃ upasaṃkamitvā {evaṃ} vadāmi: ‘Saccaṃ kira tumhe āyasmanto mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?' Te ca me evaṃ puṭṭhā -- ‘Āmo ti’ paṭijānanti. 
Te 'haṃ evaṃ vadāmi: ‘Kathaṃ {vihitakaṃ} pana tumhe āyasmanto mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mamañ ñeva paṭipucchanti. 
Tesāhaṃ puṭṭho vyākaromi: ‘Sant’ āvuso mano-padūsikā nāma devā. 
Te ativelaṃ aññamaññaṃ upanijjhāyanti. 
Te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padūsenti. 
Te aññamaññaṃ paduṭṭha-cittā kilanta-kāyā kilanta-cittā. 
Te devā tamhā kāyā cavanti. 
Ṭhānaṃ kho pan’ etaṃ {āvuso} vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya ... pe ... tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ pubbe-nivāsaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Ye kho te bhonto devā na mano-padūsikā te nātivelaṃ aññamaññaṃ upanijjhāyanti. 
Te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. 
Te aññamaññaṃ appaduṭṭhacittā akilanta-kāyā akilanta-cittā. 
Te devā (033) tamhā kāyā na cavanti, niccā dhuvā sassatā avipariṇāmadhammā sassati-samaṃ tath’ eva ṭhassanti. 
Ye pana mayaṃ ahumha mano-padūsikā te mayaṃ ativelaṃ añña maññaṃ upanijjhāyimha. 
Te mayaṃ ativelaṃ {aññamaññaṃ} upanijjhāyantā aññamaññamhi cittāni padūsimha. 
Te mayaṃ aññamaññaṃ paduṭṭha-cittā kilanta-kāyā kilantacittā eva, mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṃ āgatā ti." 
Evaṃ vihitakaṃ bho tumhe āyasmanto mano-padūsikaṃ ācariyakaṃ aggaññaṃ paññapethāti.’ 
Te evam āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññaṃ cāhaṃ Bhaggava pajānāmi ... pe ... yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
20. Santi Bhaggava eke Samaṇa-Brāhmaṇā adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapenti. 
Te 'haṃ upasaṃkamitvā evaṃ vadāmi: ‘Saccaṃ kira tumhe {āyasmanto} adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te ca me evaṃ puṭṭhā -- ‘Āmo ti’ paṭijānanti. 
Te 'haṃ evaṃ vadāmi: ‘Kathaṃ vihitakaṃ pana tumhe āyasmanto adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapethāti?’ Te mayā puṭṭhā na sampāyanti. 
Asampāyantā mamañ ñeva paṭipucchanti. 
Tesāhaṃ puṭṭho vyākaromi: ‘Sant’ āvuso asañña-sattā nāma devā, saññuppādā ca pana te devā tamhā kāyā cavanti. 
Ṭhānaṃ kho pan’ etaṃ āvuso vijjati, yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati, itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati. 
Agārasmā anagāriyaṃ pabbajito samāno ātappam anvāya ... pe ... tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte taṃ saññuppādaṃ anussarati, tato paraṃ nānussarati. 
So evam āha: "Adhicca-samuppanno attā ca loko ca. 
Taṃ kissa hetu? 
(034) Ahaṃ hi pubbe nāhosim, so 'mhi etarahi ahutvā sattattāya pariṇato ti.’ 
Evaṃ vihitakaṃ bho tumhe āyasmanto adhicca-samuppannaṃ ācariyakaṃ aggaññaṃ paññapethāti.’ 
Te evaṃ āhaṃsu: ‘Evaṃ kho no āvuso Gotama sutaṃ yath’ ev’ āyasmā Gotamo āhāti.’ 
Aggaññaṃ cāhaṃ Bhaggava jānāmi, tañ ca pajānāmi, tato ca uttaritaraṃ pajānāmi tañ ca pajānanaṃ na parāmasāmi, aparāmasato ca me {paccattaṃ} yeva nibbuti viditā yad abhijānaṃ Tathāgato no anayaṃ āpajjati. 
21. Evaṃ-vādiṃ kho maṃ Bhaggava evam akkhāyiṃ eke Samaṇa-Brāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: ‘Viparīto Samaṇo Gotamo bhikkhavo ca. 
Samaṇo Gotamo evam āha:-- Yasmiṃ samaye subhaṃ vimokhaṃ upasampajja viharati, sabbaṃ tasmiṃ samaye asubhan t’ eva sañjānātīti.’ 
Na kho panāhaṃ Bhaggava evaṃ vadāmi: ‘Yasmiṃ samaye subhaṃ vimokhaṃ upasampajja viharati, sabbaṃ tasmiṃ samaye asubhan t' eva sañjānātīti.’ 
Evañ ca kho ahaṃ Bhaggava vadāmi: ‘Yasmiṃ samaye subhaṃ vimokhaṃ upasampajja viharati, subhan t’ eva tasmiṃ samaye sañjānātīti.’ 
Te ca bhante viparītā ye Bhagavantaṃ viparītato dahanti bhikkhavo ca, ‘Evaṃ pasanno ahaṃ Bhagavati, (035) pahoti me Bhagavā {tathā dhammaṃ} desetuṃ yathā ahaṃ subhaṃ vimokhaṃ upasampajja vihareyyan ti.’ 
‘Dukkaraṃ kho evaṃ Bhaggava tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatr’ āyogena aññatr' ācariyakena subhaṃ vimokhaṃ upasampajja viharituṃ. 
Iṅgha tvaṃ Bhaggava, yo ca te ayaṃ mayi pasādo, tam eva tvaṃ sādhukaṃ anurakkhāti.’ 
‘Sac’ etaṃ bhante mayā dukkaraṃ añña-diṭṭhikena añña-khantikena añña-rucikena aññatr’ āyogena aññatr' ācariyakena subhaṃ vimokhaṃ upasampajja viharituṃ, yo ca me ayaṃ bhante Bhagavati pasādo, tam evāhaṃ sādhukaṃ anurakkhissāmīti.’ 
Idam avoca Bhagavā. 
Attamano Bhaggava-gotto paribbājako Bhagavato bhāsitaṃ abhinandīti. 
Pāṭika-Suttantaṃ Paṭhamaṃ. 
(036) (Udumbarika-Sīhanāda-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ tiṃsa-mattehi paribbājaka-satehi. 
Atha kho Sandhāno gahapati divādivass’ eva Rājagahā nikkhami Bhagavantaṃ dassanāya. 
Atha kho Sandhānassa gahapatissa etad ahosi: ‘Akālo kho tāva Bhagavantaṃ dassanāya, patisallīno Bhagavā, manobhāvanīyānam pi bhikkhūnaṃ asamayo dassanāya, patisallīnā mano-bhāvanīyā bhikkhū; yan nūnāhaṃ yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten’ upasaṃkameyyan ti.’ 
Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten’ upasaṃkami. 
2. Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādiniyā uccāsadda-mahāsaddāya aneka-vihitaṃ tiracchānakathaṃ kathentiyā -- seyyathīdaṃ rāja-kathaṃ cora (037) kathaṃ mahāmatta-kathaṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ sayana-kathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ yāna-kathaṃ gāma-kathaṃ nigama-kathaṃ nagarakathaṃ janapada-kathaṃ itthi-kathaṃ purisa-kathaṃ sūra-kathaṃ visikhā-kathaṃ kumbaṭṭhāna-kathaṃ pubbapeta-kathaṃ nānatta-kathaṃ lokakkhāyikaṃ kathaṃ {samudda-kkhāyikaṃ} kathaṃ iti-bhavābhava-kathaṃ iti vā. 
3. Addasā kho Nigrodho paribbājako Sandhānaṃ gahapatiṃ dūrato va āgacchantaṃ, disvā sakaṃ parisaṃ saṇṭhāpesi: ‘Appa-saddā bhonto hontu, mā bhonto saddam akattha, ayaṃ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati. 
Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti, ayaṃ tesaṃ aññataro Sandhāno gahapati. 
Appasadda-kāmā kho pan' ete āyasmanto, appasadda-vinītā appasaddassa vaṇṇavādino, app eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti.’ 
Evaṃ vutte te paribbājakā tuṇhī ahesuṃ. 
4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten’ upasaṃkami, upasaṃkamitvā Nigrodhena paribbājakena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sandhāno gahapati Nigrodhaṃ paribbājakaṃ etad avoca: ‘Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccāsadda-mahāsaddā (038) aneka-vihitaṃ tiracchāna-kathaṃ kathentā viharanti -- seyyathīdaṃ rāja-kathaṃ ... pe ... {iti-} bhavābhavakathaṃ iti vā. 
Aññathā ca pana so Bhagavā araññe vanapatthāni pantāni senāsanāni paṭisevati, appasaddāni appa-nigghosāni vijanavātāni manussa-{rāhaseyyakāni} patisallāna-sāruppānīti.’ 
5. Evaṃ vutte Nigrodho paribbājako Sandhānaṃ gahapatiṃ etad avoca: ‘Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiṃ sallapati? 
kena sākacchaṃ samāpajjati?kena paññā-veyyattiyaṃ āpajjati? 
Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān' eva sevati. 
Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān’ eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān’ eva sevati. 
Iṅgha gahapati, Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, eka-pañhen’ eva naṃ saṃsādeyyāma, tuccha-kumbhi va naṃ maññe orodheyyāmāti.’ 
6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiṃ imaṃ kathā-sallāpaṃ. 
Atha kho Bhagavā Gijjha-kūṭā pabbatā-orohitvā yena (039) Sumāgadhāya tīre Mora-nivāpo ten’ upasaṃkami, upasaṃkamitvā Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkami. 
Addasā kho Nigrodho paribbājako Bhagavantaṃ Sumāgadhāya {tīre} Mora-nivāpe abbhokāse caṅkamantaṃ, disvā sakaṃ parisaṃ {saṇṭhāpesi}: ‘Appasaddā bhonto hontu, mā bhonto saddam akattha. 
Ayaṃ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati. 
Appasadda-kāmo kho pana so āyasmā, appasaddassa vaṇṇa-vādī, app eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyya. 
Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma -- Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan ti?' Evaṃ vutte te paribbājakā {tuṇhī} ahesuṃ. 
7. Atha kho Bhagavā yena Nigrodho paribbājako ten' upasaṃkami. 
Atha kho Nigrodho paribbājako Bhagavantaṃ etad avoca: ‘Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti.’ 
Nisīdi Bhagavā paññatte āsane. 
Nigrodho pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Nigrodhaṃ paribbājakaṃ Bhagavā etad avoca: ‘Kāya nu 'ttha Nigrodha etarahi kathāya sannisinnā, kā ca pana vo antarā-kathā vippakatā ti?' Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca: ‘Idha mayaṃ bhante addasāma Bhagavantaṃ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṃ, disvā (040) evaṃ avocumhā: "Sace Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, imaṃ taṃ pañhaṃ puccheyyāma -- Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvakā vineti, yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayam ādi-brahmacariyan ti?" Ayaṃ kho no bhante antarā-kathā vippakatā atha Bhagavā anuppatto ti.’ 
‘Dujjānaṃ kho etaṃ Nigrodha tayā añña-diṭṭhikena {añña}-khantikena añña-rucikena aññatr’ āyogena aññatr' ācariyakena yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṃ ādi-brahmacariyaṃ. 
Iṅgha tvaṃ maṃ Nigrodha sake ācariyake adhijegucche pañhaṃ puccha -- Kathaṃ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā ti?' Evaṃ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuṃ, ‘Acchariyaṃ vata bho abbhutaṃ vata bho Samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, yatra-hi nāma saka-vādaṃ ṭhapessati, para-vādena pavāressatīti.’ 
8. Atha kho Nigrodho paribbājako te paribbājake appasadde katvā, Bhagavantaṃ etad avoca: ‘Mayaṃ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchāallīnā viharāma. 
Kathaṃ sante nu kho bhante tapo-jigucchā paripuṇṇā hoti, kathaṃ aparipuṇṇā ti?' ‘Idha Nigrodha tapassī acelako hoti muttācāro hatthāpalekhano, na-ehi-bhadantiko na-tiṭṭha-bhadantiko, nā (041) bhihaṭaṃ na uddissa-kataṃ na nimantanaṃ sādiyati. 
So na kumbhi-mukhā paṭigaṇhāti, na kalopi-mukhā paṭigaṇhāti, na eḷakam-antaraṃ, na udukkhalam-antaraṃ, na daṇḍam-antaraṃ, na musalam-antaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantara-gatāya, na saṃkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍa-saṇḍa-cārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. 
Ekissāpi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. 
Ekāhikam pi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti, sattāhikam pi {āhāraṃ} āhāreti -- iti evarūpam addhamāsikam pi pariyāya-bhatta-bhojanānuyogam anuyutto viharati. 
So sāka-bhakkho vā hoti, sāmāka-bhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭa-bhakkho vā hoti, kaṇabhakkho vā hoti, ācāma-bhakkho vā hoti, piññāka-bhakkho vā hoti, tiṇa-bhakkho vā hoti, gomayabhakkho vā hoti, vana-mūla-phalāhāro yāpeti, pavattaphala-bhojī. 
So sāṇāni pi dhāreti, masāṇāni pi dhāreti, chava-dussāni pi dhāreti, paṃsu-kūlāni pi dhāreti, {tirīṭāni} pi dhāreti, ajināni pi dhāreti, ajina-kkhipam pi dhāreti, kusa-cīram pi dhāreti, vāka-cīram pi dhāreti, phalaka-cīram pi dhāreti, kesa-kambalam pi dhāreti, vālakambalam pi dhāreti, uluka-pakkhikam pi dhāreti. 
Kesa-massu-locako pi hoti kesa-massu-locanānu (042) yogam anuyutto, ubbhaṭṭhako pi hoti āsana-paṭikkhitto, ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto, kaṇṭakapassayiko pi hoti, kaṇṭaka-passaye seyyaṃ kappeti, phalakaseyyam pi kappeti, thaṇḍilaseyyam pi kappeti, eka-passayiko pi hoti rajojalla-dharo, abbhokāsiko pi hoti yathāsanthatiko, vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto, āpānako pi hoti āpānakattam anuyutto, sāyatatiyakam pi udak-orohanānuyogaṃ anuyutto viharati. 
Taṃ kim maññasi Nigrodha? 
Yadi evaṃ sante tapo-jigucchā paripuṇṇa vā hoti aparipuṇṇā vā ti?' ‘Addhā kho bhante evaṃ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇṇā ti.’ 
‘Evaṃ paripuṇṇāya pi kho ahaṃ Nigrodha tapo-jigucchāya aneka-vihite upakkilese vadāmīti.’ 
9. ‘Yathā-kathaṃ pana bhante Bhagavā evaṃ-paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatīti?' ‘Idha Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā attamano hoti paripuṇṇa-saṃkappo. 
Yam pi kho Nigrodha tapassī tapaṃ samādiyati, so tena tapasā attamano hoti paripuṇṇa-saṃkappo, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā attān-ukkaṃseti paraṃ vambheti. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā attānukkaṃseti, paraṃ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā majjati mucchati pamādam āpajjati. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā majjati (043) mucchati pamādam āpajjati, ayam pi kho Nigrodha tapassino upakkileso hoti. 
10. ‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena attamano hoti paripuṇṇa-saṃkappo. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti, so tena lābha-sakkāra-silokena attamano hoti paripuṇṇasaṃkappo, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena attān-ukkaṃseti paraṃ vambheti. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti, so tena lābha-sakkāra-silokena attān-ukkaṃseti paraṃ vambheti, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti, so tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati, bhojanesu vodāsaṃ āpajjati -- "Idaṃ me khamati, idam me na-kkhamatīti." 
So yaṃ hi kho 'ssa na-kkhamati taṃ sāpekho pajahati, yaṃ pan’ assa khamati taṃ gathito mucchito ajjhāpanno anādīnava-{dassāvī} anissaraṇa-pañño paribhuñjati ... pe ... Ayam pi kho Nigrodha upakkileso hoti. 
(044) ‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati lābha-sakkāra-siloka-nikanti-hetu -- "Sakkarissanti maṃ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā ti." 
Ayam pi kho Nigrodha tapassino upakkileso hoti. 
11. ‘Puna ca paraṃ Nigrodha tapassī aññataraṃ Samaṇaṃ vā Brāhmaṇaṃ vā apasādetā hoti: "Kiṃ panāyaṃ bahulājīvo sabbaṃ sambhakkheti? 
Seyyathīdaṃ, mūla-bījaṃ khandha-bījaṃ phalubījaṃ agga-bījaṃ bījabījaṃ eva pañcamaṃ, asani-vicakkaṃ danta-kūṭaṃ samaṇappavādenāti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī passati aññataraṃ Samaṇaṃ vā Brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. 
Disvā tassa evaṃ hoti -- "Imam hi nāma bahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." 
Iti so issā-macchariyaṃ kulesu uppādetā hoti ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī āpāthaka-{nisādī} hoti. 
Yam pi kho Nigrodha tapassī āpāthaka-{nisādī} hoti, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī attānaṃ adassayamāno kulesu carati -- "Idam pi me tapasmiṃ, idam pi me tapasmin ti" ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
(045) ‘Puna ca paraṃ Nigrodha tapassī kiñcid eva paṭicchannaṃ sevati. 
So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaṃ āha "Khamatīti," khamamānaṃ āha "Na-kkhamatīti." 
Iti so sampajāna-musā bhāsitā hoti ... pe ... Ayam pi kho Nigrodha tapassino upakkileso hoti. 
12. ‘Puna ca paraṃ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ nānujānāti. 
Ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī kodhano hoti upanāhī. 
Yam pi Nigrodha tapassī kodhano hoti upanāhī, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Puna ca paraṃ Nigrodha tapassī makkhī hoti palāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti pāpakānaṃ icchānaṃ vasaṃ gato, micchā-diṭṭhiko hoti anta-gāhikāya diṭṭhiyā samannāgato, sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggī. 
Yam pi kho Nigrodha tapassī sandiṭṭhi-{parāmāsī} hoti ādhāna-gāhī duppaṭinissaggī, ayam pi kho Nigrodha tapassino upakkileso hoti. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi 'me tapo-jigucchā upakkilesā vā anupakkilesā vā ti?' ‘Addhā kho ime bhante tapo-jigucchā upakkilesā no anupakkilesā. 
Ṭhānaṃ kho pan’ etaṃ bhante vijjati, yaṃ idh’ ekacco tapassī sabbeh’ eva imehi upakkilesehi samannāgato assa, ko pana vādo aññatar-aññatarenāti?’ 
13. ‘Idha Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā na attamano hoti na paripuṇṇa-saṃkappo. 
Yam pi Nigrodha tapassī tapaṃ samādiyati, so tena tapasā na atta (046) mano hoti na paripuṇṇa-saṃkappo, evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā na attān-ukkaṃseti, na paraṃ vambheti ... pe ... Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā na majjati na mucchati na pamādam āpajjati ... pe ... Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena na attamano hoti na paripuṇṇasaṃkappo. 
Yam pi Nigrodha tapassī ... pe ... Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena na attān-ukkaṃseti na paraṃ vambheti. 
Yam pi Nigrodha tapassī ... pe ... evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
So tena tapasā lābha-sakkāra-silokaṃ abhinibbatteti. 
So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati. 
Yam pi Nigrodha tapassī ... pe ... evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati, bhojanesu na vodāsaṃ āpajjati -- "Idaṃ me khamati, idaṃ me na-kkhamatīti." 
So yaṃ hi kho 'ssa na-kkhamati taṃ anapekho pajahati, yaṃ pan’ assa khamati taṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī tapaṃ samādiyati. 
Na so "Lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maṃ rājāno rāja-mahāmattā khattiyā {brāhmaṇā} gahapatikā titthiyā ti." 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
14. ‘Puna ca paraṃ Nigrodha tapassī aññataraṃ Samaṇaṃ vā Brāhmaṇam vā na apasādetā hoti: "Kim panāyaṃ (047) bahulājīvo sabbaṃ sambhakkheti? 
Seyyathīdaṃ, mūlabījaṃ khandha-bījaṃ phalu-bījaṃ agga-bījaṃ bīja-bījaṃ eva pañcamaṃ asani-vicakkaṃ danta-kūṭaṃ samaṇa-ppavādenāti." 
Evaṃ so tasmiṃ {ṭhāne} parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī passati aññataraṃ Samaṇaṃ vā Brāhmaṇaṃ vā kulesu sakkariyamānaṃ garukariyamānaṃ māniyamānaṃ pūjiyamānaṃ. 
Tassa na evaṃ hoti -- "Imaṃ hi nāma bahulājīvaṃ kulesu sakkaronti garukaronti mānenti pūjenti, maṃ pana tapassiṃ lūkhājīviṃ kulesu na sakkaronti na garukaronti na mānenti na pūjentīti." 
Iti so issā-macchariyaṃ kulesu na uppādetā hoti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī āpāthaka-{nisādi} hoti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī na attānaṃ adassayamāno kulesu carati -- "Idam pi me tapasmiṃ, idam pi me tapasmin ti." 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī na kiñcid eva paṭicchannaṃ sevati. 
So "Khamati te idan ti?" puṭṭho samāno, akkhamamānaṃ āha "Na-kkhamatīti," khamamānaṃ āha "Khamatīti." 
Iti so sampajāna-musā na bhāsitā hoti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
15. ‘Puna ca paraṃ Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṃ desentassa santaṃ yeva pariyāyaṃ anuññeyyaṃ anujānāti. 
Evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī akodhano hoti anupanāhī. 
Yam pi Nigrodha tapassī akodhano hoti anupanāhī, evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Puna ca paraṃ Nigrodha tapassī amakkhī hoti apalāsī anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddo hoti (048) {anatimānī}, na pāpiccho hoti na pāpikānaṃ icchānaṃ vasaṃ gato, na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato, asandiṭṭhiparāmāsī hoti anādhānagāhī suppaṭinissaggī. 
Yam pi Nigrodha tapassī asandiṭṭhiparāmāsī hoti anādhāna-gāhī suppaṭinissaggī, evaṃ so tasmiṃ ṭhāne parisuddho hoti. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapojigucchā parisuddhā hoti aparisuddhā vā ti?' ‘Addhā kho bhante evam sante tapo-jigucchā parisuddhā hoti no aparisuddhā, agga-ppattā ca sāra-ppattā cāti.’ 
‘Na kho Nigrodha ettāvatā tapo-jigucchā agga-ppattā vā hoti sāra-ppattā vā, api ca kho papaṭika-pattā hotīti.’ 
16. ‘Kittāvatā pana bhante tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca? 
Sādhu me bhante Bhagavā tāpojigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetūti.’ 
‘Idha Nigrodha tapassī cātu-yāmasaṃvara-saṃvuto hoti. 
Kathañ ca Nigrodha tapassī cātu-yāma-saṃvarasaṃvuto hoti? 
Idha Nigrodha tapassī na pāṇam atipāpeti, na pāṇam atipātayati, na pāṇam atipātayato samanuñño (049) hoti; na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti; na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti; na bhāvitam āsiṃsati, na bhāvitam āsiṃsāpeti, na bhāvitam āsiṃsato samanuñño hoti. 
Evaṃ kho Nigrodha tapassī cātuyāma-saṃvara-saṃvuto hoti. 
Yato kho Nigrodha tapassī evaṃ cātu-yāma-saṃvara-saṃvuto hoti, aduñ c’ assa hoti tapassitāya, so abhiharati no hīnāy’ āvattati. 
So vivittaṃ senāsanaṃ bhajati, araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palāla-puñjaṃ. 
So pacchā-bhattaṃ piṇḍapāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; vyāpāda-dosaṃ pahāya avyāpanna-citto viharati, sabba-pāṇabhūta-hitānukampī vyāpāda-padosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigata-thīna-middho viharati, āloka-saññī sato sampajāno thīna-middhā cittaṃ parisodheti; uddhacca-kukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasanta-citto uddhacca-kukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇa-vicikiccho viharati, {akathaṃkathī} kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
17. ‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ekaṃ disam pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena (050) mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Karuṇā-sahagatena cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tatha catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapo-jigucchā parisuddhā vā hoti aparisuddhā va ti?' ‘Addhā kho bhante evaṃ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca {sāra-ppattā} cāti.’ 
‘Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā vā hoti sārappattā vā, api ca kho taca-ppattā hotīti.’ 
18. ‘Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā ca? 
Sādhu me bhante Bhagavā tapojigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetūti.’ 
‘Idha Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti. 
Kathañ ca ... pe ... evaṃ kho Nigrodha tapassī cātuyāma-saṃvara-saṃvuto hoti. 
Yato ca kho Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti, aduñ c 'assa hoti tapassitāya, so abhiharati no hīnāy’ āvattati. 
So vivittaṃ senāsanaṃ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettāsahagatena cetasā ... pharitvā viharati... . 
So anekavihitaṃ pubbe-nivāsaṃ anussarati, seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti (051) sahassam pi jāti-sata-sahassam pi, aneke pi saṃvaṭṭakappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭakappe -- "Amutr’ āsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyupariyanto. 
So tato cuto amutra upapādiṃ. 
Tatra p’ āsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃsukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?' ‘Addhā kho pana bhante evaṃ sante tapo-jigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cāti?' ‘Na kho Nigrodha ettāvatā tapo-jigucchā aggappattā ca hoti sārappattā ca, api ca kho pheggu-ppattā hotīti.’ 
19. ‘Kittāvatā pana bhante tapo-jigucchā aggappattā ca hoti sārappattā? 
Sādhu me bhante Bhagavā tapo-jigucchāya aggaṃ yeva pāpetu sāraṃ yeva pāpetūti.’ 
‘Idha Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti. 
Kathañ ca ... pe ... evaṃ kho Nigrodha tapassī cātu-yāma-saṃvara-saṃvuto hoti. 
Yato kho Nigrodha tapassī evaṃ cātu-yāma-saṃvara-saṃvuto hoti, aduñ c' assa hoti tapassitāya, so abhiharati no hīnāy’ āvattati. 
So vivittaṃ senāsanaṃ bhajati ... pe ... So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe mettā-sahagatena cetasā ... pe ... paṭhamaṃ vitthāretabbaṃ ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
So aneka-vihitaṃ pubbe nivāsaṃ {anussarati}, seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo ... pe ... Iti sākāraṃ sa (052) uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti -- "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā, ariyānaṃ upavādakā micchā-diṭṭhikā micchādiṭṭhi-kammasamādānā. 
Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānam anupavādakā sammā-diṭṭhikā {sammā-diṭṭhi}-kammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." 
Iti dibbena cakkhunā visuddhena attikkanta-mānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
‘Taṃ kiṃ maññasi Nigrodha? 
Yadi evaṃ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā ti?' ‘Addhā kho bhante evaṃ sante tapo-jigucchā parisuddhā hoti no aparisuddhā aggappattā ca sārappattā cāti.’ 
‘Ettāvatā Nigrodha tapo-jigucchā aggappattā ca hoti sārappattā ca. 
Iti kho Nigrodha yaṃ maṃ tvaṃ abhāsi "Ko nāma so bhante Bhagavato dhammo yena Bhagavā sāvake vineti, yena Bhagavatā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan ti?" iti kho taṃ Nigrodha ṭhānaṃ uttaritarañ ca paṇītatarañ ca yenāhaṃ sāvake vinemi, yena mayā sāvakā vinītā assāsapattā paṭijānanti ajjhāsayaṃ ādibrahmacariyan ti.’ 
Evaṃ vutte te paribbājakā unnādino uccāsadda-mahāsaddā ahesuṃ ‘Ettha mayaṃ anassāma sācariyakā, na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti.' 
(053) 20. Yadā aññāsi Sandhāno gahapati -- ‘Aññadatthu kho dān’ ime añña-{titthiyā} paribbājakā Bhagavato bhāsitaṃ sussūsanti, sotaṃ odahanti, aññā-cittam upaṭṭhapentīti', atha Nigrodhaṃ paribbājakaṃ etad avoca: ‘Iti kho bhante Nigrodha yaṃ maṃ tvaṃ avacāsi, "Yagghe gahapati jāneyyāsi kena Samaṇo Gotamo saddhiṃ sallapati? 
kena sākacchaṃ samāpajjati?kena paññā-veyyattiyaṃ āpajjati? 
Suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān’ eva sevati. 
Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān’ eva sevati, evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā, aparisāvacaro Samaṇo Gotamo, nālaṃ sallāpāya, so antamantān eva sevati. 
Iṅgha gahapati Samaṇo Gotamo imaṃ parisaṃ āgaccheyya, eka-pañhen’ eva naṃ saṃsādeyyāma, tucchakumbhi va naṃ maññe orodheyyāmāti." 
Ayaṃ kho so bhante Bhagavā arahaṃ Sammā-Sambuddho idhānuppatto, aparisāvacaraṃ pana naṃ karotha, go-kāṇaṃ pariyantacāriniṃ karotha, eka-pañhen’ eva naṃ saṃsādetha, tucchakumbhi va naṃ maññe orodethāti.’ 
Evaṃ vutte Nigrodho paribbājako tuṇhī-bhūto maṅkubhūto patta-kkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi. 
21. Atha kho Bhagavā Nigrodhaṃ paribbājakaṃ tuṇhībhūtaṃ maṅku-bhūtaṃ patta-kkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā Nigrodhaṃ paribbājakaṃ etad avoca: ‘Saccaṃ Nigrodha bhāsitā te esā vācā ti?' (054) ‘Saccaṃ bhante bhāsitā me esā vācā yathā-bālena yathāmūḷhena yathā-akusalenāti.’ 
‘Taṃ kiṃ maññasi Nigrodha? 
Kin ti te sutaṃ paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pacariyānaṃ bhāsamānānaṃ -- "Ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, evaṃ su te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā vihariṃsu, seyyathīdaṃ rāja-kathaṃ cora-kathaṃ ... pe ... {iti-} bhavābhava-kathaṃ iti vā, seyyathā pi tvaṃ etarahi sācariyako? 
udāhu evaṃ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāham etarahīti?"' ‘Sutaṃ me taṃ bhante paribbājakānaṃ vuddhānaṃ mahallakānaṃ ācariya-pācariyānam bhāsamānānaṃ -- "Ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, nāssu te Bhagavanto saṅgamma samāgamma unnādino uccāsadda-mahāsaddā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharanti, seyyathīdaṃ rāja-kathaṃ ... pe ... {iti-} bhavābhava-kathaṃ iti vā, seyyathā pāham etarahi sācariyako, evaṃ su te Bhagavanto araññe vanapatthāni pantāni senāsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahīti."' ‘Tassa te Nigrodha viññussa sato mahallakassa na etad ahosi: "Buddho so Bhagavā bodhāya dhammaṃ deseti, danto so Bhagavā damathāya dhammaṃ deseti, santo so Bhagavā samathāya dhammaṃ deseti, tiṇṇo so Bhagavā (055) taraṇāya dhammaṃ deseti, parinibbuto so Bhagavā parinibbānāya dhammaṃ desetīti.’ 
22. Evaṃ vutte Nigrodho paribbājako Bhagavantaṃ etad avoca: ‘Accayo maṃ bhante accagamā yathā-bālaṃ yathāmūḷhaṃ yathā-akusalaṃ, so 'haṃ Bhagavantaṃ evaṃ avacāsiṃ. 
Tassa me bhante Bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyāti.’ 
‘Taggha taṃ Nigrodha accayo accagamā yathā-bālaṃ yathā-mūḷhaṃ yathā-akusalaṃ, yaṃ maṃ tvaṃ evaṃ avacāsi, yato ca kho tvaṃ Nigrodha accayaṃ accayato disvā yathā-kammaṃ paṭikarosi, tan te mayaṃ paṭigaṇhāma. 
Vuddhi h’ esā Nigrodha Ariyassa vinaye, yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjati. 
Ahaṃ kho pana Nigrodha evaṃ vadāmi: "Etu viññū puriso asaṭho amāyāvī uju-jātiko, aham anusāsāmi, ahaṃ dhammaṃ desemi. 
Yathānusiṭṭhaṃ tathā paṭipajjamāno yass’ atthāya kula-puttā sammad eva agārasmā anagāriyaṃ pabbajanti, tad-anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati satta vassāni. 
Tiṭṭhantu Nigrodha satta vassāni. 
Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaṃ dhammaṃ desemi. 
Yathānusiṭṭhaṃ tathā paṭipajjamāno yass’ atthāya kula-puttā sammad eva agārasmā anagāriyaṃ pabbajanti, tad-anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati cha vassāni, pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaṃ vassaṃ ... pe ... upasampajja viharissati satta māsāni ... pe ... viharissati cha māsāni, pañca (056) māsāni, cattāri māsāni, tīṇi māsāni, dve māsāni, ekaṃ māsaṃ, addha-māsaṃ. 
Tiṭṭhatu Nigrodha adda-māso. 
Etu viññū puriso asatho amāyāvī uju-jātiko, aham anusāsāmi, ahaṃ dhammaṃ desemi, yathānusiṭṭhaṃ tathā paṭipajjamāno yass’ atthāya kula-puttā sammad eva agārasmā anagāriyaṃ pabbajanti, tad-anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāhaṃ. 
23. ‘Siyā kho pana te Nigrodha evam assa, -- ‘Antevāsikamyatā no Samaṇo Gotamo evam āhāti,’ na kho pan' etaṃ Nigrodha evaṃ daṭṭhabbaṃ, yo eva vo ācariyo so eva vo ācariyo hotu. 
Siyā kho pana te Nigrodha evam assa, -- ‘Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,' na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, yo eva vo uddeso, so eva vo uddeso hotu. 
Siyā kho pana te Nigrodha evam assa, -- ‘Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhāti,’ na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, yo eva vo ājīvo so eva vo ājīvo hotu. 
Siyā kho pana te Nigrodha evam assa, -- ‘Ye no dhammā akusalā akusala-saṃkhātā sācariyakānaṃ, tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhāti,’ na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, akusalā c’ eva vo te dhammā hontu akusala-saṃkhātā sācariyakānaṃ. 
Siyā kho pana te Nigrodha evam assa, -- ‘Ye no dhammā kusalā-kūsalasaṃkhātā sācariyakānaṃ, tehi vivicetu-kāmo Samaṇo Gotamo evam āhāti,’ na kho pan’ etaṃ Nigrodha evaṃ daṭṭhabbaṃ, kusalā c’ eva vo te dhammā hontu kusala-saṃkhātā sācariyakānaṃ. 
Iti kho 'haṃ Nigrodha n’ eva antevāsi-kamyatā evaṃ vadāmi, na pi uddesā cāvetu-kāmo (057) evaṃ vadāmi, na pi ājīvā cāvetu-kāmo evaṃ vadāmi, na pi ye vo dhammā akusalā akusala-saṃkhātā sācariyakānaṃ tesu patiṭṭhāpetu-kāmo evaṃ vadāmi, na pi ye vo dhammā kusalā kusala-saṃkhātā sācariyakānaṃ tehi vivecetu-kāmo evaṃ vadāmi. 
Santi ca kho Nigrodha akusalā dhammā appahīnā saṃkilesikā ponobhavikā saddarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇiyā, yesāhaṃ pahānāya dhammaṃ desemi, {yathā}-paṭipannānaṃ vo saṃkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhissanti, paññāpāripūriṃ vepullatañ ca diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.’ 
24. Evaṃ vutte te paribbājakā tuṇhī-bhūtā {maṅku-bhūtā} patta-kkhandhā adho-mukhā pajjhāyantā appaṭibhānā nisīdiṃsu, yathā taṃ Mārena pariyuṭṭhita-cittā. 
Atha kho Bhagavato etad ahosi: ‘Sabbe p’ ime moghapurisā phuṭṭhā Pāpimatā, yatra hi nāma ekassa pi na evaṃ bhavissati -- "Handa mayaṃ aññāṇattham pi Samaṇe Gotame brahmacariyaṃ carāma, kiṃ karissati sattāho ti?"' Atha kho Bhagavā Udumbarikāya paribbājakārāme sīhanādaṃ naditvā, vehāsaṃ abbhuggantvā, Gijjha-kūṭe pabbate paccuṭṭhāsi. 
Sandhāno gahapati tāvad eva Rājagahaṃ pāvisīti. 
Udumbarika-Sīhanāda-Suttantaṃ Dutiyaṃ. 
(058) (Cakkavatti-Sīhanāda-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Magadhesu viharati Mātulāyaṃ. 
Tatra kho Bhagavā bhikkhū āmantesi ‘Bhikkhavo ti.’ 
‘Bhadante ti’ te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: ‘Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā. 
‘Kathañ ca pana bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? 
‘Idha bhikkhave bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ, vedanāsu ... pe ... cittesu ... dhammesu dhammānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Evaṃ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, dhammadīpo dhamma-saraṇo anañña-saraṇo. 
‘Gocare bhikkhave caratha sake pettike visaye. 
Gocare bhikkhave carataṃ sake pettike visaye na lacchati Māro {otāraṃ}, na lacchati Māro ārammaṇaṃ. 
Kusalānaṃ bhikkhave dhammānaṃ samādāna-hetu evam idaṃ puññaṃ pavaḍḍhatīti.' 
(059) 2. Bhūta-pubbaṃ bhikkhave rājā Daḷhanemi nāma ahosi cakkavatti dhammiko dhamma-rājā cātur-anto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato. 
Tass’ imāni satta ratanāni ahesuṃ, seyyathīdaṃ cakkaratanaṃ, hatthi-ratanaṃ, assa-ratanaṃ, maṇi-ratanaṃ, itthi-ratanaṃ, gahapati-ratanaṃ, pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-} sahassaṃ kho pan’ assa puttā ahesuṃ sūrā vīraṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi. 
3. Atha kho bhikkhave rājā Daḷhanemi bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena aññataraṃ purisaṃ āmantesi: ‘Yadā tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsīti.’ 
‘Evaṃ devāti’ kho bhikkhave so puriso rañño Daḷhanemikassa paccassosi. 
‘Addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena dibbaṃ cakka-ratanaṃ osakkitaṃ ṭhānā cutaṃ. 
Disvā yena rājā Daḷhanemi ten’ upasaṃkami, upasaṃkamitvā rājānaṃ Daḷhanemiṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ te cakka-ratanaṃ osakkitaṃ ṭhānā cutan ti?' Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca: ‘Dibbaṃ kira me tāta kumāra cakka-ratanaṃ osakkitaṃ ṭhānā cutaṃ. 
Sutaṃ kho pana m’ etaṃ -- "Yassa rañño cakkavattissa dibbaṃ cakka-ratanaṃ osakkati ṭhānā cavati; na dāni tena raññā ciraṃ jīvitabbaṃ hotīti." 
Bhuttā kho (060) pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ tāta kumāra imaṃ samudda-pariyantaṃ paṭhaviṃ paṭipajja. 
Ahaṃ pana kesa-massuṃ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṃ pabbajissāmīti.’ 
Atha kho bhikkhave rājā Daḷhanemi jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesa-massuṃ ohāretvā, kāsāyāni vatthāni {acchādetvā}, agārasmā anagāriyaṃ pabbaji. 
Sattāhapabbajite kho pana bhikkhave rājisimhi dibbaṃ cakka-ratanaṃ antaradhāyi. 
4. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten’ upasaṃkami, upasaṃkamitvā rājānaṃ khattiyaṃ muddhāvasittaṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ cakka-ratanaṃ antarahitan ti?' Atha kho {bhikkhave} rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaṃvedesi. 
So yena ca rājisi ten’ upasaṃkami, {upasaṃkamitvā} rājisiṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ cakka-ratanaṃ antarahitan ti?' Evaṃ vutte bhikkhave rājisi rājānaṃ khattiyaṃ muddhāvasittaṃ etad avoca: ‘Mā kho tvaṃ tāta dibbe cakka-ratane antarahite anattamano ahosi anattamanatañ ca paṭisaṃvedesi. 
Na hi te tāta dibbaṃ cakka-ratanaṃ pettikaṃ dāyajjaṃ. 
Iṅgha tvaṃ tāta ariye cakkavatti-vatte vattāhi. 
Ṭhānaṃ kho pan’ etaṃ vijjati yan te ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṃ cakkaratanaṃ {pātu} bhavissati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāra-paripūran ti.' 
(061) 5. ‘Katamaṃ pan’ etaṃ deva ariyaṃ cakkavatti-vattan ti?' ‘Tena hi tvaṃ tāta dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, dhammaddhajo dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇa-guttiṃ saṃvidahassu anto-janasmiṃ bala-kāyasmiṃ khattiyesu anuyuttesu brāhmaṇa-gahapatikesu negama-jānapadesu Samaṇa-Brāhmaṇesu miga-pakkhīsu. 
Mā ca te tāta vijite adhamma-kāro pavattittha. 
Ye ca te tāta vijite adhanā assu, tesañ ca dhanam anuppadajjeyyāsi. 
Ye ca te tāta vijite Samaṇa-Brāhmaṇā mada-ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attānaṃ damenti, ekam attānaṃ samenti, ekam attānam parinibbāpenti, te kālena kālaṃ upasaṃkamitvā paripuccheyyāsi -- "Kiṃ bhante kusalaṃ kiṃ akusalaṃ, kiṃ sāvajjam kiṃ anavajjaṃ. 
kiṃ sevitabbaṃ kiṃ na sevitabbaṃ, kiṃ me kayiramānaṃ dīgharattaṃ ahitāya dukkhāya assa, kiṃ vā pana me kayiramānaṃ dīgha-rattaṃ hitāya sukhāya assāti?" Tesaṃ sutvā yaṃ akusalaṃ taṃ abhinivajjeyyāsi, yaṃ kusalaṃ taṃ samādāya vatteyyāsi. 
Idaṃ kho tāta taṃ ariyaṃ cakkavatti-vattan ti.’ 
‘Evaṃ devāti’ kho bhikkhave rājā khattiyo muddhāvasitto rājisissa paṭissutvā ariye cakkavatti-vatte vatti. 
Tassa ariye cakkavatti-vatte vattamānassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-varagatassa dibbaṃ cakka-ratanaṃ pātur ahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāra-paripūraṃ. 
Disvā rañño khattiyassa muddhāvasittassa etad ahosi: ‘Sutaṃ kho pana me taṃ -- "Yassa rañño khattiyassa muddhāvasittassa tadahu 'posathe paṇṇarase sīsaṃ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṃ cakka-ratanaṃ pātu bhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbā (062) kāra-paripūraṃ, so hoti cakkavattīti." 
Assaṃ nu kho ahaṃ rājā cakkavattīti.’ 
6. Atha kho bhikkhave rājā khattiyo muddhāvasitto uṭṭhāy’ āsanā, ekaṃsaṃ uttarāsaṅgaṃ karitvā, vāmena hatthena bhiṃkāraṃ gahetvā, dakkhiṇena hatthena cakkaratanaṃ abbhukkiri: ‘Pavattatu bhavaṃ cakka-ratanaṃ, abhivijinātu bhavaṃ cakka-ratanan ti.’ 
Atha kho taṃ bhikkhave cakka-ratanaṃ puratthimaṃ disaṃ pavatti, anvad eva rājā cakkavatti saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana bhikkhave padese cakka-ratanaṃ patiṭṭhāsi, tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: ‘Ehi kho Mahārāja, sāgataṃ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.’ 
Rājā cakkavatti evam āha: ‘Pāṇo na hantabbo. 
Adinnaṃ n’ ādātabbaṃ. 
Kāmesu micchā na caritabbā. 
Musā na bhāsitabbā. 
Majjaṃ na pātabbaṃ. 
Yathā-bhuttañ ca bhuñjathāti.’ 
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ. 
7. Atha kho taṃ bhikkhave cakka-ratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā {paccuttaritvā} dakkhiṇaṃ disaṃ pavatti ... pe ... anuyuttā ahesuṃ. 
Atha kho taṃ bhikkhave cakka-ratanaṃ dakkhiṇaṃ samuddaṃ ajjhogahetvā paccuttāritvā pacchimaṃ disaṃ pavatti ... pe ... (063) anuyuttā ahesuṃ. 
Atha kho taṃ bhikkhave cakka-ratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvad eva rājā cakkavatti saddhiṃ caturaṅginiyā senāya. 
Yasmiṃ kho pana bhikkhave padese cakkaratanaṃ {patiṭṭhāsi}, tattha rājā cakkavatti vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rājānaṃ cakkavattiṃ upasaṃkamitvā evam āhaṃsu: ‘Ehi kho Mahārāja, sāgataṃ Mahārāja, sakan te Mahārāja, anusāsa Mahārājāti.’ 
Rājā cakkavatti evam āha: ‘Pāṇo na hantabbho. 
Adinnaṃ n’ ādātabbaṃ. 
Kāmesu micchā na caritabbā. 
Musā na bhāsitabbā. 
Majjaṃ na pātabbaṃ. 
Yathā-bhuttañ ca bhuñjathāti.’ 
Ye kho pana bhikkhave uttarāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṃ. 
Atha kho taṃ bhikkhave cakka-ratanaṃ samudda-pariyantaṃ paṭhaviṃ abhivijinitvā tam eva rājadhāniṃ paccāgantvā rañño cakkavattissa antepura-dvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño cakkavattissa antepuraṃ upasobhayamānaṃ. 
8. Dutiyo pi kho bhikkhave rājā cakkavatti ... 
Tatiyo pi kho bhikkhave rājā cakkavatti... . 
Catuttho pi kho bhikkhave rājā cakkavatti... . 
Pañcamo pi kho bhikkhave rājā cakkavatti... . 
Chaṭṭho pi kho bhikkhave rājā cakkavatti... . 
Sattamo pi kho bhikkhave rājā cakkavatti bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena aññataraṃ purisaṃ āmantesi: ‘Yadā kho tvaṃ ambho purisa passeyyāsi dibbaṃ cakkaratanaṃ osakkitaṃ ṭhānā cutaṃ, atha me āroceyyāsīti.’ 
‘Evaṃ devāti’ kho bhikkhave so puriso rañño cakkavattissa paccassosi. 
Addasā kho bhikkhave so puriso bahunnaṃ vassānaṃ bahunnaṃ vassa-satānaṃ bahunnaṃ vassa-sahassānaṃ accayena dibbaṃ cakka-ratanaṃ osakkitaṃ ṭhānā cutaṃ. 
