You are here: BP HOME > PT > Khuddakanikāya: Buddhavaṃsa > fulltext
Khuddakanikāya: Buddhavaṃsa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionRatanacaṅkamanakaṇḍaṃ
Click to Expand/Collapse OptionDīpaṅkarabuddhavaṃso
Click to Expand/Collapse OptionKoṇḍaññabuddhavaṃso
Click to Expand/Collapse OptionMaṅgalabuddhavaṃso
Click to Expand/Collapse OptionSumanabuddhavaṃso
Click to Expand/Collapse OptionRevatabuddhavaṃso
Click to Expand/Collapse OptionSobhitabuddhavaṃso
Click to Expand/Collapse OptionAnomadassibuddhavaṃso
Click to Expand/Collapse OptionPadumabuddhavaṃso
Click to Expand/Collapse OptionNāradabuddhavaṃso
Click to Expand/Collapse OptionPadumuttarabuddhavaṃso
Click to Expand/Collapse OptionSumedhabuddhavaṃso
Click to Expand/Collapse OptionSujātabuddhavaṃso
Click to Expand/Collapse OptionPiyadassibuddhavaṃso
Click to Expand/Collapse OptionAtthadassibuddhavaṃso
Click to Expand/Collapse OptionDhammadassibuddhavaṃso
Click to Expand/Collapse OptionSiddhatthabuddhavaṃso
Click to Expand/Collapse OptionTissabuddhavaṃso
Click to Expand/Collapse OptionPhussabuddhavaṃso
Click to Expand/Collapse OptionVipassibuddhavaṃso
Click to Expand/Collapse OptionSikhībuddhavaṃso
Click to Expand/Collapse OptionVessabhūbuddhavaṃso
Click to Expand/Collapse OptionKakusandhabuddhavaṃso
Click to Expand/Collapse OptionKoṇāgamanabuddhavaṃso
Click to Expand/Collapse OptionKassapabuddhavaṃso
Click to Expand/Collapse OptionGotamabuddhavaṃso
Click to Expand/Collapse OptionPakiṇṇakakathā
Click to Expand/Collapse OptionDhātubhājaniyakathā
Buddhavaṃsa 
(001) Namo tassa bhagavato arahato sammāsambuddhassa. 
BUDDHAVAṂSO 
I -- RATANACAṄKAMANAKAṆḌAṂ 
Brahmā ca lokādhipatī Sahampatī 
katañjalī anadhivaraṃ ayācatha: / 
santīdha sattā apparajakkhajātikā, 
desehi dhammaṃ anukamp’ imaṃ pajaṃ // Bv_1.1 // 
Sampannavijjācaraṇassa tādino 
jutindharass’ antimadehadhārino / 
tathāgatass’ appaṭipuggalassa 
uppajji kāruññatā sabbasatte // Bv_1.2 // 
Na h’ ete jānanti sadevamānusā 
buddho ayaṃ kīdisako nar’ uttamo / 
iddhibalaṃ paññābalañca kīdisaṃ 
buddhabalaṃ lokahitassa kīdisaṃ // Bv_1.3 // 
Na h’ ete jānanti sadevamānusā 
buddho ayaṃ īdisako nar’ uttamo / 
iddhibalaṃ paññābalañca īdisaṃ 
buddhabalaṃ lokahitassa īdisaṃ // Bv_1.4 // 
Handāhaṃ dassayissāmi buddhabalaṃ anuttaraṃ / 
caṅkamaṃ māpayissāmi nabhe ratanamaṇḍitaṃ // Bv_1.5 // 
Bhummā Mahārājika-Tāvatiṃsā 
Yāmā ca devā Tusitā ca Nimmitā / 
Paranimmitā ye pi ca Brahmakāyikā 
ānanditā vipulam-akaṃsu ghosaṃ // Bv_1.6 // 
Obhāsitā ca paṭhavī sadevakā 
puthū ca lok’ antarikā asaṃvutā, / 
tamo ca tibbo vihato tadā ahū 
disvāna accherakaṃ pāṭihīraṃ // Bv_1.7 // 
(002) Sadevagandhabbamanussarakkhase 
ābhā uḷārā vipulā ajāyatha / 
imasmiṃ loke parasmiṃ cobhayasmiṃ 
adho ca uddhaṃ tiriyañca vitthataṃ // Bv_1.8 // 
Satt’ uttamo anadhivaro vināyako 
satthā ahū devamanussapūjito / 
mahānubhāvo satapuññalakkhaṇo 