Disvā yena rājā cakkavatti ten’ upasaṃkami, upasaṃkamitvā rājānaṃ cakkavattiṃ etad avoca: (064) ‘Yagghe deva jāneyyāsi dibban te cakka-ratanaṃ osakkitaṃ ṭhānā cutan ti?' Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaṃ kumāraṃ āmantāpetvā etad avoca: ‘Dibbaṃ kira me tāta kumāra cakka-ratanaṃ osakkitaṃ thānā cutaṃ. 
Sutaṃ kho pana me taṃ -- "Yassa rañño cakkavattissa dibbaṃ cakka-ratanaṃ osakkati ṭhānā cavati, na dāni tena raññā ciraṃ jīvitabbaṃ hotīti." 
Bhuttā kho pana me mānusakā kāmā, samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ tāta kumāra, imaṃ samudda-pariyantaṃ paṭhaviṃ paṭipajja. 
Ahaṃ pana kesa-massuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti.’ 
‘Atha kho bhikkhave rājā cakkavatti jeṭṭha-puttaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā, kesa-massuṃ ohāretvā, kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
Sattāha-pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakka-ratanaṃ antaradhāyi. 
9. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāvasitto ten’ upasaṃkami, upasaṃkamitvā rājānaṃ khattiyaṃ muddhāvasittaṃ etad avoca: ‘Yagghe deva jāneyyāsi dibbaṃ cakka-ratanaṃ antarahitan ti?' Atha kho bhikkhave rājā khattiyo muddhāvasitto dibbe cakka-ratane antarahite anattamano ahosi, anattamanatañ ca paṭisaṃvedesi, no ca kho rājisiṃ upasaṃkamitvā ariyaṃ cakkavatti-vattaṃ pucchi. 
So samaten’ eva sudaṃ janapadaṃ pasāsati, tassa samatena janapadaṃ pasāsato na pubbe nāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavatti-vatte vattamānānaṃ. 
Atha kho bhikkhave amaccā pārisajjā gaṇaka-mahāmattā anīkaṭṭhā dovārikā mantass’ ājīvino sannipatitvā rājānaṃ khattiyaṃ muddhāvasittaṃ upasaṃkamitvā etad avocuṃ: (065) ‘Na kho te deva samatena janapadaṃ pasāsato pubbe nāparaṃ janapadā pabbanti yathā taṃ pubbakānaṃ rājūnaṃ ariye cakkavatti-vatte vattamānāmaṃ. 
Saṃvijjanti kho te deva vijite amaccā pārisajjā gaṇaka-mahāmatta anīkaṭṭhā dovārikā mantass’ ājīvino, mayañ c’ eva aññe ca ye mayaṃ ariyaṃ cakkavatti-vattaṃ dhārema, {iṅgha} tvaṃ deva amhe ariyaṃ cakkavatti-vattaṃ puccha, tassa te mayaṃ ariyaṃ cakkavatti-vattaṃ puṭṭhā vyākarissāmāti.’ 
10. Atha kho bhikkhave rājā khattiyo {muddhāvasitto} amacce pārisajje gaṇaka-mahāmatte anīkaṭṭhe dovārike mantass’ ājīvino sannipātāpetvā ariyaṃ cakkavatti-vattaṃ pucchi. 
Tassa te ariyaṃ cakkavatti-vattaṃ puṭṭhā vyākariṃsu. 
Tesaṃ sutvā dhammikaṃ hi kho rakkhāvaraṇaguttiṃ saṃvidahi, no ca kho adhanānaṃ dhanam anuppadāsi, adhanānaṃ dhane {ananuppadiyamāne} daliddiyaṃ vepullaṃ agamāsi. 
Daliddiye vepulla-gate aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam etaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhavasittassa dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyyasaṃkhātaṃ ādiyīti.’ 
Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Saccaṃ devāti.’ 
‘Kiṃ kāraṇā ti?' ‘Na hi deva jīvāmīti.’ 
(066) Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- ‘Iminā tvaṃ ambho purisa dhanena attanā ca jīvāhi, mātā-pitaro ca posehi, putta-dārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikan ti.’ 
‘Evaṃ devāti’ kho bhikkhave so puriso rañño khattiyassa muddhāvasittassa paccassosi. 
11. Aññataro pi kho bhikkhave puriso paresaṃ adinnaṃ theyya-saṃkhātam ādiyi. 
Tam enaṃ aggahesuṃ, gahetvā. 
rañño khattiyassa {muddhāvasittassa} dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti.’ 
Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Saccaṃ devāti.’ 
‘Kiṃ kāraṇā ti?' ‘Na hi deva jīvāmīti.’ 
Atha kho bhikkhave rājā khattiyo muddhāvasitto tassa purisassa dhanam anuppadāsi -- ‘Iminā tvaṃ ambho purisa dhanena attanā ca upajīvāhi, mātā-pitaro ca posehi, puttadārañ ca posehi, kammante ca payojehi, samaṇesu brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpehi, sovaggikaṃ sukha-vipākaṃ sagga-saṃvattanikan ti.’ 
‘Evaṃ devāti’ kho so bhikkhave puriso rañño khattiyassa muddhāvasittassa paccassosi. 
12. Assosuṃ kho bhikkhave manussā: ‘Ye kira bho paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyanti, tesaṃ rājā dhanam anuppadesīti.’ 
Sutvāna tesaṃ etad ahosi -- ‘Yan nūna mayam pi paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyeyyāmāti.’ 
Atha kho bhikkhave aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam enaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti.’ 
(067) Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Saccaṃ devāti.’ 
‘Kiṃ kāraṇā ti?' ‘Na hi deva jīvāmīti.’ 
Atha kho bhikkhave rañño khattiyassa muddhāvasittassa etad ahosi: ‘Sace kho ahaṃ yo yo paresaṃ adinnaṃ theyyasaṃkhātaṃ ādiyissati, tassa tassa dhanam anuppadāmi, evam idaṃ adinnādānaṃ pavaḍḍhissati. 
Yan nūnāhaṃ imaṃ purisaṃ sunisedhaṃ nisedheyyaṃ, mūla-ghaccaṃ kareyyaṃ, sīsam assa chindeyyan ti.’ 
Atha kho bhikkhave rājā khattiyo muddhāvasitto purise āṇāpesi: ‘Tena hi bhaṇe imaṃ purisaṃ daḷhāya rajjuyā pacchā-bāhaṃ gāḷha-bandhanaṃ bandhitvā, khuramuṇḍaṃ karitvā, kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaṃ nisedhetha, mūlaghaccaṃ karotha, sīsam assa chindathāti.’ 
‘Evaṃ devāti’ kho bhikkhave te purisā rañño khattiyassa muddhāvasittassa paṭissutvā taṃ purisaṃ daḷhāya rajjuyā pacchā-bāhaṃ gāḷha-bandhanaṃ bandhitvā, khura-muṇḍaṃ karitvā, kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā, dakkhiṇena dvārena nikkhamitvā, dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ, mūla-ghaccaṃ akaṃsu, sīsam assa chindiṃsu. 
13. Assosuṃ kho bhikkhave manussā, -- ‘Ye kira bho paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyanti, te rājā sunisedhaṃ nisedheti, mūla-ghaccaṃ karoti, sīsāni tesaṃ chindatīti.’ 
Sutvāna tesaṃ etad ahosi: ‘Yan nūna mayam pi tiṇhāni satthāni kārāpeyyāma, tiṇhāni satthāni kārāpetvā yesaṃ adinnaṃ theyya-saṃkhātaṃ ādiyissāma, te (068) sunisedhaṃ nisedhessāma, mūla-ghaccaṃ karissāma, sīsāni tesaṃ chindissāmāti.’ 
Te tiṇhāni satthāni kārāpesuṃ, tiṇhāni satthāni kārāpetvā gāma-ghātam pi upakkamiṃsu kātuṃ, nigama-ghātam pi upakkamiṃsu kātuṃ, nagara-ghātam pi upakkamiṃsu kātuṃ, pantha-dūhanam pi upakkamiṃsu kātuṃ. 
Te yesaṃ adinnaṃ theyya-saṃkhātaṃ ādiyanti, te sunisedhaṃ nisedhenti, mūla-ghaccaṃ karonti, sīsāni tesaṃ chindanti. 
14. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepulla-gate adinnādānaṃ vepullam agamāsi, adinnādāne vepulla-gate satthaṃ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo vepullam agamāsi, musā-vāde vepulla-gate tesaṃ sattānaṃ āyu pi parihāyi, vaṇṇo pi parihāyi; tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ asīti-vassasahassāyukānaṃ manussānaṃ cattārīsaṃ vassa-sahassāyukā puttā ahesuṃ. 
Cattārīsaṃ vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam enaṃ aggahesuṃ, gahetvā rañño khattiyassa muddhāvasittassa dassesuṃ -- ‘Ayaṃ deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti.’ 
Evaṃ vutte bhikkhave rājā khattiyo muddhāvasitto taṃ purisaṃ etad avoca: ‘Saccaṃ kira tvaṃ ambho purisa paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti?' ‘Na hi devāti’ avaca, sampajāna-musā 'bhāsi. 
15. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepulla-gate adinnādānaṃ vāpullam agamāsi, adinnādāne vepulla-gate satthaṃ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, pāṇātipāte vepulla-gate musā-vādo ve (069) pullam agamāsi, musā-vāde vepulla-gate tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, āyunā pi parihāya{mānānaṃ} vaṇṇena pi parihāyamānānaṃ cattārīsaṃ vassasahassāyukānaṃ manussānaṃ vīsati-vassa-sahassāyukā puttā ahesuṃ. 
Vīsati-vassa-sahassāyukesu bhikkhave manussesu aññataro puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyi. 
Tam enaṃ aññataro puriso rañño khattiyassa muddhāvasittassa ārocesi: ‘Itthannāmo deva puriso paresaṃ adinnaṃ theyya-saṃkhātaṃ ādiyīti' pesuññam akāsi. 
16. Iti kho bhikkhave adhanānaṃ dhane na anuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepullagate adinnādānaṃ vepullam agamāsi ... pe ... {pisuṇāya} vācāya vepulla-gatāya tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vīsati-vassa-sahassāyukānaṃ {manussānaṃ} dasa-vassa-sahassāyukā puttā ahesuṃ. 
Dasa-vassa-sahassāyukesu bhikkhave manussesu ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ sattā dubbaṇṇā, tattha ye te sattā dubbaṇṇā te vaṇṇavante satte abhijjhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu. 
17. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyaṃ vepullam agamāsi, daliddiye vepullagate {adinnādānaṃ} vepullam agamāsi ... pe ... kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre vepullagate tesaṃ sattānam āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ dasa-vassa-sahassāyukānaṃ manussānaṃ pañca-vassa-sahassāyukā puttā ahesuṃ. 
Pañca-vassa-sahassāyukesu bhikkhave manussesu dve dhammā vepullam agamaṃsu, pharusā vācā samphappalāpo ca, dvīsu dhammesu vepulla-gatesu tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañca (070) vassa-sahassāyukānaṃ manussānaṃ app ekacce aḍḍhateyya-vassa-sahassāyukā app ekacce dve vassa-sahassāyukā puttā ahesuṃ. 
Aḍḍhateyya-vassa-sahassāyukesu bhikkhave manussesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ aḍḍhateyya-vassa-sahassāyukānaṃ manussānaṃ vassa-sahassāyukā puttā ahesuṃ. 
Vassa-sahassāyukesu bhikkhave manussesu micchā-diṭṭi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāyā tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ vassasahassāyukānaṃ manussānaṃ pañca-vassa-satāyukā puttā ahesuṃ. 
Pañca-vassa-satāyukesu bhikkhave manussesu tayo dhammā vepullam agamaṃsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyī, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ pañcavassa-satāyukānaṃ manussānaṃ app ekacce aḍḍhateyyavassa-satāyukā app ekacce dve-vassa-satāyukā puttā ahesuṃ. 
Aḍḍhateyya-vassa-satāyukesu bhikkhave manussesu ime dhammā vepullam agamaṃsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na-kule-jeṭṭhāpacāyitā. 
18. Iti kho bhikkhave adhanānaṃ dhane ananuppadiyamāne daliddiyam vepullam agamāsi, daliddiye vepullagate adinnādānaṃ vepullam agamāsi, adinnādāne vepullagate satthaṃ vepullam agamāsi, satthe vepulla-gate pāṇātipāto vepullam agamāsi, {pāṇātipāte} vepulla-gate musāvādo vepullam agamāsi, musā-vāde vepulla-gate {pisuṇā} vācā vepullam agamāsi, {pisuṇāya} vācāya vepulla-gatāya kāmesu micchācāro vepullam agamāsi, kāmesu micchācāre (071) vepulla-gate dve dhammā vepullam agamaṃsu pharusā vācā samphappalāpo ca. 
Dvīsu dhammesu vepulla-gatesu abhijjhā-vyāpādo vepullam agamāsi, abhijjhā-vyāpāde vepulla-gate micchā-diṭṭhi vepullam agamāsi, micchā-diṭṭhiyā vepulla-gatāya tayo dhammā vepullam agamaṃsu adhamma-rāgo visama-lobho micchā-dhammo, tīsu dhammesu vepulla-gatesu ime dhammā vepullam agamaṃsu amatteyyatā apetteyyatā asāmaññatā abrahmaññatā nakule-jeṭṭhāpacāyitā, imesu dhammesu vepulla-gatesu tesaṃ sattānaṃ āyu pi parihāyi vaṇṇo pi parihāyi, tesaṃ āyunā pi parihāyamānānaṃ vaṇṇena pi parihāyamānānaṃ {aḍḍhateyya}-vassa-satāyukānaṃ manussānaṃ vassa-satāyukā puttā ahesuṃ. 
19. Bhavissati bhikkhave so samayo, yaṃ imesaṃ manussānaṃ dasa-vassāyukā puttā bhavissanti. 
Dasa-vassāyukesu bhikkhave manussesu pañca-vassikā kumārikā alam-pateyyā bhavissanti. 
Dasa-vassāyukesu bhikkhave manussesu imāni rasāni antaradhāyissanti, seyyathīdaṃ sappi navanītaṃ telaṃ {madhu-pphāṇitaṃ} loṇaṃ. 
Dasavassāyukesu bhikkhave manussesu kudrūsako aggaṃ bhojanānaṃ bhavissati. 
Seyyathā pi bhikkhave etarahi sāli-maṃsodano aggaṃ {bhojanānaṃ}, evam eva kho bhikkhave {dasa-vassāyukesu} manussesu kudrūsako aggaṃ bhojanānaṃ bhavissati. 
Dasa-vassāyukesu bhikkhave manussesu dasa kusala-kamma-pathā sabbena sabbaṃ antaradhāyissanti, dasa akusala-kamma-pathā ativiya dippissanti, dasa-vassāyukesu bhikkhave manussesu ‘Kusalan' ti pi na bhavissati. 
Kuto pana kusalassa kārako? 
Dasavassāyukesu bhikkhave manussesu ye te bhavissanti amat (072) teyyā {apetteyyā} asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino, te pujjā ca bhavissanti pāsaṃsā ca. 
Seyyathā pi bhikkhave etarahi {matteyyā} petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, te {pujjā} ca pāsaṃsā ca, evam eva kho bhikkhave dasa-vassāyukesu manussesu ye te bhavissanti amatteyyā apetteyyā asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino, te {pujjā} ca bhavissanti pāsaṃsā ca. 
20. Dasa-vassāyukesu bhikkhave manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācāriya bhariyā ti vā garūnaṃ dārā ti vā, sambhedaṃ loko gamissati yathā ajeḷakā kukkuṭasūkarā soṇasigālā. 
Dasa-vassāyukesu bhikkhave manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati, tibbo vyāpādo, tibbo mano-padoso, tibbaṃ vadhaka-cittaṃ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaṃ vadhaka-cittaṃ. 
Seyyathā pi bhikkhave māgavikassa migaṃ disvā tibbo āghāto paccupaṭṭhito hoti tibbo viyāpādo tibbo mano-padoso tibbaṃ vadhaka-cittaṃ, evam eva kho bhikkhave dasa-vassāyukesu manussesu tesaṃ sattānaṃ aññamaññamhi tibbo āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo mano-padoso tibbaṃ vadhaka-cittaṃ, mātu pi puttamhi, puttassa pi mātari, pitu pi puttamhi, puttassa pi pitari, bhātu pi bhātari, bhātu pi bhaginiyā, bhaginiyā pi bhātari tibbo (073) āghāto paccupaṭṭhito bhavissati tibbo vyāpādo tibbo manopadoso tibbaṃ vadhaka-cittaṃ. 
21. Dasa-vassāyukesu bhikkhave manussesu sattāhaṃ satthantarakappo bhavissati, te aññamaññam miga-saññaṃ paṭilabhissanti, tesaṃ tiṇhāni satthāni hatthesu pātubhavissanti, te tiṇhena satthena -- ‘Esa migo esa migo ti' -- aññamaññaṃ jīvitā voropessanti. 
Atha kho tesaṃ bhikkhave sattānaṃ ekaccānaṃ evaṃ bhavissati, -- ‘Mā ca mayaṃ kañci, mā c' amhe koci, yan nūna mayaṃ tiṇagahaṇaṃ vā vana-gahaṇaṃ vā rukkha-gahaṇam vā nadīviduggaṃ vā pabbata-visamaṃ vā pavisitvā vana-mūlaphalāhārā yāpeyyāmāti.’ 
Te tiṇa-gahaṇaṃ vana-gahaṇaṃ rukkha-gahaṇaṃ nadī-viduggaṃ pabbata-visamaṃ pavisitvā sattāhaṃ vana-mūla-phalāhārā yāpeyyanti. 
Te tassa sattāhassa accayena tiṇa-gahaṇā vana-gahaṇā rukkhagahaṇā nadī-viduggā pabbata-visamā nikkhamitvā aññamaññaṃ āliṅgitvā sabhā gāyissanti samassāsissanti -- ‘Diṭṭhā bho sattā jīvasi, diṭṭhā bho sattā jīvasīti.’ 
Atha kho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati -- ‘Mayaṃ kho akusalānaṃ dhammānaṃ samādāna-hetu āyataṃ {ñāti-kkhayaṃ} pattā, yan nūna mayaṃ kusalaṃ kareyyāma. 
Kiṃ kusalaṃ kareyyāma? 
Yan nūna mayaṃ pāṇātipātā virameyyāma, idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmāti.’ 
Te pāṇātipātā viramissanti, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. 
Te kusalānaṃ dhammānaṃ samādāna-hetu āyunā pi vaḍḍhissanti vaṇṇena pi (074) vaḍḍhissanti. 
Tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi vaḍḍhamānānaṃ dasa-vassāyukānaṃ manussānaṃ vīsativassāyukā puttā bhavissanti. 
22. Atha kho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati, -- ‘Mayaṃ kho kusalānaṃ dhammānaṃ samādāna-hetu āyunā pi vaḍḍhāma vaṇṇena pi vaḍḍhāma, yan nūna mayaṃ bhiyyoso-mattāya kusalaṃ kareyyāma. 
Yan nūna mayaṃ adinnādānā virameyyāma, kāmesu micchācārā virameyyāma, musā-vādā virameyyāma, {pisuṇāya} vācāya virameyyāma, pharusāya vācāya virameyyāma, samphappalāpā virameyyāma, abhijjhaṃ pajaheyyāma, vyāpādaṃ pajaheyyāma, micchā-diṭṭhiṃ pajaheyyāma, tayo dhamme pajaheyyāma adhamma-rāgaṃ visama-lobhaṃ micchādhammaṃ; yan nūna mayaṃ matteyyā assāma petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya {vatteyyāmāti}.’ 
Te matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule-jeṭṭhāpacāyino, idaṃ kusalaṃ dhammaṃ samādāya vattissanti. 
Te kusalānaṃ dhammānaṃ samādāna-hetu āyunā pi vaḍḍhissanti, vaṇṇena pi vaḍḍhissanti, tesaṃ āyunā pi vaḍḍhamānānaṃ vaṇṇena pi vaḍḍhamānānaṃ vīsati-vassāyukānaṃ manussānaṃ cattārīsa-vassāyukā puttā bhavissanti. 
Cattārīsa-vassāyukānaṃ manussānaṃ asītivassāyukā puttā bhavissanti. 
Asīti-vassāyukānaṃ manussānaṃ saṭṭhi-vassa-satāyukā puttā bhavissanti. 
Saṭṭhivassa-satāyukānaṃ manussānaṃ vīsaṃ-tīṇivassa-satāyukā puttā bhavissanti. 
Vīsaṃ-tīṇi-vassa-satāyukānaṃ manussānaṃ cattārīsaṃ-chabbassasatāyukā puttā bhavissanti. 
Cattārīsaṃ-chabbassa-satāyukānaṃ manussānaṃ dve-vassasahassāyukā puttā bhavissanti. 
Dve-vassa-sahassāyukānaṃ manussānaṃ cattāri-vassa-sahassāyukā puttā bhavissanti. 
Cattāri-vassa-sahassāyukānaṃ manussānaṃ aṭṭha-vassasahassāyukā puttā bhavissanti. 
Aṭṭha-vassa-sahassāyukānaṃ manussānaṃ vīsati-vassa-sahassāyukā puttā bhavissanti. 
Vīsati-vassa-sahassā yukānaṃ manussānaṃ cattārīsaṃ (075) vassa-sahassāyukā puttā bhavissanti. 
Cattārīsaṃ-vassasahassāyukānaṃ manussānaṃ asīti-vassa-sahassāyukā puttā bhavissanti. 
23. Asīti-vassa-sahassāyukesu bhikkhave manussesu pañca-vassa-satikā kumārikā alaṃpateyyā bhavissanti. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu tayo ābādhā bhavissanti icchā anasanaṃ jarā. 
Asīti-vassasahassāyukesu bhikkhave manussesu ayaṃ Jambudīpo iddho c’ eva bhavissati phīto ca, kukkuṭa-sampātikā gāmanigama-rājadhāniyo. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaṃ Jambudīpo Avīci maññe phuṭo bhavissati manussehi seyyathā pi nalavanaṃ vā saravanaṃ vā. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu ayaṃ Bārāṇasī Ketumatī nāma rāja-dhānī bhavissati iddhā c’ eva phītā ca bahujanā ca ākiṇṇa-manussā ca subhikkhā ca. 
Asīti-vassa-sahassāyukesu bhikkhave manussesu imasmiṃ Jambudīpe caturāsīti-nagara-sahassāni bhavissanti Ketumatī-rājadhāni-pamukhāni. 
24. Asīti-vassa-sahassāyukesu bhikkhave manussesu Ketumatiyā rājadhāniyā Saṃkho nāma rājā uppajjissati cakkavatti dhammiko dhamma-rājā cāturanto {vijitāvī} janapadatthāvariyappatto satta-ratana-samannāgato. 
Tass' imāni {satta} ratanāni bhavissanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthiratanaṃ gahapati-ratanaṃ pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavissanti sūrā vīraṅga-rūpā parasenappamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati. 
25. Asīti-vassa-sahassāyukesu bhikkhave manussesu (076) Metteyyo nāma Bhagavā loke uppajjissati arahaṃ SammāSambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā deva-manussānaṃ Buddho Bhagavā, seyyathā pi 'ham etarahi loke uppanno arahaṃ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṃ Buddho Bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ sayaṃ abhiññā sacchikatvā pavedessati, seyyathā pi 'haṃ etarahi imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa-brāhmaṇiṃ pajaṃ sadeva-manussaṃ sayaṃ abhiññā sacchikatvā pavedemi. 
So dhammaṃ desissati ādi-kalyāṇaṃ majjhe-kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsessati, seyyathā pi 'ham etarahi dhammaṃ desemi ādi-kalyāṇaṃ majjhe-kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañjanaṃ kevala-paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsemi. 
So aneka-sahassaṃ bhikkhu-saṃghaṃ pariharissati, seyyathā pi 'haṃ etarahi aneka-sataṃ bhikkhusaṃghaṃ pariharāmi. 
26. Atha kho bhikkhave Saṃkho nāma rājā yen’ assa yūpo raññā Mahā-Panādena kārāpito, taṃ yūpaṃ ussāpetvā ajjhāvasitvā daditvā vissajjetvā samaṇa-brāhmaṇakapaṇiddhikavanibbakayācakānaṃ dānaṃ datvā Metteyyassa Bhagavato arahato Sammā-Sambuddhassa santike kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati. 
So evaṃ pabbajito samāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kula-puttā sammad eva (077) agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyaṃ pariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati. 
27. ‘Atta-dīpā bhikkhave viharatha atta-saraṇā anaññasaraṇā, dhamma-dīpā dhamma-saraṇā anañña-saraṇā. 
Kathañ ca bhikkhave bhikkhu atta-dīpo viharati attasaraṇo anañña-saraṇo, dhamma-dīpo dhamma-saraṇo anañña-saraṇo? 
Idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Evaṃ kho bhikkhave bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo dhamma-dīpo dhamma-saraṇo anañña-saraṇo. 
28. ‘Gocare bhikkhave caratha sake pettike visaye. 
Gocare bhikkhave carantā sake pettike visaye āyunā pi vaḍḍhissatha, vaṇṇena pi vaḍḍhissatha, sukhena pi vaḍḍhissatha, bhogena pi vaḍḍhissatha, balena pi vaḍḍhissatha. 
‘Kiñ ca bhikkhave bhikkhuno āyusmiṃ? 
Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti, viriya-samādhi ... pe ... citta-samādhi ... vīmaṃsā-samādhi-padhāna-saṃkhārasamannāgataṃ iddhipādaṃ bhāveti. 
So imesam catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā. 
Idaṃ kho bhikkhave bhikkhuno āyusmiṃ vadāmi. 
‘Kiñ ca bhikkhave bhikkhuno vaṇṇasmiṃ? 
Idha bhikkhave bhikkhu sīlavā hoti, Pātimokkha-saṃvara (078) saṃvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī, samādāya sikkhati sikkhāpadesu. 
Idaṃ kho bhikkhave bhikkhuno vaṇṇasmiṃ. 
‘Kiñ ca bhikkhave bhikkhuno sukhasmiṃ? 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusala dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhama-jjhānaṃ upasampajja viharati, vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso {ekodibhāvaṃ} avitakkaṃ avicāraṃ samādhijam pīti-sukhaṃ dutiyajjhānaṃ ... pe ... tatiya-jjhānaṃ ... pe ... catutthajjhānaṃ upasampajja viharati. 
Idaṃ kho bhikkhave bhikkhuno sukhasmiṃ. 
‘Kiñ ca bhikkhave bhikkhuno bhogasmiṃ? 
Idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ. 
Iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Karuṇā-{sahagatena} cetasā ... muditā-sahagatena cetasā ... upekhā-sahagatena cetasā vipulena mahaggatena appamāṇena {averena} avyāpajjhena pharitvā viharati. 
Idaṃ kho bhikkhave bhikkhuno bhogasmiṃ. 
‘Kiñ ca bhikkhave bhikkhuno balasmiṃ. 
Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Idaṃ kho bhikkhave bhikkhuno balasmiṃ. 
‘Nāhaṃ bhikkhave aññaṃ eka-balam pi samanupassāmi evaṃ duppasahaṃ yathayidaṃ bhikkhave Māra-balaṃ, (079) kusalānaṃ bhikkhave dhammānaṃ samādāna-hetu evam idam puññaṃ pavaḍḍhatīti.’ 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
Cakkavatti-Sīhanāda-Suttantaṃ Tatiyaṃ. 
(080) (Aggañña-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde. 
Tena kho pana samayena Vāseṭṭha-Bhāradvājā bhikkhūsu parivasanti bhikkhubhāvaṃ ākaṅkhamānā. 
Atha kho Bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati. 
2. Addasā kho Vāseṭṭho Bhagavantaṃ sāyaṇha-samayaṃ patisallānā vuṭṭhitaṃ pāsādā orohitvā pāsāda-{pacchāyāyaṃ} abbhokāse caṅkamantaṃ. 
Disvā Bhāradvājaṃ āmantesi: ‘Ayaṃ āvuso Bhāradvāja Bhagavā sāyaṇha-samayaṃ patisallānā vuṭṭhito pāsādā orohitvā pāsāda-pacchāyāyaṃ abbhokāse caṅkamati. 
Āyām’ āvuso Bhāradvāja yena Bhagavā ten’ upasaṃkamissāma. 
App eva nāma labheyyāma Bhagavato santikā dhammiṃ kathaṃ savanāyāti.’ 
‘Evam āvuso ti’ kho Bhāradvājo Vāseṭṭhassa paccassosi. 
Atha kho Vāseṭṭha-Bhāradvājā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā Bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu. 
3. Atha kho Bhagavā Vāseṭṭhaṃ āmantesi: (081) ‘Tumhe khv attha Vāseṭṭha brāhmaṇa-jaccā brāhmaṇakulīnā brāhmaṇa-kulā agārasmā anagāriyaṃ pabbajitā. 
Kacci vo Vāseṭṭha brāhmaṇā na akkosanti na paribhāsantīti?' ‘Taggha no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.’ 
‘Yathā-kathaṃ pana vo Vāseṭṭha brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti?' ‘Brāhmaṇā bhante evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahma-nimmitā Brahma-dāyādā. 
Te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnam attha vaṇṇaṃ {ajjhūpagatā}, yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce. 
Tayidaṃ na sādhu, tayidaṃ nappatirūpaṃ, yaṃ tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnam attha vaṇṇaṃ ajjhūpagatā, yadidaṃ muṇḍake samaṇake ibbhe kaṇhe bandhu-pādāpacce ti." 
Evaṃ kho no bhante brāhmaṇā akkosanti paribhāsanti atta-rūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyāti.’ 
4. ‘Taggha vo Vāseṭṭha brāhmaṇā porāṇaṃ assarantā evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā" ti. 
Dissanti kho pana Vāseṭṭha brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabbhiniyo pi (082) vijāyamānā pi pāyamānā pi, te ca brāhmaṇā yonijā va samānā evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo ... pe ... Brahma-dāyādā ti." 
Te Brahmānañ c’ eva abbhācikkhanti musā ca bhāsanti bahuñ ca apuññaṃ pasavanti.’ 
5. ‘Cattāro 'me Vāseṭṭha vaṇṇā, Khattiyā Brāhmaṇā Vessā Suddā. 
Khattiyo pi kho Vāseṭṭha idh’ ekacco pāṇātipāti hoti, adinnādāyi hoti, kāmesu micchā-cāri hoti, musā-vādi hoti, pisuṇā-vāco hoti, pharusā-vāco hoti, samphappalāpī hoti, abhijjhālū hoti, vyāpanna-citto hoti, micchā-diṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saṃkhātā, sāvajjā sāvajja-saṃkhātā, asevitabbā asevitabba-saṃkhātā, nālam-ariyā nālam-ariyasaṅkhātā, kaṇhā kaṇha-vipākā viññū-garahitā, Khattiye pi te idh’ ekacce sandissanti. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha idh’ ekacco pāṇātipāti ... pe ... micchādiṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā akusalā akusala-saṃkhāta ... pe ... kaṇhā kaṇha-vipākā viññūgarahitā, Sudde pi te idh’ ekacce sandissanti. 
6. ‘Khattiyo pi kho Vāseṭṭha idh’ ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesu micchācārā paṭivirato hoti, musā-vādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālū hoti, avyāpannacitto hoti, sammā-diṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā kusalā kusala-saṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabba-saṃkhātā alam-ariyā alam-ariya-saṅkhātā sukkā sukka-vipākā viññuppasatthā, khattiye pi te idh’ ekacce sandissanti. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha, ... pe ... Suddo pi kho Vāseṭṭha idh’ ekacco pāṇātipātā paṭivirato hoti ... pe (083) ... anabhijjhālū hoti, avyāpanna-citto hoti, sammā-diṭṭhi hoti. 
Iti kho Vāseṭṭha ye 'me dhammā kusalā kusalasaṃkhātā anavajjā anavajja-saṃkhātā sevitabbā sevitabbasaṃkhātā alam-ariyā alam-ariya-saṃkhātā sukkā sukkavipākā viññuppasatthā, Sudde pi te idh’ ekacce sandissanti. 
7. ‘Imesu kho Vāseṭṭha catūsu vaṇṇesu evam ubhayavokiṇṇesu vattamānesu kaṇha-sukkesu dhammesu viññūgarahitesu c’ eva viññū-pasatthesu ca yad ettha brāhmaṇā evam āhaṃsu: "Brāhmaṇo va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇo va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā, brāhmaṇā va Brahmuno puttā orasā mukhato jātā Brahma-jā Brahmanimmitā Brahma-dāyādā ti" -- taṃ tesaṃ viññū nānujānanti. 
Taṃ kissa hetu? 
Imesaṃ hi Vāseṭṭha catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇabhava-saṃyojano sammad-aññā vimutto, so tesaṃ aggam akkhāyati dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
8. ‘Tadaminā p’ etaṃ Vāseṭṭha pariyāyena veditabbaṃ yathā dhammo seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
‘Jānāti kho Vāseṭṭha rājā PasenadiKosalo: "Samaṇo Gotamo anuttaro Sakya-kulā pabbajito" ti. 
Sakyā kho pana Vāseṭṭha rañño PasenadiKosalassa anuyuttā bhavanti. 
Karonti kho Vāseṭṭha Sakyā raññe Pasenadimhi Kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīci-kammaṃ. 
Iti kho Vāseṭṭha yaṃ karonti Sakyā raññe Pasenadimhi Kosale nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ, (084) karoti taṃ rājā Pasenadi-Kosalo Tathāgate nipaccakāraṃ abhivādanaṃ paccuṭṭhānaṃ añjali-kammaṃ sāmīcikammaṃ -- "Nanu sujāto Samaṇo Gotamo? 
Dujjāto 'ham asmi; balavā Samaṇo Gotamo, dubbalo 'ham asmi; pāsādiko Samaṇo Gotamo, dubbaṇṇo 'ham asmi; mahesakkho Samaṇo Gotamo, appesakkho 'ham asmīti." 
Atha kho taṃ dhammaṃ yeva sakkaronto dhammaṃ garukaronto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno, evaṃ rājā Pasenadi-Kosalo Tathāgate nipaccakāraṃ karoti abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīci-kammaṃ. 
Iminā kho etaṃ Vāseṭṭha pariyāyena veditabbaṃ yathā dhammo seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
9. ‘Tumhe khv attha Vāseṭṭha nānā-jaccā nānā-nāmā nānā-gottā nānā-kulā agārasmā anagāriyaṃ pabbajitā. 
"Ke tumhe ti?" puṭṭhā samānā, "Samaṇā Sakya-puttiy' {amhāti}" paṭijānātha. 
Yassa kho pan’ assa Vāseṭṭha Tathāgate saddhā niviṭṭhā mūla-jātā patiṭṭhitā daḷhā asaṃhārikā samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ, tass’ etaṃ kallaṃ vacanāya: "Bhagavato 'mhi putto oraso mukhato jāto dhamma-jo dhamma-nimmito dhamma-dāyādo" ti. 
Taṃ kissa hetu? 
Tathāgatassa h’ etaṃ Vāseṭṭha adhivacanaṃ -- "Dhamma-kāyo iti pi Brahma-kāyo iti pi, Dhamma-bhūto iti pi Brahma-bhūto iti pīti." 
10. ‘Hoti kho so Vāseṭṭha {samayo} yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati. 
Saṃvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti. 
Te tattha honti manomayā pīti-bhakkhā sayampabhā antalikkha-carā subhaṭṭhāyino ciram {dīgham} addhānaṃ tiṭṭhanti. 
Hoti kho so Vāseṭṭha samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati. 
Vivaṭṭamāne loke yebhuyyena sattā Ābhassara (085) kāyā cavitvā itthattaṃ āgacchanti. 
Te ca honti manomayā pīti-bhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraṃ dīgham addhānaṃ tiṭṭhanti. 
11. ‘Ekodakī-bhūtaṃ kho pana Vāseṭṭha tena samayena hoti andha-kāro andhakāra-timisā. 
Na candima-suriyā paññāyanti, na nakkhattāni tāraka-rūpāni paññāyanti, na rattin-divā paññāyanti, na māsaddha-māsā paññāyanti, na utu-saṃvaccharā paññāyanti, na itthi-pumā paññāyanti. 
Sattā sattā tv eva saṅkhyaṃ gacchanti. 
Atha kho tesaṃ Vāseṭṭha sattānaṃ kadāci karahaci dīghassa addhuno accayena rasapaṭhavī udakasmiṃ samatāni. 
Seyyathā pi nāma {payaso} tattassa nibbāyamānassa upari santānakaṃ hoti, evam evaṃ pātur ahosi. 
Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā, seyyathā pi nāma sampannaṃ vā sappi, sampannaṃ vā navanītaṃ, evaṃ vaṇṇā ahosi; seyyathā pi nāma khuddamadhu anelakaṃ evam assādā ahosi. 
12. ‘Atha kho Vāseṭṭha aññataro satto lola-jātiko, "Ambho kim ev’ idaṃ bhavissatīti?" rasa-paṭhaviṃ aṅguliyā sāyi. 
Tassa rasa-paṭhaviṃ aṅguliyā sāyato acchādesi, taṇhā c’ assa okkami. 
Aññatare pi kho Vāseṭṭha sattā tassa sattassa diṭṭhānugatiṃ āpajjamānā rasa-paṭhaviṃ aṅguliyā sāyiṃsu. 
Tesaṃ rasa-paṭhaviṃ aṅguliyā sāyataṃ acchādesi, taṇhā ca tesaṃ {okkami}. 
Atha kho te Vāseṭṭha sattā rasa-paṭhaviṃ hatthehi ālumpakārakaṃ upakkamiṃsu paribhuñjituṃ. 
Yato (086) kho Vāseṭṭha sattā rasa-paṭhaviṃ hatthehi ālumpakārakaṃ upakkamiṃsu paribhuñjituṃ, atha tesaṃ sattānaṃ sayam-pabhā antaradhāyi. 
Sayam-pabhāya antarahitāya candima-suriyā pātur ahaṃsu. 
Candimasuriyesu pātu-bhūtesu, nakkhattāni tāraka-rūpāni pātur ahaṃsu. 
Nakkhattesu tāraka-rūpesu pātu bhūtesu, rattindivā paññāyiṃsu. 
Rattin-divesu paññāyamānesu, māsaddha-māsā paññāyiṃsu. 
Māsaddha-māsesu paññāyamānesu, utu-saṃvaccharā paññāyiṃsu. 
Ettāvatā kho Vāseṭṭha ayaṃ loko puna vivaṭṭo hoti. 
13. ‘Atha kho te Vāseṭṭha sattā rasa-pathaviṃ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā rasapaṭhaviṃ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṃ dīgham addhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ sattānaṃ kharattañ c’ eva kāyasmiṃ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. 
Ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ dubbaṇṇā. 
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh' ete dubbaṇṇatarā ti." 
Tesaṃ vaṇṇātimāna-paccayā mānātimāna-jātikānaṃ rasa-paṭhavī antaradhāyi. 
Rasāya paṭhaviyā antarahitāya sannipatiṃsu, sannipatitvā anutthuniṃsu, -- "Aho rasaṃ, aho rasan ti." 
Tad etarahi pi manussā kiñcid eva sādhu rasaṃ labhitvā evam āhaṃsu, "Aho rasaṃ, aho rasan ti." 
Tad eva porāṇaṃ aggaññaṃ akkharaṃ anupatanti, na tv ev’ assa atthaṃ ājānanti. 
14. ‘Atha kho tesaṃ Vāseṭṭha sattānaṃ rasāya paṭha (087) viyā antarahitāya bhūmi-pappaṭako pātur ahosi. 
Seyyathā pi nāma ahicchattako, evam evaṃ pātur ahosi. 
So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno. 
Seyyathā pi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃ-vaṇṇo ahosi. 
Seyyathā pi nāma khuddaṃ madhuṃ aneḷakaṃ, evam assādo ahosi. 
Atha kho te Vāseṭṭha sattā bhūmi-pappaṭakaṃ upakkamiṃsu paribhuñjituṃ. 
Te taṃ paribhuñjantā tam-bhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā bhūmi-pappaṭakaṃ paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ {dīgham} addhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ sattānaṃ bhiyyoso-mattāya kharattañ c’ eva kāyasmiṃ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. 
Ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ sattā dubbaṇṇā. 
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh’ ete dubbaṇṇatarā ti." 
Tesaṃ vaṇṇātimāna-paccayā mānātimānajātikānaṃ bhūmi-pappaṭako antaradhāyi. 
Bhūmi-pappaṭake antarahite badālatā pātur ahosi. 
Seyyathā pi nāma kalambukā, evam evaṃ pātur ahosi. 
Sā ahosi vaṇṇasampannā gandha-sampannā rasa-sampannā. 
Seyyathā pi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ, evaṃ-vaṇṇā ahosi. 
Seyyathā pi nāma khudda-madhuaneḷakaṃ, evam assādā ahosi. 
15. ‘Atha kho te Vāseṭṭha sattā badālataṃ upakkamiṃsu paribhuñjituṃ. 
Te tam paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā badālataṃ paribhuñjantā tambhakkhā tad-āhārā ciraṃ dīgham addhānaṃ {aṭṭhaṃsu}, tathā-tathā tesaṃ sattānaṃ bhiyyoso-mattāya kharattañ c’ eva kāyasmiṃ okkami vaṇṇa-vevaṇṇatā ca paññāyittha. 
(088) Ek’ idaṃ sattā vaṇṇavanto honti, ek’ idaṃ sattā dubbaṇṇā. 
Tattha ye te sattā vaṇṇavanto, te dubbaṇṇe satte atimaññanti, -- "Mayam etehi vaṇṇavantatarā, amheh’ ete dubbaṇṇatarā ti." 
Tesaṃ vaṇṇātimāna-paccayā mānātimāna-jātikānaṃ badālatā antaradhāyi. 
Badālatāya antarahitāya sannipatiṃsu, sannipatitvā {anutthuniṃsu}, -- "Ahu vata no, ahāyi vata no badālatā ti." 
Tad etarahi pi manussā kenacid eva dukkha-dhammena puṭṭhā evam āhaṃsu: "Ahu vata no, ahāyi vata no ti." 
Tad eva porāṇaṃ aggaññaṃ akkharaṃ anupatanti, na tv ev’ assa atthaṃ ājānanti. 
16. ‘Atha kho tesaṃ Vāseṭṭha sattānaṃ badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso sugandho taṇḍula-pphalo. 
Yan taṃ sāyaṃ sāyam-āsāya āharanti, pāto taṃ hoti pakkaṃ paṭivirūḷhaṃ. 
Yan taṃ pāto pātar-āsāya āharanti sāyaṃ taṃ hoti pakkaṃ paṭivirūḷhaṃ, nāpadānaṃ paññāyati. 
Atha kho te Vāseṭṭha sattā akaṭṭha-pākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu. 
Yathā yathā kho te Vāseṭṭha sattā akaṭṭha-pākaṃ sāliṃ paribhuñjantā tam-bhakkhā tad-{āhārā} ciraṃ dīgham addhānaṃ aṭṭhaṃsu, tathā tathā tesaṃ sattānaṃ bhiyyoso-mattāya kharattañ c’ eva kāyasmiṃ okkami, vaṇṇa-vevaṇṇatā ca paññāyittha. 
Itthiyā ca itthi-liṅgaṃ pātur ahosi, purisassa purisa-liṅgaṃ. 
Itthī ca sudaṃ ativelaṃ purisaṃ upanijjhāyati, puriso ca itthiṃ. 
Tesaṃ ativelaṃ aññam aññaṃ upanijjhāyataṃ sārāgo udapādi, pariḷāho kāyasmiṃ okkami. 
Te pariḷāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu. 
Ye kho pana te Vāseṭṭha tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante, aññe paṃsuṃ khipanti, aññe seṭṭhiṃ (089) khipanti, aññe gomayaṃ khipanti, -- "Nassa asuci, nassa asucīti. 
Kathaṃ hi nāma satto sattassa evarūpaṃ karissatīti?" Tad etarahi pi manussā ekaccesu janapadesu vadhuyā nibbuyhamānāya aññe paṃsuṃ khipanti, aññe seṭṭhim khipanti, aññe gomayaṃ khipanti. 
Tad eva porāṇaṃ aggaññaṃ akkharaṃ anupatanti, na tv ev’ assa atthaṃ ājānanti. 
17. ‘Adhamma-sammataṃ kho pana Vāseṭṭha tena samayena hoti, tad etarahi dhamma-sammataṃ. 
Ye kho pana Vāseṭṭha tena samayena sattā methunaṃ dhammaṃ paṭisevanti, te māsam pi dve-māsam pi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ. 
Yato kho Vāseṭṭha te sattā tasmiṃ samaye asaddhamme ativelaṃ pātavyataṃ āpajjiṃsu, atha agārāni upakkamiṃsu kātuṃ tass’ eva asaddhammassa paṭicchādanatthaṃ. 
Atha kho Vāseṭṭha aññatarassa sattassa alasa-jātikassa etad ahosi: "Ambho kim evāhaṃ vihaññāmi sāliṃ āharanto sāyaṃ sāyam-āsāya pāto pātar-āsāya? 
Yannūnāhaṃ sāliṃ āhareyyaṃ sakid eva sāyapātar-āsāyāti." 
Atha kho so Vāseṭṭha satto sāliṃ āhāsi sakid eva sāya-pātar-āsāya. 
Atha kho Vāseṭṭha aññataro satto yena so satto ten’ upasaṃkami, upasaṃkamitvā taṃ sattaṃ etad avoca: "Ehi bho satta sālāhāraṃ gamissāmāti." 
"Alaṃ bho satta āhato me sāli sakid eva sāya-pātar-āsāyāti." 
Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakid eva dvīhāya, "Evam pi kira bho sādhūti." 
Atha kho {Vāseṭṭha} aññataro satto yena so satto ten’ upasaṃkami, upasaṃ (090) kamitvā taṃ sattaṃ etad avoca: "Ehi bho satta sālāhāraṃ gamissāmāti." 
"Alaṃ bho satta āhato me sāli sakid eva dvīhāyāti." 
Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakid eva catuhāya, "Evam pi kira bho sādhūti." 
Atha kho Vāseṭṭha aññataro satto yena so satto ten’ upasaṃkami, upasaṃkamitvā taṃ sattaṃ etad avoca: "Ehi bho satta sālāhāraṃ gamissāmāti." 
"Alaṃ bho satta āhato me sāli sakid eva catuhāyāti." 
Atha kho so Vāseṭṭha satto tassa sattassa diṭṭhānugatiṃ āpajjamāno sāliṃ āhāsi sakid eva aṭṭhāhāya, "Evam pi kira bho sādhūti." 
Yato kho te Vāseṭṭha sattā sannidhi-kārakaṃ sāliṃ upakkamiṃsu paribhuñjituṃ, atha kaṇo pi taṇḍulaṃ pariyonandhi, thuso pi taṇḍulaṃ pariyonandhi, lūnam pi nappaṭivirūḷhaṃ apadānaṃ paññāyittha, saṇḍa-saṇḍā sāliyo aṭṭhaṃsu. 
18. ‘Atha kho te Vāseṭṭha sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, mayaṃ hi pubbe manomayā ahumha pītibhakkhā sayam-pabhā antalikkha-carā subhaṭṭhāyino, ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no amhākaṃ kadāci karahaci dīghassa addhuno accayena rasa-paṭhavī udakasmiṃ samatāni. 
Sā ahosi vaṇṇa-sampannā gandhasampannā rasa-sampannā. 
Te mayaṃ rasa-pathaviṃ hatthehi ālumpa-kārakaṃ upakkamimha paribhuñjituṃ, tesaṃ no rasa-paṭhaviṃ hatthehi ālumpa-kārakaṃ upakkamataṃ paribhuñjituṃ sayam-pabhā antaradhāyi. 
Sayam-pabhāya antarahitāya, candima-suriyā pātur ahaṃsu. 
Candima-suriyesu pātu bhūtesu nakkhattāni (091) tāraka-rūpāni pātur ahaṃsu. 
Nakkhattesu tāraka-rūpesu pātu bhūtesu rattiṃ-divā paññāyiṃsu. 
Rattiṃ-divesu paññāyamānesu māsaddha-māsā paññāyiṃsu. 
Māsaddhamāsesu paññāyamānesu utu-saṃvaccharā paññāyiṃsu. 
Te mayaṃ rasa-paṭhaviṃ paribhuñjantā tam-bhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhamha, tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā rasapaṭhavī antaradhāyi. 
Rasa-paṭhaviyā antarahitāya bhūmipappaṭako pātur ahosi. 
So ahosi vaṇṇa-sampanno gandhasampanno rasa-sampanno. 
Te mayaṃ bhūmi-pappaṭakaṃ upakkamimha paribhuñjituṃ. 
Te mayaṃ taṃ paribhuñjantā tambhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā bhūmi-pappaṭako antaradhāyi. 
Bhūmipappaṭake antarahite badālatā pātur ahosi. 
Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampanna. 
Te mayaṃ badālataṃ upakkamimha paribhuñjituṃ. 
Te mayaṃ taṃ paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā badālatā antaradhāyi. 
Badālatāya antarahitāya akaṭṭha-pāko sāli pātur ahosi, akaṇo athuso suddho sugandho taṇḍula-pphalo. 
Yan taṃ sāyaṃ sāyam-āsāya āharāma pāto taṃ hoti pakkaṃ paṭivirūḷhaṃ. 
Yan taṃ pāto pātar-āsāya āharāma, sāyan taṃ hoti pakkaṃ paṭivirūḷhaṃ, nāpadānaṃ paññāyittha. 
Te mayaṃ akaṭṭha-pākaṃ sāliṃ paribhuñjantā tam-bhakkhā tad-āhārā ciraṃ dīgham addhānaṃ aṭṭhamha. 
Tesaṃ no pāpakānaṃ ñeva akusalānaṃ dhammānaṃ pātu-bhāvā kaṇo pi taṇḍulam pariyonandhi, thuso pi taṇḍulam pariyonandhi, lūnam pi na paṭivirūḷhaṃ, apadānaṃ paññāyittha, saṇḍa (092) saṇḍā sāliyo ṭhitā. 
Yan nūna mayaṃ sāliṃ vibhajeyyāma, mariyādaṃ ṭhapeyyāmāti." 
‘Atha kho te Vāseṭṭha sattā sāliṃ vibhajiṃsu, mariyādaṃ ṭhapesuṃ. 
19. ‘Atha kho Vāseṭṭha aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji. 
Tam enaṃ aggahesuṃ, gahetvā etad avocuṃ: "Pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjasi. 
Mā ssu bho satta puna pi evarūpam akāsīti." 
"Evaṃ bho ti" kho Vāseṭṭha so satto tesaṃ sattānaṃ paccassosi. 
Dutiyam pi kho Vāseṭṭha so satto ... pe ... Tatiyam pi kho Vāseṭṭha so satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ {ādiyitvā} paribhuñji. 
Tam enaṃ aggahesuṃ, aggahetvā etad avocuṃ: "Pāpakaṃ vata bho satta karosi, yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjasi. 
Mā ssu bho satta puna pi evarūpam akāsīti." 
Aññe pāṇinā pahariṃsu, aññe leḍḍunā pahariṃsu, aññe daṇḍena pahariṃsu. 
Tadagge kho pana Vāseṭṭha adinnādānaṃ paññāyati, garahā paññāyati, musāvādo paññāyati, daṇḍādānaṃ paññāyati. 
20. ‘Atha kho te Vāseṭṭha sattā sannipatiṃsu, sannipatitvā anutthuniṃsu, -- "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaṃ paññāyissati, yan nūna mayaṃ ekaṃ sattaṃ sammanneyyāma. 
So no sammā-khīyitabbaṃ khīyeyya, samma-garahitabbaṃ garaheyya, sammā-pabbājetabbaṃ pabbājeyya. 
Mayaṃ pan’ assa {sālīnaṃ} bhāgaṃ anuppadassāmāti." 
(093) Atha kho te Vāseṭṭha sattā yo nesaṃ satto abhirūpataro ca dassanīyataro ca pāsādikataro ca mahesakkhataro ca, taṃ sattaṃ upasaṃkamitvā etad avocuṃ: "Ehi bho satta, sammā-khīyitabbaṃ khīyi, sammā-garahitabbaṃ garahi, sammā-pabbājetabbaṃ pabbājehi. 
Mayaṃ pana te sālīnaṃ bhāgaṃ anuppadassāmāti." 
"Evaṃ bho ti" kho Vāseṭṭha so satto tesaṃ sattānaṃ paṭissutvā, sammā-khīyitabbaṃ khīyi, sammā-garahitabbaṃ garahi, sammā-pabbājetabbaṃ pabbājesi. 
Te pan’ assa sālīnaṃ bhāgaṃ anuppadaṃsu. 
21. ‘Mahājana-sammato ti kho Vāseṭṭha mahā-sammato, mahā-sammato tv eva paṭhamaṃ akkharaṃ upanibbattaṃ. 
Khettānaṃ patīti kho Vāseṭṭha khattiyo, khattiyo tv eva dutiyaṃ akkharaṃ upanibbattaṃ. 
Dhammena pare rañjetīti kho Vāseṭṭha rājā, rājā tv eva tatiyaṃ akkharaṃ upanibbattaṃ. 
Iti kho Vāseṭṭha evam etassa khattiyamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
22. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ekaccānaṃ etad ahosi: "Pāpakā vata bho dhammā sattesu pātu bhūtā, yatra hi nāma adinnādānaṃ paññāyissati, garahā paññāyissati, musā-vādo paññāyissati, daṇḍādānaṃ paññāyissati, pabbājanaṃ paññāyissati. 
Yan nūna mayaṃ pāpake akusale dhamme bāheyyāmāti." 
Te pāpake akusale dhamme (094) {bāhesuṃ}. 
"Pāpake akusale dhamme bāhentīti" kho Vāseṭṭha Brāhmaṇā, Brāhmaṇā tv eva paṭhamaṃ akkharaṃ upanibbattaṃ. 
Te araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaṃ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. 
Te ghāsaṃ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. 
Tam enaṃ manussā disvā evam āhaṃsu: "Ime kho bho sattā araññāyatane paṇṇa-kuṭiyo karitvā paṇṇa-kuṭīsu jhāyanti, vītaṅgārā vīta-dhūmā paṇṇa-musalā sāyaṃ sāyam-āsāya pāto pātar-āsāya gāma-nigama-rājadhāniyo osaranti ghāsam esanā. 
Te ghāsaṃ paṭilabhitvā punad eva araññāyatane paṇṇa-kuṭīsu jhāyanti. 
"Jhāyantīti" kho pana Vāseṭṭha jhāyahā, jhāyakā tv eva dutiyaṃ akkharaṃ upanibbattaṃ. 
23. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ekacce sattā araññāyatane paṇṇa-kuṭīsu taṃ jhānaṃ {anabhisambhuṇamānā} gāma-sāmantaṃ nigama-{sāmantaṃ} osaritvā ganthe karontā acchenti. 
Tam enaṃ manussā disvā evam āhaṃsu: "Ime kho bho sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ {anabhisambhuṇamānā} gāma-sāmantaṃ nigama-sāmantaṃ osaritvā ganthe karontā acchenti. 
Na dān’ ime jhāyanti. 
"Na dān’ ime jhāyantīti" kho Vāseṭṭha {ajjhāyakā}, ajjhāyakā tv eva tatiyaṃ akkharaṃ upanibbattaṃ. 
Hīna-sammataṃ kho pana Vāseṭṭha tena samayena hoti. 
Tad etarahi seṭṭha-sammataṃ. 
Iti kho Vāseṭṭha evam etassa Brāhmaṇa-maṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva (095) sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
24. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ekacce sattā methunadhammaṃ samādāya vissutakammante payojesuṃ. 
"Methuna-dhammaṃ samādāya vissuta-kammante payojentīti" kho Vāseṭṭha Vessā, Vessā tv eva akkharaṃ upanibbattaṃ. 
Iti kho Vāseṭṭha evam etassa Vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
25. ‘Tesaṃ ñeva kho Vāseṭṭha sattānaṃ ye te sattā avasesā te luddācārā ahesuṃ. 
"Luddācārā khuddācārā ti" kho Vāseṭṭha Suddā, Suddā tv eva akkharaṃ upanibbattaṃ. 
Iti kho Vāseṭṭha evam etassa Suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi. 
Tesaṃ ñeva sattānam anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
26. ‘Ahu kho so Vāseṭṭha samayo yaṃ khattiyo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Brāhmaṇo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Vesso pi sakaṃ dhammaṃ gara (096) hamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Suddo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati, -- "Samaṇo bhavissāmīti." 
Imehi kho Vāseṭṭha catūhi maṇḍalehi Samaṇa-maṇḍalassa {abhinibbatti} ahosi. 
Tesaṃ ñeva sattānaṃ anaññesaṃ sadisānaṃ ñeva no asadisānaṃ dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
27. ‘Khattiyo pi kho Vāseṭṭha kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā, micchā-diṭṭhiko, micchā-diṭṭhi-kammasamādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. 
28. ‘Khattiyo pi kho Vāseṭṭha kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammādiṭṭhiko sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā, sammā-diṭṭhiko, sammādiṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
29. ‘Khattiyo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī, vītimissadiṭṭhiko, vītimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃ vedī hoti. 
Brāhmaṇo pi kho (097) Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena dvaya-kārī, vācāya dvaya-kārī, manasā dvaya-kārī vītimissa-diṭṭhiko vītimissa-diṭṭhi-kamma-{samādāna-hetu} kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti. 
30. ‘Khattiyo pi kho Vāseṭṭha kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, satannaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati. 
Brāhmaṇo pi kho Vāseṭṭha ... pe ... Vesso pi kho Vāseṭṭha ... pe ... Suddo pi kho Vāseṭṭha ... pe ... Samaṇo pi kho Vāseṭṭha kāyena saṃvuto, vācāya saṃvuto, manasā saṃvuto, sattannaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanam anvāya diṭṭhe va dhamme parinibbāyati. 
31. ‘Imesaṃ hi Vāseṭṭha catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇāsavo kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṃyojano sammadaññā vimutto, so nesaṃ aggam akkhāyati dhammen’ eva no adhammena. 
Dhammo hi Vāseṭṭha seṭṭho jane tasmiṃ diṭṭhe c’ eva dhamme abhisamparāyañ ca. 
32. ‘Brahmunā p' esā Vāseṭṭha {Sanaṃkumārena} gāthā bhāsitā: "‘Khattiyo seṭṭho jane tasmiṃ ye gotta-{paṭisārino}, Vijjā-caraṇa-sampanno so seṭṭho deva-mānuse ti." 
‘Sā kho pan’ esā Vāseṭṭha Brahmunā {Sanaṃkumārena} gāthā sugītā no duggītā, subhāsitā no dubbhāsitā atthasaṃhitā no anattha-saṃhitā anumatā mayā. 
Aham pi Vāseṭṭha evaṃ vadāmi: (098) "‘Khattiyo seṭṭho jane tasmiṃ ye gotta-paṭisārino, Vijjā-caraṇa-sampanno seṭṭho deva-mānuse ti."' Idam avoca Bhagavā. 
Attamanā VāseṭṭhaBhāradvājā Bhagavato bhāsitaṃ abhinandun ti. 
Aggañña-Suttantaṃ Niṭṭhitaṃ Catutthaṃ. 
(099) (Sampasādanīya Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: ‘Evaṃ pasanno ahaṃ bhante Bhagavati, na cāhu na ca bhavissati na c’ etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan ti.’ 
‘Uḷārā kho te ayaṃ Sāriputta āsabhī vācā bhāsitā, ekaṃso gahito, sīha-nādo nadito: "Evaṃ pasanno ahaṃ bhante Bhagavati, na cāhu na ca bhavissati na c’ etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan ti." 
Kin nu Sāriputta ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -- Evaṃ-sīlā te Bhagavanto ahesuṃ iti pi, evaṃ-dhammā (100) ... evaṃ-paññā ... evaṃ-vihārī ... evaṃ vimuttā te Bhagavanto ahesuṃ iti pīti?' ‘No h’ etaṃ bhante.’ 
‘Kim pana Sāriputta ye te bhavissanti anāgatam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto cetasā ceto paricca viditā, -- Evaṃ-sīlā te Bhagavanto bhavissanti iti pi, evaṃ-dhammā ... evaṃ-paññā ... evaṃ-vihārī ... evaṃ-vimuttā te Bhagavanto bhavissanti iti pīti?' ‘No h’ etaṃ bhante.’ 
‘Kim pana Sāriputta ahaṃ te etarahi arahaṃ SammāSambuddho cetasā ceto paricca vidito -- Evaṃ-sīlo Bhagavā iti pi, evaṃ dhammo ... evaṃ-pañño ... evaṃ-vihārī ... evaṃ-vimutto Bhagavā iti pīti?' ‘No h’ etaṃ bhante.’ 
‘Ettha carahi te Sāriputta atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariyañāṇaṃ n’ atthi. 
Atha kiñ carahi te ayaṃ Sāriputta uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīha-nādo nadito -- Evaṃ pasanno ahaṃ bhante Bhagavati, na cāhu na ca bhavissati na c’ etarahi vijjati añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro yadidaṃ sambodhiyan ti?’ 
2. ‘Na kho me bhante atītānāgata-paccuppannesu arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṃ atthi. 
Api ca me bhante dhammanvayo vidito. 
Seyyathā pi (101) bhante rañño paccantimaṃ nagaraṃ daḷhuddāpaṃ daḷhapākāra-toraṇaṃ eka-dvāraṃ, tatr’ assa dovāriko paṇḍito viyatto medhāvī aññātānaṃ nivāretā, ñātānaṃ pavesetā. 
So tassa nagarassa samantā anupariyāya pathaṃ anukkamante na passeyya pākāra-sandhiṃ vā pākāravivaraṃ vā {antamaso} bilālanissakkanamattam pi. 
Tassa evam assa, -- "Ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te iminā va dvārena pavisanti vā nikkhamanti vā ti." 
Evam eva kho me bhante dhammanvayo vidito. 
Ye te ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu. 
Ye pi te bhante bhavissanti anāgatam addhānaṃ arahanto Sammā-Sambuddhā, sabbe te Bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalī-karaṇe, catusu satipaṭṭhānesu supatiṭṭhita-cittā, satta bojjhaṅge yathā-bhūtaṃ bhāvetvā, anuttaraṃ sammā-{sambodhiṃ} abhisambujjhissanti. 
Bhagavā pi bhante etarahi arahaṃ Sammā-Sambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkāraṇe, catusu satipaṭṭhānesu supatiṭṭhita-citto, satta bojjhaṅge yathā-bhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambuddho. 
Idhāhaṃ bhante yena (102) Bhagavā ten’ upasaṃkamiṃ dhamma-savanāya. 
Tassa me bhante Bhagavā dhammaṃ desesi uttaruttariṃ paṇīta-paṇītaṃ kaṇha-sukkasappaṭibhāgaṃ. 
Yathā yathā me bhante Bhagavā dhammaṃ desesi uttaruttariṃ paṇīta-paṇītaṃ kaṇha-sukkasappaṭibhāgaṃ, tathā tathā 'haṃ tasmiṃ dhamme abhiññā idh’ ekaccaṃ dhammaṃ dhammesu niṭṭham agamaṃ, satthari pasīdiṃ, -- "SammāSambuddho Bhagavā, svākkhāto Bhagavatā Dhammo, supaṭipanno Saṃgho ti." 
3. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti kusalesu dhammesu. 
Tatr’ ime kusalā dhammā, seyyathīdaṃ cattāro satipaṭṭhānā, cattāro {samma-ppadhānā}, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo. 
Idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttim paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Etad ānuttariyaṃ bhante kusalesu dhammesu. 
Taṃ Bhagavā asesam abhijānāti. 
Taṃ Bhagavato asesam abhijānato uttarim abhiññeyyaṃ n’ atthi, yad abhijānaṃ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṃ kusalesu dhammesu. 
4. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti āyatana-paññattīsu. 
Chay imāni bhante ajjhattika-bāhirāni āyatanāni, cakkhuṃ c’ eva rūpā ca, sotañ c’ eva saddā ca, ghānañ c’ eva gandhā ca, jivhā c’ eva rasā ca, kāyo c’ eva phoṭṭhabbā ca, mano c’ eva dhammā ca. 
Etad {ānuttariyaṃ} bhante āyatanapaññattīsu. 
Taṃ Bhagavā asesam abhijānāti. 
Taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n’ atthi, (103) yad abhijānaṃ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṃ āyatana-paññattīsu. 
5. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti gabbhāvakkantīsu. 
Catasso imā bhante gabbhāvakkantiyo. 
Idha bhante ekacco asampajāno c’ eva mātu kucchiṃ okkamati, asampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ paṭhamā gabbhāvakkanti. 
Puna ca paraṃ bhante idh’ ekacco sampajāno pi kho mātu kucchiṃ okkamati, asampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ dutiyā gabbhāvakkanti. 
Puna ca paraṃ bhante idh’ ekacco sampajāno mātu kucchiṃ okkamati, sampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ tatiyā gabbhāvakkanti. 
Puna ca paraṃ bhante idh’ ekacco sampajāno c’ eva mātu-kucchiṃ okkamati, sampajāno mātu kucchismiṃ ṭhāti, sampajāno mātu kucchismā nikkhamati. 
Ayaṃ catutthā gabbhāvakkanti. 
Etad ānuttariyaṃ bhante gabbhāvakkantīsu. 
6. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti ādesana-vidhāsu. 
Catasso imā bhante ādesana-vidhā. 
Idha bhante ekacco nimittena ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. 
So bahuṃ ce pi ādisati -- Tath’ eva taṃ hoti, no aññathā, ayaṃ paṭhamā ādesana-vidhā. 
Puna ca paraṃ bhante idh’ ekacco na h’ eva kho nimittena ādisati, api ca kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. 
So bahuñ ce pi ādisati -- Tath’ eva taṃ hoti no aññathā, ayaṃ dutiyā ādesana-vidhā. 
Puna ca paraṃ bhante idh’ ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, (104) api ca kho vitakkayato vicārayato vitakka-vipphāra-saddaṃ sutvā ādisati -- Evam pi te mano, ittham pi te mano, iti pi te cittan ti. 
So bahuñ ce pi ādisati -- Tath’ eva taṃ hoti no aññathā, ayaṃ tatiyā ādesana-vidhā. 
Puna ca paraṃ bhante idh’ ekacco na h’ eva kho nimittena ādisati, na pi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ sutvā ādisati, na pi vitakkayato vicārayato vitakkavipphāra-saddaṃ sutvā ādisati, api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti -- Yathā imassa bhoto mano-saṃkhārā paṇihitā, tathā imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatīti. 
So bahuñ ce pi ādisati -- Tath’ eva taṃ hoti no aññathā, ayaṃ catutthā ādesana-vidhā. 
Etad ānuttariyaṃ bhante ādesana-vidhāsu. 
7. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti dassana-samāpattīsu. 
Catasso imā bhante dassana-samāpattiyo. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammāmanasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā taca-pariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati:-- Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhi-miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ anta-guṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttan ti. 
Ayaṃ paṭhamā dassana-samāpatti. 
Puna (105) ca paraṃ bhante idh’ ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati, yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati:-- Atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhi-miñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medu assu vasā {kheḷo} siṅghānikā lasikā muttaṃ. 
Atikkamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ paccavekkhati. 
Ayaṃ dutiyā dassana-samāpatti Puna ca paraṃ bhante ... pe ... atikkamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ paccavekkhati, purisassa ca viññāṇa-sotaṃ pajānāti ubhayato abbocchinnaṃ idha-loke patiṭṭhitañ ca {paraloke} patiṭṭhitañ ca. 
Ayaṃ tatiyā dassana-samāpatti. 
Puna ca paraṃ bhante ... pe ... atikkamma ca purisassa chavimaṃsa-lohitaṃ aṭṭhiṃ paccavekkhati, purisassa ca viññāṇasotaṃ pajānāti ubhayato abbocchinnaṃ idha-loke appatiṭṭhitañ ca {paraloke} appatiṭṭhitañ ca. 
Ayaṃ catutthā dassana-samāpatti. 
Etad ānuttariyaṃ bhante dassanasamāpattīsu. 
8. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti puggala-paññattīsu. 
Satt’ ime bhante puggalā, ubhato-bhāga-vimutto, paññā-vimutto, kāya-{sakkhī}, diṭṭhi-ppatto, saddhā-vimutto, dhammānusārī, saddhānusārī. 
Etad ānuttariyaṃ bhante puggala-paññattīsu. 
9. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā (106) dhammaṃ deseti padhānesu. 
Satt’ ime bhante bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhāsambojjhaṅgo. 
Etad ānuttariyaṃ bhante padhānesu. 
10. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti paṭipadāsu. 
Catasso imā bhante paṭipadā, dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. 
Tatra bhante yāyaṃ paṭipadā dukkhā dandhābhiññā, ayaṃ bhante paṭipadā ubhayen' eva hīnā akkhāyati dukkhattā ca dandhattā ca. 
Tatra bhante yāyaṃ paṭipadā dukkhā khippābhiññā, ayaṃ bhante paṭipadā dukkhattā hīnā akkhāyati. 
Tatra bhante yāyaṃ paṭipadā sukhā dandhābhiññā, ayaṃ bhante paṭipadā dandhattā hīnā akkhāyati. 
Tatra bhante yāyaṃ paṭipadā sukhā khippābhiññā, ayaṃ bhante paṭipadā ubhayen’ eva paṇītā akkhāyati sukhattā ca khippattā ca. 
Etad ānuttariyaṃ bhante paṭipadāsu. 
11. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti bhassa-samācāre. 
Idha bhante ekacco na c’ eva musāvādūpasaṃhitaṃ vācaṃ bhāsati, na ca vebhūtiyaṃ na ca {pesuṇiyaṃ} na ca sārambhajaṃ jayāpekkho, mantā mantā vācam bhāsati nidhānavatiṃ kālena. 
Etad ānuttariyaṃ bhante bhassa-samācāre. 
12. ‘Aparam pana bhante etad ānuttariyaṃ, yathā Bhagavā dhammaṃ deseti purisa-sīla-samācāre. 
Idha bhante ekacco sacco c’ assa saddho ca, na ca kuhako, na ca lapako, na ca nemittiko, na ca nippesiko, na ca (107) lābhena lābhaṃ nijigiṃsitā, indriyesu gutta-dvāro, bhojane mattaññū, sama-kārī, jāgariyānuyogam anuyutto, atandito āraddha-viriyo, ñāyī, satimā, kalyāṇapaṭibhāno, gatimā, dhitimā, mutimā, na ca kāmesu giddho, sato ca nipako ca. 
Etad ānuttariyaṃ bhante purisa-sīla-samācāre. 
13. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti anusāsana-vidhāsu. 
Catasso imā bhante anusāsana-vidhā. 
Jānāti bhante Bhagavā {para7puggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhi-parāyano ti. 
Jānāti bhante Bhagavā {parapuggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosamohānaṃ tanuttā {sakadāgāmī} bhavissati, sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Jānāti bhante Bhagavā {parapuggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo yathānusiṭṭhaṃ tathā paṭipajjamāno, pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko bhavissati, tattha parinibbāyī anāvattidhammo tasmā lokā ti. 
Jānāti bhante Bhagavā {parapuggalaṃ} paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo {yathānusiṭṭhaṃ} tathā paṭipajjamāno āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. 
Etad ānuttariyaṃ bhante {anusāsani}vidhāsu. 
(108) 14. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti para-puggalavimutti-ñāṇe. 
Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yonisomanasikārā -- Ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno bhavissati avinipāta-dhammo niyato sambodhi-parāyano ti. 
Jānāti bhante Bhagavā parapuggalaṃ paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā sakadāgāmī sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karissatīti. 
Jānāti bhante Bhagavā paraṃ puggalaṃ paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvatti-dhammo tasmā lokā ti. 
Jānāti bhante Bhagavā paraṃ puggalaṃ paccattaṃ yoniso-manasikārā, -- Ayaṃ puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatīti. 
Etad ānuttariyaṃ bhante paraṃ puggalaṃ vimutti-ñāṇe. 
15. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti sassata-vādesu. 
Tayo 'me bhante sassata-vādā. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati, yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekāni pi jāti-satāni anekāni pi jāti-sahassāni anekāni pi jāti-sata-sahassāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃgotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃ (109) vedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamāhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So evam āha: "Atītaṃ {p’ ahaṃ2} addhānaṃ jānāmi, saṃvaṭṭi vā loko vivaṭṭi vā ti, -- anāgataṃ {p’ ahaṃ} addhānaṃ na jānāmi, {saṃvaṭṭissati} vā loko vivaṭṭissati vā ti. 
Sassato attā ca loko ca vañjho kūṭaṭṭho esika-ṭṭhāyi-ṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." 
Ayaṃ paṭhamo sassata-vādo. 
Puna ca paraṃ bhante idh’ ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathārūpaṃ ceto-samādhiṃ phusati yathā samāhite citte anekavihitaṃ pubbe-nivāsaṃ anussarati -- seyyathīdaṃ ekam pi saṃvaṭṭa-vivaṭṭaṃ dve pi saṃvaṭṭa-vivaṭṭāni tīṇi pi saṃvaṭṭa-vivaṭṭāni cattāri pi saṃvaṭṭa-vivaṭṭāni pañca pi saṃvaṭṭa-vivaṭṭāni dasa pi saṃvaṭṭa-vivaṭṭāni vīsam pi saṃvaṭṭa-vivaṭṭāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evamāhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So evam āha: "Atītaṃ kho ahaṃ addhānaṃ jānāmi, saṃvaṭṭi pi loko vivaṭṭi pi loko, anāgataṃ ca kho ahaṃ addhānaṃ (110) jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vā ti. 
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." 
Ayaṃ dutiyo sassata-vādo. 
Puna ca paraṃ bhante idh’ ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaṃ ceto samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati -- seyyathīdaṃ dasa pi saṃvaṭṭavivaṭṭāni vīsatim pi saṃvaṭṭa-vivaṭṭāni tiṃsam pi saṃvaṭṭa-vivaṭṭāni cattārīsam pi saṃvaṭṭa-vivaṭṭāni. 
"Amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃgotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
So evam āha: "Atītaṃ {p’ ahaṃ} addhānaṃ jānāmi saṃvaṭṭi pi loko vivaṭṭi pi loko, anāgataṃ {p’ ahaṃ} addhānaṃ jānāmi saṃvaṭṭissati pi loko vivaṭṭissati pi loko ti. 
Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. 
te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti, atthi tv eva sassati-saman ti." 
Ayaṃ tatiyo sassatavādo. 
Etad ānuttariyaṃ bhante sassata-vādesu. 
16. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti pubbe-nivāsānussati-ñāṇe. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya ... pe ... tathā-rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte aneka-vihitaṃ pubbe-{nivāsaṃ} anussarati -- seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jātisata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi (111) vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe. 
"{Amutrāsiṃ} evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto amutra upapādiṃ. 
Tatrāpāsiṃ evaṃ-nāmo evaṃgotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto. 
So tato cuto idhūpapanno ti" -- iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati. 
Santi bhante devā yesaṃ na sakkā gaṇanāya vā saṃkhāto vā āyuṃ saṃkhātuṃ, api ca yasmiṃ yasmiṃ atta-bhāve abhinivuttha-pubbaṃ hoti yadi vā rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu yadi vā nevasaññi-nāsaññīsu, iti sākāraṃ sa-uddesaṃ pubbe-nivāsaṃ anussarati. 
Etad ānuttariyaṃ bhante pubbe-nivāsānussatiñāṇe. 
17. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti sattānaṃ cutūpapāta-ñāṇe. 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya ... pe ... tathā-rūpaṃ cetosamādhiṃ phusati yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti: "Ime vata bhonto sattā kāya-duccaritena samannāgatā vacī-duccaritena samannāgatā mano-duccaritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā, te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayam upapannā. 
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī ... pe ... manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammā-diṭṭhi-kamma-samādānā, te kāyassa bhedā (112) param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti." 
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammūpage satte pajānāti. 
Etad {ānuttariyaṃ} bhante sattānaṃ cutūpapāta-ñāṇe. 
18. ‘Aparam pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti iddhi-vidhāsu. 
Dve 'mā bhante iddhiyo. 
Atthi bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. 
Atthi bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati. 
Katamā ca bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati? 
Idha bhante ekacco Samaṇo vā Brāhmaṇo vā ātappam anvāya padhānam anvāya anuyogam anvāya appamādam anvāya sammā-manasikāram anvāya tathā-rūpaṃ ceto-samādhiṃ phusati yathā-samāhite citte aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti. 
Eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, āvibhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiropākāraṃ tiro-pabbataṃ asajjamān gacchati seyyathā pi ākāse, paṭhaviyā pi ummujja-nimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhi-sakuṇo, ime pi candima-suriye evaṃ-mahiddhike evaṃ-mahānubhāve pāṇinā parimasati parimajjati, yāva Brahma-lokā pi kāyena vasaṃ vatteti. 
Ayaṃ bhante iddhi yā sāsavā sa-upadhikā "no ariyā ti" vuccati. 
Katamā ca bhante iddhi yā anāsavā anupadhikā "ariyā ti" vuccati? 
Idha bhante bhikkhu sace ākaṅkhati -- "Paṭikkūle appaṭikkūla-saññī vihareyyan ti," appaṭikkūlasaññī tattha viharati. 
Sace ākaṅkhati -- "Appaṭikkūle (113) paṭikkūla-saññī vihareyyan ti," paṭikkūla-saññī tattha viharati. 
Sace ākaṅkhati -- "Paṭikkūle ca appaṭikkūle ca appaṭikkūla-saññī vihareyyan ti," appaṭikkūla-saññī tattha viharati. 
Sace ākaṅkhati -- "{Appaṭikkūle} ca paṭikkūle ca paṭikkūla-saññī vihareyyan ti," paṭikkūla-saññī tattha viharati. 
Sace ākaṅkhati -- "Paṭikkūlañ ca appaṭikkūlañ ca tad ubhayaṃ abhinivajjetvā upekhako vihareyyaṃ sato sampajāno ti," upekhako tattha viharati sato sampajāno. 
Ayaṃ bhante iddhi anāsavā anupadhikā "ariyā ti" vuccati. 
‘Etad ānuttariyaṃ bhante iddhi-vidhāsu. 
Tam Bhagavā asesam abhijānāti. 
Tam Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n’ atthi yad abhijānaṃ añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo 'bhiññataro assa yadidaṃ iddhi-vidhāsu. 
20. ‘Yan taṃ bhante saddhena kula-puttena pattabbaṃ āraddha-viriyena thāmavatā purisa-thāmena purisa-viriyena purisa-parakkamena purisa-dhorayhena, anuppattaṃ tam Bhagavatā. 
Na ca bhante Bhagavā kāmesu kāmasukhallikānuyoga-yutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ, na ca atta-kilamathānuyogam anuyutto dukkhaṃ anariyaṃ anattha-saṃhitaṃ, catunnaṃ Bhagavā jhānānaṃ abhicetasikānaṃ diṭṭha-dhammasukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī. 
Sace maṃ bhante evaṃ puccheyya -- "Kin nu kho āvuso Sāriputta, ahesuṃ atītam addhānaṃ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta bhavissanti anāgatam addhānaṃ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā bhiyyo 'bhiññatarā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" (114) vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta, atth’ etarahi añño Samaṇo vā Brāhmaṇo vā Bhagavatā bhiyyo '{bhiññataro} sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" vadeyyaṃ. 
Sace pana maṃ bhante evaṃ puccheyya -- "Kin nu kho āvuso Sāriputta ahesuṃ atītam addhānaṃ aññe Samaṇā vā Brāhmaṇā vā Bhagavatā samasamā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "Evan ti" vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta, bhavissanti anāgatam addhānaṃ aññe Samaṇā vā Brāhmaṇa vā Bhagavatā samasamā sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "Evan" ti vadeyyaṃ. 
"Kim pan’ āvuso Sāriputta atth’ etarahi añño Samaṇo vā Brāhmaṇo Bhagavatā samasamo sambodhiyan ti?" Evaṃ puṭṭho ahaṃ bhante "No ti" vadeyyaṃ. 
Sace pana maṃ bhante evaṃ puccheyya -- "Kasmā pan’ āyasmā Sāriputto ekaccaṃ abbhanujānāti ekaccaṃ nābbhanujānātīti4?" Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ -- "Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ‘Ahesuṃ atītam addhānaṃ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.’ 
Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ‘Bhavissanti anāgataṃ addhānaṃ arahanto Sammā-Sambuddhā mayā samasamā sambodhiyan ti.’ 
Sammukhā me taṃ āvuso Bhagavato sutaṃ, sammukhā paṭiggahītaṃ: ‘Aṭṭhānam etaṃ anavakāso yaṃ ekissā loka-dhātuyā dve arahanto Sammā-Sambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ. 
N’ etaṃ ṭhānaṃ vijjatīti.’" 
Kaccāhaṃ bhante (115) evaṃ puṭṭho evaṃ vyākaramāno vutta-vādī c’ eva Bhagavato homi, na ca Bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ vyākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.’ 
‘Taggha tvaṃ Sāriputta evaṃ puṭṭho evaṃ vyākaramāno vutta-vādī c’ eva mama hosi, na ca maṃ abhūtena abbhācikkhasi, dhammassa cānudhammaṃ vyākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti.’ 
21. Evaṃ vutte āyasmā Udāyi Bhagavantaṃ etad avoca: ‘Acchariyaṃ bhante abbhutaṃ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissati}. 
Ekamekañ ce pi ito bhante dhammaṃ añña-titthiyā paribbājakā attani samanupasseyyuṃ, te tāvataken’ eva paṭākaṃ parihareyyuṃ. 
Acchariyaṃ bhante abbhutaṃ bhante Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissatīti}.’ 
‘Passa kho tvaṃ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissatīti}." 
Ekamekañ ce pi ito Udāyi dhammaṃ añña-titthiyā paribbājakā attani samanupasseyyuṃ, te tāvataken’ eva {paṭākaṃ} parihareyyuṃ. 
Passa kho tvaṃ Udāyi: "Tathāgatassa appicchatā santuṭṭhitā sallekhatā, yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhāvo, atha ca pana na attānaṃ {pātu-karissatīti}." 
(116) 22. Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi: ‘Tasmāt iha tvaṃ Sāriputta imaṃ dhamma-pariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. 
Yesam pi hi Sāriputta moghapurisānaṃ bhavissati Tathāgate kaṅkhā vā vimati vā, tesam pi imaṃ dhamma-pariyāyaṃ sutvā yā Tathāgate kaṅkhā vā vimati vā sā pahīyissatīti.’ 
Iti h’ idaṃ āyasmā Sāriputto Bhagavato sammukhā sampasādaṃ pavedesi. 
Tasmā imassa veyyākaraṇassa ‘Sampasādanīyan' t’ eva adhivacanan ti. 
Sampasādanīya-Suttantaṃ Pañcamaṃ. 
(117) (Pāsādika-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Sakkesu viharati. 
(1Vedhaññā nāma Sakyā, tesaṃ ambavane pāsāde). 
Tena kho pana samayena Nigaṇṭho Nāthaputto Pāvāyaṃ adhunā kāla kato hoti. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika jātā bhaṇḍanajātā kalaha-jātā vivādāpannā aññamaññaṃ mukha-sattīhi vitūdantā viharanti -- ‘7Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? 
-- Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, -- Sahitam me, asahitan te, -- Pure vacanīyaṃ pacchā avaca, {pacchā} vacanīyaṃ pure avaca, -- Aviciṇṇan te viparāvattaṃ -- Āropito te vādo, niggahīto 'si -- Cara vādappamokkhāya, nibbeṭhehi vā sace pahosīti.’ 
Vadho yeva kho maññe Nigaṇṭhesu Nāthaputtiyesu vattati. 
Ye pi Nigaṇṭhassa Nāthaputtassa sāvakā gihī (118) odāta-vasanā, te pi Nigaṇṭhesu Nāthaputtiyesu nibbiṇṇa rūpā viratta-rūpā paṭivāna-rūpā, yathā taṃ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasamasaṃvattanike {asammā-sambuddha}-ppavedite bhinna-thūpe appaṭisaraṇe. 
2. Atha kho Cundo Samaṇuddeso Pāvāyaṃ vassaṃ vuttho, yena Sāmagāmo yen’ āyasmā Ānando ten' upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Cundo Samaṇuddeso āyasmantaṃ Ānandaṃ etad avoca: ‘Nigaṇṭho bhante Nāthaputto Pāvāyaṃ adhunā kālakato. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti.’ 
Evaṃ vutte āyasmā Ānando Cundaṃ Samaṇuddesaṃ etad avoca: ‘Atthi kho idaṃ āvuso Cunda kathā-pābhataṃ Bhagavantaṃ dassanāya, āyām’ āvuso Cunda, yena Bhagavā ten’ upasaṃkamissāma, upasaṃkamitvā etam atthaṃ Bhagavato ārocessāmāti.’ 
‘Evaṃ bhante ti’ kho Cundo Samaṇuddeso āyasmato Ānandassa paccassosi. 
3. Atha kho āyasmā ca Ānando Cundo ca Samaṇuddeso yena Bhagavā ten’ {upasaṃkamiṃsu}, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ {nisīdiṃsu.} Ekamantaṃ nisinno kho āyasmā Ānando Bhagavantam etad avoca: ‘Ayaṃ bhante Cundo Samaṇuddeso evam āha -- Nigaṇṭho Nāthaputto Pāvāyaṃ adhunā kālakato. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe ti. 
‘Evaṃ h’ etaṃ Cunda hoti durakkhāte dhamma-vinaye (119) duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite. 
4. Idha Cunda satthā ca hoti asammā-sambuddho; dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddha-ppavedito; sāvako ca tasmiṃ dhamme na dhammānudhamma-{paṭipanno} viharati na sāmīci-paṭipanno na anudhamma-cāri, vokkamma ca tamhā dhammā vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso lābhā, tassa te suladdhaṃ, satthā ca te asammāsambuddho, dhammo ca durakkhāto duppavedito {aniyyāniko} anupasama-saṃvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiṃ dhamme na dhammānudhammapaṭipanno viharasi na sāmīci-paṭipanno na anudhammacārī, vokkamma ca tamhā dhammā vattasīti.’ 
Iti kho Cunda {satthā} pi tattha gārayho, dhammo pi tattha gārayho, sāvako ca tattha evaṃ pāsaṃso. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Et’ āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,’ yo ca samādapeti 4yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ apuññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite. 
5. Idha pana Cunda satthā ca hoti asammā-sambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasamasaṃvattaniko asammāsambuddha-ppavedito, {sāvako} ca tasmiṃ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya 6taṃ dhammaṃ vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te asammā (120) sambuddho, dhammo ca durakkhāto duppavedito aniyyāniko anupasama-saṃvattaniko asammāsambuddha-ppavedito, tvañ ca tasmiṃ dhamme dhammānudhammapaṭipanno viharasi sāmīci-paṭipanno anudhamma-cārī, samādāya taṃ dhammaṃ vattasīti.’ 
Iti kho Cunda satthā pi tattha gārayho, dhammo pi tattha gārayho, sāvako pi tattha evaṃ gārayho. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Addhā yasmā ñāya-paṭipanno ñāyam ārādhessatīti,’ yo ca pasaṃsati yañ ca pasaṃsati yo ca pasattho bhiyyoso-mattāya viriyaṃ ārabhati, sabbe te bahuṃ apuññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike {asammā-sambuddha}ppavedite. 
6. Idha pana Cunda satthā ca hoti Sammā-Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiṃ dhamme na dhammānudhamma-paṭipanno viharati na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso alābhā, tassa te dulladdhaṃ, satthā ca te SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiṃ dhamme na dhammānudhamma-paṭipanno viharasi na sāmīci-paṭipanno na anudhamma-cārī, vokkamma ca tamhā dhammā vattasīti.’ 
Iti kho Cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako ca tattha evaṃ gārayho. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Et’ āyasmā tathā paṭipajjatu yathā te satthārā dhammo desito paññatto ti,’ yo ca samādapeti yañ ca samādapeti yo ca samādapito tathattāya paṭipajjati, sabbe te bahuṃ puññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti svākkhāte dhammavinaye suppavedite niyyānike upasama-saṃvattanike SammāSambuddha-ppavedite. 
(121) 7. Idha pana Cunda satthā ca hoti Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko SammāSambuddha-ppavedito, sāvako ca tasmiṃ dhamme dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anudhamma-cārī, samādāya taṃ dhammaṃ vattati. 
So evam assa vacanīyo -- ‘Tassa te āvuso lābhā, tassa te suladdhaṃ, satthā ca te arahaṃ {Sammā-} Sambuddho dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, tvañ ca tasmiṃ dhamme dhammānudhamma-paṭipanno viharasi, sāmīci-paṭipanno anudhamma-cārī, samādāya taṃ dhammaṃ vattasīti.’ 
Iti kho Cunda satthā pi tattha pāsaṃso, dhammo pi tattha pāsaṃso, sāvako pi tattha evaṃ pāsaṃso. 
Yo kho Cunda evarūpaṃ sāvakaṃ evaṃ vadeyya -- ‘Addhā yasmā ñāya-paṭipanno {ñāyaṃ} ārādhessatīti,’ yo ca pasaṃsati yañ ca pasaṃsati, yo ca pasattho bhiyyosomattāya viriyaṃ ārabhati, sabbe te bahuṃ puññaṃ pasavanti. 
Taṃ kissa hetu? 
Evaṃ h’ etaṃ Cunda hoti svākkhāte dhamma-vinaye suppavedite niyyānike upasamasaṃvattanike SammāSambuddha-ppavedite. 
8. Idha pana Cunda satthā ca loke udapādi arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c’ assa honti sāvakā saddhamme, 6na ca tesaṃ kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra (122) kataṃ yāvad eva manussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti. 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato anutappo hoti. 
Taṃ kissa hetu? 
‘Satthā ca no loke udapādi arahaṃ SammāSambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, aviññāpitatthā c’ amha saddhamme, na ca no kevalaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabbasaṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāvad eva manussehi suppakāsitaṃ, atha no satthuno antaradhānaṃ hotīti.’ 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato anutappo hoti. 
9. Idha pana Cunda satthā ca loke udapādi arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, viññāpitatthā c’ assa honti sāvakā saddhamme, kevalañ ca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabba-saṅgāha-pada-kataṃ sappāṭihīra-kataṃ yāvad eva manussehi suppakāsitaṃ, atha nesaṃ satthuno antaradhānaṃ hoti. 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato ananutappo hoti. 
Taṃ kissa hetu? 
‘Satthā ca no loke udapādi arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasamasaṃvattaniko SammāSambuddha-ppavedito, viññāpitatthā c’ amha saddhamme, kevalañ ca no paripūraṃ brahmacariyaṃ āvikataṃ hoti uttāni-kataṃ sabba-saṅgāha-padakataṃ sappāṭihīra-kataṃ yāvad eva manussehi suppakā (123) sitaṃ, atha no satthuno antaradhānaṃ hotīti.’ 
Evarūpo kho Cunda satthā sāvakānaṃ kālakato ananutappo hoti. 
10. Etehi ce pi Cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, no ca kho satthā hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti ten’ aṅgena. 
Yato ca kho Cunda etehi c’ eva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cira-pabbajito addhagato vayo anuppatto, evan taṃ brahmacariyaṃ paripūraṃ hoti ten’ aṅgena. 
11. Etehi ce pi Cunda aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, no ca kho assa therā bhikkhū sāvakā honti vyattā vinītā visāradā patta-yogakkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ; evaṃ taṃ brahmacariyaṃ aparipūraṃ hoti ten’ aṅgena. 
12. Yato ca kho Cunda etehi c’ eva aṅgehi samannāgataṃ brahmacariyaṃ hoti, satthā ca hoti thero rattaññū cira-pabbajito addha-gato vayo anuppatto, therā c’ assa bhikkhū sāvakā honti ... pe ... no ca khv assa majjhimā bhikkhū sāvakā honti ... pe ... majjhimā 'ssa bhikkhū sāvakā honti ... pe ... no ca khv assa navā bhikkhū sāvakā honti ... pe ... navā c’ assa bhikkhū sāvakā honti ... pe ... no ca khv assa therā bhikkhuniyo sāvikā honti ... pe ... therā c’ assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa (124) majjhimā bhikkhuniyo sāvikā honti ... pe ... majjhimā c’ assa {bhikkhuniyo} sāvikā honti ... pe ... no ca khv assa navā bhikkhuniyo sāvikā honti ... pe ... navā c’ assa bhikkhuniyo sāvikā honti ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā brahmacārino ... pe ... upāsakā c’ assa sāvakā honti gihī odātavasanā brahmacārino ... pe ... no ca khv assa upāsakā sāvakā honti gihī odāta-vasanā kāma-bhogino ... pe ... upāsakā c’ assa sāvakā honti gihī odāta-vasanā kāmabhogino ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... upāsikā c’ assa sāvikā honti gihiniyo odāta-vasanā brahmacāriniyo ... pe ... no ca khv assa upāsikā sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo ... pe ... upāsikā c’ assa sāvikā honti gihiniyo odāta-vasanā kāmabhoginiyo ... pe ... no ca khv assa brahmacariyaṃ iddhañ c’ eva hoti phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva-manussehi suppakāsitaṃ ... pe ... brahmacariyaṃ c’ assa hoti iddhañ c’ eva phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ, no ca kho lābhagga-yasagga-ppattaṃ, evan taṃ brahmacariyaṃ aparipūraṃ hoti ten’ {aṅgena}. 
13. Yato ca kho Cunda etehi c’ eva aṅgehi {samannāgataṃ} brahmacariyaṃ hoti satthā ca hoti thero rattaññū cirapabbajito addha-gato vayo anuppatto, therā c’ assa bhikkhū sāvakā honti vyattā vinītā ... pe ... sappāṭihāriyaṃ dhammaṃ desetuṃ, majjhimā c’ assa bhikkhū sāvakā honti, navā c’ assa bhikkhū sāvakā honti, therā c’ assa bhikkhuniyo sāvikā honti, majjhimā c’ assa bhikkhuniyo sāvikā honti, navā c’ assa bhikkhuniyo sāvikā honti, upāsakā c’ assa sāvakā honti gihī odāta-vasanā brahma (125) cārino, upāsakā c’ assa sāvakā honti gihī odāta-vasanā kāma-bhogino, upāsikā c’ assa sāvikā honti gihiniyo odātavasanā brahmacāriniyo, upāsikā c’ assa sāvikā honti gihiniyo odāta-vasanā kāma-bhoginiyo, brahmacariyaṃ c’ assa hoti iddhañ c’ eva phītañ ca vitthārikaṃ bāhujaññaṃ puthu-bhūtaṃ yāvad eva manussehi suppakāsitaṃ lābhagga-yasaggappattañ ca, evaṃ taṃ brahmacariyaṃ paripūraṃ hoti ten’ aṅgena. 
14. Ahaṃ kho pana Cunda etarahi satthā loke uppanno arahaṃ Sammā-Sambuddho, dhammo ca svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, viññāpitatthā ca me sāvakā saddhamme, kevalañ ca tesaṃ paripūraṃ brahmacariyaṃ āvikataṃ uttāni-kataṃ saṅgāhapada-kataṃ sappāṭihīrakataṃ yāvad eva manussehi suppakāsitaṃ. 
Ahaṃ kho pana Cunda etarahi satthā thero rattaññū cira-pabbajito addha-gato vayo anuppatto. 
15. Santi kho pana me Cunda etarahi therā bhikkhū sāvakā vyattā vinītā visāradā patta-yoga-kkhemā, alaṃ samakkhātuṃ saddhammassa, alaṃ uppannaṃ parappavādaṃ sahadhammena suniggahītaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desetuṃ. 
Santi kho pana me Cunda majjhimā bhikkhū sāvakā vyattā. 
Santi kho pana me Cunda etarahi navā bhikkhū sāvakā. 
Santi kho pana me Cunda etarahi therā bhikkhuniyo sāvikā. 
Santi kho pana me Cunda etarahi majjhimā bhikkhuniyo sāvikā. 
Santi kho pana me Cunda 8etarahi navā bhikkhuniyo sāvikā. 
Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā brahmacārino. 
Santi kho pana me Cunda etarahi upāsakā sāvakā gihī odāta-vasanā kāmabhogino. 
Santi kho pana me Cunda etarahi upāsikā sāvikā gihiniyo odāta-vasanā brahmacāriniyo. 
Santi kho (126) pana me Cunda etarahi upāsikā sāvikā gihiniyo odātavasanā kāma-bhoginiyo ... pe ... etarahi kho pana me Cunda brahmacariyaṃ iddhañ ca phītañ ca vitthārikaṃ bāhu-jaññaṃ puthu-bhūtaṃ {yāvad} eva manussehi suppakāsitaṃ. 
16. Yāvatā kho Cunda etarahi satthāro loke uppannā, nāhaṃ Cunda aññaṃ ekaṃ satthāram pi samanupassāmi evaṃ lābhagga-yasagga-ppattaṃ yatharivāhaṃ. 
Yāvatā kho Cunda etarahi saṃghā vā gaṇā loke uppannā, nāhaṃ Cunda aññaṃ ekaṃ saṃghaṃ pi samanupassāmi evaṃ lābhagga-yasagga-ppattaṃ yathariva Cunda bhikkhusaṅgho. 
Yaṃ kho taṃ Cunda sammā-vadamāno vadeyya -- ‘Sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ brahmacariyaṃ suppakāsitan ti,’ idam eva taṃ sammā-vadamāno vadeyya -- ‘Sabbākāra-sampannaṃ ... pe ... brahmacariyaṃ suppakāsitan ti.’ 
Uddako sudaṃ Cunda Rāmaputto evaṃ vācaṃ bhāsati: ‘Passan na passatīti.’ 
Kiñ ca passan na passatīti? 
Khurassa sādhu-nisitassa talam assa passati, dhārañ ca kho tassa na passati. 
Idaṃ vuccati Cunda -- ‘Passan na passatīti.’ 
Taṃ kho pan’ etaṃ Cunda -- Uddakena Rāmaputtena bhāsitaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ khuram eva sandhāya. 
Yañ ca taṃ Cunda sammā-vadamāno vadeyya -- (127) ‘Passaṃ na passatīti,’ idam eva taṃ sammā-vadamāno vadeyya -- ‘Passaṃ na passatīti.’ 
{Kiñ ca} passaṃ na passatīti? 
Evaṃ sabbākāra-sampannaṃ sabbākāra-paripūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ brahmacariyaṃ suppakāsitan ti. 
Iti h’ etaṃ passati, idam ettha apakaḍḍheyya, evan taṃ parisuddhataraṃ assāti. 
Iti h’ etaṃ na passati, idam ettha upakaḍḍheyya, evan taṃ paripūraṃ assāti. 
Iti h’ etaṃ na passati, idaṃ vuccati -- ‘Passaṃ na passatīti.’ 
Yaṃ kho taṃ Cunda sammāvadamāno vadeyya -- ‘Sabbākāra-sampannaṃ ... pe ... brahmacariyaṃ suppakāsitan ti,’ idam etaṃ sammāvadamāno vadeyya -- ‘Sabbākāra-sampannaṃ sabbākāraparipūraṃ anūnaṃ anadhikaṃ svākkhātaṃ kevala-paripūraṃ brahmacariyaṃ suppakāsitan ti.’ 
17. Tasmāt iha Cunda ye vo mayā dhammā abhiññā desitā, tattha sabbeh’ eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Katame ca te Cunda mayā dhammā abhiññā desitā yattha sabbeh’ eva saṅgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya {lokānukampāya} atthāya hitāya sukhāya deva-manussānaṃ? 
Seyyathīdaṃ cattāro satipaṭṭhānā, cattāro samma-{ppadhānā,} cattāro iddhi-pādā, pañc’ indriyāni, pañca balāni, satta (128) bojjhaṅgā, ariyo aṭṭhaṅgiko Maggo. 
Ime kho te Cunda dhammā mayā abhiññā desitā, yattha sabbeh’ eva saṃgamma samāgamma atthena atthaṃ vyañjanena vyañjanaṃ saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-{ṭṭhitikaṃ}, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
18. Tesañ ca vo Cunda samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhitabbaṃ, aññataro sabrahmacārī saṅghe dhammaṃ bhāseyya. 
Tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthañ c’ eva micchā {gaṇhāti}, vyañjanāni ca micchā ropetīti,' tassa n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- ‘Imassa nu kho āvuso atthassa imāni vā vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarāni; imesaṃ vā vyañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro ti?’ So ce evaṃ vadeyya -- ‘Imassa kho āvuso atthassa imān’ eva vyañjanāni opāyikatarāni yāni c’ eva etāni, imesaṃ vyañjanānaṃ ayam eva attho opāyikataro yo c’ eva eso ti,’ so n’ eva ussādetabbo na apasādetabbo. 
Anussādetvā na apasādetvā so va sādhukaṃ saññāpetabbo, tassa ca atthassa tesañ ca vyañjanānaṃ nisantiyā. 
19. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṃ bhāseyya. 
Tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthaṃ hi kho micchā gaṇhāti, vyañjanāni (129) sammā ropetīti,’ tassa n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- ‘Imesaṃ nu kho āvuso vyañjanānaṃ ayaṃ vā attho eso vā attho, katamo opāyikataro ti?’ So ce evaṃ vadeyya -- ‘Imesaṃ kho āvuso vyañjanānaṃ ayam eva attho opāyikataro, yo c’ eva eso ti,’ so n’ eva ussādetabbo na apasādetabbo. 
Anussādetvā anapasādetvā so yeva sādhukaṃ saññāpetabbo tass’ ev' atthassa nisantiyā. 
20. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthaṃ hi kho sammā gaṇhāti, vyañjanāni micchā ropetīti,’ tassa n’ eva abhinanditabbaṃ na paṭikkositabbaṃ. 
Anabhinanditvā appaṭikkositvā so evam assa vacanīyo -- ‘Imassa nu kho āvuso atthassa imāni ca vyañjanāni etāni vā vyañjanāni, katamāni opāyikatarānīti?’ So ce evaṃ vadeyya -- ‘Imassa nu kho āvuso atthassa imān' eva vyañjanāni opāyikatarāni, yāni c’ eva etānīti,’ so n’ eva ussādetabbo na apasādetabbo. 
Anussādetvā anapasādetvā so yeva sādhukaṃ saññāpetabbo tesaṃ ñeva vyañjanānaṃ nisantiyā. 
21. Aparo pi ce Cunda sabrahmacārī saṅghe dhammaṃ bhāseyya, tatra ce tumhākaṃ evam assa -- ‘Ayaṃ kho āyasmā atthaṃ ñeva sammā gaṇhāti, vyañjanāni sammā ropetīti,’ tassa ‘Sādhūti’ bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. 
Tassa ‘Sādhūti’ bhāsitaṃ abhinanditvā anumoditvā so evam assa vacanīyo -- ‘Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma evaṃ atthūpetaṃ vyañjanūpetan ti.’ 
22. Navaṃ ahaṃ Cunda diṭṭha-dhammikānaṃ yeva (130) āsavānaṃ saṃvarāya dhammaṃ desemi. 
Na panāhaṃ Cunda samparāyikānaṃ yeva āsavānaṃ paṭighātāya dhammaṃ desemi, diṭṭha-dhammikānaṃ c’ evāhaṃ Cunda āsavānaṃ saṃvarāya dhammaṃ desemi samparāyikānañ ca āsavānaṃ paṭighātāya. 
Tasmāt iha Cunda yaṃ vo mayā cīvaraṃ anuññātaṃ, alaṃ vo taṃ yāvad eva sītassa paṭighātāya, uṇhassa paṭighātāya, ḍaṃsa-makasa-vātātapasiriṃsapasamphassānaṃ paṭighātāya yāvad eva hirikopīna-paṭicchādanatthaṃ. 
Yo vo mayā piṇḍapāto anuññāto, alaṃ vo so yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya -- ‘Iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na {uppādessāmi}, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti.’ 
Yaṃ vo mayā senāsanaṃ anuññātaṃ, alaṃ vo taṃ yāvad eva sītassa paṭighātāya uṇhassa paṭighātāya daṃsa-makasa-{vātātapa}-siriṃsapa-samphassānaṃ paṭighātāya yāvad eva utu-parissaya-vinodakaṃ paṭisallāṇārāmatthaṃ. 
Yo vo mayā {gilāna-paccaya}-bhesajja-parikkhāro anuññāto, alaṃ vo so yāvad eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya abyāpajjhaparamatāyāti. 
23. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Sukhallikānuyogam anuyuttā Samaṇā Sakya-puttiyā viharantīti.’ 
Evaṃ vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Katamo so āvuso sukhallikānuyogo? 
Sukhallikānuyogā pi hi bahū aneka-vihitā nāna-ppakārakā ti.’ 
Cattāro 'me Cunda sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. 
Katame cattāro? 
Idha Cunda ekacco bālo pāṇe vadhitvā attānaṃ sukheti pīṇeti, ayaṃ paṭhamo sukhallikānuyogo. 
Puna ca paraṃ Cunda idh' (131) ekacco adinnaṃ ādiyitvā attānaṃ sukheti pīṇeti, ayaṃ dutiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda idh' ekacco musā-bhaṇitvā attānaṃ sukheti pīṇeti, ayaṃ tatiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda idh’ ekacco pañcahi kāma-guṇehi samappito samaṅgi-bhūto parivāreti, ayaṃ catuttho sukhallikānuyogo. 
Ime kho Cunda cattāro sukhallikānuyogā hīnā gammā pothujjanikā anariyā anattha-saṃhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti. 
24. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ aññatitthiyā evaṃ puccheyyuṃ -- ‘Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti?’ Te ‘Mā h’ evan 'ti 'ssu vacanīyā, na vo te sammā {vadamānā} vadeyyuṃ, abbhācikkheyyuṃ vo te asatā abhūtena. 
Cattāro 'me Cunda sukhallikānuyogā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Katame cattāro? 
Idha Cunda bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ {savicāraṃ} vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Ayaṃ paṭhamo sukhallikānuyogo. 
Puna ca paraṃ Cunda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiya-jjhānaṃ upasampajja viharati. 
Ayaṃ dutiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda bhikkhu pītiyā ca virāgā ... pe ... ayaṃ tatiyo sukhallikānuyogo. 
Puna ca paraṃ Cunda bhikkhu sukhassa ca pahānā ... (132) pe ... ayaṃ catuttho sukhallikānuyogo. 
Ime kho Cunda cattāro sukhallikānuyogā ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Ime cattāro sukhallikānuyoge anuyuttā Samaṇā Sakya-puttiyā viharantīti.’ 
Te ‘Evan’ ti 'ssu vacanīyā, sammā vo te vadamānā vadeyyuṃ, na vo te abbhācikkheyyuṃ asatā abhūtena. 
25. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Ime pana āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ kati phalāni kat’ ānisaṃsā pāṭikaṅkhā ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā. 
Katame cattāro? 
Idh’ āvuso bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyano. 
Idaṃ paṭhamaṃ phalaṃ paṭhamo ānisaṃso. 
Puna ca paraṃ āvuso bhikkhu tiṇṇaṃ saṃyojanānaṃ parikkhayā rāga-dosa-mohānaṃ tanuttā {sakadāgāmī} hoti sakid eva imaṃ lokaṃ āgantvā dukkhass’ antaṃ karoti. 
Idaṃ dutiyaṃ phalaṃ dutiyo ānisaṃso. 
Puna ca paraṃ āvuso bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvatti-dhammo tasmā lokā. 
Idaṃ tatiyaṃ phalaṃ tatiyo ānisaṃso. 
Puna ca paraṃ āvuso bhikkhu āsavānam khayā anāsavaṃ ceto-vimuttim paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Idaṃ catutthaṃ phalaṃ catuttho ānisaṃso. 
Ime kho āvuso cattāro sukhallikānuyoge anuyuttānaṃ viharataṃ imāni cattāri phalāni cattāro ānisaṃsā pāṭikaṅkhā ti.’ 
26. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña (133) titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Aṭṭhita-dhammā Samaṇā Sākya-puttiyā viharantīti.’ 
{Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā SammāSambuddhena sāvakānaṃ dhammā desitā paññattā {yāva-} jīvaṃ anatikkamanīyā. 
Seyyathā pi āvuso inda-khīlo vā ayo-khīlo vā gambhīra-nemo sunikhāto acalo asampavedhī, evam eva kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena sāvakānaṃ dhammā desitā paññattā {yāva-}jīvaṃ anatikkamanīyā. 
Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho {parikkhīṇa}-bhava-saṃyojano sammad-aññā vimutto, abhabbo so nava ṭhānāni ajjhācarituṃ. 
Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ. 
Abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṃkhātaṃ ādātuṃ. 
Abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ. 
Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituṃ. 
Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaṃ kāme paribhuñjituṃ, seyyathā pi pubbe agāriyabhūto. 
Abhabbo khīṇāsavo bhikkhu chandāgatiṃ gantuṃ. 
Abhabbo khīṇāsavo bhikkhu dosāgatiṃ gantuṃ. 
Abhabbo khīṇāsavo bhikkhu mohāgatiṃ gantuṃ. 
Abhabbo khīṇāsavo bhikkhu bhayāgatiṃ gantuṃ. 
Yo so āvuso bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃyojano sammad-aññā vimutto, abhabbo so imāni nava ṭhānāni ajjhācaritun ti.’ 
(134) 27. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Atītaṃ kho addhānaṃ ārabbha Samaṇo Gotamo atīrakaṃ ñāṇa-dassanaṃ paññāpeti, no ca kho anāgataṃ addhānaṃ ārabbha atīrakaṃ ñāṇa-dassanaṃ paññāpeti; tayidaṃ kiṃ su tayidaṃ kathaṃ sūti?' Ten’ eva añña-titthiyā paribbājakā añña-vihitakena ñāṇa-dassanena añña-vihitakaṃ ñāṇadassanaṃ paññāpetabbaṃ maññanti, yatheriva bālā avyattā. 
Atītaṃ kho Cunda addhānaṃ ārabbha Tathāgatassa satānusāri-viññāṇaṃ hoti. 
So yāvatakaṃ ākaṅkhati tāvatakaṃ anussarati. 
Anāgatañ ca kho addhānaṃ ārabbha Tathāgatassa bodhijaṃ ñāṇaṃ uppajjati -- ‘Ayam antimā jāti, n’ atthi dāni punabbhavo ti.’ 
28. Atītañ ce pi Cunda hoti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, na taṃ Tathāgato vyākaroti. 
Atītaṃ ce pi Cunda hoti bhūtaṃ tacchaṃ anattha-saṃhitaṃ, tam pi Tathāgato na vyākaroti. 
Atītaṃ ce pi Cunda hoti bhūtaṃ tacchaṃ attha-saṃhitaṃ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. 
Anāgataṃ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ, na taṃ Tathāgato vyākaroti. 
Anāgataṃ ce pi Cunda hoti bhūtaṃ tacchaṃ anattha-saṃhitaṃ, tam pi Tathāgato na vyākaroti. 
Anāgataṃ ce pi Cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya saṃkhittaṃ. 
Paccuppannaṃ ce pi Cunda hoti abhūtaṃ atacchaṃ anattha-saṃhitaṃ, na taṃ Tathāgato vyākaroti. 
Paccuppannaṃ ce pi Cunda hoti bhūtaṃ (135) tacchaṃ anattha-saṃhitaṃ, tam pi Tathāgato na vyākaroti. 
{Paccuppannaṃ} ce pi Cunda hoti bhūtaṃ tacchaṃ atthasaṃhitaṃ, tatra kālaññū hoti Tathāgato tassa pañhassa veyyākaraṇāya. 
Iti kho Cunda atītānāgata-paccuppannesu dhammesu Tathāgato kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī. 
Tasmā Tathāgato ti vuccati. 
29. Yaṃ kho Cunda sadevakassa lokassa samārakassa sabrahmakassa sassamaṇa-brāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ Tathāgatena abhisambuddhaṃ. 
Tasmā Tathāgato ti vuccati. 
Yañ ca Cunda rattiṃ Tathāgato anuttaraṃ sammā-sambodhiṃ abhisambujjhati, yañ ca rattim anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tath’ eva hoti no aññathā. 
Tasmā Tathāgato ti vuccati. 
Yathā-vādī Cunda Tathāgato tathākārī, yathā-kārī tathā-vādī. 
Iti yathā-vādī tathā-kārī, yathā-kārī tathā-vādī, tasmā Tathāgato ti vuccati. 
Sadevake loke samārake sabrahmake sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato abhibhū anabhibhūto aññadatthu-daso vasavattī. 
Tasmā Tathāgato ti vuccati. 
30. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kin nu kho āvuso hoti Tathāgato param maraṇā? 
idam eva saccaṃ, mogham aññan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Avyākataṃ kho āvuso (136) Bhagavatā: Hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kiṃ pan’ āvuso na hoti Tathāgato param maraṇā? 
idam eva saccaṃ, mogham aññan ti?’ {Evaṃ-}vādino Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Etam pi kho āvuso Bhagavatā avyākataṃ: Na hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
Ṭhānaṃ kho pan’ etaṃ Cunda vijjati, yaṃ añña-titthiyā paribbājakā {evaṃ} vadeyyuṃ -- ‘Kin nu kho āvuso hoti ca na hoti ca Tathāgato param maraṇā ... pe ... n’ eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘Etam pi kho āvuso Bhagavatā avyākataṃ: N’ eva hoti na na hoti Tathāgato param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
31. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kasmā pan’ etaṃ āvuso Samaṇena Gotamena avyākatan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘4Na h’ etaṃ āvuso attha-saṃhitaṃ na dhamma-saṃhitaṃ na ādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. 
Tasmā taṃ Bhagavatā avyākatan ti.’ 
32. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kiṃ pan’ āvuso Samaṇena Gotamena vyākatan ti?’ {Evaṃ-vādino} Cunda aññatitthiyā paribbājakā evam assu {vacanīyā} -- ‘6Idaṃ dukkhan ti kho āvuso Bhagavatā vyākataṃ, Ayaṃ dukkha-samudayo ti kho āvuso Bhagavatā vyākataṃ, Ayaṃ dukkha-nirodha ti kho āvuso Bhagavatā vyākataṃ, Ayaṃ dukkha-nirodhogāminī paṭipadā ti kho āvuso Bhagavatā vyākatan ti.' 
(137) 33. Ṭhānaṃ kho pan’ etaṃ Cunda vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ -- ‘Kasmā pan’ etaṃ āvuso Samaṇena Gotamena vyākatan ti?’ {Evaṃ-vādino} Cunda añña-titthiyā paribbājakā evam assu vacanīyā -- ‘1Etaṃ hi āvuso attha-saṃhitaṃ, etaṃ dhamma-saṃhitaṃ, etaṃ ādi-brahmacariyakaṃ, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Tasmā taṃ Bhagavatā vyākatan ti.’ 
34. Ye pi te Cunda pubbanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiṃ no ahaṃ tathā vyākarissāmi? 
Ye pi te Cunda aparanta-sahagatā diṭṭhi-nissayā, te pi vo mayā vyākatā yathā te vyākattabbā, yathā ca kho te na vyākattabbā, kiṃ vo ahaṃ te tathā vyākarissāmi? 
Katame te Cunda pubbanta-sahagatā diṭṭhi-nissayā ye vo mayā vyākatā yathā te vyākattabbā yathā ca te na vyākattabbā? 
Santi Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Sassato attā ca loko ca, idam eva saccaṃ mogham aññan ti.’ 
Santi pana Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Asassato attā ca loko ca ... pe ... Sassato ca asassato ca attā ca loko ca ... pe ... N’ eva sassato nāsassato attā ca loko ca ... pe ... Sayaṃ-kato attā ca loko ca ... pe ... Paraṃ-kato attā ca loko ca ... pe ... Sayaṃ-kato ca paraṃ-kato ca attā ca loko ca ... pe ... (138) Asayaṃ-kāro aparaṃ-kāro adhicca-samuppanno attā ca loko ca. 
Idam eva saccaṃ, {mogham} aññan ti.’ 
‘Sassataṃ sukha-dukkhaṃ: Asassataṃ sukha-dukkhaṃ: Sassatañ ca asassatañ ca sukha-dukkhaṃ: N’ eva sassataṃ nāsassataṃ sukha-dukkhaṃ: Sayaṃ-kataṃ sukha-dukkhaṃ: Paraṃ-kataṃ sukha-dukkhaṃ: Sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ. 
Asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ. 
Idam eva saccaṃ, mogham aññan ti. 
35. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti,’ tyāhaṃ upasaṃkamitvā {evaṃ} vadāmi -- Atthi nu kho idaṃ, āvuso, vuccati ‘Sassato attā ca loko cāti?’ Yañ ca kho te evam āhaṃsu -- ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā-saññino pi h’ ettha Cunda sant’ eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
36. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Asassato attā ca loko ca: Sassato ca asassato ca attā ca loko ca: N’ eva sassato nāsassato attā ca loko ca: Sayaṃ-kato attā ca loko ca: Paraṃ-kato attā ca loko ca: Sayaṃ-kato ca paraṃ-kato ca attā ca loko ca: Asayaṃ-kāro ca aparaṃ-kāro ca adhicca-samuppanno attā ca loko ca: Sassataṃ sukhadukkhaṃ: (139) Asassataṃ sukha-dukkhaṃ: Sassatañ ca asassatañ ca sukha-dukkhaṃ: N’ eva sassataṃ nāsassataṃ sukha-dukkhaṃ: Sayaṃ-kataṃ sukha-dukkhaṃ: Paraṃ-kataṃ sukha-dukkhaṃ: Sayaṃ-katañ ca paraṃ-katañ ca sukha-dukkhaṃ: Asayaṃ-kāraṃ aparaṃ-kāraṃ adhicca-samuppannaṃ sukha-dukkhaṃ. 
Idam eva saccaṃ, mogham aññan ti: ' Tyāhaṃ upasaṃkamitvā evaṃ vadāmi -- Atthi kho idaṃ, āvuso, vuccati ‘Asayaṃ-kāraṃ aparaṃ-{kāraṃ} adhiccasamuppannaṃ sukha-dukkhan ti?’ Yañ ca kho te evam āhaṃsu, -- ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā-saññino pi h’ ettha Cunda sant’ eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
Ime kho te Cunda pubbantasahagatā diṭṭhi-nissayā, ye vo mayā vyākatā yathā te vyākattabbā, yathā ca te na vyākattabbā, kiṃ vo ahaṃ te tattha vyākarissāmi? 
37. Katame ca te Cunda aparanta-sahagatā diṭṭhinissayā ye vo mayā vyākatā yathā te vyākattabbā 9yathā ca te na vyākattabbā? 
Santi Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃdiṭṭhino -- ‘Rūpī attā hoti arogo param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
Santi pana Cunda eke Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Arūpī attā hoti... . 
Rūpī ca arūpī ca attā hoti... . 
N’ eva rūpī nārūpī attā hoti... . 
(140) Saññī attā {hoti}... . 
Asaññī attā hoti... . 
N’ eva saññī nāsaññī attā hoti... . 
Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaṃ, mogham aññan ti.’ 
38. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- ‘Rūpī attā hoti arogo param maraṇā, idam eva saccaṃ, mogham aññan ti,’ tyāhaṃ upasaṃkamitvā evaṃ vadāmi -- Atthi kho idaṃ, āvuso, vuccati ‘Rūpī attā hoti arogo param maraṇā ti?’ Yañ ca kho te evam āhaṃsu ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā-saññino pi h' ettha Cunda sant’ eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho Cunda aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
39. Tatra Cunda ye te Samaṇa-Brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino -- Arūpī attā hoti ... pe... . 
Rūpī ca arūpī ca attā hoti... . 
N’ eva rūpī nārūpī attā hoti... . 
Saññī attā hoti... . 
Asaññī attā hoti... . 
N’ eva saññī nāsaññī attā hoti... . 
Attā ucchijjati vinassati, na hoti param maraṇā, idam eva saccaṃ, mogham aññan ti: ' Tyāhaṃ upasaṃkamitvā evaṃ vadāmi -- Atthi kho idaṃ, āvuso, vuccati ‘Attā ucchijjati vinassati, na hoti param maraṇā ti?’ Yañ ca kho te Cunda evam āhaṃsu -- ‘Idam eva saccaṃ, mogham aññan ti,’ taṃ tesaṃ nānujānāmi. 
Taṃ kissa hetu? 
Aññathā saññino pi h’ ettha Cunda sant' eke sattā. 
Imāya pi kho ahaṃ Cunda paññattiyā n’ eva attano sama-samaṃ samanupassāmi kuto bhiyyo, atha kho aham eva tattha bhiyyo yadidaṃ adhippaññatti. 
Ime kho Cunda aparanta-sahagatā diṭṭhi-nissayā ye vo mayā vyā (141) katā, yathā te vyākattabbā; yathā ca te na vyākattabbā, kiṃ vo ahaṃ te tathā vyākarissāmi? 
40. Imesañ ca Cunda pubbanta-sahagatānaṃ diṭṭhinissayānaṃ imesañ ca aparanta-sahagatānaṃ {diṭṭhi}-nissayānaṃ pahānāya samatikkamāya evaṃ mayā cattāro satipaṭṭhānā desitā paññattā. 
Katame cattāro? 
Idha Cunda bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Imesañ ca Cunda pubbanta-sahagatānaṃ diṭṭhi-nissayānaṃ imesañ ca aparanta-sahagatānaṃ diṭṭhi-nissayānaṃ pahānāya samatikkamāya evam mayā ime cattāro satipaṭṭhānā desitā paññattā ti. 
41. Tena kho pana samayena āyasmā Upavāno Bhagavato piṭṭhito ṭhito hoti Bhagavantaṃ vījayamāno. 
Atha kho āyasmā Upavāno Bhagavantaṃ etad avoca: ‘Acchariyaṃ bhante, abbhutaṃ bhante, pāsādiko vatāyaṃ bhante dhamma-pariyāyo, atipāsādiko vatāyaṃ bhante dhamma-pariyāyo. 
Ko nāmo ayaṃ bhante dhamma-pariyāyo ti?' ‘Tasmāt iha tvaṃ Upavāna imaṃ dhamma-pariyāyaṃ "Pāsādiko" ti eva naṃ dhārehīti.’ 
Idam avoca Bhagavā. 
Attamano āyasmā Upavāno Bhagavato bhāsitaṃ abhinandīti. 
Pāsādika-Suttantaṃ Chaṭṭhaṃ. 
(142) (Lakkhaṇa-Suttanta.) 1. 
1. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi ‘Bhikkhavo’ ti. 
‘Bhadante' ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: ‘Dvattiṃs’ imāni bhikkhave MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratana-samannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyaka-ratanam eva sattamaṃ. 
{Paro-} sahassaṃ kho pan’ assa putta bhavanti sūrā vīraṅga-rūpā parasena-ppamaddanā. 
So imaṃ pathaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti Sammā-Sambuddho loke vivatta-cchaddo. 
2. ‘Katamāni ca tāni bhikkhave MahāPurisassa dvattiṃsa MahāPurisa-lakkhaṇāni yehi samannāgatassa Mahā (143) Purisassa dve gatiyo honti anaññā? 
Sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe... . 
Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti SammāSambuddho loke vivatta-cchaddo. 
‘Idha bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti. 
Yam pi bhikkhave MahāPuriso suppatiṭṭhita-pādo hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaṃ bhavati. 
‘Puna ca paraṃ bhikkhave MahāPurisassa {heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni {suvibhattantarāni}. 
Yam pi bhikkhave MahāPurisassa ... pe ... idam pi bhikkhave MahāPurisassa {MahāPurisa}-lakkhaṇaṃ bhavati. 
‘Puna ca paraṃ bhikkhave MahāPuriso āyata-paṇhī hoti ... pe ... ‘Dīgh-aṅgulī hoti ... pe ... ‘Mudu-taluṇahattha-pādo hoti ... pe ... ‘Jāla-hattha-pādo hoti ... pe ... ‘Ussaṅkha-pādo hoti ... pe ... ‘Eṇijaṅgho hoti ... pe ... ‘{Ṭhitako} va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati ... pe ... ‘Kosohita-vattha-guyho hoti ... pe ... ‘Suvaṇṇa-vaṇṇo hoti kañcanasannibha-ttaco ... pe ... ‘Sukhuma-cchavī hoti sukhumattā chaviyā rajojallaṃ kāye na upalippati ... pe ... (144) ‘Ekeka-lomo hoti, ekekāni lomāni loma-kūpesu jātāni ... pe ... ‘Uddhagga-lomo hoti, uddhaggāni lomāni jātāni nīlāni añjana-vaṇṇāni kuṇḍalavattāni padakkhiṇāvattaka jātāni ... pe ... ‘{Brahmujju}-gatto hoti ... pe ... ‘{Sattussado} hoti ... pe ... ‘Sīha-pubbaddha-kāyo hoti ... pe ... ‘Citantaraṃso hoti ... pe ... ‘Nigrodha-parimaṇḍalo hoti, yāvatakv assa kāyo tāvatakv assa vyāmo, yāvatakv assa vyāmo tāvatakv assa kāyo ... pe ... ‘Samavattakkhandho hoti ... pe ... ‘Rasaggas-aggī hoti ... pe ... ‘Sīha-hanu hoti ... pe ... ‘Cattārīsadanto hoti ... pe ... ‘Sama-danto hoti ... pe ... ‘Avivara-danto hoti ... pe ... ‘Susukka-dāṭho hoti ... pe ... ‘Pahūta-jivho hoti ... pe ... ‘Brahma-ssaro hoti ... pe ... ‘Karavīka-bhāṇī hoti ... pe ... ‘Abhinīlanetto hoti ... pe ... ‘Go-pakhumo hoti ... pe ... ‘Uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla sannibhā. 
Yam pi bhikkhave MahāPurisassa uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla-sannibhā, idam pi bhikkhave {MahāPurisassa} MahāPurisa-lakkhaṇaṃ bhavati. 
(145) ‘Puna ca paraṃ bhikkhave MahāPuriso uṇhīsa-sīso hoti. 
Yam pi bhikkhave MahāPuriso uṇhīsa-sīso hoti, idam pi bhikkhave MahāPurisassa MahāPurisa-lakkhaṇaṃ bhavati. 
3. ‘Imāni kho tāni bhikkhave dvattiṃsa MahāPurisassa MahāPurisa-lakkhaṇāni yehi samannāgatassa MahāPurisassa dve gatiyo bhavanti anaññā. 
Sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti dhammiko dhammarāja cāturanto vijitāvī janapada-tthāvariya-ppatto sattaratana-samannāgato. 
Tass’ imāni satta ratanāni bhavanti: seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ {pariṇāyaka}ratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Sace kho panāgārasmā anagāriyaṃ pabbajati, arahaṃ hoti SammāSambuddho loke vivatta-cchaddo. 
Imāni kho te bhikkhave MahāPurisassa dvattiṃsa MahāPurisa-lakkhaṇāni bāhirakā pi isayo dhārenti, no ca kho te jānanti "Imassa kammassa katattā idaṃ lakkhaṇaṃ paṭilabhatīti." 
4. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno daḷha-samādāno ahosi kusalesu dhammesu avatthitasamādāno, kāya-sucarite vacī-sucarite manosucarite, dāna-saṃvibhāge sīla-samādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brāhmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu (146) dhammesu: so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti, dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi. 
So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, suppatiṭṭhita-pādo hoti, samaṃ pādaṃ bhūmiyaṃ nikkhipati, samaṃ uddharati, samaṃ sabbāvantehi pāda-talehi bhūmiṃ phusati. 
5. ‘So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ maṇi-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ akhilam animittam akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Rājā samāno kiṃ labhati? 
Avikkhambhiyo hoti kenaci manussa-bhūtena paccatthikena pacāmittena. 
Rājā samāno idaṃ labhati. 
Sace kho panāgārasmā anāgāriyaṃ pabbajati, arahaṃ hoti Sammā-Sambuddho loke vivattacchaddo. 
Buddho samāno kiṃ labhati? 
Avikkhambhiyo hoti abbhantarehi vā bāhirakehi vā paccatthikehi vā paccāmittehi rāgena vā dosena vā mohena vā Samaṇena (147) vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
6. Tatth’ etaṃ vuccati: Sacce ca dhamme ca dame ca saṃyame soceyya-sīlālay-uposathesu ca, Dāne ahiṃsāya asāhase rato daḷhaṃ samādāya samattam ācari So tena kammena divaṃ samakkami, sukhañ ca khiḍḍā-ratiyo ca ānubhi. 
Tato cavitvā punar āgato idha samehi pādehi phusī {va10sundharaṃ}. 
Vyākaṃsu veyyañjanikā samāgatā: ‘Samappatiṭṭhassa na hoti khambhanā, Gihissa vā pabbajitassa vā puna taṃ lakkhaṇaṃ bhavati tadattha-jotakaṃ. 
Akkhambhiyo hoti agāram āvasaṃ parābhibhū sattubhi sattu-maddano, Manussa-bhūtena na hoti kenaci, sukhambhiyo tassa phalena kammuno. 
Sace ca pabbajjam upeti tādiso nekkhamma-chandābhirato {vicakkhaṇo}, Aggo na so gacchati jātu gabbhaṃ nar-uttamo, esa hi tassa dhammatā ti.’ 
7. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno (148) bahujana-sukhāya ahosi, ubbegaṃ uttāsaṃ bhayaṃ apanuditā dhammikañ ca rakkhāvaraṇa-guttiṃ saṃvidhātā saparivārañ ca dānaṃ adāsi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisalakkhaṇaṃ paṭilabhati. 
{Heṭṭhā} pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni. 
8. ‘So tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati Rājā hoti Cakkhavatti ... pe ... Rājā samāno kiṃ labhati? 
Mahā-parivāro hoti, mahā 'ssa hoti parivāro brāhmaṇa-gahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati. 
Sace pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti Sammā-Sambuddho loke vivatta-cchaddo. 
Buddho samāno kiṃ labhati? 
Mahā-parivāro hoti, mahā 'ssa hoti parivāro bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
9. Tatth’ etaṃ vuccati: Pure puratthā purimāsu jātisu, manussa-bhūto bahunnaṃ sukhāvaho, Ubbega-uttāra-bhayāpanūdano guttīsu rakkhāvaraṇesu ussuko. 
(149) So tena kammena divaṃ samakkami, sukhañ ca khiḍḍā-ratiyo ca ānubhi. 
Tato cavitvā punar āgato idha, cakkāni pādesu duvesu vindati, Samanta-nemīni sahassārāni ca. 
Vyākaṃsu veyyañjanikā samāgatā, Disvā kumāraṃ sata-puñña-lakkhaṇaṃ, ‘Parivāravā hessati sattu-maddano, Tathā hi cakkāni samanta-nemīni. 
Sace na pabbajam upeti tādiso, Vatteti cakkaṃ paṭhaviṃ pasāsati, tassānuyuttā idha bhavanti khattiyā, Mahā-yasaṃ samparivārayanti naṃ. 
Sace ca pabbajjam upeti tādiso Nekkhamma-chandābhirato {vicakkhaṇo} devamanussāsura-sakkarakkhasā Gandhabba-nāgā vihagā catu-ppadā, anuttaraṃ deva-manussa-pūjitaṃ Mahā-yasaṃ samparivārayanti nan ti.’ 
10. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosi, nihita-daṇḍo nihita-sattho lajjī dayāpanno sabba-pāṇabhūta-hitānukampī vihāsi, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni tīni MahāPurisa (150) lakkhaṇāni paṭilabhati, āyata-paṇhī ca hoti dīgh-aṅgulī ca {Brahmujju-gatto} ca. 
11. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuṃ kenaci manussa-bhūtena paccatthikena paccāmittena. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Dīghāyuko hoti ciraṭṭhitiko, dīgham āyum pāleti, na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
12. Tatth’ etaṃ vuccati: Maraṇa-vadha-bhayattano viditvā pativirato param maraṇāy’ ahosi. 
Tena sucaritena saggam agamā, sukata-phala-vipākam anubhosi. 
Caviya punar idh’ āgato samāno, paṭilabhati idha tīṇi lakkhaṇāni, Bhavati vipula-dīgha-pāṇiko Brahmā viy’ ujju subho sujāta-gatto, Subhujo susu {susaṇṭhito} sujāto. 
Mudu-{taluṇ-aṅguliy'} assa honti dīghā, (151) Tīhi purisa-varaggalakkhaṇehi cira-yapanāya kumāram ādisanti. 
Bhavati yadi gihī ciraṃ yapeti, cirataraṃ pabbajati yadi tato hi, Yāpayati vasiddhi-bhāvanāya iti dīghāyukatāya tan nimittan ti. 
13. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ, so tassa kammassa katattā upacitattā ussannattā {vipulattā} kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ {uppajjati} ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, sattussado hoti. 
Satt’ ussadā honti, ubhosu hatthesu ussadā honti, ubhosu pādesu ussadā honti, ubhosu {aṃsa}kūṭesu ussadā honti, khandhe ussado hoti. 
14. ‘So tena lakkhaṇena {samannāgato} sace agāram ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ. 
Buddho samāno idaṃ labhati.' 
(152) Etam atthaṃ Bhagavā avoca. 
15. Tatth’ etaṃ vuccati: Khajja-bhojjaṃ atha leyyasāyiyaṃ uttamagga-rasa-dāyako ahu. 
Tena so sucaritena kammunā Nandane ciram abhippamodati. 
Satta-v-ussade idhādhigacchati, hattha-pāda-mudutañ ca vindati. 
Āhu vyañjana-nimitta-kovidā khajja-bhojja-rasalābhitāya. 
Na taṃ gihissa pi tadattha-jotakaṃ, pabbajjam pi tad adhigacchati, Khajja-bhojja-rasa{lābhī-r-uttamaṃ} āhu sabba-gihi-bandhana-cchidan ti. 
16. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno catūhi saṅgaha-vatthūhi janaṃ saṅgahitā ahosi dānena peyya-vācena attha-cariyāya samānattatāya, so tassa kammassa katattā upacitattā ussannattā vipullattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 
So tato cuto itthattaṃ āgato samāno imāni dve (153) MahāPurisa-lakkhaṇāni paṭilabhati, mudu-taluṇahatthapādo hoti jāla-hattha-pādo ca. 
17. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Susaṅgahita-parijano hoti, susaṅgahitā 'ssa honti brāhmaṇa-gahapatikā negamajānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rāja samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Susaṅgahitaparijano hoti, susaṅgahitā 'ssa honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
18. Tatth’ etaṃ vuccati: Dānam pi ca attha-cariyatam pi ca piya-vadatañ ca samāna-chandatañ ca Kariya cariya susaṅgahaṃ bahunnaṃ anavamatena guṇena yāti saggaṃ. 
Caviya punar idhāgato samāno kara-caraṇa-mudutañ ca jālino ca, Atirucira-suvaggudassaneyyaṃ paṭilabhati daharo susu kumāro. 
(154) Bhavati parijanassa vo vidheyyo, mahimaṃ āvasiko susaṅgahito, Piya-vadu hita-sukhataṃ jigiṃsamāno abhirucitāni guṇāni ācarati. 
Yadi ca jahati sabba-kāma-guṇabhogaṃ kathayati dhammakathaṃ Jino janassa, Vacana-ppaṭikarassābhippasannā sutvā dhammānudhammaṃ ācarantīti. 
19. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno bahuno janassa atthūpasaṃhitaṃ dhammūpasaṃhitaṃ vācaṃ bhāsitā ahosi, bahujanaṃ nidaṃseti, pāṇīnaṃ hita-sukhāvaho ahu dhamma-yāgī, so tassa kammassa {katattā} upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ussaṅkha-pādo ca hoti uddhagga-lomo ca. 
20. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāma-bhogīnaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samano kiṃ labhati? 
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabba-sattānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
21. Tatth’ etaṃ vuccati: (155) Attha-dhamma-sahitaṃ pure giraṃ erayaṃ bahujanaṃ nidaṃsayi Pāṇīnaṃ hita-sukhāvaho ahu dhamma-yāgam assaji amaccharī. 
Tena so sucaritena kammunā sugatiṃ vajati tattha modati, Lakkhaṇāni ca dve idh’ āgato uttama-sukhāni saṃvindati. 
Ubbham uppatita-loma-vāsaso pāda-gaṇṭhir-ahu sādhu saṇṭhitā, Maṃsa-lohitācitā tacotatā upari ca pana {sobhanā} ahu. 
Geham āvasati ce tathā-vidho aggataṃ vajati kāma-bhogīnaṃ. 
Tena uttaritaro na vijjati, Jambudīpaṃ abhibhuyya irīyati. 
(156) Pabbajam pi ca anoma-nikkamo aggataṃ vajati sabba-pāṇinaṃ. 
Tena uttaritaro na vijjati, sabbaṃ lokaṃ abhibhuyya viharatīti. 
22. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā, "Kinti me khippaṃ ājāneyyuṃ, khippaṃ vijāneyyuṃ, khippaṃ sampaṭipajjeyyuṃ, na ciraṃ kilisseyyun ti," so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, eṇi-jaṅgho hoti. 
23. ‘So tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Yāni etāni rājārahāni rāj-aṅgāni rājūpabhogāni rājānucchavikāni, tāni khippaṃ paṭilabhati. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni, tāni khippaṃ paṭilabhati. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
24. Tatth’ etaṃ vuccati: Sippesu vijjā-caraṇesu kammasu ‘Kathaṃ vijāneyya lahūti?' icchati, (157) Yatūpaghātāya na hoti kassaci vāceti khippaṃ, na ciraṃ kilissati. 
Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ jaṅghā manuññā labhate susaṇṭhitā, Vaṭṭā sujātā anupubbam uggatā uddhagga-lomā sukhuma-ttac’ otthatā. 
Eṇeyya-jaṅgho ti tam āhu puggalaṃ, sampattiyā khippam idh’ āhu lakkhaṇaṃ, Ekeka-lomāni yadābhikaṅkhati, apabbajaṃ khippam idhādhigacchati. 
Sace ca pabbajjam upeti tādiso nekkhamma-chandābhirato vicakkhaṇo, Anucchavikassa yadānulomikaṃ taṃ vindati khippam anoma-nikkamo ti. 
25. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno Samaṇaṃ vā Brāhmaṇaṃ vā upasaṃkamitvā paripucchitā ahosi: "Kiṃ bhante kusalaṃ, kiṃ akusalaṃ? 
Kiṃ sāvajjaṃ, kiṃ anavajjaṃ? 
Kiṃ sevitabbaṃ, kiṃ na sevitabbaṃ? 
Kim me kayiramānaṃ dīgha-rattaṃ ahitāya dukkhāya assa? 
Kiṃ vā pana me kayiramānaṃ dīgha-rattaṃ hitāya sukhāya assāti?", so tassa kammassa katattā upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno idaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, (158) sukhuma-cchavī hoti, sukhumattā chaviyā rajojallaṃ kāye na upalippati. 
26. ‘So tena {lakkhaṇena} samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ labhati? 
Mahā-pañño hoti, nāssa hoti koci paññāya sadiso vā visiṭṭho vā kāma-bhogīnaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Mahā-pañño hoti puthu-pañño hāsupañño javana-pañño tikkha-pañño nibbedhika-pañño, nāssa hoti koci paññāya sadiso vā visiṭṭho vā sabba-sattānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
27. Tatth’ {etaṃ} vuccati: Pure puratthā purimāsu jātisu aññātu-{kāmo} paripucchitā ahu, Sussūsitā pabbajitaṃ upāsitā atthantaro atthakathaṃ nisāmayi. 
Paññā-paṭilābha-katena kammunā manussa-bhūto sukhuma-cchavī ahu. 
Vyākaṃsu uppāda-nimitta-kovidā, ‘Sukhumāni atthāni avecca dakkhati. 
Sace na pabbajjam upeti tādiso, vatteti cakkaṃ paṭhaviṃ pasāsati, Atthānusiṭṭhīsu pariggahesu ca na tena seyyo sadiso va vijjati. 
(159) Sace pabbajjam upeti tādiso nekkhamma-chandābhirato vicakkhaṇo, Paññā-visiṭṭhaṃ labhate anuttaraṃ pappoti bodhim vara-bhūri-medhaso ti.’ 
28. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno akkodhano ahosi anupāyāsa-bahulo, bahum pi vutto samāno nābhisajji na kuppi na vyāpajji na patiṭṭhayi, na kopañ ca dosañ ca appaccayañ ca pātvākāsi, dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyyasukhumānaṃ kambala-sukhumānaṃ, so tassa kammassa ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, suvaṇṇa-vaṇṇo hoti kañcanasannibhattaco hoti. 
29. ‘So tena lakkhaṇena samannāgato, sace agāraṃ ajjhāvasati, Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khoma-sukhumānaṃ kappāsika-sukhumānaṃ koseyya-sukhumānaṃ kambala-{sukhumānaṃ}. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khoma-sukhumānam kappāsikasukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
30. Tatth’ etaṃ vuccati: Akkodhañ ca adhiṭṭhahi adāsi ca dānaṃ vatthāni ca sukhumāni succhavīni. 
(160) Purimatarabhave ṭhito abhivissajji mahim iva suro abhivassaṃ. 
Taṃ katvāna ito cuto dibbaṃ upapajja sukataphala-vipākam, Anubhotvā kanaka-tanu-sannibho idha bhavati sura-varataror-iva indo. 
Geham āvasati naro apabbajja micchaṃ mahatimahiṃ anusāsati, Pasayha abhivasana-varataraṃ paṭilabhati vipulaṃ sukhumañ ca succhaviñ ca. 
Lābhī acchādana-vattha-mokkha-pāpuraṇānaṃ bhavati yadi anagāriyatam upeti, Sahī purima-kata-phalaṃ anubhavati, na bhavati katassa panāso ti. 
31. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno cira-ppanaṭṭhe sucira-ppavāsino ñātimitte suhajje sakhino samānetā ahosi, mātaram pi puttena samānetā ahosi, puttam pi mātarā samānetā ahosi, pitaram (161) pi puttena samānetā ahosi, puttam {pi} pitarā samānetā ahosi, bhātaram pi bhātarā samānetā ahosi, bhātaram pi bhaginiyā samānetā ahosi, bhaginim pi bhātarā samānetā ahosi, samaggiṃ katvā ca abbhanumoditā ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, kosohita-vattha-guyho hoti. 
32. ‘So tena lakkhaṇena samannāgato sace agāram ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Pahūta-putto hoti, {paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Pahūta-putto hoti, aneka-sahassaṃ kho pan' assa puttā bhavanti, sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
33. Tatth’ etaṃ vuccati: ‘Pure puratthā purimāsu jātisu cira-ppanaṭṭhe sucira-ppavāsino Ñātisuhajje sakhino samānayi, samaggikatvā c’ anumoditā ahu. 
So tena kammena divaṃ samakkami, sukhañ ca khiḍḍā-ratiyo ca ānubhi. 
Tato cavitvā puna-r-āgato idha kosohitam vindati vattha-chādiyaṃ. 
(162) Pahūtaputto bhavati tathā-vidho, {paro-}sahassassa bhavanti atujā, Sūrā ca vīrā ca amitta-tāpanā gihissa pītijananā piyaṃ vadā. 
Bahuttarā pabbajitassa iriyato puttā bhavanti vacanānucārino, Gihissa vā pabbajitassa vā puna, taṃ lakkhaṇaṃ bhavati tadattha-jotakan ti. 
Paṭhamaka-{Bhāṇavāraṃ}. 
2. 
1. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno mahājana-saṅgahaṃ samekkhamāno saṃjānāti, sāmaṃ jānāti, purisam jānāti, purisa-visesaṃ jānāti: " Ayam idam arahati, ayam idam arahatīti," tattha tattha purisa-visesakaro ahosi, so tassa kammassa katattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, nigrodhaparimaṇḍalo ca hoti ṭhitako ca anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati. 
2. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti ... pe ... Rājā samāno kiṃ (163) labhati? 
Aḍḍho hoti mahaddhano mahā-bhogo pahūta jātarūpa-rajato pahūtavittupakaraṇo pahūta-dhanadhañño paripuṇṇako sakoṭṭhāgāro. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Aḍḍho hoti mahaddhano mahā-bhogo. 
Tass’ imāni dhanāni honti, seyyathīdaṃ saddhā-dhanaṃ sīla-dhanaṃ hiridhanaṃ ottappa-dhanaṃ suta-dhanaṃ cāga-dhanaṃ paññā-dhanaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
3. Tatth’ etaṃ vuccati: Tulaya paviceyya cintayitvā mahājana-saṅgahataṃ samekkhamāno, ‘Ayam idam arahatīti' tattha tattha purisa-visesakaro pure ahosi. 
Sa hi ca pana ṭhito anonamanto phusati karehi ubhohi jannukāni, Mahiruhaparimaṇḍalo ahosi sucarita-kamma-vipāka-sesakena. 
Bahu-vividha-nimitta-lakkhaṇaññū abhinipuṇā manujā vyākariṃsu: ‘Bahu-vividha-gihīnaṃ ārahāni paṭilabhati daharo susu kumāro, (164) Idha mahi-patissa kāma-bhogā gihī patirūpakā bahū bhavanti, Yadi ca jahati sabbaṃ kāma-bhogaṃ, labhati anuttaram uttamaṃ dhanaggan ti.’ 
4. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno bahuno janassa attha-kāmo ahosi hita-kāmo phāsu-kāmo yogakkhema-kāmo -- "kinti 'me saddhāya vaḍḍheyyuṃ, sīlena vaḍḍheyyum, sutena vaḍḍheyyuṃ, cāgena vaḍḍheyyuṃ, dhammena vaḍḍheyyuṃ, paññāya vaḍḍheyyuṃ, dhana-dhaññena vaḍḍheyyuṃ, khetta-vatthunā vaḍḍheyyuṃ, dipadacatuppadehi vaḍḍheyyuṃ, putta-dārehi vaḍḍheyyuṃ, {dāsa-kammakara}-porisehi vaḍḍheyyuṃ, ñātīhi vaḍḍheyyuṃ, mittehi vaḍḍheyyuṃ, bandhavehi vaḍḍheyyun ti," -- so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni tīṇi MahāPurisa-lakkhaṇāni paṭilabhati, sīha-pubbaddhakāyo ca hoti citantaraṃso ca samavattakkhando ca. 
5. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
(165) Aparihāna-dhammo hoti, na parihāyati dhana-dhaññena khetta-vatthunā dipada-catuppadehi putta-dārehi dāsakammakara-porisehi ñātimittehi bandhavehi, na parihāyati sabba-sampattiyā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Aparihāna-dhammo hoti, na parihāyati saddhāya sīlena sutena cāgena paññāya, na parihāyati sabba-sampattiyā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
6. Tatth’ etaṃ vuccati: Saddhāya sīlena sutena buddhiyā cāgena dhammena bahūhi sādhūhi, Dhanena dhaññena ca khetta-vatthunā puttehi dārehi catuppadehi ca, Ñātīhi mittehi ca bandhavehi balena vaṇṇena sukhena cūbhayaṃ, ‘Kathaṃ na hāyeyyuṃ pare ti' icchati attha-{ssamiddhī} ca panābhikaṅkhati. 
Sasīhapubbaddha-susaṇṭhito ahu samavatta-kkhandho ca cit-antaraṃso, Pubbe suciṇṇena katena kammunā ahāniyā pubba-nimittamassataṃ. 
Gihī pi dhaññena dhanena vaḍḍhati puttehi dārehi catuppadehi ca, Akiñcano pabbajito p' anuttaraṃ pappoti bodhiṃ asahānadhammatan ti. 
(166) 7. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe-manussa-bhūto samāno, sattānaṃ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisalakkhaṇaṃ paṭilabhati, rasaggas-aggī hoti, uddhaggassa rasa-haraṇiyo gīvāya jātā honti samabhivāhiniyo. 
8. ‘So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Appābādho hoti appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
9. Tatth’ etaṃ vuccati: Na pāṇinā na ca pana daṇḍa-leḍḍunā satthena vā maraṇavadhena vā puna, Ubbādhanāya paritajjanāya vā na heṭhayī jantum aheṭhako ahu. 
Ten’ eva so sugatim upecca modati sukha-pphalaṃ kariya sukhāni vindati, (167) Sampajjasā rasa-haraṇī susaṇṭhitā idh’ āgato labhati rasaggas-aggitaṃ. 
Ten’ āhu naṃ abhinipuṇā vicakkhaṇā: ‘Ayan naro sukhabahulo bhavissati, Gihissa vā pabbajitassa vā puna taṃ lakkhaṇaṃ bhavati tadatthajotakan ti.’ 
10. ‘Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno na visaṭam na ca visācitaṃ na pana viceyyapekkhitā uju tathā pasaṭam udu-mano piya-cakkhunā bahujanaṃ udikkhitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, abhinīlanetto ca hoti go-pakhumo ca. 
11. ‘So tehi lakkhaṇehi samannāgato, sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Piya-dassano hoti bahuno janassa, piyo hoti manāpo brāhmaṇa-gahapatikānaṃ negama-jānapadānaṃ (168) gaṇaka-mahāmattānaṃ anīkaṭṭhadovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ bhogiyānaṃ kumārānaṃ. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Piya-dassano hoti bahuno janassa, piyo hoti manāpo bhikkhūnaṃ bhikkhunīnaṃ upāsakanaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
12. Tatth’ etaṃ vuccati: Na ca visaṭaṃ na ca visācitaṃ na ca pana viceyya-pekkhitā Uju tathā pasaṭam udu-mano piya-cakkhunā bahujanaṃ udikkhitā. 
Sugatisu so phala-vipākaṃ anubhavati tattha modati, Idha ca pana bhavati go-pakhumo abhinīlanetta-nayano sudassano. 
Abhiyogino ca nipuṇā bahū pana nimitta-kovidā Sukhumanayana-kusalā manujā ‘piya-dassano’ ti abhiniddisanti {naṃ}. 
Piya-dassano gihī pi santo bhavati bahunnaṃ piyāyito, (169) Yadi ca na bhavati gihī Samaṇo hoti piyo bahunnaṃ soka-nāsano ti.’ 
13. ‘Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno bahujana-pubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāya-sucarite vacīsucarite mano-sucarite dāna-saṃvibhāge sīla-samādāne uposathūpavāse metteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule-jeṭṭhāpacāyitāya aññatar-aññataresu adhikusalesu dhammesu, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cute itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, uṇhīsa{-sīso} hoti. 
14. ‘So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labbhati? 
Mahā 'ssa jano anvāyiko hoti, brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Mahā 'ssa jano anvāyiko hoti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
15. Tatth’ etaṃ vuccati: Pubbaṅgamo sucaritesu ahu dhammesu dhammacariyābhirato, Anvāyiko bahujanassa ahu, saggesu vedayittha puñña-phalaṃ. 
(170) Veditvā so sucaritassa phalaṃ uṇhīsa-sīsattaṃ idh’ ajjhagamā, Vyākaṃsu vyañjana-nimitta-dharā, ‘Pubbaṅgamo bahunnaṃ hessatāyaṃ. 
Paṭibhogiyāni manujesu idha pubbe va tassa abhiharanti tadā. 
Yadi khattiyo bhavati bhūmi-pati paṭihārakaṃ bahujane labhati. 
Atha ce pi pabbajati so manujo dhammesu hoti paguṇo visavī. 
Tassānusāsanī guṇābhirato anvāyiko bahujano bhavatīti.’ 
16. ‘Yam pi bhikkhave Tathāgato ... pe ... pubbe manussa-bhūto samāno musā-vādaṃ pahāya musā-vādā paṭivirato ahosi sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa, so tassa kammassa katattā upacitattā ussannattā vipulattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, ekeka-lomo ca hoti uṇṇā ca bhamuk-antare jātā hoti odātā mudutūla-sannibhā. 
17. ‘So tehi lakkhaṇehi samannāgato sace āgāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Mahā 'ssa jano upavattati brāhmaṇa-gahapatikā negama (171) jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Mahā 'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
18. Tatth’ etaṃ vuccati: ‘{Sacca-ppaṭiñño} purimāsu jātisu advejjhavāco alikaṃ vivajjayi, Na so visaṃvādayitā pi kassaci bhūtena tacchena tathena tosayi. 
Setā susukkā mudutūlasannibhā uṇṇā sujātā bhamuk-antare ahu, Na loma-kūpesu duve ajāyisuṃ, ekeka-lomūpacit-aṅgavā ahu. 
Taṃ lakkhaṇaññū bahavo samāgatā vyākaṃsu uppāda-nimitta-kovidā: ‘Uṇṇā ca lomā ca yatha susaṇṭhitā upavattati edisakaṃ bahujjano. 
Gihim pi santaṃ upavattati jano bahu puratthā pakatena kammunā, Akiñcanaṃ pabbajitaṃ anuttaraṃ Buddham pi santaṃ upavattati jano ti.’ 
19. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ ... pe ... pubbe manussa-bhūto samāno {pisuṇā}-vācam pahāya {pisuṇāya} vācāya paṭivirato ahosi, ito sutvā na amutra akkhātā imesam bhedāya, amutra vā sutvā na-y-imesaṃ akkhātā amūsam bhedāya, iti bhinnānaṃ vā sandhātā (172) sahitānaṃ vā anuppādātā samaggārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācam bhāsitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, cattārīsadanto hoti avivaradanto ca. 
20. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Abhejja-pariso hoti abhejjā 'ssa honti brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho {samāno} kiṃ labhati? 
Abhejja-pariso hoti abhejjā 'ssa honti {bhikkhū} bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etaṃ atthaṃ Bhagavā avoca. 
21. Tatth’ etaṃ vuccati: Vebhūtiyaṃ sahitabheda-kāriṃ bheda-ppavaḍḍhana-vivāda-kāriṃ Kalaha-pavaḍḍhana-akicca-kāriṃ sahitānaṃ bheda-jananiṃ n’ {abhaṇī}. 
Avivāda-vaḍḍhanakāriṃ ciraṃ bhinnānusandhijananiṃ {abhaṇi}, (173) Kalahaṃ janassa panudi samaṅgī sahitehi nandati modati ca. 
Sugatīsu so phala-vipākaṃ anubhavati tattha modati, Dantā idha honti avivarā sahitā caturo dasa 'ssa mukhajā susaṇṭhitā. 
Yadi khattiyo bhavati bhūmi-pati, aviheṭhiyā 'ssa parisā bhavanti, Samaṇo ca hoti virajo vimalo, parisā 'ssa hoti anugatā acalā ti.’ 
22. ‘Yam pi bhikkhave ... pe ... pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahujana-kantā bahujana-manāpā, tathā-rūpaṃ vācaṃ bhasitā ahosi, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-{lakkhaṇāni} paṭilabhati, pahūta jivho ca hoti brahmassaro ca karavīka{bhāṇī}. 
23. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Ādeyya-vāco hoti, ādiyanti 'ssa vacanaṃ brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
(174) Ādeyya-vāco hoti, ādiyanti 'ssa vacanaṃ bhikkhū bhikkhuniyo upāsakā {upāsikāyo} devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
24. Tatth’ etaṃ vuccati: Akkosa-bhaṇḍana-vihesa-kāriṃ ubbāyikaṃ bahujana-pamaddanam, Abāḷhaṃ giraṃ so na 'bhaṇi pharusaṃ, madhuraṃ bhaṇi susaṃhitaṃ sakhilaṃ. 
Manaso piyā hadayaṃ-gāminiyo vācā. 
So erayati kaṇṇa-sukhā, Vācā suciṇṇaphalam ānubhavi, saggesu vedayatha puñña-phalaṃ. 
Veditvā so sucaritassa phalaṃ brahma-ssarattam idha-m-ajjhagamā, Jivhā 'ssa hoti vipulā thūlā, ādeyya-vākya-vacano bhavati. 
Gihino pi ijjhati yathā {bhaṇato}, atha ce pi pabbajati so manujo, (175) Ādiyanti 'ssa vacanaṃ janatā bahuno bahuṃ bhaṇitaṃ bhaṇato ti. 
25. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi, kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā ahosi kālena sāpadesaṃ pariyantavatiṃ attha-saṃhitaṃ, so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati ... pe ... So tato cuto itthattaṃ āgato samāno imaṃ MahāPurisa-lakkhaṇaṃ paṭilabhati, sīha-hanu hoti. 
26. ‘So tena {lakkhaṇena} samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti. 
Rājā samāno kiṃ labhati? 
Appadhaṃsiko hoti kenaci manussa-bhūtena paccattatthikena paccāmittena. 
{Rājā} samāno idaṃ labhati ... pe ... Buddho samāno kiṃ labhati? 
Appadhaṃsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā Samaṇena vā Brāhmaṇena vā Devena vā Mārena vā {Brahmunā} vā kenaci vā lokasmiṃ. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
27. Tatth’ etaṃ vuccati: Na samphappalāpaṃ na muddhataṃ avikiṇṇavacana-vyappatho va ahosi, Ahitam pi ca apanudi hitam pi ca bahujana-sukhañ ca {abhaṇi}. 
(176) Taṃ katvāna ito cuto dibbaṃ upapajji, sukata-phala-vipākam anubhosi, Caviya punar idh’ āgato samano dvidugamavaratara-hanuttam alattha. 
Rājā hoti suduppadhaṃsiyo manuj-indo manujānādhipati mahānubhāvo, Tidiva-pura-vara-samo bhavati sura-varataro-r-iva indo. 
Gandhabbāsura-sakkarakkhasehi surehi na hi bhavati suppadhaṃsiyo. 
Tathatto yadi bhavati gihī tathā-vidho idha disā ca paṭidisā ca vidisā cāti.’ 
28. ‘Yam pi bhikkhave Tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussa-bhūto samāno micchājīvam pahāya sammā-ājīvena jīvikaṃ kappesi tulākūṭa-kaṃsakūṭa-mānakūṭa-ukkoṭana-vañcana-nikati-sāciyogā chedana-vadha-bandhana-viparāmosaālopa-sāhasākārā paṭivirato ahosi, so tassa kam (177) massa katattā upacitattā ... pe ... So tato cuto itthattaṃ āgato samāno imāni dve MahāPurisa-lakkhaṇāni paṭilabhati, sama-danto ca hoti susukka-dāṭho ca. 
29. ‘So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati Rājā hoti Cakkavatti dhammiko dhamma-rājā cāturanto vijitāvī janapada-tthāvariya-ppatto satta-ratanasamannāgato. 
Tass’ imāni satta ratanāni bhavanti, seyyathīdaṃ cakka-ratanaṃ hatthi-ratanaṃ assa-ratanaṃ {maṇi}-ratanaṃ itthi-ratanaṃ gahapati-ratanaṃ pariṇāyakaratanam eva sattamaṃ. 
{Paro-}sahassaṃ kho pan’ assa puttā bhavanti sūrā vīr-aṅga-rūpā parasena-ppamaddanā. 
So imaṃ paṭhaviṃ sāgara-pariyantaṃ akhilam animittam akaṇṭakam iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. 
Rājā samāno kiṃ labhati? 
Suci-parivāro hoti, suci 'ssa honti parivārā brāhmaṇa-gahapatikā negama-jānapadā gaṇaka-mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā. 
Rājā samāno idaṃ labhati. 
30. ‘Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti Sammā-Sambuddho loke vivatta-cchaddo. 
Buddho samāno kiṃ labhati? 
Suci-parivāro hoti, suci 'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā. 
Buddho samāno idaṃ labhati.’ 
Etam atthaṃ Bhagavā avoca. 
31. Tatth’ etaṃ vuccati: Micchājīvañ ca avassaji samena vuttiṃ sucinā so janayittha dhammikena, (178) Ahitam pi ca apanudi hitam pi ca bahujana-sukhañ ca ācari. 
Sagge vedayati naro sukha-pphalāni karitvā nipuṇehi viduhi samabhiVaṇṇitāni tidiva-pura-vara-samo abhiramati rati-khiḍḍāsamaṅgī. 
Laddhā mānusakaṃ bhavaṃ tato caviya na sukata-phala-vipākasesakena, Paṭilabhati lapanajaṃ samam api suvisuddhaṃ suvisukkaṃ. 
Taṃ veyyañjanikā samāgatā bahavo vyākaṃsu {nipuṇa}-sammatā manuj-indā: ‘Suci-jana-parivāra-gano bhavati dijāsama-sukka-suci-sobhanadanto. 
Rañño hoti bahujano suci-parivāro mahatimahiṃ anusāsato. 
(179) Pasayha na ca janapada-tudanaṃ hitam pi ca bahujana-sukhaṃ caranti. 
Atha ce pabbajati bhavati vipāpo samaṇo samita-rajo vivatta-cchaddo, Vigata-daratha-kilamatho imam pi ca param pi ca passati lokaṃ. 
Tass’ ovāda-karā bahu-gihī ca pabbajitā ca asuciṃ vigarahitaṃ dhunanti pāpaṃ. 
Sa hi suciparivuto bhavati, malakhila-kali-kilese 'panudetīti.' 
Lakkhaṇa-Suttantaṃ Niṭṭhitaṃ. 
(180) (SiṅgālovādaSuttanta.) 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷu-vane Kalandaka-nivāpe. 
Tena kho pana samayena Siṅgālako gahapati-putto kālass’ eva vuṭṭhāya, Rājagahā nikkhamitvā, alla-vattho alla-keso pañjaliko puthud Disā namassati puratthimaṃ Disaṃ dakkhiṇaṃ Disaṃ pacchimaṃ Disaṃ uttaraṃ Disaṃ heṭṭhimam Disaṃ uparimaṃ Disaṃ. 
2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Rājagahaṃ piṇḍāya pāvisi. 
Addasā kho Bhagavā Siṅgālakaṃ gahapati-puttaṃ kālass’ eva vuṭṭhāya Rājagahā nikkhamitvā alla-vatthaṃ alla-kesaṃ pañjalikaṃ puthuddisā namassantaṃ puratthimaṃ disaṃ dakkhiṇaṃ disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ. 
Disvā Siṅgālakaṃ gahapatiputtaṃ etad avoca: ‘Kin nu tvaṃ gahapati-putta kālass’ eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthud (181) disā namassasi puratthimaṃ disaṃ ... pe ... uparimaṃ disan ti?' ‘Pitā maṃ bhante kālaṃ karonto avaca -- "Disā tāta namasseyyāsīti." 
So kho ahaṃ bhante pitu vacanaṃ sakkaronto {garukaronto} mānento pūjento kālass’ eva vuṭṭhāya Rājagahā nikkhamitvā alla-vattho alla-keso pañjaliko puthuddisā namassāmi puratthimaṃ disaṃ ... pe ... uparimaṃ disan ti.’ 
‘Na kho gahapati-putta Ariyassa vinaye evaṃ chaddisā namassitabbā ti.’ 
‘Yathā kathaṃ pana bhante Ariyassa vinaye chaddisā namassitabbā? 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā Ariyassa vinaye chaddisā namassitabbā ti.’ 
‘Tena hi gahapati-putta suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti.’ 
‘Evam bhante ti’ kho Siṅgālako gahapati-putto Bhagavato paccassosi. 
Bhagavā etad avoca: 
3. ‘Yato kho gahapati-putta ariya-sāvakassa cattāro kamma-kilesā pahīnā honti, catūhi ca ṭhānehi pāpa kammaṃ na karoti, cha ca bhogānaṃ apāya-mukhāni na sevati, so evaṃ cuddasa pāpakā 'pagato, chaddisā paṭicchādī, ubho-loka-vijayāya paṭipanno hoti, tassa ayañ c’ eva loko āraddho hoti paro ca loko. 
Kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
‘Katam’ assa cattāro kamma-kilesā pahīnā honti? 
Pāṇātipāto kho gahapati-putta kamma-kileso, adinnādānaṃ kamma-kileso, kāmesu micchācāro kamma-kileso, musāvādo kamma-kileso. 
Imassa cattāro kamma-kilesā pahīnā hontīti.’ 
Idam avoca Bhagavā. 
4. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: (182) ‘Pāṇātipāto adinnādānaṃ musā-vādo ca vuccati, Para-dāra-gamanañ c’ eva nappasaṃsanti paṇḍitā ti.’ 
5. ‘Katamehi {catūhi} ṭhānehi pāpa-kammaṃ na karoti? 
Chandāgatiṃ gacchanto pāpa-kammaṃ karoti, dosāgatiṃ gacchanto pāpa-kammaṃ karoti, mohāgatiṃ gacchanto pāpa-kammaṃ karoti, bhayāgatiṃ gacchanto pāpa-kammaṃ karoti. 
Yato kho gahapati-putta Ariya-sāvako n’ eva chandāgatiṃ gacchati, na dosagatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, imehi catūhi ṭhānehi pāpa-kammaṃ na karotīti.’ 
Idam avoca Bhagavā. 
6. Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā. 
‘Chandā dosā bhayā mohā yo dhammaṃ ativattati, Nihīyati tassa {yaso} kāla-pakkhe va candimā Chandā dosā bhayā mohā yo dhammaṃ nātivattati, Āpūrati tassa yaso sukkapakkhe va candimā ti.’ 
7. ‘Katamāni cha bhogānaṃ apāya-mukhāni na sevati? 
Surā-meraya-majja-pamāda-ṭṭhānānuyogo kho gahapatiputta bhogānaṃ apāya-mukhaṃ. 
Vikāla-visikhā-cariyānuyogo bhogānaṃ apāya-mukhaṃ. 
Samajjābhicaraṇaṃ bhogānaṃ apāya-mukhaṃ. 
Jūta-ppamāda-ṭṭhānānuyogo bhogānaṃ apāya-mukhaṃ. 
Pāpa-mittānuyogo bhogānaṃ apāya-mukhaṃ. 
Ālassānuyogo bhogānaṃ apāya-mukhaṃ. 
8. Cha kho 'me gahapati-putta ādīnavā surā-merayamajja-pamāda-ṭṭhānānuyoge: sandiṭṭhikā dhanañjāni, kalaha-ppavaḍḍhanī, rogānaṃ āyatanaṃ, akitti-sañjananī, (183) kopīnaniddaṃsanī, paññāya dubbalī-karaṇī tv eva chaṭṭhaṃ padaṃ bhavati. 
Ime kho gahapati-putta cha ādīnavā surā-meraya-majja-pamāda-ṭṭhānānuyogo. 
9. Cha kho 'me gahapati-putta ādīnavā vikāla-visikhācariyānuyoge: attā pi 'ssa agutto {arakkhito} hoti, putta-dāro pi 'ssa agutto arakkhito hoti, sāpateyyam pi 'ssa aguttaṃ arakkhitaṃ hoti, saṃkiyo ca hoti pāpakesu ṭhānesu, abhūtaṃ vacanañ ca tasmiṃ rūhati, bahunnañ ca dukkha-dhammānaṃ purakkhato hoti. 
Ime kho gahapatiputta cha ādīnavā vikāla-visikhā-cariyānuyoge. 
10. ‘Cha kho 'me gahapati-putta ādīnavā samajjābhicaraṇe: "Kuvaṃ naccaṃ, kuvaṃ gītaṃ, kuvaṃ vāditaṃ, kuvaṃ akkhānaṃ, kuvaṃ pānissaraṃ, kuvaṃ kumbhathūnan ti?" Ime kho gahapati-putta cha ādīnavā samajjābhicaraṇe. 
11. ‘Cha kho 'me gahapati-putta ādīnavā jūta-ppamādaṭṭhānānuyoge: jayaṃ veraṃ pasavati, jino vittam anusocati, sandiṭṭhikā dhanañjāni, sabhā-gatassa vacanaṃ na rūhati, mittāmaccānaṃ paribhūto hoti, āvāha-vivāhakānaṃ apatthito hoti, akkha-dhutto purisa-puggalo nālaṃ dārā bharaṇāyāti. 
Ime kho gahapati-putta cha ādīnavā jūtappamāda-ṭṭhānānuyoge. 
12. ‘Cha kho 'me gahapati-putta ādīnavā pāpa-mittānuyoge: ye dhuttā, ye soṇḍā, ye pipāsā, ye nekatikā, ye vañcanikā, ye sāhasikā, tyāssa mittā honti, te sahāyā. 
(184) Ime kho gahapati-putta cha ādīnavā pāpa-mittānuyoge. 
13. ‘Cha kho 'me gahapati-putta ādīnavā ālassānuyoge: "Ati-sītan ti" kammaṃ na karoti, "Ati-uṇhan ti" kammaṃ na karoti, "Ati-sāyan ti" kammaṃ na karoti, "Atipāto ti" kammaṃ na karoti, "Ati-chāto 'smīti" kammaṃ na karoti, "Ati-dhāto 'smīti" kammaṃ na karoti. 
Tassa evaṃ kiccāpadesa-bahulassa viharato anuppannā c’ eva bhogā n’ uppajjanti, uppannā ca bhogā parikkhayaṃ gacchanti. 
Ime kho gahapati-putta cha ādīnavā ālassānuyoge ti.’ 
Idam avoca Bhagavā. 
14. Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā: ‘Hoti pāna-sakhā nāma, hoti sammiya-sammiyo, Yo ca atthesu jātesu sahāyo hoti, so sakhā. 
Ussūra-seyyā para-dāra-sevanā vera-ppasaṅgo ca anatthatā ca, Pāpā ca mittā su-kadariyatā ca, ete cha ṭhānā purisaṃ dhaṃsayanti. 
Pāpa-mitto pāpa-sakho pāpācāragocaro, Asmā lokā paramhā ca ubhayā dhaṃsate naro. 
Akkh-itthiyo vāruṇī nacca-gītaṃ divā-{suppaṃ} pāricariyā akālaṃ, Pāpā ca mittā su-kadariyatā ca, ete cha ṭhānā purisaṃ dhaṃsayanti. 
Akkhehi dibbanti, suraṃ pivanti, yant’ itthiyo pāṇasamā paresaṃ, (185) Nihīna-sevī na ca vuddhasevī, nihīyati kāla-pakkhe va cando. 
Yo vāruṇī adhano akiñcano pipāso pibam papāgato, Udakam iva iṇaṃ vigāhati, akulaṃ kāhati khippam attano. 
Na divā suppanāsīlena ratti-n-uṭṭhānadassinā Niccaṃ mattena soṇḍena sakkā āvasituṃ gharaṃ. 
"Ati-sītaṃ ati-uṇhaṃ ati-sāyaṃ," idaṃ ahu, Iti vissaṭṭha-kammanto, atthā accenti mānave. 
Yo ca sītañ ca uṇhañ ca tiṇā bhiyyo na maññati Karaṃ purisa-kiccāni, so sukhā na vihāyatīti.’ 
15. ‘Cattāro 'me {gahapati-putta} amittā mitta-paṭirūpakā veditabbā. 
Aññadatthu-haro amitto mitta-paṭirūpako veditabbo: vacī-paramo amitto mitta-paṭirūpako veditabbo: anuppiyabhāṇī amitto mitta-paṭirūpako veditabbo: apāyasahāyo amitto mitta-paṭirūpako veditabbo. 
16. ‘Catūhi kho gahapati-putta ṭhānehi aññadatthu-haro (186) amitto mitta-paṭirūpako veditabbo. 
Aññadatthu-haro hoti: appena bahum icchati: bhayassa kiccaṃ karoti: sevati attha-kāraṇā. 
Imehi kho gahapati-putta catūhi ṭhānehi aññadatthu-haro amitto mitta-paṭirūpako veditabbo. 
17. ‘Catūhi kho gahapati-putta ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo. 
Atītena paṭisantharati: anāgatena paṭisantharati: niratthakena saṅgaṇhāti: paccuppannesu kiccesu vyasanaṃ dasseti. 
Imehi kho gahapatiputta catūhi ṭhānehi vacī-paramo amitto mitta-paṭirūpako veditabbo. 
18. ‘Catūhi kho gahapati-putta ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo. 
Pāpakam pi 'ssa anujānāti: kalyāṇam pi 'ssa nānujānāti: sammukhā 'ssa vaṇṇaṃ bhāsati: parammukhā 'ssa avaṇṇaṃ bhāsati. 
Imehi kho gahapati-putta catūhi ṭhānehi anuppiya-bhāṇī amitto mitta-paṭirūpako veditabbo. 
19. ‘Catūhi kho gahapati-putta ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo. 
Surā-meraya-majjapamāda-ṭṭhānānuyoge sahāyo hoti: vikāla-visikhā-cariyānuyoge sahāyo hoti: samajjābhicaraṇe sahāyo hoti: jūtappamāda-ṭṭhānānuyoge sahāyo hoti. 
Imehi kho gahapatiputta catūhi ṭhānehi apāya-sahāyo amitto mitta-paṭirūpako veditabbo ti. 
Idam avoca Bhagavā. 
20. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: ‘{Aññadatthu-}haro mitto, yo ca mitto vacī-paro, Anuppiyañ ca yo āha, apāyesu ca yo sakhā, Ete amitte cattāro iti viññāya paṇḍito Ārakā parivajjeyya maggaṃ paṭibhayaṃ yathā ti.' 
(187) 21. ‘Cattāro 'me gahapati-putta mittā suhadā veditabbā. 
Upakāro mitto suhado veditabbo: samāna-sukha-dukkho mitto suhado veditabbo: atth-akkhāyī mitto suhado veditabbo: anukampako mitto suhado veditabbo. 
22. ‘Catūhi kho gahapati-putta ṭhānehi upakāro mitto suhado veditabbo. 
Pamattaṃ rakkhati: pamattassa sāpateyyaṃ rakkhati: bhītassa saraṇaṃ hoti: uppannesu kiccakaraṇīyesu tad diguṇaṃ bhogaṃ anuppādeti. 
Imehi kho gahapati-putta catūhi ṭhānehi upakāro mitto suhado veditabbo. 
23. ‘Catūhi kho gahapati-putta ṭhānehi samāna-sukhadukkho mitto suhado veditabbo. 
Guyham assa ācikkhati: guyham assa parigūhati: āpadāsu na vijahati: jīvitam pi 'ssa atthāya pariccattaṃ hoti. 
Imehi kho gahapati-putta catūhi ṭhānehi samāna-sukha-dukkho mitto suhado veditabbo. 
24. ‘Catūhi kho gahapati-putta ṭhānehi atth-akkhāyī mitto suhado veditabbo. 
Pāpā nivāreti: kalyāṇe niveseti: assutaṃ sāveti: saggassa maggaṃ ācikkhati. 
Imehi kho gahapati-putta catūhi ṭhānehi atth-akkhāyī mitto suhado veditabbo. 
25. ‘Catūhi kho gahapati-putta ṭhānehi anukampako mitto suhado veditabbo. 
Abhaven’ assa na nandati: bhaven’ assa nandati: avaṇṇaṃ bhaṇamānaṃ nivāreti: vaṇṇaṃ bhaṇamānaṃ pasaṃsati. 
Imehi kho gahapatiputta catūhi ṭhānehi anukampako mitto suhado veditabbo ti.’ 
Idam avoca Bhagavā. 
26. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: 
(188) ‘Upakāro ca yo mitto, yo ca mitto sukhe dukkhe, Atth-akkhāyī ca yo mitto, yo ca mittānukampako, Ete pi mitte cattāro iti viññāya paṇḍito Sakkaccaṃ payirupāseyya, mātā puttaṃ va orasaṃ. 
Paṇḍito sīla-sampanno jalaṃ aggīva bhāsati. 
Bhoge saṃharamānassa bhamarass’ eva iriyato, Bhogā sannicayaṃ yanti, vammiko v’ upacīyati. 
Evaṃ bhoge samāhantvā, alam-attho kule gihi. 
Catudhā vibhaje bhoge, save mittāni ganthati, Ekena bhoge bhuñjeyya, dvīhi kammaṃ payojaye, Catutthañ ca nidhāpeyya, āpadāsu bhavissatīti.’ 
27. ‘Kathañ ca gahapati-putta ariya-sāvako chaddisā paṭicchādī hoti? 
Cha-y-imā gahapati-putta disā veditabbā. 
Puratthimā disā mātā-pitaro veditabbā. 
Dak (189) khiṇā disā ācariyā veditabbā. 
Pacchimā disā puttadārā veditabbā. 
Uttarā disā mittāmaccā veditabbā. 
Heṭṭhimā disā dāsa-kammakarā porisā veditabbā. 
Uparimā disā Samaṇa-Brāhmaṇā veditabbā. 
28. ‘Pañcahi kho gahapati-putta ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhātabbā. 
"Bhato nesaṃ bharissāmi, kiccaṃ nesaṃ karissāmi, kula-vaṃsaṃ ṭhapessāmi, dāyajjam paṭipajjāmi, atha ca pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassāmīti." 
Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṃ anukampanti. 
Pāpā nivārenti, kalyāṇe nivesenti, sippaṃ sikkhāpenti, paṭirūpena dārena saṃyojenti, samaye dāyajjaṃ niyyādenti. 
Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātā-pitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṃ anukampanti. 
Evam assa esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā. 
29. ‘Pañcahi kho gahapati-putta ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhātabbā: uṭṭhānena, upaṭṭhānena, sussūsāya, pāricariyāya, sakkaccaṃ sippa-paṭiggahaṇena. 
Imehi kho gahapati-putta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā paccupaṭṭhitā pañcahi ṭhānehi antevāsiṃ anukampanti. 
Suvinītaṃ vinenti, suggahitaṃ gāhāpenti, sabba-sippa-sutaṃ samakkhāyino bhavanti, mittāmaccesu parivedenti, disāsu parittānaṃ karonti. 
Imehi kho gahapati-putta pañcahi ṭhānehi ante (190) {vāsinā} dakkhiṇā disā ācariyā paccupaṭṭhitā imehi pañcahi ṭhānehi antevāsiṃ anukampanti. 
Evam assa esā dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā. 
30. ‘Pañcahi kho gahapati-putta ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhātabbā: sammānanāya, avimānanāya, anaticariyāya, issariya-vossaggena, alaṃkārānuppadānena. 
Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā pañcahi ṭhānehi sāmikaṃ anukampati. 
Susaṃvihita-kammantā ca hoti, susaṅgahitaparijanā ca, anaticārinī ca, sambhataṃ anurakkhati, dakkhā ca hoti analasā sabbakiccesu. 
Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā paccupaṭṭhitā imehi pañcahi ṭhānehi sāmikaṃ anukampati. 
Evam assa esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā. 
31. ‘Pañcahi kho gahapati-putta ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhātabbā: dānena, peyya vajjena, attha-cariyāya, samānattatāya, avisaṃvādanatāya Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā pañcahi ṭhānehi kulaputtaṃ anukampanti. 
Pamattaṃ rakkhanti, pamattassa sāpateyyaṃ rakkhanti, bhītassa saraṇaṃ honti, āpadāsu na vijahanti, apara-pajaṃ ca pi 'ssa paṭipūjenti. 
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mittāmaccā paccupaṭṭhitā imehi pañcahi ṭhānehi kulaputtaṃ anukampanti. 
Evam assa esā uttarā disā paṭicchannā hoti khemā appaṭibhayā. 
32. ‘Pañcahi kho gahapati-putta ṭhānehi ayirakena (191) heṭṭhimā disā dāsa-kammakarā paccupaṭṭhātabbā: yathābalaṃ kammantasaṃvidhānena, bhatta-vettanānuppadānena, {gilānupaṭṭhānena}, acchariyānaṃ rasānaṃ saṃvibhāgena, samaye vossaggena. 
Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā pañcahi ṭhānehi ayirakaṃ anukampanti. 
Pubbuṭṭhāyino ca honti, pacchā-nipātino ca, dinna-dāyino ca, sukata-kamma-kārakā, kitti-vaṇṇa-harā ca. 
Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsa-kammakarā paccupaṭṭhitā imehi pañcahi ṭhānehi ayirakaṃ anukampanti. 
Evam assa esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā. 
33. ‘Pañcahi kho gahapati-putta ṭhānehi kala-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhātabbā: mettena kāya-kammena, mettena vacī-kammena, mettena mano-kammena, anāvaṭa-dvāratāya āmisānuppadānena. 
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā chahi ṭhānehi kula-puttaṃ anukampanti. 
Pāpā nivārenti, kalyāṇe nivesenti, kalyāṇamanasā anukampanti, assutaṃ sāventi, sutaṃ pariyodapenti, saggassa maggam {ācikkhanti}. 
Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā Samaṇa-Brāhmaṇā paccupaṭṭhitā imehi chahi ṭhānehi kula-puttaṃ anukampanti. 
Evam assa esā uparimā disā paṭicchannā hoti khemā appaṭibhayā ti.’ 
Idam avoca Bhagavā. 
34. Idaṃ vatvā Sugato, athāparaṃ etad avoca Satthā: ‘Mātā-pitā disā pubbā, ācariyā dakkhiṇā disā, (192) Putta-dārā disā pacchā, mittāmaccā ca uttarā, Dāsa-kammakarā heṭṭhā, uddhaṃ Samaṇa-Brāhmaṇā, Etā disā namasseyya alam-attho kule gihī. 
Paṇḍito sīla-sampanno, saṇho ca paṭibhānavā, Nivāta-vutti atthaddho, tādiso labhate yasaṃ. 
Uṭṭhānako analaso, āpadāsu na vedhati, Acchiddavutti medhāvī, tādiso labhate yasaṃ. 
Saṅgāhako mitta-karo, vadaññū vīta-maccharo, Netā vinetā anunetā, tādiso labhate yasaṃ. 
Dānañ ca peyyavajjañ ca, attha-cariyā ca yā idha, Samānattatā ca dhammesu, tattha tattha yathā 'rahaṃ. 
Ete kho saṅgahā loke, rathass’ āṇīva yāyato, Ete ca saṅgahā n’ assu, na mātā putta-kāraṇā Labhetha mānaṃ pūjaṃ vā, pitā vā putta-kāraṇā. 
Yasmā ca saṅgahe ete samavekkhanti paṇḍitā, (193) Tasmā mahattaṃ papponti, pāsaṃsā ca bhavanti te ti.’ 
35. Evaṃ vutte Siṅgālako gahapati-putto Bhagavantaṃ etad avoca: ‘Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya "Cakkhumanto rūpāni dakkhintīti": evam evaṃ {Bhagavatā} aneka-pariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi, Dhammañ ca bhikkhu-Saṃghañ ca. 
Upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti.' 
Siṅgālovāda-Suttantaṃ. 
(194) (Āṭānāṭiya-Suttanta.) 
1. Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate. 
Atha kho cattāro Mahārājā mahatiyā ca Yakkha-senāya mahatiyā ca Gandhabba-senāya mahatiyā ca Kumbhaṇḍa-senāya mahatiyā ca Nāga-senāya, catuddisaṃ rakkhaṃ ṭhapetvā, catuddisaṃ gumbaṃ ṭhapetvā, catuddisaṃ ovaraṇaṃ ṭhapetvā, abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjha-kūṭaṃ obhāsetvā, yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Te pi kho Yakkhā app ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu: app ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu: {app} ekacce yena Bhagavā ten’ añjalim paṇāmetvā ekamantaṃ nisīdiṃsu: app ekacce nāma-gottaṃ sāvetvā ekamantam nisīdiṃsu: app ekacce tuṇhī-bhūtā ekamantaṃ {nisīdiṃsu.} 
2. Ekamantaṃ nisinno kho Vessavaṇo Mahārājā Bhagavantaṃ etad avoca: ‘Santi hi bhante uḷārā Yakkhā Bhagavato appasannā, santi hi bhante uḷārā Yakkhā Bhagavato pasannā: santi (195) hi bhante majjhimā Yakkhā Bhagavato appasannā, santi hi bhante majjhimā Yakkhā Bhagavato pasannā: santi hi bhante nīcā Yakkhā Bhagavato appasannā, santi hi bhante nīcā Yakkhā Bhagavato pasannā. 
Yebhuyyena kho pana bhante Yakkhā appasannā yeva Bhagavato. 
Taṃ kissa hetu? 
Bhagavā hi bhante pāṇātipātā veramaṇiyā dhammaṃ deseti, adinnādānā veramaṇiyā dhammaṃ deseti, kāmesu micchācārā veramaṇiyā dhammaṃ deseti, musā-vādā veramaṇiyā dhammaṃ deseti, surā-merayamajja-pamādaṭṭhānā veramaṇiyā dhammaṃ deseti. 
Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇātipātā, appaṭiviratā adinnādānā, appaṭiviratā kāmesu micchācārā, appaṭiviratā musā-vādā, appaṭiviratā surāmeraya-majja-pamādaṭṭhānā. 
Tesaṃ taṃ hoti appiyaṃ amanāpaṃ. 
Santi hi bhante Bhagavato sāvakā, araññe vanapatthāni pantāni senāsanāni paṭisevanti appassaddāni appa-nigghosāni vijanavātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni. 
Tattha santi uḷārā Yakkhā nivāsino ye imasmim Bhagavato pāvacane appasannā. 
Tesaṃ pasādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsuvihārāyāti.’ 
Adhivāsesi Bhagavā tuṇhi-bhāvena. 
3. Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ Āṭānāṭiyaṃ rakkhaṃ abhāsi: ‘Vipassissa nam’ atthu cakkhumantassa sirīmato. 
Sikhissa pi nam’ atthu sabba-{bhūtānukampino}. 
Vessabhussa nam’ atthu nahātakassa tapassino. 
(196) Nam’ atthu Kakusandhassa Māra-senā pamaddino. 
Konāgamanassa nam’ atthu brāhmaṇassa vusīmato. 
Kassapassa nam’ atthu vippamuttassa sabbadhi. 
Aṅgīrasassa nam’ atthu Sakya-puttassa sirīmato, Yo imaṃ dhammam adesesi sabba-dukkhāpanudanaṃ. 
Ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ, Te janā apisunā mahantā vītasāradā. 
Hitaṃ deva-manussānaṃ yaṃ namassanti Gotamaṃ Vijjā-{caraṇa}-sampannaṃ. 
mahantaṃ vīta-saradaṃ. 
4. ‘Yato uggacchati suriyo ādicco maṇḍalī mahā, Yassa c’ uggacchamānassa saṃvarī pi nirujjhati, Yassa c’ uggate suriye "Divaso" ti pavuccati, Rahado pi tattha gambhīro samuddo saritodako. 
Evan taṃ tattha jānanti "Samuddo saritodako." 
(197) Ito "sā purimā disā" iti naṃ ācikkhatī jano. 
Yaṃ disaṃ abhipāleti Mahārājā yassassi so Gandhabbānaṃ ādhipati, "Dhataraṭṭho" iti nāma so, Ramati nacca-gītehi Gandhabbehi purakkhato. 
Puttā pi tassa bahavo, eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahantaṃ vīta-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi, amanussā pi taṃ vadanti! Sutaṃ n’ etaṃ abhiṇhaso, tasmā evaṃ vademase, "Jinaṃ vandatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vadāma Gotamaṃ" 
5. ‘Yena Petā pavuccanti pisuṇā piṭṭhi-maṃsikā Pāṇātipātino luddhā corā nekatikā janā, (198) Ito "sā dakkhiṇā disā" iti naṃ ācikkhatī jano. 
Yaṃ disaṃ abhipāleti Mahārājā yasassi so Kumbhaṇḍānaṃ ādhipati, "Virūḷho" iti nāma so Ramati nacca-gītehi, Kumbhaṇḍehi purakkhato. 
Puttā pi tassa bahavo eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahataṃ vīta-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi, amanussā pi taṃ vandanti! Sutaṃ n’ etaṃ abhiṇhaso, tasmā evaṃ vademase, "Jinaṃ vadatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vandāma Gotamaṃ." 
6. ‘Yattha c’ oggacchati suriyo ādicco maṇḍalī mahā, Yassa c’ oggacchamānassa divaso pi nirujjhati, Yassa c’ oggate suriye "{Saṃvarī}" ti pavuccati, Rahado pi tattha gambhīro samuddo saritodako. 
Evan taṃ tattha jānanti "Samuddo saritodako." 
Ito "sā pacchimā disā" iti naṃ acikkhatī jano. 
(199) Yaṃ disaṃ abhipāleti Mahārājā yasassi so Nāgānaṃ ādhipati, "Virūpakkho" iti nāma so Ramati nacca-gītehi, Nāgehi purakkhato. 
Puttā pi tassa bahavo eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahantaṃ vīta-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi, amanussā pi taṃ vandanti! Sutaṃ n’ etaṃ abhiṇhaso, tasmā evaṃ vademase, "Jinaṃ vandatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vandāma Gotamaṃ." 
7. ‘Yena Uttara-kurū rammā Mahā-Neru sudassano Manussā tattha jāyanti amamā apariggahā. 
Na te bījaṃ pavapanti, na pi nīyanti naṅgalā, Akaṭṭha-pākimaṃ sāliṃ paribhuñjanti mānusā. 
Akaṇaṃ athusaṃ suddhaṃ sugandhaṃ taṇḍula-pphalaṃ (200) Tuṇḍi-kīre pacitvāna, tato bhuñjati bhojanaṃ. 
Gāvim eka-khuraṃ katvā anuyanti diso disaṃ, Pasuṃ eka-khuraṃ katvā anuyanti diso disaṃ, Itthīvāhanaṃ katvā anuyanti diso disaṃ, Purisavāhanaṃ katvā anuyanti diso disaṃ, Kumārivāhanaṃ katvā anuyanti diso disaṃ, Kumāravāhanaṃ katvā anuyanti diso disaṃ, Te yāne abhirūhitvā sabbā disā anupariyanti Pacārā tassa rājino. 
Hatthi-yānaṃ assa-yānaṃ dibbaṃ yānaṃ upaṭṭhitaṃ, Pāsādā sivikā c’ eva Mahārājassa yasassino. 
Tassa ca nagarā ahu antalikkhe sumāpitā, Āṭānāṭā Kusināṭā Parakusināṭā Nāṭapuriyā Parakusitanāṭā. 
(201) Uttarena Kapīvanto, Janogham aparena ca, Navanatiyo Ambara-Ambaravatiyo, Āḷakamandā nāma rāja-dhāni. 
Kuverassa kho pana Mārisa, Mahārājassa Visāṇā nāma rāja-dhāni. 
Tasmā Kuvero Mahārājā "Vessavaṇo" ti pavuccati. 
Paccesanto pakāsenti Tatolā Tattalā Tatotalā Ojasi Tejasi Tatojasi Sūro rājā Ariṭṭho Nemi. 
Rahado pi tattha Dharanī nāma yato meghā pavassanti, Vassā yato patāyanti. 
Sabhā pi tattha Bhagalavati nāma yattha Yakkhā payirupāsanti. 
Tattha nicca-phalā rukkhā nānā-dija-gaṇāyutā Mayūra-koñcābhirudā kokilābhīhi vaggubhi. 
Jīvaṃ jīvaka-sadd’ ettha atho oṭṭhavacittakā (202) Kukutthakā kulīrakā vane pokkhara-sātakā. 
Suka-sāḷikasadd’ ettha daṇḍa-mānavakāni ca, Sobhati sabba-kālaṃ sā Kuvera-nalinī sadā. 
Ito "sā uttarā disa" iti naṃ ācikkhatī jano. 
Yaṃ disaṃ abhipāleti, Magārājā yasassi so Yakkhānaṃ ādhipati, "Kuvero" iti nāma so Ramati nacca-gītehi, yakkhehi purakkhato. 
Puttā pi tassa bahavo eka-nāmā ti me sutaṃ, Asīti dasa eko ca Inda-nāmā mahabbalā. 
Te cāpi Buddhaṃ disvāna, Buddhaṃ ādicca-bandhunaṃ, Dūrato va namassanti mahantaṃ vītā-sāradaṃ. 
Namo te purisājañña! Namo te purisuttama! Kusalena samekkhasi amanussā pi taṃ vadanti! Sutaṃ n’ etaṃ {abhiṇhaso}, tasmā evaṃ vademase, "Jinaṃ vandatha Gotamaṃ, Jinaṃ vandāma Gotamaṃ, Vijjā-caraṇa-sampannaṃ Buddhaṃ vandāma Gotaman" ti.' 
(203) 8. ‘Ayaṃ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārayāti.’ 
‘Yassa kassaci Mārisa bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya ayaṃ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā, tañ ce amanusso Yakkho vā Yakkhinī vā Yakkha-potako vā Yakkha-potikā vā Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkhapacāro vā, Gandhabbo vā Gandhabbī vā ... pe ... Kumbhaṇḍo vā ... pe ... Nāgo vā ... pe ... paduṭṭha-citto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya, nisinnaṃ vā upanisīdeyya, nipannaṃ vā upanipajjeyya, na me so Mārisa amanusso labheyya gāmesu vā nigamesu vā sakkāraṃ vā {garu-kāraṃ} vā. 
Na me so Mārisa amanusso labheyya Āḷakamandāya rāja-dhāniyā vatthuṃ vā vāsaṃ vā. 
Na me so Mārisa amanusso labheyya Yakkhānaṃ samitiṃ gantuṃ Api ssu naṃ Mārisa amanussā anāvayham pi naṃ kareyyuṃ avivayhaṃ. 
Api ssu naṃ Mārisa amanussā attāhi pi {paripuṇṇāhi} paribhāsāhi paribhāseyyuṃ. 
Api ssu naṃ Mārisa amanussā rittam pi pattaṃ sīse nikkujjeyyuṃ. 
Api ssu naṃ Mārisa amanussā sattadhā pi 'ssa muddhaṃ phāleyyuṃ. 
9. ‘Santi hi Mārisa amanussā caṇḍā ruddā rabhasā. 
Te n’ eva Mahārājānaṃ ādiyanti, na Mahārājānaṃ purisakānaṃ ādiyanti, na Mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti. 
te kho te Mārisa amanussā Mahā (204) rājānaṃ avaruddhā nāma vuccanti. 
Seyyathāpi Mārisa rañño Māgadhassa vijite mahā-corā, te n’ eva rañño Māgadhassa ādiyanti, na rañño Māgadhassa purisakānaṃ ādiyanti, na rañño Māgadhassa purisakānaṃ purisakānaṃ ādiyanti, te kho te Mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti, -- evam eva kho Mārisa santi amanussā caṇḍā {ruddā} rubhasā. 
Te n’ eva Mahārājānaṃ ādiyanti, na Mahārājānaṃ purisakānaṃ ādiyanti, na Mahārānaṃ purisakānaṃ purisakānaṃ ādiyanti. 
Te kho te Mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti. 
Yo hi koci Mārisa amanusso Yakkho vā Yakkhinī vā ... pe ... paduṭṭha-citto bhikkhuṃ vā bhikkhuniṃ vā upāsakaṃ vā upāsikaṃ vā gacchantaṃ vā anugaccheyya, ṭhitaṃ vā upatiṭṭheyya nisinnaṃ vā upanisīdeyya, nipannaṃ vā {upanipajjeyya}, imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ Senāpatīnaṃ Mahā-Senāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ -- "Ayaṃ Yakkho gaṇhāti, ayaṃ Yakkho āvisati, ayaṃ Yakkho heṭheti, ayaṃ Yakkho viheṭheti, ayaṃ Yakkho hiṃsati, ayaṃ Yakkho vihiṃsati, ayaṃ Yakkho na muñcatīyi." 
10. ‘Katamesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ Senāpatīnaṃ Mahā-Senāpatīnaṃ? 
Indo Somo Varuṇo ca Bhāradvājo Pajāpati, Candano Kāmaseṭṭho ca Kinnughaṇḍu Nighaṇḍu ca, Panādo Opamañño ca Devasūto ca Mātali, Cittaseno ca Gandhabbo Naḷo rājā Janesabho, Sātāgiro Hemavato Puṇṇako Karatiyo Gulo, (205) Sīvako Mucalido ca Vessāmitto Yugandharo Gopālo Suppagedho ca Hirī Nettī ca Mandiyo Pañcāla-caṇḍo Ālavako Pajjunno Sumano Sumukho Dadhimukho Maṇi Mānicaro Dīgho Atho Serissako sahā. 
‘Imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ Senāpatīnaṃ Mahā-Senāpatīnaṃ ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ -- "Ayaṃ Yakkho gaṇhāti, ayaṃ Yakkho {āvisati}, ayaṃ Yakkho heṭheti, ayaṃ Yakkho viheṭheti, ayaṃ Yakkho hiṃsati, ayaṃ Yakkho vihiṃsati, ayaṃ yakkho na muñcatīti." 
11. ‘Ayaṃ kho sā Mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyāti.’ 
‘Handa ca dāni mayaṃ Mārisa gacchāma, bahu-kiccā mayaṃ, bahu-karaṇīyā ti.’ 
‘Yassa dāni tumhe Mahārājāno kālaṃ maññathāti.’ 
Atha kho cattāro Mahārājā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ ev’ antaradhāyiṃsu. 
Te pi kho Yakkhā uṭṭhāy’ āsanā app ekacce Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth’ eva anatradhāyiṃsu: app ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ {sārāṇīyaṃ} kathaṃ {vītisāretvā}, tatth’ ev' (206) antaradhāyiṃsu: app ekacce yena Bhagavā ten’ añjalim paṇāmetvā tatth’ ev’ antaradhāyiṃsu: app ekacce nāmagottaṃ sāvetvā tatth’ ev’ {antaradhāyiṃsu}: app ekacce tuṇhībhūtā tatth’ ev’ antaradhāyiṃsu 
12. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi: ‘Imaṃ bhikkhave rattiṃ cattāro Mahārājā mahatiyā ca Yakkha-senāya ... Vipassissa nam’ atthu cakkhumantassa sirīmato! Sikhissa pi nam’ atthu sabba-bhūtānukampino. 
* * * * * So yeva purima-peyyālena vitthāretabbo. 
‘Ayaṃ kho sā Mārisa Āṭānāṭiyā rakkhā ... antaradhāyiṃsu. 
13. ‘Uggaṇhātha bhikkhave Āṭānāṭiyaṃ rakkhaṃ, pariyāpuṇātha bhikkhave Āṭānātiyaṃ rakkhaṃ, dhāretha bhikkhave Āṭānāṭiyaṃ rakkhaṃ, attha-saṃhitā 'yaṃ bhikkhave Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkāya avihiṃsāya phāsu-vihārāyāti.’ 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinadun ti. 
Āṭānāṭiya-Suttantaṃ Navamaṃ. 
(207) (Saṅgīti-Suttanta.) 1. 
1. Ekaṃ samayaṃ Bhagavā Mallesu cārikaṃ caramāno mahatā bhikkhu-saṃghena saddhiṃ pañca-mattehi bhikkhu-satehi yena Pāvā nāma Mallānaṃ nagaraṃ tad avasari. 
Tatra sudaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane. 
2. Tena kho pana samayena Pāveyyakānaṃ Mallānaṃ Ubbhaṭakaṃ nāma navaṃ {santhāgāraṃ} acira-kāritaṃ hoti anajjhāvutthaṃ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena. 
Assosuṃ kho Pāveyyakā Mallā -- ‘Bhagavā kira Mallesu cārikaṃ caramāno mahatā bhikkhusaghena saddhiṃ pañca-mattehi bhikkhu-satehi Pāvaṃ anuppatto Pāvāyaṃ viharati Cundassa kammāra-puttassa amba-vane ti.’ 
Atha kho Pāveyyakā Mallā yena Bhagavā ten’ {upasaṃkamiṃsu}, {upasaṃkamitvā} Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Pāveyyakā Mallā Bhagavantaṃ etad avocuṃ: ‘Idha bhante Pāveyyakānaṃ Mallānaṃ {Ubbhaṭakaṃ} nāma navaṃ santhāgāraṃ acira-kāritaṃ anajjhāvutthaṃ Samaṇena vā Brāhmaṇena vā kenaci vā manussa-bhūtena. 
(208) Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Pāveyyakānaṃ Mallānaṃ dīgha-rattaṃ hitāya sukhāyāti.’ 
Adhivāsesi Bhagavā tuṇhī-bhāvena. 
3. Atha kho Pāveyyakā Mallā Bhagavato adhivāsanaṃ viditvā, uṭṭhāy’ āsanā Bhagavataṃ abhivādetvā, padakkhiṇaṃ katvā yena santhāgāraṃ ten’ upasaṃkamiṃsu, upasaṃkamitvā sabba-santhariṃ santhāgāraṃ santharāpetvā, āsanāni paññāpetvā, udaka-maṇikaṃ patiṭṭhāpetvā, telappadīpaṃ āropetvā, yena Bhagavā ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Bhagavataṃ abhivādetvā, ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhita kho Pāveyyakā Mallā Bhagavantaṃ etad avocuṃ: ‘Sabba-santhāriṃ santhataṃ bhante santhāgāraṃ. 
āsanāni paññattāni, udaka-maṇiko patiṭṭhāpito, telappadīpo āropito, yassa dāni bhante Bhagavā kālaṃ maññatīti.’ 
4. Atha kho Bhagavā nivāsetvā patta-cīvaram ādāya saddhiṃ bhikkhu-saṃghena yena santhāgāraṃ ten’ upasaṃkami. 
Upasaṃkamitvā pāde pakkhāletvā, santhāgāraṃ pavisitvā majjhima-tthambhaṃ nissāya puratthābhimukho nisīdi. 
Bhikkhu-saṃgho pi pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthā (209) bhimukho nisīdi Bhagavantaṃ yeva purakkhatvā. 
Pāveyyakā pi kho Mallā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchābhimukhā nisīdiṃsu Bhagavataṃ yeva purakkhatvā. 
Atha kho Bhagavā Pāveyyake Malle bahud eva rattiṃ dhammiyā kathāya sandassetvā samādepetvā samuttejetvā sampahaṃsetvā uyyojesi: ‘Abhikkantā kho Vāseṭṭhā ratti, yassa dāni tumhe kālaṃ maññathāti.’ 
‘Evam bhante ti’ kho Pāveyyakā Mallā Bhagavato paṭissutvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
5. Atha kho Bhagavā acira-pakkantesu Mallesu tuṇhībhūtaṃ tuṇhī-bhūtaṃ bhikkhu-saṃghaṃ anuviloketvā āyasmantaṃ Sāriputtaṃ āmantesi: ‘Vigata-thīna-middho kho Sāriputta bhikkhu-saṃgho, paṭibhātu taṃ Sāriputta bhikkhūnaṃ dhammi-kathā. 
Piṭṭhi me āgilāyati, tam ahaṃ āyamissāmīti.’ 
‘Evam bhante ti’ kho āyasmā Sāriputto Bhagavato paccassosi. 
Atha kho Bhagavā catugguṇaṃ saṃghāṭiṃ paññāpetvā dakkhiṇena passena sīha-seyyaṃ kappesi, pāde pādaṃ accādhāya sato sampajāno uṭṭhāna-saññaṃ manasi-karitvā. 
6. Tena kho pana samayena Nigaṇṭho Nātha-putto (210) Pāvāyaṃ adhunā kālakato hoti. 
Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukha-sattīhi vitudantā virahanti -- ‘Na tvaṃ imaṃ dhamma-vinayaṃ ājānāsi! 4Ahaṃ imaṃ dhamma-vina-vinayaṃ ājānāmi! kiṃ tvaṃ imaṃ dhamma-vinayaṃ ājānissasi? 
Micchā-paṭipanno tvam asi, aham asmi sammā-paṭipanno, sahitam me asahitan te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, {aviciṇṇan} te viparāvattaṃ, āropito te vādo, niggahīto 'si cara, vāda-ppamokkhāya nibbeṭhehi vā sace pahosīti.’ 
Vadho yeva kho maññe Nigaṇṭhesu Nātha-puttiyesy vattati. 
Ye pi te nigaṇṭhassa Nāthaputtassa sāvakā gihī odāta-vasanā, te pi Nigaṇṭhesu Nātha-puttiyesu nibbiṇṇarūpā paṭivāna-rūpā, yathā taṃ durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite bhinna-thūpe appaṭisaraṇe. 
7. Atha kho āyasmā Sāriputto bhikkhū āmantesi: Nigaṇṭho āvuso Nātha-putto Pāvāyaṃ adhunā {kālakato.} Tassa kāla-kiriyāya bhinnā Nigaṇṭhā dvedhika-jātā ... pe ... bhinna-thūpe appaṭisaraṇe. 
Evaṃ h’ etaṃ āvuso durakkhāte dhamma-vinaye duppavedite aniyyānike anupasama-saṃvattanike asammāsambuddha-ppavedite. 
(211) Ayaṃ kho pan’ āvuso asmākaṃ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito. 
Tattha sabbeh’ eva saṃgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
Katamo c’ āvuso asmākaṃ Bhagavatā dhammo svākkhāto suppavedito niyyāniko upasama-saṃvattaniko SammāSambuddha-ppavedito, yattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ? 
Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammad-akkhāto. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
8. Katamo eko dhammo? 
Sabbe sattā āhāra-ṭṭhitikā, sabbe sattā saṃkhāraṭṭhitikā. 
Ayaṃ kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena eko dhammo sammadakkhāto. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na viva (212) ditabbaṃ, yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānaṃ. 
9. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame dve? 
(i) Nāmañ ca rūpañ ca. 
(ii) Avijjā ca bhava-taṇhā ca. 
(iii) Bhava-diṭṭhi ca vibhava-diṭṭhi ca. 
(iv) Ahirikañ ca anottappañ ca. 
(v) Hiri ca ottappañ ca. 
(vi) Dovacassatā ca pāpa-mittatā ca. 
(vii) Sovacassatā ca kalyāṇa-mittatā ca. 
(viii) Āpatti-kusalatā ca āpatti-vuṭṭhāna-kusalatā ca. 
(ix) Samāpatti-kusalatā ca samāpatti-vuṭṭhāna-kusalatā ca. 
(x) Dhātu-kusalatā ca manasikāra-kusalatā ca. 
(xi) Āyatana-kusalatā ca paṭiccasamuppāda-kusalatā ca. 
(xii) Ṭhāna-kusalatā ca aṭṭhāna-kusalatā ca. 
(213) (xiii) Ajjavañ ca lajjavañ ca. 
(xiv) Khanti ca soraccañ ca. 
(xv) Sākhalyañ ca paṭisanthāro ca. 
(xvi) Avihiṃsā ca soceyyañ ca. 
(xvii) Muṭṭhasaccañ ca asampajaññañ ca. 
(xviii) Sati ca sampajaññañ ca. 
(xix) Indriyesu agutta-dvāratā ca bhojane amattaññutā ca. 
(xx) Indriyesu gutta-dvāratā ca bhojane mattaññutā ca. 
(xxi) Paṭisaṃkhāna-balañ ca bhāvanā-balañ ca. 
(xxii) Sati-balañ ca samādhi-balañ ca. 
(xxiii) Samatho ca vipassanā ca. 
(xxiv) Samatha-nimittañ ca paggahanimittañ ca. 
(xxv) Paggaho ca avikkhepo ca. 
(xxvi) Sīla-sampadā ca diṭṭhi-sampadā ca. 
(xxvii) Sīla-vipatti ca diṭṭhi-vipatti ca. 
(214) (xxviii) Sīla-visuddhi ca diṭṭhi-visuddhi ca. 
(xxix) Diṭṭhi-visuddhi kho pana yathā diṭṭhissa ca padhānaṃ. 
(xxx) Saṃvego ca saṃvejaniyesu ṭhānesu saṃviggassa ca yoniso padhānaṃ. 
(xxxi) {Asantuṭṭhitā} ca kusalesu dhammesu appaṭivānitā ca padhānasmiṃ. 
(xxxii) Vijjā ca vimutti ca. 
(xxxiii) Khaye ñāṇaṃ anuppāde ñāṇaṃ. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dve dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... sukhāya deva-manussānaṃ. 
10. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame tayo? 
(i) Tīṇi akusala-mūlāni. 
Lobho akusala-mūlaṃ, doso akusala-mūlaṃ, moho akusala-mūlaṃ. 
(ii) Tīṇi kusala-mūlāni. 
Alobho kusala-mūlaṃ, adoso kusala-mūlaṃ, amoho kusala-mūlaṃ. 
(iii) Tīṇi duccaritāni. 
Kāya-duccaritaṃ, vacī-duccaritaṃ, mano-duccaritaṃ. 
(215) (iv) Tīṇi sucaritāni. 
Kāya-sucaritaṃ, vacī-sucaritaṃ, mano-sucaritaṃ. 
(v) Tayo akusala-vitakkā. 
Kāma-vitakko, vyāpāda vitakko, vihiṃsā-vitakko. 
(vi) Tayo kusala-vitakkā. 
Nekkhamma-vitakko, avyāpāda-vitakko, avihiṃsā-vitakko. 
(vii) Tayo akusala-saṃkappā. 
Kāma-saṃkappo, vyāpāda-saṃkappo, vihiṃsā-saṃkappo. 
(viii) Tayo kusala-saṃkappā. 
Nekkhamma-saṃkappo, avyāpāda-saṃkappo, avihiṃsā-saṃkappo. 
(ix) Tisso akusala-saññā. 
Kāma-saññā, vyāpāda-saññā, vihiṃsā-saññā. 
(x) Tisso kusala-saññā. 
Nekkhamma-saññā, avyāpādasaññā, avihiṃsā-saññā. 
(xi) Tisso akusala-dhātuyo. 
Kāma-dhātu, vyāpāda-dhātu, vihiṃsā-dhātu. 
(xii) Tisso kusala-dhātuyo. 
Nekkhamma-dhātu, avyāpāda-dhātu, avihiṃsā-dhātu. 
(xiii) Aparā pi tisso dhātuyo. 
Kāma-dhātu, rūpa-dhātu, arūpa-dhātu. 
(xiv) Aparā pi tisso dhātuyo. 
Rūpa-dhātu, arūpa-dhātu, nirodha-dhātu. 
(xv) Aparā pi tisso dhātuyo. 
Hīnā dhātu, majjhimā dhātu, paṇītā dhātu. 
(216) (xvi) Tisso taṇhā. 
Kāma-taṇhā, bhava-taṇhā, vibhavataṇhā. 
(xvii) Aparā pi tisso taṇhā. 
Kāma-taṇhā, rūpa-taṇhā, arūpa-taṇhā. 
(xviii) Aparā pi tisso taṇhā. 
Rūpa-taṇhā, arūpa-taṇhā, nirodha-taṇhā. 
(xix) Tīṇi saṃyojanāni. 
Sakkāya-diṭṭhi, vicikicchā, sīlabbata-parāmāso. 
(xx) Tayo āsavā. 
Kāmāsavo, bhavāsavo, avijjāsavo. 
(xxi) Tayo bhavā. 
Kāma-bhavo, rūpa-bhavo, arūpabhavo. 
(xxii) Tisso esanā. 
Kāmesanā, bhavesanā, brahmacariyesanā. 
(xxiii) Tisso vidhā. 
‘Seyyo 'ham asmīti’ vidhā, ‘Sadiso 'ham asmīti’ vidhā. 
‘Hīno 'ham asmīti’ vidhā. 
(xxiv) Tayo addhā. 
Atīto addhā, anāgato addhā, paccuppanno addhā. 
(xxv) Tayo antā. 
Sakkāyo anto, sakkāya-samudayo anto, sakkāya-nirodho anto. 
(xxvi) Tisso vedanā. 
Sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā. 
(xxvii) Tisso dukkhatā. 
Dukkha-dukkhatā, saṃkhāradukkhatā, vipariṇāma-dukkhatā. 
(217) (xxviii) Tayo rāsī. 
Micchatta-niyato rāsi, sammattaniyato rāsi, aniyato rāsi. 
(xxix) Tisso kaṅkhā. 
Atītaṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Anāgataṃ vā addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati ca sampasīdati. 
Etarahi vā paccuppannaṃ addhānaṃ ārabbha kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
(xxx) Tīṇi Tathāgatassa ārakkheyyāni. 
Parisuddhakāya-samācāro āvuso Tathāgato, n’ atthi Tathāgatassa kāya-duccaritaṃ yaṃ Tathāgato rakkheyya ‘Mā me idaṃ paro aññāsīti.’ 
Parisuddha-vacī-samācāro āvuso Tathāgato, n’ atthi Tathāgatassa vacī-duccaritaṃ yaṃ Tathāgato rakkheyya ‘Mā me idaṃ paro aññāsīti.’ 
Parisuddhamano-samācāro āvuso Tathāgato, n’ atthi Tathāgatassa mano-duccaritaṃ yaṃ Tathāgato rakkheyya ‘Mā me idaṃ paro aññāsīti.’ 
(xxxi) Tayo kiñcanā. 
Rāgo kiñcanaṃ, doso kiñcanaṃ, moho kiñcanaṃ. 
(xxxii) Tayo aggī. 
Rāgaggi; dosaggi, mohaggi. 
(xxxiii) Apare pi tayo aggī. 
Āhuneyyaggi, gahapataggi, dakkhiṇeyyaggi. 
(xxxiv) Tividhena rūpa-saṅgaho. 
Sanidassana-sappaṭighaṃ rūpaṃ, anidassana-sappaṭighaṃ rūpaṃ, anidassanaappaṭighaṃ rūpaṃ. 
(xxxv) Tayo saṃkhārā. 
Puññābhisaṃkhāro, apuññābhisaṃkhāro, āneñjābhisaṃkhāro. 
(218) (xxxvi) Tayo puggalā. 
Sekho puggalo, asekho puggalo, n’ eva sekho nāsekho puggalo. 
(xxxvii) Tayo therā. 
Jāti-thero, dhamma-thero, sammuti-thero. 
(xxxviii) Tīṇi puñña-kiriyavatthūni. 
Dāna-mayaṃ puñña-kiriya-vatthu, sīla-mayaṃ puñña-kiriya-vatthu, bhāvanā-mayaṃ puñña-kiriya-vatthu. 
(xxxix) {Tīṇi} codanā-vatthūni. 
Diṭṭhena, sutena, parisaṃkāya. 
(xl) Tisso kāmupapattiyo. 
Sant’ āvuso sattā, paccupaṭṭhita-kāmā, te paccupaṭṭhitesu kāmesu vasaṃ vattenti seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamā kāmupapatti. 
Sant’ āvuso sattā nimmita-kāmā, te nimmetvā nimmetvā kāmesu vasaṃ vattenti seyyathā pi devā Nimmāna-ratī. 
Ayaṃ dutiyā kāmupapatti. 
Sant’ āvuso sattā para-nimmita-kāmā, te paranimmitesu kāmesu vasaṃ vattenti, seyyathā pi devā Paranimmita-vasavattī. 
Ayaṃ tatiyā kāmupapatti. 
(xli) Tisso sukhupapattiyo. 
Sant’ āvuso sattā uppādetvā uppādetvā sukhaṃ viharanti, seyyathā pi devā Brahma-kāyikā. 
Ayaṃ paṭhamā sukhupapatti. 
Sant' āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, te kadāci karahaci udānaṃ udānenti ‘Aho sukhaṃ aho sukhan ti,’ seyyathā pi devā Ābhassarā. 
Ayaṃ dutiyā sukhupapatti. 
Sant’ āvuso sattā sukhena abhisannā parisannā paripūrā paripphuṭā, tesan taṃ yeva tusitā (219) sukhaṃ {paṭisaṃvedenti}, seyyathā pi devā Subha-kiṇṇā. 
Ayaṃ tatiyā sukhupapatti. 
(xlii) Tisso paññā. 
Sekhā paññā, asekhā paññā, n’ eva sekhā nāsekhā paññā. 
(xliii) Aparā pi tisso paññā. 
Cintā-mayā paññā, sutamayā paññā, bhāvanā-mayā paññā. 
(xliv) Tīṇ’ āvudhāni. 
Sutāvudhaṃ, pavivekāvudhaṃ, paññāvudhaṃ. 
(xlv) Tīṇ’ indriyāni. 
Anaññātaṃ-ñassāmitindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ. 
(xlvi) Tīṇi cakkhūni. 
Maṃsa-cakkhu, dibba-cakkhu, paññā-cakkhu. 
(xlvii) Tisso sikkhā. 
Adhisīlasikkhā, adhicitta-sikkhā, adhipaññā-sikkhā. 
(xlviii) Tisso bhāvanā. 
Kāya-bhāvanā, citta-bhāvanā, paññā-bhāvanā. 
(xlix) Tīṇānuttariyāni. 
Dassanānuttariyaṃ, paṭipadānuttariyaṃ, vimuttānuttariyaṃ. 
(l) Tayo samādhī. 
Savitakko savicāro samādhi, avitakko vicāra-matto samādhi, avitakko avicāro samādhi. 
(li) Apare pi tayo samādhī. 
Suññato samādhi, animitto samādhi, appaṇihito samādhi. 
(lii) Tīṇi soceyyāni. 
Kāya-soceyyaṃ, vacī-soceyyaṃ, mano-soceyyaṃ (220) (liii) Tīṇi moneyyāni. 
Kāya-moneyyaṃ, vacī-moneyyaṃ, mano-moneyyaṃ. 
(liv) Tīṇi kosallāni. 
Āya-kosallaṃ, apāya-kosallaṃ, upāya-kosallaṃ. 
(lv) Tayo madā. 
Ārogya-mado, yobbana-mado, jīvita mado. 
(lvi) Tīṇādhipateyyāni. 
Attādhipateyyaṃ, lokādhipateyyaṃ, dhammādhipateyyaṃ. 
(lvii) Tīṇi kathā-vatthūni. 
Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya -- ‘Evaṃ ahosi atītaṃ addhānan ti.’ 
Anāgataṃ vā addhānaṃ ārabbha kathaṃ katheyya -- ‘Evaṃ bhavissati anāgatam addhānan ti.’ 
Etarahi vā paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya -- ‘Evaṃ hoti etarahi paccuppannan ti.’ 
(lviii) Tisso vijjā. 
Pubbe-nivāsānussati-ñāṇaṃ vijjā, sattāraṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā. 
(lix) Tayo vihārā. 
Dibbo vihāro, Brahma-vihāro, ariyo vihāro. 
(lx) Tīṇi pāṭihāriyāni. 
Iddhi-pāṭihāriyaṃ, ādesanāpāṭihāriyaṃ, anusāsanipāṭihāriyaṃ. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena tayo dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
(221) 11. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ, yathayidaṃ brahmacariyaṃ ... pe ... Katame cattāro? 
(i) Cattāro satipaṭṭhānā. 
Idh’ āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ, vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
(ii) Cattāro {samma-ppadhānā.} Idh’ {āvuso} bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya {bhiyyo}-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
(iii) Cattāro iddhipādā. 
Idh’ āvuso bhikkhu chandasamādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Citta-samādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Viriya-samādhi-padhāna (222) saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
Vīmaṃsā-samādhi-padhāna-saṃkhāra-samannāgataṃ iddhipādaṃ bhāveti. 
(iv) Cattāri jhānāni. 
Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhama-jjhānaṃ upasampajja viharati. 
Vitakka-{vicārānaṃ} vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pīti-sukhaṃ dutiya-jjhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti -- ‘Upekhako satimā sukha-vihārī ti' tatiya-jjhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ atthaṅgamā {adukkha-m-asukhaṃ} upekhā-satipārisuddhiṃ catuttha-jjhānaṃ upasampajja viharati. 
(v) Catasso samādhi-bhāvanā. 
Atth’ āvuso samādhibhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukhavihārāya saṃvattati. 
Atth’ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassana-paṭilābhāyā saṃvattati. 
Atth’ āvuso samādhi-bhāvanā bhāvitā bahulīkatā sati-sampajaññāya saṃvattati. 
Atth’ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvattati. 
Katam’ āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saṃvattati? 
Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaṃ ... pe ... dutiyajjhānaṃ ... tatiyajjhānaṃ ... catutthajjhānaṃ upasampajja viharati. 
Ayaṃ (223) āvuso samādhi-bhāvanā bhāvitā bahulī-katā diṭṭhadhamma-sukha-vihārāya saṃvattati. 
Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saṃvattati? 
Idh’ āvuso bhikkhu ālokasaññaṃ manasi-karoti, divā-saññaṃ adhiṭṭhāti yathā divā tathā rattiṃ, yathā rattiṃ tathā divā, iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. 
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā ñāṇa-dassanapaṭilābhāya saṃvattati. 
Katamā ca āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvattati? 
Idh’ āvuso bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Ayaṃ āvuso samādhibhāvanā bhāvitā bahulī-katā sati-sampajaññāya saṃvattati. 
Katamā ca āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvattati? 
Idh’ āvuso bhikkhu pañcas' upādāna-kkhandhesu udayabbayānupassī viharati -- ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṃkhārā ... iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.’ 
Ayaṃ āvuso samādhi-bhāvanā bhāvitā bahulī-katā āsavānaṃ khayāya saṃvattati. 
(vi) Catasso appamaññāyo. 
Idh’ āvuso bhikkhu mettā sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. 
Iti uddham (224) adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettā-sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā ... Muditā-sahagatena cetasā ... Upekhā-sahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, iti uddham adho tiriyaṃ sabbadhi {sabbattatāya} sabbāvantaṃ lokaṃ upekhā sahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
(vii) Cattāro arūpā. 
Idh’ āvuso bhikkhu sabbaso rūpa-saññānaṃ samatikkamā paṭigha-saññānaṃ atthagamā nānatta-saññānaṃ amanasikārā ‘Ananto ākāso ti’ ākāsānañcāyatanaṃ upasampajja viharati. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan ti' viññāṇañcāyatanaṃ upasampajja viharati. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘Natthi kiñcīti’ ākiñcaññāyatanaṃ upasampajja viharati. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati. 
(viii) Cattāri apassenāni. 
Idh’ āvuso bhikkhu saṃkhāy' ekaṃ paṭisevati, saṃkhāy’ ekaṃ adhivāseti, saṃkhāy’ ekaṃ parivajjeti, saṃkhāy’ ekaṃ vinodeti. 
(ix) Cattāro ariya-vaṃsā. 
Idh’ āvuso bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītara-cīvara-santuṭṭhiyā ca vaṇṇa-vādī, na ca cīvara-hetu anesanaṃ appaṭirūpaṃ āpajjati, aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-cīvarasantuṭṭhiyā n’ ev’ attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho analaso sampajāno patissato, yaṃ (225) vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
Puna ca paraṃ āvuso bhikkhu santuṭṭo hoti itarītarena piṇḍapātena, itarītara-piṇḍapāta-santuṭṭhiyā ca vaṇṇa-vādī, na ca piṇḍapāta-hetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātam agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-piṇḍapāta-santuṭṭhiyā n’ eva attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho hoti analaso samapajāno patissato, ayaṃ vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
Puna ca paraṃ āvuso bhikkhu santuṭṭo hoti itarītarena senāsanena, itarītarasenāsana-{santuṭṭhiyā} ca vaṇṇa-vādī, na ca senāsana-hetu anesanaṃ appatirūpaṃ āpajjati, aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati, tāya ca pana itarītara-senāsana-santuṭṭhiyā n’ eva attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho hoti analaso sampajāno patissato, ayaṃ vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
Puna ca paraṃ āvuso bhikkhu pahānārāmo hoti pahāna-rato, bhāvanārāmo hoti bhāvanā-rato, tāya ca pana pahānārāmatāya pahāna-ratiyā bhāvanārāmatāya bhāvanā-ratiyā n’ eva attān-ukkaṃseti na paraṃ vambheti. 
Yo hi tattha dakkho analaso sampajāno patissato, ayaṃ vuccat’ āvuso bhikkhu porāṇe aggaññe ariya-vaṃse ṭhito. 
(x) Cattāri padhānāni. 
Saṃvara-padhānaṃ, pahānapadhānaṃ, bhāvanā-padhānaṃ, anurakkhaṇā-padhānaṃ. 
Katamañ c' āvuso saṃvara-padhānaṃ? 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā na nimitta-ggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇam etaṃ cakkhindriyaṃ (226) asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā {anvāy'assaveyyuṃ}, tassa saṃvarāya paṭipajjati, rakkhati cakkhindriyaṃ, cakkhindriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā ... pe ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī, yatvādhikaraṇaṃ etaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāya-ssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Idam vuccat’ āvuso saṃvara-padhānaṃ. 
Katamañ c’ āvuso pahāna-padhānaṃ? 
Idh' āvuso bhikkhu uppannaṃ kāma-vitakkaṃ nādhivaseti pajahati vinodeti byantikaroti anabhāvaṃ gameti, uppannaṃ vyāpāda-vitakkaṃ ... uppannaṃ vihiṃsā-vitakkaṃ ... uppannuppanne pāpake akusale dhamme nādhivaseti pajahati vinodeti byantikaroti anabhāvaṃ gameti. 
Idaṃ vuccat’ āvuso pahāna-padhānaṃ. 
Katamañ c’ āvuso bhāvanā-padhānaṃ? 
Idh’ āvuso bhikkhu sati-sambojjhaṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodhanissitaṃ vossagga-pariṇāmiṃ; dhamma-vicaya-sambojjhaṅgaṃ bhāveti ... pe ... viriya-sambojjhaṅgaṃ bhāveti ... pīti-sambojjhaṅgaṃ bhāveti ... passaddhisambojjhaṅgaṃ bhāveti ... samādhi-sambojjhaṅgaṃ bhāveti ... upekhā-sambojjhaṅgaṃ bhāveti vivekanissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagga-pariṇāmiṃ. 
Idaṃ vuccat’ āvuso bhāvanā-padhānaṃ. 
Katamañ c’ āvuso anurakkhaṇā-padhānaṃ? 
Idh’ āvuso bhikkhu uppannaṃ bhaddakaṃ samādhi-nimittaṃ anurakkhati aṭṭhika-saññaṃ puḷavaka-saññaṃ vinīlaka-saññaṃ vicchiddaka-saññaṃ uddhumātaka-saññaṃ. 
Idaṃ vuccat' āvuso anurakkhaṇā-padhānaṃ. 
(xi) Cattāri ñāṇāni. 
Dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricchede ñāṇaṃ, sammutiñāṇaṃ. 
(227) (xii) Aparāni pi cattāri ñāṇāni. 
Dukkhe {ñāṇaṃ}, samudaye ñāṇaṃ, nirodhe ñāṇaṃ, magge ñāṇaṃ. 
(xiii) Cattāri sotāpattiyaṅgāni. 
Sappurisa-saṃsevo, saddhamma-savanaṃ, yoniso-manasikāro, dhammānudhamma-paṭipatti. 
(xiv) Cattāri sotāpannassa aṅgāni. 
Idh’ āvuso ariyasāvako Buddhe avecca-ppasādena samannāgato hoti -- ‘Iti pi so Bhagavā arahaṃ Sammā-Sambuddho vijjā-caraṇasampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devā-manussānaṃ Buddho Bhagavā ti.’ 
Dhamme avecca-ppasādena samannāgato hoti -- ‘Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṃ veditabbo viññūhīti.’ 
Saṃghe {avecca-ppasādena} samannāgato hoti -- ‘Supaṭipanno Bhagavato sāvakaSaṃgho, uju-paṭipanno Bhagavato sāvaka-saṃgho, ñāyapaṭipanno Bhagavato sāvaka-saṃgho, sāmīci-paṭipanno Bhagavato sāvaka-saṃgho yadidaṃ cattāri purisa-yugāni, aṭṭha purisa-puggalā, eso Bhagavato sāvaka-saṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-kāraṇīyo anuttaraṃ puñña-kkhettaṃ lokassāti.’ 
Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi {asabalehi} akammāsehi bhujissehi viññuppasatthehi {aparāmaṭṭhehi} samādhi-saṃvattanikehi. 
(xv) Cattāri sāmañña-phalāni. 
Sotāpatti-phalaṃ, sakadāgāmi-phalaṃ, anāgāmi-phalaṃ, arahatta-phalaṃ. 
(228) (xvi) Catasso dhātuyo. 
Paṭhavī-dhātu, āpo-dhātu, tejodhātu vāyo-{dhātu}. 
(xvii) Cattāro āhārā. 
Kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
(xviii) Catasso viññāṇa-ṭṭhitiyo. 
Rūpūpāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpavesanaṃ vuddhiṃ {virūḷhiṃ} vepullaṃ āpajjati. 
Vedanūpāyaṃ vā āvuso viññāṇaṃ ... Saññūpāyaṃ vā ... Saṃkhārūpāyaṃ vā āvuso viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, saṃkhārārammaṇaṃ saṃkhārappatiṭṭhaṃ nandūpavesanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati. 
(xix) Cattāri agati-gamanāni. 
Chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati. 
(xx) Cattāro taṇhuppādā. 
Cīvara-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
Piṇḍapātahetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
Senāsana-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
{Iti-} bhavābhava-hetu vā āvuso bhikkhuno taṇhā uppajjamānā uppajjati. 
(xxi) Catasso paṭipadā. 
Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā. 
(229) (xxii) Aparā pi catasso paṭipadā. 
Akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā. 
(xxiii) Cattāri dhamma-padāni. 
Anabhijjhā dhammapadaṃ, avyāpādo dhamma-padaṃ, sammā-sati dhammapadaṃ, sammā-samādhi dhamma-padaṃ. 
(xxiv) Cattāri dhamma-samādānāni. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ dukkhañ c’ eva āyatiñ ca dukkha-vipākaṃ. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ dukkhaṃ āyatiñ ca sukha-vipākam. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ sukhaṃ āyatiñ ca dukkha-vipākaṃ. 
Atth’ āvuso dhamma-samādānaṃ paccuppannaṃ sukhañ c’ eva āyatiñ ca sukha-vipākaṃ. 
(xxv) Cattāro dhamma-kkhandhā. 
Sīla-kkhandho, samādhi-kkhandho, {paññā-}kkhandho, vimutti-kkhandho. 
(xxvi) Cattāri balāni. 
Viriya-balaṃ, sati-balaṃ, samādhi-balaṃ, paññā-balaṃ. 
(xxvii) Cattāri adhiṭṭhānāni. 
Paññā-adhiṭṭhānaṃ, saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ. 
(xxviii) Cattāro pañha-vyākaraṇā. 
Ekaṃsa-vyākaraṇīyo pañho, vibhajja-vyākaraṇīyo pañho, paṭipucchā-vyākaraṇīyo pañho, ṭhapanīyo pañho. 
(230) (xxix) Cattāri kammāni. 
Atth’ āvuso kammaṃ kaṇhaṃ kaṇha-vipākaṃ. 
Atth’ āvuso kammaṃ sukkaṃ sukkavipākaṃ. 
Atth’ āvuso kammaṃ kaṇha-sukkaṃ kaṇhasukka-vipākaṃ. 
Atth’ āvuso kammaṃ akaṇhaṃ asukkaṃ akaṇha-asukka-vipākaṃ, kammakkhayāya saṃvattati. 
(xxx) Cattāro sacchikaraṇīyā dhammā. 
Pubbenivāso satiyā sacchikaraṇīyo. 
Cutūpapāto cakkhunā sacchikaraṇīyo. 
Aṭṭha vimokhā kāyena sacchikaraṇīyā. 
Āsavānaṃ khayo paññāya sacchikaraṇīyo. 
(xxxi) Cattāro oghā. 
Kāmogho, bhavogho, diṭṭhogho, avijjogho. 
(xxxii) Cattāro yogā. 
Kāma-yogo, bhava-yogo, diṭṭhiyogo, avijjā-yogo. 
(xxxiii) Cattāro visaṃyogā. 
Kāmayoga-visaṃyogo, bhavayoga-visaṃyogo, diṭṭhiyoga-visaṃyogo, avijjāyogavisaṃyogo. 
(xxxiv) Cattāro ganthā. 
Abhijjhā kāya-gantho, vyāpādo kāya-gantho, sīlabbata-parāmāso kāya-gantho, idaṃ-saccābhiniveso kāya-gantho. 
(xxxv) Cattāri upādānāni. 
Kāmūpādānaṃ, diṭṭhūpādānaṃ, sīlabbatūpādānaṃ, attavādūpādānaṃ. 
(xxxvi) Catasso yoniyo. 
Aṇḍaja-yoni, jalābuja-yoni, saṃsedaja-yoni, opapātika-yoni. 
(231) (xxxvii) Catasso gabbhāvakkantiyo. 
Idh’ āvuso ekacco asampajāno c’ eva mātu kucchiyam okkamati, asampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ paṭhamā gabbhāvakkanti. 
Puna ca paraṃ āvuso idh’ ekacco sampajāno hi kho mātu kucchismim okkamati, asampajāno mātu-kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ dutiyā gabbhāvakkanti. 
Puna ca paraṃ āvuso idh' ekacco sampajāno mātu kucchismim okkamati, sampajāno mātu kucchismiṃ ṭhāti, asampajāno mātu kucchismā nikkhamati. 
Ayaṃ tatiyā gabbhāvakkanti. 
Puna ca paraṃ āvuso idh’ ekacco sampajāno c’ eva mātu kucchismim okkamati, sampajāno mātu kucchismiṃ ṭhāti, sampajāno mātu kucchismā nikkhamati. 
Ayaṃ catutthā gabbhāvakkanti. 
(xxxviii) Cattāro attabhāva-paṭilābhā. 
Atth’ āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe attasaṃcetanā yeva kamati no para-saṃcetanā. 
Atth' āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe para-saṃcetanā yeva kamati no atta-saṃcetanā. 
Atth' āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe atta-saṃcetanā c’ eva kamati para-saṃcetanā ca. 
Atth' āvuso attabhāva-paṭilābho yasmiṃ attabhāva-paṭilābhe n’ eva atta saṃcetanā kamati no para-saṃcetanā. 
(xxxix) Catasso dakkhiṇā-visuddhiyo. 
Atth’ āvuso dakkhiṇā dāyakato visujjhati no paṭiggāhakato. 
Atth' āvuso dakkhiṇā paṭiggāhakato visujjhati no dāyakato. 
Atth’ āvuso dakkhiṇā n’ eva dāyakato visujjhati (232) no paṭiggāhakato. 
Atth’ āvuso dakkhiṇā dāyakato c’ eva visujjhati paṭiggāhakato ca. 
(xl) Cattāri saṅgaha-vatthūni. 
Dānaṃ, peyyavajjaṃ, attha-cariyā, samānattatā. 
(xli) Cattāro anariya-vohārā. 
Musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo. 
(xlii) Cattāro ariya-vohārā. 
Musā-vādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī. 
(xliii) Apare pi cattāro anariya-vohārā. 
Adiṭṭhe diṭṭhavāditā, assute suta-vāditā, amute muta-vāditā, aviññāte viññātavāditā. 
(xliv) Apare pi cattāro ariya-vohārā. 
Adiṭṭhe adiṭṭhavāditā, assute assuta-vāditā, amute amuta-vāditā, aviññāte aviññāta-vāditā. 
(xlv) Apare pi cattāro anariya-vohārā. 
Diṭṭhe adiṭṭhavāditā, sute assuta-vāditā, mute amuta-vāditā, viññāte aviññāta-vāditā. 
(xlvi) Apare pi cattāro ariya-vohārā. 
Diṭṭhe diṭṭhavāditā, sute suta-vāditā, mute muta-vāditā, viññāte viññātavāditā. 
(xlvii) Cattāro puggalā. 
Idh’ āvuso ekacco puggalo attan-tapo hoti atta-paritāpanānuyogam anuyutto. 
Idh' āvuso ekacco puggalo paran-tapo hoti para-paritāpanānuyogam anuyutto. 
Idh’ āvuso ekacco puggalo attantapo ca hoti atta-paritāpanānuyogam anuyutto, parantapo ca para-paritāpanānuyogam anuyutto. 
Idh' āvuso ekacca puggalo n’ eva attan-tapo hoti na attaparitāpanānuyogam anuyutto na paran-tapo na paraparitāpanānuyogam anuyutto. 
So anattan-tapo aparan (233) tapo diṭṭhe va dhamme nicchāto nibbuto sīti-bhūto sukhapaṭisaṃvedī brahma-bhūtena attanā viharati. 
(xlviii) Apare pi cattāro puggalā. 
Idh’ āvuso ekacco puggalo atta-hitāya paṭipanno hoti no para-hitāya. 
Idha pan' āvuso ekacco puggalo para-hitāya paṭipanno hoti no atta-hitāya. 
Idh’ āvuso ekacco puggalo n’ eva atta-hitāya paṭipanno hoti no para-hitāya. 
Idha pan' āvuso ekacco puggalo atta-hitāya c’ eva paṭipanno hoti para-hitāya ca. 
(xlix) Apare pi cattāro puggalā. 
Tamo tama-parāyano, tamo joti-parāyano, joti tama-parāyano, joti joti-parāyano. 
(l) Apare pi cattāro puggalā. 
Samaṇa-m-acalo, samaṇapadumo, samaṇa-puṇḍarīko, samaṇa-sukhumālo. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cattāro dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Paṭhamaka-{bhāṇavāraṃ} niṭṭhitaṃ. 
2. 
1. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame pañca? 
(i) {Pañca }kkhandhā. 
Rūpa-kkhandho, vedanākkhandho, saññā-kkhandho, saṃkhāra-kkhandho, viññāṇakkhandho. 
(ii) Pañcūpādāna-kkhandhā. 
Rūpūpādāna-kkhandho, (234) vedanūpādāna-kkhandho, saññūpādāna-kkhandho, saṃkhārūpādāna-kkhandho, viññāṇūpādāna-kkhandho. 
(iii) Pañca kāma-guṇā. 
Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā ... ghāna-viññeyyā gandhā ... jivhā-viññeyyā rasā ... kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kāmūpasaṃhitā rajanīyā. 
(iv) Pañca gatiyo. 
Nirayo, tiracchāna-yoni, pettivisayo, manussā, devā. 
(v) Pañca macchariyāni. 
Āvāsa-macchariyaṃ, kulamacchariyaṃ, lābha-macchariyaṃ, vaṇṇa-macchariyaṃ, dhamma-macchariyaṃ. 
(vi) Pañca nīvaraṇāni. 
Kāmacchandanīvaraṇaṃ, vyāpāda-nīvaraṇaṃ, thīna-middha-nīvaraṇaṃ, uddhaccakukkucca-nīvaraṇaṃ, vicikicchā-nīvaraṇaṃ. 
(vii) Pañc’ oram-bhāgiyāni saṃyojanāni. 
Sakkāyadiṭṭhi, vicikicchā, sīlabbata-parāmāso, kāmacchando, vyāpādo. 
(viii) Pañc’ uddham-bhāgiyāni saṃyojanāni. 
Rūparāgo, arūpa-rāgo, māno, uddhaccaṃ, avijjā. 
(235) (ix) Pañca sikkhāpadāni. 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī, musā-vādā veramaṇī, surā-meraya-majja-pamādaṭṭhānā veramaṇī. 
(x) Pañca abhabba-ṭṭhānāni. 
Abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ. 
Abhabbo khīṇāsavo bhikkhu adinnaṃ theyya-saṃkhātaṃādātuṃ. 
Abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ. 
Abhabbo khīṇāsavo bhikkhu sampajāna-musā bhāsituṃ. 
Abhabbo khīṇāsavo bhikkhu sannidhi-kārakaṃ kāme paribhuñjituṃ, seyyathā pi pubbe agāriyabhūto. 
(xi) Pañca vyasanāni. 
Ñāti-vyasanaṃ, bhoga-vyasanaṃ, roga-vyasanaṃ, sīla-vyasanaṃ, diṭṭhi-vyasanaṃ. 
N’ āvuso sattā ñāti-vyasana-hetu vā bhoga-vyasana-hetu vā roga-vyasana-hetu vā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjanti. 
Sīlavyasana-hetu vā āvuso sattā diṭṭhi-vyasana-hetu vā kāyassa bhedā param maraṇā ... pe ... nirayaṃ upapajjanti. 
(xii) Pañca sampadā. 
Ñāti-sampadā, bhoga-sampadā, ārogya-sampadā, sīla-sampadā, diṭṭhi-sampadā. 
N’ āvuso sattā ñāti-sampadā-hetu vā bhoga-sampadā-hetu vā ārogyasampadā-hetu vā kāyassa bhedā param {maraṇā} sugatiṃ saggaṃ lokaṃ uppajjanti. 
Sīla-sampadā-hetu vā āvuso sattā diṭṭhi-sampadā-hetu vā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. 
(xiii) Pañca ādīnavā dussīlassa sīla-vipattiyā. 
Idh' (236) āvuso dussīlo sīla-vipanno pamādādhikaraṇaṃ mahatiṃ bhoga-jāniṃ nigacchati. 
Ayaṃ paṭhamo ādīnavo dussīlassa sīla-vipattiyā. 
Puna ca paraṃ āvuso dussīlassa vipannassa pāpako kitti-saddo abbhuggacchati. 
Ayaṃ dutiyo ādīnavo {dussīlassa} sīla-vipattiyā. 
Puna ca paraṃ āvuso dussīlo sīla-vipanno yaṃ yad eva parisaṃ upasaṃkamati, yadi khattiya-parisaṃ yadi brāhmaṇa-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ, avisārado upasaṃkamati maṅko-bhūto. 
Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā. 
Puna ca paraṃ āvuso dussīlo sīla-vipanno sammūḷho kālaṃ kāroti. 
Ayaṃ catuttho ādīnavo dussīlassa sīla-vipattiyā. 
Puna ca paraṃ āvuso dussīlo sīlavipanno kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjati. 
Ayaṃ pañcamo ādīnavo dussīlassa sīla-vipattiyā. 
(xiv) Pañca ānisaṃsā sīlavato sīla-sampadāya. 
Idh' āvuso sīlavā sīla-sampanno {appamādādhikaraṇaṃ} mahatiṃ {bhoga-kkhandhaṃ} adhigacchati. 
Ayaṃ paṭhamo ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavato sīla-sampannassa kalyāṇo kitti-saddo abbhuggacchati. 
Ayaṃ dutiyo ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavā sīla-sampanno yaṃ yad eva parisaṃ upasaṃkamati, yadi khattiya-parisaṃ yadi {brāhmaṇa}-parisaṃ yadi gahapati-parisaṃ yadi samaṇa-parisaṃ, visārado upasaṃkamati amaṅku-bhūto. 
Ayaṃ tatiyo ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavā sīla-sampanno asammūḷho kālaṃ karoti. 
Ayaṃ catuttho ānisaṃso sīlavato sīla-sampadāya. 
Puna ca paraṃ āvuso sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati. 
Ayaṃ pañcamo ānisaṃso sīlavato sīla-sampadāya. 
(xv) Codakena āvuso bhikkhunā paraṃ codetu-kāmena pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo:-- ‘Kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, attha-saṃhi (237) tena vakkhāmi no anattha-saṃhitena, metta-cittena vakkhāmi no dosantarenāti.’ 
Codakena āvuso bhikkhunā paraṃ codetu-kāmena ime pañca dhamme ajjhattaṃ upaṭṭhapetvā paro codetabbo. 
(xvi) Pañca padhāniyaṅgāni. 
Idh’ āvuso bhikkhu saddho hoti, saddahati Tathāgatassa bhodhiṃ:-- ‘Iti pi so Bhagavā arahaṃ Sammā-Sambuddho vijjā-caraṇa-sampanno sugato loka-vidū anuttaro purisa-damma-sārathi satthā devamanussānaṃ Buddho Bhagavā ti.’ 
Appābādho hoti appātaṅko sama-vepākiniyā {gahaṇiyā} samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya. 
Asatho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā Satthari vā viññūsu vā sabrahmacārīsu. 
Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. 
Paññavā hoti uḍayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā-dukkha-kkhaya-gāminiyā. 
(xvii) Pañca suddhāvāsā. 
Avihā, Atappā, Sudassā, Sudassī, Akaniṭṭhā. 
(xviii) Pañca anāgāmino. 
Antarā-parinibbāyī, upahacca-parinibbāyī, asaṃkhāra-parinibbāyī, sasaṃkhāraparinibbāyī, uddhaṃsoto Akaniṭṭha-gāmī. 
(xix) Pañca ceto-khilā. 
Idh’ āvuso bhikkhu Satthari (238) kaṅkhati vicikicchati nādhimuccati na sampasīdati. 
Yo so āvuso bhikkhu Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo. 
Puna ca paraṃ āvuso bhikkhu Dhamme kaṅkhati vicikicchati ... pe ... Saṃghe kaṅkhati vicikicchati ... sikkhāya kaṅkhati vicikicchati ... sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto. 
Yo so āvuso bhikkhu sabrahmacārīsu kupito hoti anattamano āhata-citto khila-jāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Ayaṃ pañcamo ceto-khilo. 
(xx) Pañca cetaso vinibandhā. 
Idh’ āvuso bhikkhu kāme avigatarāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho. 
Yo so āvuso bhikkhu kāme avigata-rāgo hoti avigata-chando avigata-pemo avigata-pipāso avigata-pariḷāho avigata-taṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Yassa cittaṃ na namati ... pe ... ayaṃ paṭhamo cetaso vinibandho. 
Puna ca paraṃ āvuso bhikkhu kāye avigata-rāgo hoti ... pe ... ayaṃ dutiyo cetaso vinibandho. 
Rūpe avigata-rāgo hoti ... pe ... ayaṃ tatiyo cetaso vinibandho. 
Yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyya-sukhaṃ phassa-sukhaṃ middhasukhaṃ anuyutto viharati. 
Puna ca paraṃ āvuso (239) bhikkhu aññataraṃ deva-nikāyaṃ panidhāya brahmacariyaṃ carati -- ‘Iminā 'haṃ vatena vā sīlena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti.’ 
Yo so āvuso bhikkhu aññataraṃ deva-nikāyaṃ panidhāya brahmacariyaṃ carati -- ‘Iminā 'haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo bhavissāmi devaññataro vā ti,’ tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. 
Yassa ... pe ... ayaṃ pañcamo cetaso vinibandho. 
(xxi) Pañc’ indriyāni. 
Cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ. 
(xxii) Aparāni pi pañc’ indriyāni. 
Sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekhindriyaṃ. 
(xxiii) Aparāni pi pañc’ indriyāni. 
Saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. 
(xxiv) Pañca {nissāraṇīyā} dhātuyo. 
Idh’ āvuso bhikkhuno kāme manasikaroto kāmesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, nekkhammaṃ kho pan’ assa manasikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ suga (240) taṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ kāmehi, ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ kāmānaṃ nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno vyāpādaṃ manasikaroto vyāpāde cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avyāpādaṃ kho pan’ assa manasikaroto avyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vyāpādena, ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ vyāpādassa nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno vihesaṃ manasikaroto vihesāya cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, avihesaṃ kho pan’ assa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ vihesāya, ye ca vihesā-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ vihesāya nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno rūpaṃ manasikaroto rūpesu cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, arūpaṃ kho pan' assa manasikaroto arūpesu cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa tam cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitam suvimuttaṃ visaṃyuttaṃ rūpehi, ye ca rūpapaccayā uppajjanti āsavā vighātā pariḷāhā, mutto so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ rūpānaṃ nissaraṇaṃ. 
Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati, sakkāya-nirodhaṃ kho pan’ assa manasikaroto sakkāya-nirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati, tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ visaṃyuttaṃ sakkāyena, ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā, mutto (241) so tehi, na so taṃ vedanaṃ vedeti, idam akkhātaṃ sakkāyanissaraṇaṃ. 
(xxv) Pañca vimuttāyatanāni. 
Idh’ āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī. 
Yathā yathā āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. 
Tassa attha-paṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ paṭhamaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti. 
Yathā yathā āvuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. 
Tassa atthapaṭisaṃvedino dhamma-paṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, {passaddha}-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ dutiyaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti. 
Yathā yathā 'vuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca. 
Tassa atthapaṭisaṃvedino dhamma-paṭisaṃvedino pāmojjaṃ jāyati, {pamuditassa} pīti jāyati, pīti-manassa kāyo passambhati, (242) passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ tatiyaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vittārena paresaṃ deseti, na pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati. 
Yathā yathā āvuso bhikkhu yathā-sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, tathā tathā so tasmiṃ dhamme attha{paṭisaṃvedī} ca hoti dhamma-paṭisaṃvedī ca. 
Tassa atthapaṭisaṃvedino dhamma-paṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ catutthaṃ vimuttāyatanaṃ. 
Puna ca paraṃ āvuso bhikkhuno na h’ eva kho Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī, na pi yathāsutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti, na pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti, na pi yathā-sutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā 'nupekkhati, api ca kho assa aññataraṃ samādhinimittaṃ suggahītaṃ hoti sumanasikataṃ supadhāritaṃ suppaṭividdhaṃ paññāya. 
Yathā yathā āvuso bhikkhuno aññataraṃ samādhi-nimittaṃ suggahītaṃ hoti sumanasikataṃ supadhāritaṃ suppaṭividdhaṃ paññāya, tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhammapaṭisaṃvedī ca. 
Tassa attha-paṭisaṃvedino dhammapaṭisaṃvedino pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ (243) vedeti, sukhino cittaṃ samādhiyati. 
Idaṃ pañcamaṃ vimuttāyatanaṃ. 
(xxvi) Pañca vimutti-paripācaniyā saññā. 
Anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena pañca dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ na vivaditabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame cha? 
(i) Cha ajjhattikāni āyatanāni. 
Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. 
(ii) Cha bāhirāni āyatanāni. 
Rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, {phoṭṭhabbāyatanaṃ}, dhammāyatanaṃ. 
(iii) Cha viññāṇa-kāyā. 
Cakkhu-viññāṇaṃ, sota-viññāṇaṃ, ghāna-viññāṇaṃ, jivhā-viññāṇaṃ, kāya-viññāṇaṃ, mano-viññāṇaṃ. 
(iv) Cha phassa-kāyā. 
Cakkhu-samphasso, sota-samphasso, ghāna-samphasso, jivhā-samphasso, kāya-samphasso, mano-samphasso. 
(v) Cha vedanā-kāyā. 
Cakkhu samphassajā vedanā, (244) sota-samphassajā vedanā, ghāna-samphassajā vedanā, jivhāsamphassajā vedanā, kāya-samphassajā vedanā, manosamphassajā vedanā. 
(vi) Cha saññā-kāyā. 
Rūpa-saññā, sadda-saññā, {gandha-saññā}, rasa-saññā, phoṭṭhabba-saññā, dhamma-saññā. 
(vii) Cha sañcetanā-kāyā. 
Rūpa-sañcetanā, sadda-sañcetanā, gandha-sañcetanā, rasa-sañcetanā, phoṭṭhabbasañcetanā, dhamma-sañcetanā. 
(viii) Cha taṇhā-kāyā. 
Rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhammataṇhā. 
(ix) Cha agāravā. 
Idh’ āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme agāravo viharati appatisso, Saṃghe agāravo viharati appatisso, sikkhāya agāravo viharati appatisso, appamāde agāravo viharati appatisso, paṭisanthāre agāravo viharati appatisso. 
(x) Cha gāravā. 
Idh’ āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme sagāravo viharati sappatisso, Saṃghe sagāravo viharati sappatisso, sikkhāya sagāravo viharati sappatisso, appamāde sagāravo viharati sappatisso, paṭisanthāre sagāravo viharati sappatisso. 
(xi) Cha somanassūpavicārā. 
Cakkhunā rūpaṃ disvā somanassa-ṭṭhāniyaṃ rūpaṃ upavicarati. 
Sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya somanassa-ṭṭhāniyaṃ dhammaṃ upavicarati. 
(245) (xii) Cha domanassūpavicārā. 
Cakkhunā rūpaṃ disvā domanassa-ṭṭhāniyaṃ rūpaṃ upavicarati ... pe ... manasā dhammaṃ viññāya domanassa-ṭṭhāniyaṃ dhammaṃ upavicarati. 
(xiii) Cha upekkhūpavicārā. 
Cakkhunā rūpaṃ disvā upekhaṭṭhāniyaṃ rūpaṃ upavicarati. 
Sotena saddhaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya upekha-ṭṭhāniyaṃ dhammaṃ upavicarati. 
(xiv) Cha sārāṇīyā dhammā. 
Idh’ āvuso bhikkhuno mettaṃ kāya-kammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī c’ eva raho ca, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhuno mettaṃ vacī-kammaṃ ... mettaṃ mano-kammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu {āvī} c’ eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso patta-pariyāpanna-mattam pi, tathārūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa-bhogī, ayam pi dhammo sārāṇīyo piyakaraṇo {garukaraṇo} saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, {tathārūpesu} sīlesu sīla-sāmañña-gato (246) viharati sabrahmacārīhi āvī c’ eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvattati. 
Puna ca paraṃ āvuso bhikkhu yā 'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkhakkhayāya tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahmacārīhi āvī c’ eva raho ca, ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvattati. 
(xv) Cha vivāda-mūlāni. 
Idh’ āvuso bhikkhu kodhano hoti upanāhī. 
Yo so āvuso bhikkhu kodhano hoti upanāhī, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saṃghe pi agāravo viharati appaṭisso, sikkhāya pi na paripūrakārī hoti. 
Yo so āvuso bhikkhu Satthari agāravo viharati appaṭisso, Dhamme agāravo viharati appaṭisso, Saṃghe agāravo viharati appaṭisso, sikkhāya na paripūra-kārī, so Saṃghe vivādaṃ janeti. 
Yo so hoti vivādo bahujana-ahitāya bahujana-asukhāya bahu-janassa anatthāya ahitāya dukkhāya deva-manussānaṃ. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass' eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass’ eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti. 
Puna ca paraṃ āvuso bhikkhu makkhī hoti paḷāsī ... issukī hoti maccharī ... saṭho hoti māyāvī ... pāpiccho hoti micchā-diṭṭhi ... (247) sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi. 
Yo so āvuso bhikkhu sandiṭṭhi-parāmāsī hoti ādhāna-gāhī duppaṭinissaggi, so Satthari pi agāravo viharati appaṭisso, Dhamme pi agāravo viharati appaṭisso, Saṃghe ... pe ... sikkhāya na paripūra-kārī hoti. 
Yo so āvuso bhikkhu Satthari agāravo viharati {appaṭisso}, Dhamme ... Saṅghe ... sikkhāya na paripūrā-kārī, so Saṃghe vivādaṃ janeti. 
Yo so hoti vivādo bahujana-ahitāya bahujanaasukhāya bahujanassa anatthāya ahitāya dukkhāya devamanussānaṃ. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe āvuso tass’ eva pāpakassa vivāda-mūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe āvuso vivāda-mūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe āvuso tass’ eva pāpakassa vivāda-mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivāda-mūlassa pahānaṃ hoti, evam etassa pāpakassa vivāda-mūlassa āyatiṃ anavassavo hoti. 
(xvi) Cha dhātuyo. 
Paṭhavī-dhātu, āpo-dhātu, tejodhātu, vāyo-dhātu, ākāsa-dhātu, viññāṇa-dhātu. 
(xvii) Cha {nissāraṇīyā} dhātuyo. 
Idh’ āvuso bhikkhu evaṃ vadeyya:-- ‘Mettā hi kho me ceto-vimutti bhāvitā (248) bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me vyāpādo cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa vyāpādo cittaṃ pariyādāya ṭhassatīti, n’ etam ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso vyāpādassa, yadidaṃ mettā ceto-vimutti. 
Idha pana āvuso bhikkhu evaṃ vadeyya -- ‘Karuṇā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ karuṇāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa vihesā cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso vihesāya, yadidaṃ karuṇā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- ‘Muditā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ muditāya cetovimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu (249) katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa arati cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso aratiyā, yadidaṃ muditā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- ‘Upekhā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ upekhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya {anuṭṭhitāya} paricitāya susamāraddhāya, atha ca pan’ assa rāgo cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso rāgassa, yadidaṃ upekhā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- ‘Animittā hi kho me ceto-vimutti bhāvitā bahulī-katā yāni-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā. 
Atha ca pana me nimittānusāri viññāṇaṃ hotīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ animmitāya ceto-vimuttiyā bhāvitāya bahulī-katāya yāni-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya, atha ca pan’ assa nimittānusāri viññāṇaṃ bhavissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso sabba-nimittānaṃ, yadidaṃ animittā ceto-vimutti. 
Idha pan’ āvuso bhikkhu evaṃ vadeyya -- "‘Asmīti" kho me vighātaṃ, "ayam aham asmīti" na samanupassāmi. 
Atha ca pana me vicikicchā-kathaṅkathā-sallaṃ cittaṃ pariyādāya tiṭṭhatīti.’ 
So ‘Mā h’ evan ti’ 'ssa vacanīyo, ‘Mā 'yasmā evaṃ avaca, mā Bhagavantaṃ abbhācikkhi, na hi (250) sādhu Bhagavato abbhakkhānaṃ, na hi Bhagavā evaṃ vadeyya.’ 
Aṭṭhānam etaṃ āvuso anavakāso. 
Yaṃ ‘asmīti' vighāte ‘ayam aham asmīti' asamanupassato, atha ca pan’ assa vicikicchā-kathaṅkathā-sallaṃ cittaṃ pariyādāya ṭhassatīti, n’ etaṃ ṭhānaṃ vijjati. 
Nissaraṇaṃ h’ etaṃ āvuso vicikicchā-kathaṅkathā-sallassa, yadidam ‘asmīti' mānasamugghāto. 
(xviii) Cha anuttariyāni. 
Dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussutānuttariyaṃ. 
(xix) Cha anussati-ṭṭhānāni. 
Buddhānussati, Dhammānussati, Saṃghānussati, sīlānussati, cāgānussati, devatānussati. 
(xx) Cha satatavihārā. 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno; sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno. 
(xxi) Chaḷ ābhijātiyo. 
Idh’ āvuso ekacco kaṇhābhi (251) jātiko samāno kaṇhaṃ dhammaṃ abhijāyati. 
Idh’ āvuso ekacco kaṇhābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. 
Idh’ āvuso ekacco kaṇhābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. 
Idha pan' āvuso ekacco sukkābhijātiko samāno sukkaṃ dhammaṃ abhijāyati. 
Idh’ āvuso ekacco sukkābhijātiko samāno kaṇhaṃ dhammaṃ abhijāyati. 
Idha pan’ āvuso ekacco sukkābhijātiko samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. 
(xxii) Cha nibbedha-bhāgiya-saññā. 
Anicca-saññā, anicce dukkha-saññā, dukkhe anatta saññā, pahāna-saññā, virāga-saññā, nirodha-saññā. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena cha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame satta? 
(i) Satta dhanāni. 
Saddhā-dhanaṃ, sīla-dhanaṃ, hiridhanaṃ, ottappa-dhanaṃ, suta-dhanaṃ, cāga-dhanaṃ, {paññā}-dhanaṃ. 
(ii) Satta sambojjhaṅgā. 
Sati-sambojjhaṅgo, dhamma (252) vicaya-sambojjhaṅgo, viriya-sambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. 
(iii) Satta samādhi-parikkhārā. 
Sammā-diṭṭhi, sammāsaṃkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammā-vāyāmo, sammā-sati. 
(iv) Satta asaddhammā. 
Idh’ āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti. 
(v) Satta saddhammā. 
Idh’ āvuso bhikkhu saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhaviriyo hoti, upaṭṭhita-sati hoti, paññavā hoti. 
(vi) Satta sappurisa-dhammā. 
Idh’ āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, kālaññū ca, parisaññū ca, puggalaññū ca. 
(vii) Satta niddesa-vatthūni. 
Idh’ āvuso bhikkhu sikkhā-samādāne tibbacchando hoti āyatiñ ca sikkhā-samādāne avigata-pemo. 
Dhamma-nisantiyā tibbacchando hoti āyatiñ ca dhamma-nisantiyā avigata-pemo. 
Icchāvinaye tibbacchando hoti āyatiñ ca icchā-vinaye avigatapemo. 
Paṭisallāne tibbacchando hoti āyatiñ ca paṭisallāne avigata-pemo. 
Viriyārambhe tibbacchando hoti āyatiñ ca viriyārambhe avigata-pemo. 
Sati-nepakke tibbacchando hoti āyatiñ ca sati-nepakke avigata (253) pemo. 
Diṭṭhi-paṭivedhe tibbacchando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo. 
(viii) Satta saññā. 
Anicca-saññā, anatta-saññā, asubhasaññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā. 
(ix) Satta balāni. 
Saddhā-balaṃ, viriya-balaṃ, hiribalaṃ, ottappa-balaṃ, sati-balaṃ, samādhi-balaṃ, paññābalaṃ. 
(x) Satta viññāṇa-ṭṭhitiyo. 
Sant’ āvuso sattā nānattakāyā nānatta-saññino, seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamā viññāṇaṭṭhiti. 
Sant’ āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā pathamābhinibbattā. 
Ayaṃ dutiyā viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā ekattakāyā nānatta-saññino, seyyathā pi devā Ābhassarā. 
Ayaṃ tatiyā viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subhakiṇhā. 
Ayaṃ catutthā viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā sabbaso rūpa-saññānaṃ samatikkamā, paṭigha-saññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā, ‘Ananto ākāso ti’ ākāsānañcāyatanūpagā. 
Ayaṃ pañcamī viññāṇa-ṭṭhiti. 
Sant' āvuso sattā sabbaso {ākāsānañcāyatanaṃ} samaṭikkamma ‘Anantaṃ viññāṇan ti’ viññāṇañcāyatanūpagā. 
Ayaṃ chaṭṭhī viññāṇa-ṭṭhiti. 
Sant’ āvuso sattā sabbaso {viññāṇañcāyatanaṃ} samatikkamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanūpagā. 
Ayaṃ sattamī viññāṇa-ṭṭhiti. 
(xi) Satta puggalā dakkhiṇeyyā. 
Ubhato bhāga-vi (254) mutto, paññā-vimutto, kāya-sakkhī, diṭṭhi-ppatto, saddhāvimutto, dhammānusārī, saddhānusārī. 
(xii) Satta anusayā. 
Kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. 
(xiii) Satta saṃyojanāni. 
Anunaya-saṃyojanaṃ, paṭighasaṃyojanaṃ, diṭṭhi-saṃyojanaṃ, vicikicchā-saṃyojanaṃ, māna-saṃyojanaṃ, bhavarāga-saṃyojanaṃ, avijjā-saṃyojanaṃ. 
(xiv) Satta adhikarana-samathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. 
Sammukhā vinayo dātabbo, sati-vinayo dātabbo, amūḷha-vinayo dātabbo, patiññāya kāretabbaṃ, yebhuyyasikā, tassa-pāpiyyasikā, tiṇavatthārako. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena satta dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Dutiyaka-bhāṇavāraṃ. 
3. 
1. Atthi kho tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame aṭṭha? 
(i) Aṭṭha micchattā. 
Micchā-diṭṭhi, micchā-saṃkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchāvāyāmo, micchā-sati, micchā-samādhi. 
(255) (ii) Aṭṭha sammattā. 
Sammā-diṭṭhi ... pe ... sammā-samādhi. 
(iii) Aṭṭha puggala dakkhiṇeyyā. 
Sotāpanno sotāpattiphala-sacchikiriyāya paṭipanno, {sakadāgāmī} sakadāgāmiphala-sacchikiriyāya paṭipanno, {anāgāmī} anāgāmi-phalasacchikiriyāya paṭipanno, arahā arahattāya paṭipanno. 
(iv) Aṭṭha kusīta-vatthūni. 
Idh’ āvuso bhikkhunā kammaṃ kattabbaṃ hoti. 
Tassa evaṃ hoti -- ‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontassa kāyo kilamissati, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ paṭhamaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho pana me karontassa kāyo kilanto, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati ... pe ... Idaṃ dutiyaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. 
Tassa evaṃ hoti -- ‘Maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantassa kāyo kilamissati, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati... . 
Idaṃ tatiyaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho pana me gacchantassa kāyo kilanto, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati... . 
Idaṃ catutthaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ va nigamaṃ vā piṇ (256) ḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo kilanto akammañño, handāhaṃ nipajjāmīti.’ 
So nipajjati,na viriyaṃ ārabhati... . 
Idaṃ pañcamaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa va bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo garuko akammañño māsācitaṃ maññe, handāhaṃ nipajjāmīti.’ 
So {nipajjati}, na viriyaṃ ārabhati... . 
Idaṃ chaṭṭhaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. 
Tassa evaṃ hoti -- ‘Uppanno kho me appamattako {ābādho}, atthi kappo nipajjitum, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati... . 
Idam sattamaṃ kusīta-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, tassa me kāyo dubbalo akammañño, handāhaṃ nipajjāmīti.’ 
So nipajjati, na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ aṭṭhamaṃ kusīta-vatthuṃ. 
(v) Aṭṭha ārabbha-vatthūni. 
Idh’ āvuso bhikkhunā kammaṃ kattabbaṃ hoti. 
Tassa evaṃ hoti -- ‘Kammaṃ kho me kattabbaṃ bhavissati, kammaṃ kho pana me karontena na sukaraṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.’ 
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ paṭhamaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā (257) kammaṃ kataṃ hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho kammaṃ akāsiṃ, kammaṃ kho panāhaṃ karonto nāsakkhiṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ dutiyaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gantabbo hoti. 
Tassa evaṃ hoti -- ‘Maggo kho me gantabbo bhavissati, maggaṃ kho pana me gacchantena na sukaraṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ tatiyaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhunā maggo gato hoti. 
Tassa evaṃ hoti -- ‘Ahaṃ kho maggaṃ agamāsiṃ, maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ Buddhānaṃ sāsanaṃ manasikātuṃ, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ catutthaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo lahuko kammañño handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati ... Idaṃ pañcamaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ, tassa me kāyo balavā kammañño, handāhaṃ viriyaṃ {ārabhāmi} ... pe ...’ 
So viriyaṃ ārabhati... . 
Idaṃ chaṭṭhaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho. 
Tassa evaṃ hoti -- ‘Uppanno kho me ayaṃ appamattako ābādho, ṭhānaṃ kho pan’ etaṃ vijjati yaṃ me ābādho vaḍḍheyya, handāhaṃ viriyaṃ ārabhāmi ... pe ...’ 
So viriyaṃ ārabhati ... (258) Idaṃ sattamaṃ ārabbha-vatthuṃ. 
Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā. 
Tassa evaṃ hoti -- ‘Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā, ṭhānam kho pan’ etaṃ vijjati yaṃ me ābādho paccudāvatteyya, handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.’ 
So viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. 
Idaṃ aṭṭhamaṃ ārabbha-vatthuṃ. 
(vi) Aṭṭha dāna-vatthūni. 
Āsajja dānaṃ deti. 
Bhayā dānaṃ deti. 
‘Adāsi me’ ti dānaṃ deti. 
‘Dassati me ti' dānaṃ deti. 
‘Sāhu dānan ti’ dānaṃ deti. 
‘Ahaṃ pacāmi, ime na pacanti, narahāmi pacanto apacantānaṃ dānaṃ adātun ti’ dānaṃ deti. 
‘Idaṃ me dānaṃ dadato kalyāṇo {kitti-saddo} abbhuggacchatīti’ dānaṃ deti. 
Cittālaṃkāracittaparikkhāratthaṃ dānaṃ deti. 
(vii) Aṭṭha dānuppattiyo. 
Idh’ āvuso ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ paccāsiṃsati. 
So passati khattiyamahāsālaṃ vā brāhmaṇa-mahāsālaṃ vā gahapati-mahāsālaṃ vā pañcahi kāma-guṇehi samappitaṃ {samaṅgi-bhūtaṃ} paricārayamānaṃ. 
Tassa evaṃ hoti -- ‘Aho vatāhaṃ kāyassa bhedā param maraṇā khattiya-mahāsālānaṃ vā brāhmaṇa-mahāsālānaṃ vā gahapati-mahāsālānaṃ vā sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā saṃ (259) vattati. 
Tañ ca kho sīlavato vadāmi no dussīlassa. 
Ijjhat' āvuso sīlavato ceto-paṇidhi suddhattā. 
Puna ca paraṃ āvuso idh’ ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ paccāsiṃsati. 
Tassa sutaṃ hoti -- ‘Cātummahārājikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.’ 
Tassa evaṃ hoti -- ‘Aho {vatāhaṃ} kāyassa bhedā param maraṇā Cātummahārājikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā saṃvattati. 
Tañ ca kho sīlavato vadāmi no dussīlassa. 
Ijjhat’ āvuso ceto-panidhi suddhattā. 
Puna ca paraṃ āvuso idh’ ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ paccāsiṃsati. 
Tassa sutaṃ hoti -- ‘Tāvatiṃsā devā... . 
Yāmā devā... . 
Tusitā devā... . 
Nimmāna-ratī devā... . 
Paranimmita-vasavattī devā dīghāyukā vaṇṇavanto sukha-bahulā ti.’ 
Tassa evaṃ hoti -- ‘Aho vatāyaṃ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṃ devānaṃ sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā {saṃvattati}. 
Tañ ca kho sīlavato vadāmi no dussīlassa. 
Ijjhat’ āvuso sīlavato ceto-panidhi suddhattā. 
Puna ca paraṃ āvuso idh’ ekacco dānaṃ deti Samaṇassa vā Brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyyāvasatha-padīpeyyaṃ. 
So yaṃ deti taṃ {paccāsiṃsati}. 
Tassa sutaṃ hoti -- ‘Brahmakāyikā devā dīghāyukā vaṇṇavanto sukha-bahulā ti.’ 
Tassa evaṃ hoti -- ‘Aho vatāhaṃ kāyassa bhedā param maraṇā Brahmakāyikānaṃ devānaṃ sahavyataṃ uppajjeyyan ti.’ 
So taṃ cittaṃ dahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. 
Tassa taṃ cittaṃ hīne vimuttaṃ uttariṃ abhāvitaṃ tatr’ uppattiyā saṃvattati. 
Tañ ca kho (260) sīlavato {vadāmi} no dussīlassa vītarāgassa no sarāgassa. 
Ijjhat’ āvuso sīlavato ceto-panidhi vītarāgattā. 
(viii) Aṭṭha parisā. 
Khattiya-parisā, Brāhmaṇa-parisā, Gahapati-parisā, Samaṇa-parisā, Cātummahārājika-parisā, Tāvatiṃsa-parisā, Māra-parisā, Brahma-parisā. 
(ix) Aṭṭha loka-dhammā. 
Lābho ca alābho ca yaso ca ayaso ca nindā ca pasaṃsā ca sukhañca dukkhañca. 
(x) Aṭṭha abhibhāyatanāni. 
Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ paṭhamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃsaññī hoti. 
Idaṃ dutiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ tatiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ catutthaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīla-nidassanāni nīlanibhāsāni seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīlavaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ seyyathā vā pana taṃ vatthaṃ {Bārāṇaseyyakaṃ} ubhato bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati (261) nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ pañcamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni -- seyyathā pi nāma kaṇikārapupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītanidassanāni pīta-nibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ chaṭṭhaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitaka-nibhāsāni -- seyyathā pi nāma bandhujīvakapupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -- seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato-bhāga-vimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ -- evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohitakāni lohitaka-vaṇṇāni lohitaka-nidassanāni lohitakanibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ sattamaṃ abhibhayatanaṃ. 
Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni seyyathā pi nāma osadhi-tārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ evam eva ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odāta-nidassanāni odāta-nibhāsāni, tāni abhibhuyya ‘Jānāmi passāmīti’ evaṃ-saññī hoti. 
Idaṃ aṭṭhamaṃ abhibhāyatanaṃ. 
(xi) Aṭṭha vimokhā. 
Rūpī rūpāni passati. 
Ayaṃ paṭhamo vimokho. 
Ajjhattaṃ arūpa-saññī eko (262) bahiddhā rūpāni passati. 
Ayaṃ dutiyo vimokho. 
‘Subhan’ t’ eva adhimutto hoti. 
Ayaṃ tatiyo vimokho. 
Sabbaso rūpa-saññānaṃ samatikkamā, paṭighasaññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā ‘Ananto ākāso’ ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ catuttho vimokho. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan’ ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayaṃ pañcamo vimokho. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanaṃ {upasampajja} viharati. 
Ayaṃ chaṭṭho vimokho. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati. 
Ayaṃ sattamo vimokho. 
Sabbaso {n'evasaññā}-nasaññāyatanaṃ samatikkamma saññā-vedayitanirodhaṃ upasampajja viharati. 
Ayaṃ aṭṭhamo vimokho. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena aṭṭha dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṃgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ ... atthāya hitāya sukhāya devamanussānaṃ. 
2. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṃgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame nava? 
(i) Nava āghāta-vatthūni. 
‘Anattham me acarīti' āghātaṃ bandhati. 
‘Anattham me caratīti’ {āghātaṃ} bandhati. 
‘Anatthaṃ me carissatīti’ āghātaṃ bandhati. 
‘Piyassa me manāpassa anatthaṃ acari ... anatthaṃ carati ... anatthaṃ carissatīti’ āghātaṃ bandhati. 
‘Appiyassa me amanāpassa atthaṃ acari ... atthaṃ carati ... atthaṃ carissatīti’ āghātaṃ bandhati. 
(ii) Nava āghāta-paṭivinayā. 
‘Anattham me acari, taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
‘Anattham (263) me carati, taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
‘Anattham me carissatīti’ ‘taṃ kut’ ettha labbhā ti?' āghātaṃ paṭivineti. 
‘Piyassa me manāpassa anatthaṃ acari ... anatthaṃ carati ... anatthaṃ carissatīti' ‘taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
‘Appiyassa me amanāpassa atthaṃ acari ... atthaṃ carati ... atthaṃ carissatīti,’ ‘taṃ kut’ ettha labbhā ti?’ āghātaṃ paṭivineti. 
(iii) Nava sattāvāsā. 
Sant’ āvuso sattā nānatta-kāyā nānatta-saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
Ayaṃ paṭhamo sattāvāso. 
Sant’ āvuso sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahmakāyikā paṭhamābhinibbattā. 
Ayaṃ dutiyo sattāvāso. 
Sant’ āvuso sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Ābhassarā. 
Ayaṃ tatiyo sattāvāso. 
Sant’ āvuso sattā ekatta-kāyā ekatta-saññino, seyyathā pi devā Subha-kiṇhā. 
Ayaṃ catuttho sattāvāso. 
Sant’ āvuso sattā asaññino appaṭisaṃvedino seyyathā pi devā Asañña-sattā. 
Ayaṃ pañcamo sattāvāso. 
Sant’ āvuso sattā sabbaso rūpa-saññānaṃ samatikkamā, paṭigha-saññānaṃ atthagamā, nānattasaññānaṃ amanasikārā, ‘Ananto ākāso ti’ ākāsānañcāyatanūpagā. 
Ayaṃ chaṭṭho sattāvāso. 
Sant’ āvuso sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan ti’ viññāṇañcāyatanūpagā. 
Ayaṃ sattamo sattāvāso. 
Sant’ āvuso sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanūpagā. 
Ayaṃ aṭṭhamo sattāvāso. 
Sant’ āvuso sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. 
Ayaṃ navamo sattāvāso. 
(iv) Nava akkhaṇā asamayā brahmacariya-vāsāya. 
(264) Idh’ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo nirayaṃ uppanno hoti. 
Ayaṃ paṭhamo akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo tiracchāna-yoniṃ uppanno hoti. 
Ayaṃ dutiyo {akkhaṇo} asamayo brahmacariya-vāsāya ... pe ... petti-visayaṃ uppanno hoti ... asura-kāyaṃ uppanno hoti ... pe ... dīghāyukaṃ deva-nikāyaṃ uppanno hoti ... pe ... paccantimesu janapadesu paccājāto hoti milakkhusu aviññātāresu {yattha} n’ atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. 
6Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugata-ppavedito, ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti micchā-diṭṭhiko viparīta-dassano -- ‘N’ atthi dinnaṃ, n’ atthi {yiṭṭhaṃ}, n’ atthi hutaṃ. 
n’ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, n’ atthi ayaṃ loko n’ atthi paraloko, (265) n’ atthi mātā n’ atthi pitā, n’ atthi sattā opapātikā, n’ atthi loke Samaṇa-{brāhmaṇa}-sammaggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti.’ 
Ayaṃ sattamo akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca desiyati opasamiko parinibbāniko sambodha-gāmī sugatappavedito; ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti duppañño jaḷo eḷamūgo na paṭibalo subhāsita-dubbhāsitānaṃ attham aññātuṃ. 
Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariya-vāsāya. 
Puna ca paraṃ āvuso Tathāgato ca loke anuppanno hoti arahaṃ Sammā-Sambuddho, Dhammo ca na desiyati opasamiko parinibbāniko sambodha-gāmī sugata-ppavedito; ayañ ca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitānaṃ attham aññātuṃ. 
Ayaṃ navamo akkhaṇo asamayo brahmacariya-vāsāya. 
(v) Nava anupubba-vihārā. 
Idh' āvuso bhikkhu vivicc' eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pīti-sukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Vitakka-vicārānaṃ vupasamā ... pe ... dutiyajjhānaṃ ... tatiyajjhānaṃ ... {catutthajjhānaṃ} upasampajja viharati. 
Sabbaso rūpa-saññānaṃ samatikkamā, paṭigha-saññānaṃ atthagamā, nānatta-saññānaṃ amanasikārā, ‘Ananto ākāso ti’ ākāsānañcāyatanaṃ upasampajja viharati. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘Anantaṃ viññāṇan ti’ viññāṇañcāyatanaṃ upasampajja viharati. 
Sabbaso viññāṇañcāyatanaṃ samatik (266) kamma ‘N’ atthi kiñcīti’ ākiñcaññāyatanaṃ upasampajja viharati. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā-nāsaññāyatanaṃ upasampajja viharati. 
Sabbaso nevasaññā-nāsaññāyatanaṃ samatikkamma saññā-vedayitanirodhaṃ upasampajja viharati. 
(vi) Nava anupubba-nirodhā. 
Paṭhamajjhānaṃ samāpannassa kāma-saññā niruddhā hoti. 
Dutiyajjhānaṃ samāpannassa vitakka-vicārā niruddhā honti. 
Tatiyajjhānaṃ samāpannassa pīti niruddhā hoti. 
Catutthajjhānaṃ samāpannassa assāsa-passāsa niruddhā honti. 
Ākāsānañcāyatanaṃ samāpannassa rūpa-saññā niruddhā hoti. 
{Viññāṇañcāyatanaṃ} samāpannassa ākāsānañcāyatana-saññā niruddhā hoti. 
Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatana-saññā niruddhā hoti. 
Nevasaññā-nāsaññāyatanaṃ samāpannassa ākiñcaññāyatana-saññā niruddhā hoti. 
Saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena nava dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
3. Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammadakkhātā. 
Tattha sabbeh’ eva saṅgāyitabbaṃ ... pe ... atthāya hitāya sukhāya deva-manussānaṃ. 
Katame dasa? 
(i) Dasa nātha-karaṇā dhammā. 
Idh’ āvuso bhikkhu sīlavā hoti,5pātimokkha-saṃvara-saṃvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. 
Yaṃ p’ āvuso bhikkhu (267) sīlavā hoti, pātimokkha-saṃvara-saṃvuto viharati, ācāragocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu, ayam pi dhammo nāthakaraṇo. 
Puna ca paraṃ āvuso bhikkhu bahussuto hoti suta-dharo suta-sannicayo. 
Ye te dhammā ādikalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthaṃ savyañjanaṃ kevala-{paripuṇṇaṃ} parisuddhaṃ brahmacariyaṃ abhivadanti, tathā-rūpassa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Yam p’ āvuso bhikkhu bahussuto hoti ... pe ... diṭṭhiyā suppaṭividdhā, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko. 
Yam p' āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇasampavaṅko, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anusāsaniṃ. 
Yam p’ āvuso bhikkhu subbaco hoti ... pe ... padakkhiṇa-ggāhī anusāsaniṃ, ayam pi dhammo nāthakaraṇo. 
Puna ca paraṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato, alaṃ kātuṃ alaṃ saṃvidhātuṃ. 
Yam p’ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ ... pe ... alaṃ saṃvidhātuṃ, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu dhamma-kāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmujjo. 
Yam p’ āvuso bhikkhu dhamma-kāmo hoti ... pe ... uḷāra-pāmujjo, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ (268) āvuso bhikkhu santuṭṭho hoti itarītaracīvara-piṇḍapātasenāsana-gilāna-paccaya-bhesajja-parikkhārehi. 
Yam p' āvuso bhikkhu santuṭṭho hoti ... pe ... parikkhārehi, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati, akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu. 
Yam p’ āvuso bhikkhu āraddhaviriyo viharati ... pe ... anikkhitta-dhuro kusalesu dhammesu, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. 
Yam p’ āvuso bhikkhu satimā hoti ... pe ... saritā anussaritā, ayam pi dhammo nātha-karaṇo. 
Puna ca paraṃ āvuso bhikkhu paññavā hoti udayattha-gāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Yam p’ āvuso bhikkhu paññavā hoti ... pe ... sammā-dukkhakkhaya-gāminiyā, ayam pi dhammo nātha-karaṇo. 
(ii) Dasa kasiṇāyatanāni. 
Paṭhavī-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. 
Āpokasiṇam eko sañjānāti ... tejo-kasiṇam eko sañjānāti ... vāyo-kasiṇam eko sañjānāti ... nīla-kasiṇam eko sañjānāti ... pīta-kasiṇam eko sañjānāti ... lohitakasiṇam eko sañjānāti ... odāta-kasiṇam eko sañjānāti ... ākāsa-kasiṇam eko sañjānāti ... viññāṇa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. 
(269) (iii) Dasa akusala-kammapathā. 
Pāṇātipāto, adinnādānaṃ, kāmesu micchācāro, musā-vādo, pisuṇā vācā, pharusā vācā, samphappalāpo, abhijjhā, vyāpādo, micchādiṭṭhi. 
(iv) Dasa kusala-kammapathā. 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī,musāvādā veramaṇī, pisuṇāya vācāya veramanī, pharusāya vācāya veramaṇī, samphappalāpā veramanī, anabhijjhā, avyāpādo, sammā-diṭṭhi. 
(v) Dasa ariya-vāsā. 
Idh’ āvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅga-samannāgato ekārakkho caturāpasseno panunnapacceka-sacco samavaya-saṭṭhesano anāvila-saṃkappo passaddha-kāya-saṃkhāro suvimuttacitto suvimutta-pañño. 
Kathañ c’ āvuso bhikkhu pañcaṅgavippahīno hoti? 
Idh’ āvuso bhikkhuno kāmacchando pahīno hoti, vyāpādo pahīno hoti, thīna-middhaṃ pahīnaṃ hoti, uddhacca-kukkuccaṃ pahīnaṃ hoti, vicikicchā pahīnā hoti. 
Evaṃ kho āvuso bhikkhu pañcaṅga-vippahīno hoti. 
Kathañ c’ āvuso bhikkhu chaḷāṅga-samannāgato hoti? 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. 
Sotena saddaṃ sutvā... . 
Ghānena gandhaṃ ghāyitvā... . 
Jivhāya rasaṃ sayitvā ... Kāyena phoṭṭhabbaṃ phusitvā... . 
Manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekkhako ca viharati sato sampajāno. 
Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti. 
Kathañ c’ āvuso bhikkhu ekārakkho hoti? 
Idh’ āvuso bhikkhu satārakkhena cetasā samannāgato hoti. 
Evaṃ kho āvuso bhikkhu ekārakkho (270) hoti. 
Kathañ c’ āvuso bhikkhu catur-āpasseno hoti? 
Idh’ āvuso bhikkhu saṃkhāy’ ekaṃ paṭisevati, saṃkhāy' ekaṃ adhivāseti, saṃkhāy’ ekaṃ vinodeti, saṃkhāy’ ekaṃ parivajjeti. 
Evaṃ kho āvuso bhikkhu catur-āpasseno hoti. 
Kathañ c’ āvuso bhikkhu panunna-paccekasacco hoti? 
Idh’ āvuso bhikkhuno yāni tāni puthusamaṇa-brāhmaṇānaṃ puthu-pacceka-saccāni sabbāni 'ssa tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. 
Evaṃ kho āvuso bhikkhu panunna-pacceka-sacco hoti. 
Kathañ c’ āvuso bhikkhu samavaya-saṭṭhesano hoti. 
Idh’ āvuso bhikkhuno kāmesanā pahīnā hoti, bhavesanā pahīnā hoti, brahmacariyesanā paṭippassaddhā. 
Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti. 
Kathañ c’ āvuso bhikkhu anāvilasaṃkappo hoti? 
Idh’ āvuso bhikkhuno kāma-saṃkappo pahīno hoti, vyāpāda-saṃkappo pahīno hoti, vihiṃsāsaṃkappo pahīno hoti. 
Evaṃ kho āvuso bhikkhu anāvilasaṃkappo hoti. 
Kathañ c’ āvuso bhikkhu passaddhakāya-saṃkhāro hoti? 
Idh’ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā {adukkha-m-asukhaṃ} upekhāsati-pārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Evaṃ kho āvuso bhikkhu passaddha-kāya-saṃkhāro hoti. 
Kathañ c’ āvuso bhikkhu suvimutta-citto hoti? 
Idh’ āvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti, mohā cittaṃ vimuttaṃ hoti. 
Evaṃ kho āvuso bhikkhu suvimutta-citto hoti. 
Kathañ c’ āvuso bhikkhu suvimutta-pañño hoti? 
Idh’ āvuso bhikkhu ‘Rāgo me pahīno ucchinna-mūlo tālā-vatthukato anabhāvaṃ gato āyatiṃ anuppāda-dhammo ti’ pajānāti, ‘Doso me pahīno ucchinna-mūlo tālā-vatthukato anabhā (271) vaṃ gato āyatiṃ anuppāda-dhammo ti’ pajānāti, ‘Moho me pahīno ucchinna-mūlo tāla-vatthukato anabhāvaṃ gato āyatiṃ anuppāda-dhammo ti’ pajānāti. 
Evaṃ kho āvuso bhikkhu suvimutta-pañño hoti. 
(vi) Dasa asekhā dhammā. 
Asekhā sammā-diṭṭhi, asekho sammā-saṃkappo, asekhā sammā-vācā, asekho sammā-kammanto, asekho sammā-ājīvo, asekho sammāvāyāmo, asekhā sammā-sati, asekhā sammā-samādhi, asekhaṃ sammā-ñāṇaṃ, asekhā sammā-vimutti. 
Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā-Sambuddhena dasa dhammā sammad-akkhātā. 
Tattha sabbeh’ eva saṃgāyitabbaṃ na vivaditabbaṃ yathayidaṃ brahmacariyaṃ addhaniyaṃ assa cira-ṭṭhitikaṃ, tad assa bahujana-hitāya bahujana-sukhāya lokānukampāya atthāya hitāya sukhāya deva-manussānan ti. 
4. Atha kho Bhagavā vuṭṭhahitvā āyasmantaṃ Sāriputtaṃ āmantesi -- ‘Sādhu sādhu Sāriputta, sādhu kho tvaṃ Sāriputta bhikkhūnaṃ Saṃgīti-pariyāyaṃ abhāsīti.’ 
Idam avoca āyasmā Sāriputto. 
Samanuñño Satthā ahosi. 
Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti. 
Saṅgīti-Suttantaṃ samattaṃ. 
(272) (Dasuttara-Suttanta.) 1. 
1. Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu saṃghena saddhiṃ pañcamattehi bhikkhu-satehi. 
Tatra kho āyasmā Sāriputto bhikkhū āmantesi ‘Āvuso bhikkhave ti. 
‘Āvuso ti’ kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ. 
Āyasmā Sāriputto etad avoca: ‘Dasuttaraṃ pavakkhāmi Dhammaṃ nibbāna-pattiyā Dukkhass’ antakiriyāya sabba-gantha-ppamocanaṃ.’ 
2. Eko āvuso dhammo bahu-kāro, eko dhammo bhāvetabbo, eko dhammo pariññeyyo, eko dhammo pahātabbo, eko dhammo hāna-bhāgiyo, eko dhammo visesa-bhāgiyo, eko dhammo duppaṭivijjho, eko dhammo uppādetabbo, eko dhammo abhiññeyyo, eko dhammo sacchikātabbo. 
(i) Katamo eko dhammo bahu-kāro? 
Appamādo kusalesu dhammesu. 
Ayaṃ eko dhammo bahu-kāro. 
(ii) Katamo eko dhammo bhāvetabbo? 
Kāya-gatā sati sāta-sahagatā. 
Ayaṃ eko dhammo bhāvetabbo. 
(iii) Katamo eko dhammo pariññeyyo? 
Phasso sāsavo upādāniyo. 
Ayaṃ eko dhammo pariññeyyo. 
(273) (iv) Katamo eko dhammo pahātabbo? 
Asmi-māno. 
Ayaṃ eko dhammo pahātabbo. 
(v) Katamo eko dhammo hāna-bhāgiyo? 
Ayonisomanasikāro. 
Ayaṃ eko dhammo hāna-bhāgiyo. 
(vi) Katamo eko dhammo visesa-bhāgiyo? 
Yonisomanasikāro. 
Ayaṃ eko dhammo visesa-bhāgiyo. 
(vii) Katamo eko dhammo duppaṭivijjho? 
Ānantariko ceto-samādhi. 
Ayaṃ eko dhammo duppaṭivijjho. 
(viii) Katamo eko dhammo uppādetabbo? 
Akuppaṃ ñāṇaṃ. 
Ayaṃ eko dhammo uppādetabbo. 
(ix) Katamo eko dhammo abhiññeyyo? 
Sabbe sattā āhāra-ṭṭhitikā. 
Ayaṃ eko dhammo abhiññeyyo. 
(x) Katamo eko dhammo sacchikātabbo? 
Akuppā cetovimutti. 
Ayaṃ eko dhammo sacchikātabbo. 
It’ ime dasa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
3. Dve dhammā bahu-kārā, dve dhammā bhāvetabbā, dve dhammā pariññeyyā, dve dhammā pahātabbā, dve dhammā hāna-bhāgiyā, dve dhammā visesa-bhāgiyā, dve dhammā duppaṭivijjhā, dve dhammā uppādetabbā, dve dhammā abhiññeyyā, dve dhammā sacchikātabbā. 
(i) Katame dve dhammā bahu-kārā? 
Sati ca sampajaññañ ca. 
Ime dva dhammā bahu kārā. 
(ii) Katame dve dhammā bhāvetabbā? 
Samatho ca vipassanā ca. 
Ime dve dhammā bhāvetabbā. 
(iii) Katame dve dhammā pariññeyyā? 
Nāmañ ca rūpañ ca. 
Ime dve dhammā pariññeyyā. 
(274) (iv) Katame dve dhammā pahātabbā? 
Avijjā ca bhavataṇhā ca. 
Ime dve dhammā pahātabbā. 
(v) Katame dve dhammā hāna-bhāgiyā? 
Dovacassatā ca pāpa-mittatā ca. 
Ime dve dhammā hāna-bhāgiyā. 
(vi) Katame dve dhammā visesa-bhāgiyā? 
Sovacassatā ca kalyāṇa-mittatā ca. 
Ime dve dhammā visesa-bhāgiyā. 
(vii) Katame dve dhammā duppaṭivijjhā? 
Yo ca hetu yo ca paccayo sattānaṃ saṃkilesāya, yo ca hetu yo ca paccayo sattānaṃ visuddhiyā. 
Ime dve dhammā duppaṭivijjhā. 
(viii) Katame dve dhammā uppādetabbā? 
Khaye ñāṇaṃ, anuppāde ñāṇaṃ. 
Ime dve dhammā uppādetabbā. 
(ix) Katame dve dhammā abhiññeyyā? 
Dve dhātuyo, saṃkhatā ca {dhātu} 8asaṃkhatā ca dhātu. 
Ime dve dhammā abhiññeyyā. 
(x) Katame dve dhammā sacchikātabbā? 
Vijjā ca vimutti ca. 
Ime dve dhammā sacchikātabbā. 
It’ ime vīsati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
4. Tayo dhammā bahu-kārā, tayo dhammā bhāvetabbā, ... pe ... tayo dhammā sacchikātabbā. 
(i) Katame tayo dhammā bahu-kārā? 
Sappurisasaṃsevo, saddhamma-savanaṃ, dhammānudhammapaṭipatti. 
Ime tayo dhammā bahu-kārā. 
(ii) Katame tayo dhammā bhāvetabbā? 
Tayo samādhī, savitakko savicāro samādhi, avitakko vicāramatto samādhi, avitakko avicāro samādhi. 
Ime tayo dhammā bhāvetabbā. 
(275) (iii) Katame tayo dhammā pariññeyyā? 
Tisso vedanā, sukhā vedanā, dukkhā vedanā, adukkha-m-asukhā vedanā. 
Ime tayo dhammā pariññeyyā. 
(iv) Katame tayo dhammā pahātabbā? 
Tisso taṇhā, kāma-taṇhā, bhava-taṇhā, vibhava-taṇhā. 
Ime tayo dhammā pahātabbā. 
(v) Katame tayo dhammā hāna-bhāgiyā? 
Tīṇi akusalamūlāni, lobho akusala-mūlaṃ, doso akusala-mūlaṃ, moho akusala-mūlaṃ. 
Ime tayo dhammā hāna-bhāgiyā. 
(vi) Katame tayo dhammā visesa-bhāgiyā? 
Tīṇi kusalamūlāni, alobho kusala-mūlaṃ, adoso kusala-mūlaṃ, amoho kusala-mūlaṃ. 
Ime tayo dhammā visesa-bhāgiyā. 
(vii) Katame tayo dhammā duppaṭivijjhā? 
Tisso {nissāraṇīyā} dhātuyo, kāmānam etaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānam etaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṃkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. 
Ime tayo dhammā duppaṭivijjhā. 
(viii) Katame tayo dhammā uppādetabbā? 
Tīṇi ñāṇāni, atītaṃse ñāṇaṃ, anāgataṃse ñāṇaṃ, paccuppannaṃse ñāṇaṃ. 
Ime tayo dhammā uppādetabbā. 
(ix) Katame tayo dhammā abhiññeyyā? 
Tisso dhātuyo, kāma-dhātu, rūpa-dhātu, arūpa-dhātu. 
Ime tayo dhammā abhiññeyyā. 
(x) Katame tayo dhammā sacchikātabbā? 
Tisso vijjā, pubbe-nivāsānussati-ñāṇaṃ vijjā, sattānaṃ cutūpapāte ñāṇaṃ vijjā, āsavānaṃ khaye ñāṇaṃ vijjā. 
Ime tayo dhammā sacchikātabbā. 
(276) It’ ime tiṃsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
5. Cattāro dhammā bahu-kārā, cattāro dhammā bhāvetabbā ... pe ... cattāro dhammā sacchikātabbā. 
(i) Katame cattāro dhammā bahu-kārā? 
Cattāri cakkāni, patirūpa-desa-vāso, sappurisūpassayo, atta{sammā-paṇidhi}, pubbe ca kata-puññatā. 
Ime cattāro dhammā bahu-kārā. 
(ii) Katame cattāro dhammā bhāvetabbā? 
Cattāro satipaṭṭhānā. 
Idh’ āvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu ... citte ... dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhā-domanassaṃ. 
Ime cattāro dhammā bhāvetabbā. 
(iii) Katame cattāro dhammā pariññeyyā? 
Cattāro āhārā, kabaliṅkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, mano-sañcetanā tatiyā, viññāṇaṃ catutthaṃ. 
Ime kho cattāro dhammā pariññeyyā. 
(iv) Katame cattāro dhammā pahātabbā? 
Cattāro oghā, kāmogho, bhavogho, diṭṭhogho, avijjogho. 
Ime cattāro dhammā pahātabbā. 
(v) Katame cattāro dhammā hāna-bhāgiyā? 
Cattāro yogā, kāma-yogo, bhava-yogo, diṭṭhi-yogo, avijjā-yogo. 
Ime cattāro dhammā hāna-bhāgiyā. 
(vi) Katame cattāro dhammā visesa-bhāgiyā? 
Cattāro visaṃyoga, kāmayoga-visaṃyogo, bhavayoga-visaṃyogo, diṭṭhiyoga-visaṃyogo, avijjāyoga-visaṃyogo. 
Ime cattāro dhammā visesa-bhāgiyā. 
(277) (vii) Katame cattāro dhammā duppaṭivijjhā? 
Cattāro samādhī, hāna-bhāgiyo samādhi, ṭhiti-bhāgiyo samādhi, visesa-bhāgiyo samādhi, nibbedha-bhāgiyo samādhi. 
Ime cattāro dhammā duppaṭivijjhā. 
(viii) Katame cattāro dhammā uppādetabbā? 
Cattāri ñāṇāni, dhamme ñāṇaṃ, anvaye ñāṇaṃ, paricce ñāṇaṃ, sammutiñāṇaṃ. 
Ime cattāro dhammā uppādetabbā. 
(ix) Katame cattāro dhammā abhiññeyyā? 
Cattāri ariya-saccāni, dukkhaṃ ariya-saccaṃ, dukkha-samudayaṃ ariya-saccaṃ, dukkha-nirodhaṃ ariya-saccaṃ, dukkhanirodha-gāminī {paṭipadā} ariya-saccaṃ. 
Ime cattāro dhammā abhiññeyyā. 
(x) Katame cattāro dhammā sacchikātabbā? 
Cattāri sāmañña-phalāni, sotāpatti-phalaṃ, sakadāgāmi-phalaṃ, anāgāmi-phalaṃ, arahatta-phalaṃ. 
Ime cattāro dhammā sacchikātabbā. 
It’ ime cattārīsaṃ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
6. Pañca dhammā bahu-kārā, pañca dhammā bhāvetabbā, ... pe ... pañca dhammā sacchikātabbā. 
(i) Katame pañca dhammā bahu-kārā? 
Pañca padhāniyaṅgāni. 
Idh’ āvuso bhikkhu saddho hoti ... (Text as in xxxiii. 2. (xvi), ante,237) ... Ime pañca dhammā bahu-kārā. 
(ii) Katame pañca dhammā bhāvetabbā? 
Pañcaṅgiko sammā-samādhi, pīti-pharaṇatā, sukha-pharaṇatā, ceto (278) pharaṇatā, āloka-pharaṇatā, paccavekkhana-nimittaṃ. 
Ime pañca dhammā bhāvetabbā. 
(iii) Katame pañca dhammā pariññeyyā? 
Pañc’ upādāna-kkhandhā, seyyathīdaṃ {rūpūpādāna-kkhandho} vedanūpādāna-kkhandho saññūpādāna-kkhandho saṃkhārūpādāna-kkhandho viññāṇūpādāna-kkhandho. 
Ime pañca dhammā pariññeyyā. 
(iv) Katame pañca dhammā pahātabbā? 
Pañca nīvaraṇāni, kāmacchanda-nīvaraṇaṃ, vyāpāda-nīvaraṇaṃ, thīna-middha-nīvaraṇaṃ, uddhacca-{kukkucca}-nīvaraṇaṃ, vicikicchā-nīvaraṇaṃ. 
Ime pañca dhammā pahātabbā. 
(v) Katame pañca dhammā hāna-bhāgiyā? 
Pañca ceto-khilā. 
Idh’ āvuso bhikkhu Satthari kaṅkhati ... (Text as in xxxiii. 2. (xix), ante,237) ... Ime pañca dhammā hāna-bhāgiyā. 
(vi) Katame pañca dhammā visesa-bhāgiyā? 
Pañc' indriyāni, saddhindriyaṃ, viriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. 
Ime pañca dhammā visesa-bhāgiyā. 
(vii) Katame pañca dhammā duppaṭivijjhā? 
Pañca {nissāraṇīyā} dhātuyo. 
Idh’ āvuso bhikkhuno kāmaṃ manasikaroto ... (Text as in xxxiii. 2. (xxiv), ante, 239) ... Ime pañca dhammā duppaṭivijjhā. 
(viii) Katame pañca dhammā uppādetabbā? 
Pañcañāṇiko sammā-samādhi. 
‘Ayaṃ samādhi paccuppannasukho c’ eva āyatiñ ca sukha-vipāko ti’ paccattaṃ yeva ñāṇaṃ uppajjati. 
‘Ayaṃ samādhi ariyo nirāmiso’ ti (279) paccattaṃ yeva ñāṇaṃ uppajjati. 
‘Ayaṃ samādhi akāpurisa-sevito ti’ paccattaṃ yeva ñāṇaṃ {uppajjati}. 
‘Ayaṃ samādhi santo paṇīto paṭippassaddha-laddho ekodibhāvādhigato na ca sasaṃkhāraniggayhavāritavato ti' paccattaṃ yeva ñāṇaṃ uppajjati. 
‘So kho panāhaṃ imaṃ samādhiṃ sato va samāpajjāmi, sato vuṭṭhahāmīti' paccattaṃ yeva ñāṇaṃ uppajjati. 
Ime pañca dhammā uppādetabbā. 
(ix) Katame pañca dhammā abhiññeyyā? 
Pañca vimuttāyatanāni. 
Idh’ āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garuṭṭhāniko sabrahmacārī ... (Text as in xxxiii. 2. (xxv), ante,241) ... Ime pañca dhammā abhiññeyyā. 
(x) Katame pañca dhammā sacchikātabbā? 
Pañca dhamma-kkhandhā, sīla-kkhandho, samādhi-kkhandho, paññā-kkhandho, vimutti-kkhandho, vimutti-ñāṇa-dassanakkhandho. 
Ime pañca dhammā sacchikātabbā. 
It’ ime paññāsa dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
7. Cha dhammā bahu-kārā, cha dhammā bhāvetabbā ... pe ... cha dhammā sacchikātabbā. 
(i) Katame cha dhammā bahu-kārā? 
Cha {sārāṇīyā} dhammā. 
Idh’ āvuso bhikkhuno mettaṃ kāya-kammaṃ (280) paccupaṭṭhitaṃ hoti ... (Text as in xxxiii. 2. (xiv), ante,245) ... Ime cha dhammā bahu-kārā. 
(ii) Katame cha dhammā bhāvetabbā? 
Cha anussatiṭṭhānāni, Buddhānussati, Dhammānussati, Saṃghānussati, sīlānussati, cāgānussati, devatānussati. 
Ime cha dhammā bhāvetabbā. 
(iii) Katame cha dhammā pariññeyyā? 
Cha ajjhattikāni āyatanāni, cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, {manāyatanaṃ}. 
Ime cha dhammā pariññeyyā. 
(iv) Katame cha dhammā pahātabbā? 
Cha taṇhā-kāyā, rūpa-taṇhā, sadda-taṇhā, gandha-taṇhā, rasa-taṇhā, phoṭṭhabba-taṇhā, dhamma-tanhā. 
Ime cha dhammā pahātabbā. 
(v) Katame cha dhammā hāna-bhāgiyā? 
Cha agāravā, Idh’ āvuso bhikkhu Satthari agāravo viharati appatisso, Dhamme ... Saṃghe ... sikkhāya ... appamāde ... paṭisanthāre agāravo viharati appatisso. 
Ime cha dhammā hāna-bhāgiyā. 
(vi) Katame cha dhammā visesa-bhāgiyā? 
Cha gāravā. 
Idh’ āvuso bhikkhu Satthari sagāravo viharati sappatisso, Dhamme ... Saṃghe ... sikkhāya ... appamāde ... paṭisanthāre sagāravo viharati sappatisso. 
Ime cha dhammā visesa-bhāgiyā. 
(vii) Katame cha dhammā duppaṭivijjhā? 
Cha nissāraṇīyā dhātuyo. 
Idh’ āvuso bhikkhu evaṃ vadeyya:-- ‘Mettā hi kho me ceto-vimutti bhāvitā ... (Text as in xxxiii. 2. (xvii), ante,247) ... Ime cha dhammā duppaṭivijjhā. 
(281) (viii) Katame cha dhammā uppādetabbā? 
Cha satatavihārā. 
Idh’ āvuso bhikkhu cakkhunā rūpaṃ disvā n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno. 
Sotena saddaṃ sutvā ... pe ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya n’ eva sumano hoti na dummano, upekhako viharati sato sampajāno. 
Ime cha dhammā uppādetabbā. 
(ix) Katame cha dhammā abhiññeyyā? 
Cha anuttariyāni, dassanānuttariyaṃ, savanānuttariyaṃ, lābhānuttariyaṃ, sikkhānuttariyaṃ, pāricariyānuttariyaṃ, anussutānuttariyaṃ. 
Ime cha dhammā abhiññeyyā. 
(x) Katame cha dhammā sacchikātabbā? 
Cha abhiññā. 
Idh’ āvuso bhikkhu aneka-vihitaṃ iddhi-vidham paccanubhoti ... pe ... yāva Brahmalokā pi kāyena vasaṃ vatteti: dibbāya sota-dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti dibbe ca mānuse ca, ye dūre santike ca: para-sattānam para-puggalānaṃ cetasā ceto paricca pajānāti, sarāgaṃ vā cittaṃ ... pe ... avimuttaṃ vā cittaṃ avimuttaṃ cittan ti pajānāti: aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyathīdaṃ ekam pi jātiṃ dve pi jātiyo ... pe ... iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbe-nivāsaṃ anussarati: dibbena cakkhunā visuddhena atikkanta-mānusakena ... pe ... yathākammūpage satte pajānāti: āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ime cha dhammā sacchikātabbā. 
Iti ime saṭṭhi dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
(282) 8. Satta dhammā bahu-kārā, satta dhammā bhāvetabbā ... pe ... satta dhammā sacchikātabbā. 
(i) Katame satta dhammā bahu-kārā? 
Satta dhanāni, saddhā-dhanaṃ, sīla-dhanaṃ, hiri-dhanaṃ, ottappadhanaṃ, suta-dhanaṃ, cāga-dhanaṃ, paññā-dhanaṃ. 
Ime satta dhammā bahu-kārā. 
(ii) Katame satta dhammā bhāvetabbā? 
Satta bojjhaṅgā, sati-sambojjhaṅgo, dhamma-vicaya-sambojjhaṅgo, viriyasambojjhaṅgo, pīti-sambojjhaṅgo, passaddhi-sambojjhaṅgo, samādhi-sambojjhaṅgo, upekhā-sambojjhaṅgo. 
Ime satta dhammā bhāvetabbā. 
(iii) Katame satta dhammā pariññeyyā? 
Satta viññāṇaṭṭhitiyo. 
Sant’ āvuso sattā nānatta-kāyā nānatta-saññino ... (Text as in xxxiii. 2. (x), ante,253) ... Ime satta dhammā pariññeyyā. 
(iv) Katame satta dhammā pahātabbā? 
Sattānusayā, kāmarāgānusayo, paṭighānusayo, diṭṭhānusayo, vicikicchānusayo, mānānusayo, bhavarāgānusayo, avijjānusayo. 
Ime satta dhammā pahātabbā. 
(v) Katame satta dhammā hāna-bhāgiyā? 
Satta asaddhammā. 
Idh’ āvuso bhikkhu asaddho hoti, ahiriko hoti, anottappī hoti, appa-ssuto hoti, kusīto hoti, muṭṭha-ssati hoti, duppañño hoti. 
Ime satta dhammā hāna-bhāgiyā. 
(vi) Katame satta dhammā visesa-bhāgiyā? 
Satta saddhammā. 
Idh’ āvuso bhikkhu saddho hoti, hirimā hoti, ottāpī hoti, bahu-ssuto hoti, āraddha-viriyo hoti, upaṭṭhitasati hoti, paññavā hoti. 
Ime satta dhammā visesabhāgiyā. 
(283) (vii) Katame satta dhammā duppaṭivijjhā? 
Satta sappurisa-dhammā. 
Idh’ āvuso bhikkhu dhammaññū ca hoti, atthaññū ca, attaññū ca, mattaññū ca, {kālaññū} ca, parisaññū ca, puggalaññū ca. 
Ime satta dhammā duppaṭivijjhā. 
(viii) Katame satta dhammā uppādetabbā? 
Satta saññā, anicca-saññā, anatta-saññā, asubha-saññā, ādīnava-saññā, pahāna-saññā, virāga-saññā, nirodha-saññā. 
Ime satta dhammā uppādetabbā. 
(ix) Katame satta dhammā abhiññeyyā? 
Satta niddesavatthūni. 
Idh’ āvuso bhikkhu sikkhā-samādāne tibbacchando hoti ... (Text as in xxxiii. 2. (vii), ante,252) (x) Katame satta dhammā sacchikātabbā? 
Satta khīṇāsavabalāni. 
Idh' āvuso khīṇāsavassa bhikkhuno aniccato sabbe saṃkhārā yathābhūtaṃ {samma-ppaññāya} sudiṭṭhā honti. 
Yam p’ āvuso khīṇāsavassa bhikkhuno aniccato sabbe saṃkhārā yathābhūtaṃ {samma-ppaññāya} sudiṭṭhā honti, idam pi khīṇāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṃ {samma-ppaññāya} sudiṭṭhā honti ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno viveka-ninnaṃ cittaṃ hoti vivekapoṇaṃ viveka-pabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ vyanti-bhūtaṃ sabbaso āsava-ṭṭhāniyehi dhammehi. 
Yam p’ āvuso khīṇāsavassa bhikkhuno ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti (284) subhāvitā. 
Yam p’ āvuso ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno pañc’ indriyāni bhāvitāni honti subhāvitāni. 
Yam p’ āvuso ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno satta bojjhaṅgā bhāvitā honti subhāyitā. 
Yam p’ āvuso ... pe ... ‘Khīṇā me āsavā ti.’ 
Puna ca paraṃ āvuso khīṇāsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito. 
Yam p’ āvuso khīṇāsavassa bhikkhuno Ariyo {Aṭṭhaṅgiko} Maggo bhāvito hoti subhāvito, idam pi khīnāsavassa bhikkhuno balaṃ hoti, yaṃ balaṃ āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ {paṭijānāti} ‘Khīṇā me āsavā ti.’ 
Ime satta dhammā sacchikātabbā. 
Iti ime sattati dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
Paṭhamaka-bhāṇavāraṃ niṭṭhitaṃ. 
2. 
1. Aṭṭha dhammā bahu-kārā ... pe ... aṭṭha dhammā sacchikātabbā. 
(i) Katame aṭṭha dhammā bahu-kārā? 
Aṭṭha hetū aṭṭha paccayā ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattanti. 
Idh’ āvuso Satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ, yatth’ assa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañ ca gāravo ca. 
Ayaṃ paṭhamo hetu paṭhamo paccayo ādibrahmacariyakāya paññāya appatiladdhāya (285) paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
Taṃ kho pana Satthāraṃ upanissāya viharati aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ yatth’ assa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti pemañ ca gāravo ca, te kālena kālaṃ upasaṃkamitvā paripucchati paripañhati ‘Idaṃ bhante kathaṃ? 
Imassa ko attho ti?’ Tassa te āyasmanto avivaṭañ c’ eva vivaranti anuttānikatañ ca uttānikaronti, aneka-vihitesu ca kaṅkhā-{ṭṭhāniyesu} dhammesu kaṅkhaṃ paṭivinodenti. 
Ayan dutiyo hetu dutiyo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti, kāya-vūpakāsena ca citta-vūpakāsena ca. 
Ayaṃ tatiyo hetu tatiyo paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu sīlavā hoti, pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno, anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhāpadesu. 
Ayaṃ catuttho hetu catuttho paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu bahu-ssuto hoti suta-dharo suta-sannicayo, ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyānā sātthā savyañjanā kevala-{paripuṇṇaṃ} parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpassa dhammā bahu-ssutā hontidhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. 
Ayaṃ pañcamo hetu pañcamo paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhitta-dhuro kusalesu dhammesu. 
Ayaṃ (286) chaṭṭho hetu chaṭṭho paccayo ... pe ... saṃvattati. 
Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā. 
Ayaṃ sattamo hetu sattamo paccayo ... pe ... saṃvattati. 
5Puna ca paraṃ āvuso bhikkhu pañcasu upādāna-kkhandhesu udayavyayānupassī viharati -- ‘Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā ... iti saññā ... iti saṃkhārā ... iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthagamo ti.’ 
Ayaṃ aṭṭhamo hetu aṭṭhamo paccayo ādibrahmacariyakāya paññāya appaṭiladdhāya paṭilābhāya paṭiladdhāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvattati. 
Ime aṭṭha dhammā bahu-kārā. 
(ii) Katame aṭṭha dhammā bhāvetabbā? 
Ariyo Aṭṭhaṅgiko Maggo, seyyathīdaṃ sammā-diṭṭhi, sammā-saṃkappo, sammā-vācā, sammā-kammanto, sammā-ājīvo, sammāvāyāmo, sammā-sati, sammā-samādhi. 
Ime aṭṭha dhammā bhāvetabbā. 
(iii) Katame aṭṭha dhammā pariññeyyā? 
Aṭṭha lokadhammā, lābho ca alābho ayaso ca yaso ca nindā ca pasaṃsā ca sukhañ ca dukkhañ ca. 
Ime aṭṭha dhammā pariññeyyā. 
(iv) Katame aṭṭha dhammā pahātabbā? 
Aṭṭha mic (287) chattā, micchā-diṭṭhi, micchā-saṃkappo, micchā-vācā, micchā-kammanto, micchā-ājīvo, micchā-vāyāmo, micchāsati, micchā-samādhi. 
Ime aṭṭha dhammā pahātabbā. 
(v) Katame aṭṭha dhammā hāna-bhāgiyā? 
Aṭṭha kusītavatthūni. 
Idh’ āvuso bhikkhunā kammaṃ kattabbaṃ hoti ... (Text as in xxxiii. 3. (iv), ante,255) ... Ime aṭṭha dhammā hāna-bhāgiyā. 
(vi) Katame aṭṭha dhammā visesa-bhāgiyā? 
Aṭṭha ārabbha-vatthūni ... (Text as in xxxiii. 3. (v), ante, 256) ... Ime aṭṭha dhammā visesa-bhāgiyā. 
(vii) Katame aṭṭha dhammā duppaṭivijjhā? 
Aṭṭh' akkhaṇā asamayā brahmacariya-vāsāya ... [Text as in the nine akkhaṇas, xxxiii.3. (iv), ante, 263, reduced to eight by the omission of the soction asura-kāyaṃ uppanno hoti) ... Ime aṭṭha dhammā duppaṭivijjhā. 
(viii) Katame aṭṭha dhammā uppādetabbā? 
Aṭṭha MahāPurisa-vitakkā -- ‘Appicchassa ayaṃ dhammo, nāyaṃ dhammo mahicchassa: santuṭṭhassa ayaṃ dhammo, nāyaṃ dhammo asantuṭṭhassa: pavivittassa ayaṃ dhammo, nāyaṃ dhammo saṃgaṇikārāmassa: āraddha-viriyassa ayaṃ dhammo, nāyaṃ dhammo kusītassa: upaṭṭhitasatissa ayaṃ dhammo, nāyam dhammo muṭṭha-ssatissa: samāhitassa ayaṃ dhammo, nāyaṃ dhammo asamāhitassa: paññāvato ayaṃ dhammo, nāyaṃ dhammo duppaññassa: nippapañcārāmassa ayaṃ dhammo nippapañca-ratino, nāyaṃ dhammo papañcārāmassa papañca-ratino ti.’ 
Ime aṭṭha dhammā uppādetabbā. 
(ix) Katame aṭṭha dhammā abhiññeyyā? 
Aṭṭha abhibhāyatanāni ... (Text as in xxxiii. 3. (x), ante,260) ... Ime aṭṭha dhammā abhiññeyyā. 
(288) (x) Katame aṭṭha dhammā sacchikātabbā? 
Aṭṭha vimokhā ... (Text as in xxxiii. 3. (x), ante,261) ... Ime aṭṭha dhammā sacchikātabbā. 
Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
2. Nava dhammā bahu-kārā ... pe ... nava dhammā sacchikātabbā. 
(i) Katame nava dhammā bahu-kārā? 
Nava yonisomanasikāra-mūlakā dhammā. 
Yoniso-manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pīti-manassa kāyo passambhati, passaddha-kāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, {samāhitena} cittena yathā-rūpaṃ pajānāti passati, yathā-bhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. 
Ime nava dhammā bahu-kārā. 
(ii) Katame nava dhammā bhāvetabbā? 
Nava pārisuddhi-padhāniyaṅgāni, sīla-visuddhi pārisuddhi-padhāniyaṅgaṃ, citta-visuddhi pārisuddhi-padhāniyaṅgaṃ, diṭṭhivisuddhi pārisuddhi-padhāniyaṅgaṃ, kaṅkhā-vitaraṇavisuddhi pārisuddhi-padhāniyaṅgaṃ, maggāmagga-ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaṃ, paṭipadāñāṇa-dassana-visuddhi pārisuddhi-padhāniyaṅgaṃ, ñāṇadassana-visuddhi pārisuddhi-padhāniyaṅgaṃ, paññā-visuddhi pārisuddhi-padhāniyaṅgaṃ, vimutti-visuddhi pārisuddhi-padhāniyaṅgaṃ. 
Ime nava dhammā bhāvetabbā. 
(iii) Katame nava dhammā pariññeyyā? 
Nava sattāvāsā ... (Text as in xxxiii. 3. (iii),2637) ... Ime nava dhammā pariññeyyā. 
(iv) Katame nava dhammā pahātabbā? 
Nava taṇhā (289) mūlakā dhammā: taṇhaṃ paṭicca pariyesanā; pariyesanaṃ paṭicca lābho; lābhaṃ paṭicca vinicchayo; vinicchayaṃ {paṭicca} chanda-rāgo; chanda-rāgaṃ paṭicca ajjhosānaṃ; ajjhosānaṃ paṭicca pariggaho; pariggahaṃ paṭicca macchariyaṃ; macchariyaṃ paṭicca ārakkho; ārakkhādhikaraṇaṃ paṭicca daṇḍādāna-satthādāna-kalahaviggaha-vivāda-tuvaṃtuvapesuñña-musāvādā aneke pāpakā akusalā dhammā sambhavanti. 
Ime nava dhammā pahātabbā. 
(v) Katame nava dhammā hāna-bhāgiyā? 
Nava āghāta-vatthūni ... (Text as in xxxiii. 3. (i), ante, 262.) ... Ime nava dhammā hāna-bhāgiyā. 
(vi) Katame nava dhammā visesa-bhāgiyā? 
Nava āghāta-paṭivinayā ... (Text as in xxxiii. 3. (ii), ante, 262.) ... Ime nava dhammā visesa-bhāgiyā. 
(vii) Katame nava dhammā duppaṭivijjhā? 
Nava nānattā; dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ; phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ; vedanā-nānattaṃ paṭicca uppajjati saññā-nānattaṃ; saññā-nānattaṃ paṭicca uppajjati saṃkappa-nānattaṃ; saṃkappa-nānattaṃ paṭicca uppajjati chanda-nānattaṃ; chanda-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ; pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ; pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ. 
Ime nava dhammā duppaṭivijjhā. 
(viii) Katame nava dhammā uppādetabbā? 
Nava saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, (290) dukkhe anatta-saññā, pahāna-saññā, virāga-saññā. 
Ime nava dhammā uppādetabbā. 
(ix) Katame nava dhammā abhiññeyyā? 
Nava anupubba-vihārā ... (Text as in xxxiii. 3. (v), ante, 265) ... Ime nava dhammā abhiññeyyā. 
(x) Katame nava dhammā sacchikātabbā? 
Nava anupubba-nirodhā ... (Text as in xxxiii. 3. (vi),266) ... Ime nava dhammā sacchikātabbā. 
It’ ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā. 
3. Dasa dhammā bahu-kārā ... pe ... dasa dhammā sacchikātabbā. 
(i) Katame dasa dhammā bahu-kārā? 
Dasa nāthakaraṇadhammā ... (Text as in xxxiii. 3. (i),266) (ii) Katame dasa dhammā bhāvetabbā? 
Dasa kasiṇāyatanāni ... (Text as in xxxiii. 3. (ii),268) ... Ime dasa dhammā bhāvetabbā. 
(iii) Katame dasa dhammā pariññeyyā? 
Das’ āyatanāni: cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, ghānāyatanaṃ, gandhāyatanaṃ, jivhāyatanaṃ, rasāyatanaṃ, kāyāyatanaṃ, phoṭṭhabbāyatanaṃ. 
Ime dasa dhammā pariññeyyā. 
(iv) Katame dasa dhammā pahātabbā? 
Dasa micchattā: micchā-diṭṭhi, micchā-saṃkappo, micchā-vācā, micchākammanto, micchā-ājīvo, micchā-vāyāmo, micchā-sati, micchā-samādhi, micchā-ñāṇaṃ, micchā-vimutti. 
Ime dasa dhammā pahātabbā. 
(v) Katame dasa dhammā hāna-bhāgiyā? 
Dasa akusalakammapathā ... (Text as in xxxiii. 3. (iii).269) ... Ime dasa dhammā hāna-bhāgiyā. 
(291) (vi) Katame dasa dhammā visesa-bhāgiyā? 
Dasa kusalakammapathā ... (Text as in xxxiii. 3. (iv),269) (vii) Katame dasa dhammā duppaṭivijjhā? 
Dasa ariyavāsā ... (Text as in xxxiii. 3. (v),269) Ime dasa dhammā duppaṭivijjhā. 
(viii) Katame dasa dhammā uppādetabbā? 
Dasa saññā: asubha-saññā, maraṇa-saññā, āhāre paṭikkūla-saññā, sabbaloke anabhirati-saññā, anicca-saññā, anicce dukkha-saññā, dukkhe anatta-saññā, pahāna-saññā, virāga-saññā, nirodhasaññā. 
Ime dasa dhammā uppādetabbā. 
(ix) Katame dasa dhammā abhiññeyyā? 
Dasa nijjara vatthūni. 
Sammā-diṭṭhissa micchā-diṭṭhi nijjiṇṇā hoti, ye ca micchādiṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti. 
Sammā-saṃkappassa micchā-saṃkappo ... pe ... Sammā-vācassa micchā-vācā ... pe ... Sammākammantassa micchā-kammanto ... pe ... Sammāājīvassa micchā-ājīvo ... pe ... Sammā-vāyāmassa micchā-vāyāmo ... pe ... Sammā-satissa micchā-sati ... pe ... Sammā-samādhissa micchā-samādhi ... pe ... Sammā-ñāṇassa micchā-ñāṇaṃ ... pe ... Sammāvimuttissa micchā-vimutti nijjiṇṇā hoti, ye ca micchāvimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti, te c’ assa nijjiṇṇā honti, sammā-vimutti paccayā ca aneke kusalā dhammā bhāvana-pāripūriṃ gacchanti. 
Ime dasa dhammā abhiññeyyā. 
(292) (x) Katame dasa dhammā sacchikātabbā? 
Dasa asekhā dhammā ... (Text as in xxxiii. 3. (vi), 271) ... Ime dasa dhammā sacchikātabbā. 
It’ ime sataṃ dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā ti. 
Idam avoca āyasmā Sāriputto. 
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandun ti. 
Dasuttara-Suttantam. 
Pāṭika-Vaggo. 
4 Pāṭiko-d-Umbarī c’ eva Cakkavatti Aggaññakaṃ (293) Sampasādañ ca Pāsādaṃ MahāPurisa-Lakkhaṇaṃ Sigālāṭānātiyakaṃ Saṅgītiñ ca Dasuttaraṃ, Ekādasahi Suttehi Pāṭika-Vaggo ti vuccati. 
Pahātuṃ sakalaṃ dukkhaṃ, Viñituṃ sakalaṃ sukhaṃ, Pappotuṃ amataṃ khemaṃ, Dhamma-rājassa santike ti. 
DĪGHA-NIKĀYAṂ NIṬṬHITAṂ.