dassesi accherakaṃ pāṭihīraṃ // Bv_1.9 // 
So yācito devavarena cakkhumā 
atthaṃ samekkhitva tadā nar’ uttamo / 
caṅkamaṃ tattha māpayi lokanāyako 
suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.10 // 
Iddhī ca ādesanā’ nusāsanī 
tipāṭihīre bhagavā vasī ahu / 
caṅkamaṃ māpayi lokanāyako 
suniṭṭhitaṃ sabbaratananimmitaṃ // Bv_1.11 // 
Dasasahassīlokadhātuyā Sinerupabbat’ uttame / 
thambhe va dassesi paṭipāṭiyā caṅkame ratanāmaye // Bv_1.12 // 
Dasasahassī atikkamma caṅkamaṃ māpayī jino / 
sabbasovaṇṇamayā passe caṅkame ratanāmaye // Bv_1.13 // 
Tulāsaṅghāṭānuvaggā sovaṇṇaphalak’ atthatā / 
vedikā sabbasovaṇṇā d-ubhatopassesu nimmitā // Bv_1.14 // 
Maṇimuttāvālukākiṇṇā nimmitā ratanāmayā / 
obhāseti disā sabbā sataraṃsī va uggato // Bv_1.15 // 
Tasmiṃ caṅkamane dhīro dvattiṃsavaralakkhaṇo / 
virocamāno sambuddho caṅkame caṅkamī jino // Bv_1.16 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
caṅkamane okiranti sabbe devā samāgatā // Bv_1.17 // 
Passanti taṃ devasaṅghā dasasahassī pamoditā / 
namassamānā nipatanti tuṭṭhahaṭṭhā pamoditā // Bv_1.18 // 
Tāvatiṃsā ca Yāmā ca Tusitā cāpi devatā / 
Nimmāṇaratino devā ye devā Vasavattino / 
udaggacittā sumanā passanti lokanāyakaṃ // Bv_1.19 // 
(003) Sadevagandhabbamanussarakkhasā 
nāgā supaṇṇā athavāpi kinnarā / 
passanti taṃ lokahitānukampakaṃ 
nabhe va accuggatacandamaṇḍalaṃ // Bv_1.20 // 
Ābhassarā Subhakiṇhā Vehapphalā Akaniṭṭhā ca devatā / 
susuddhasukkavatthavasanā tiṭṭhanti pañjalīkatā // Bv_1.21 // 
Muñcanti pupphaṃ pana pañcavaṇṇikaṃ 
mandāravaṃ candanacuṇṇamissitaṃ / 
bhamenti celāni ca ambare tadā 
aho jino lokahitānukampako // Bv_1.22 // 
Tuvaṃ satthā ca ketū ca dhajo yūpo ca pāṇinaṃ / 
parāyano patiṭṭhā ca dīpo ca dvipad’ uttamo // Bv_1.23 // 
Dasasahassī-3 lokadhātuyā devatāyo mah’ iddhikā / 
parivāretvā namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.24 // 
Devatā devakaññā ca pasannā tuṭṭhamānasā / 
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.25 // 
Passanti taṃ devasaṅghā pasannā tuṭṭhamānasā / 
pañcavaṇṇikapupphehi pūjayanti narāsabhaṃ // Bv_1.26 // 
Aho acchariyaṃ loke abbhutaṃ lomahaṃsanaṃ / 
na-m-edisaṃ bhūtapubbaṃ accheraṃ lomahaṃsanaṃ // Bv_1.27 // 
Sakaṃsakamhi bhavane nisīditvāna devatā / 
hasanti mahāhasitaṃ disvan’ accherakaṃ nabhe // Bv_1.28 // 
Ākasaṭṭhā ca bhummaṭṭhā tiṇapanthanivāsino / 
katañjalī namassanti tuṭṭhahaṭṭhā pamoditā // Bv_1.29 // 
Ye pi dīghāyukā nāgā puññavanto mah’ iddhikā / 
pamoditā namassanti pūjayanti nar’ uttamaṃ // Bv_1.30 // 
Saṅgītiyo pavattenti ambare anil’ añjase / 
cammanaddhāni vādenti disvan’ accherakaṃ nabhe // Bv_1.31 // 
Saṅkhā ca paṇavā c’ eva atho pi ḍiṇḍimā bahū / 
antalikkhasmi vajjenti disvān’ accherakaṃ nabhe // Bv_1.32 // 
Abbhuto vata no ajja uppajji lomahaṃsano / 
dhuvam-atthasiddhiṃ labhāma khaṇo no paṭipādito // Bv_1.33 // 
(004) Buddho ’ti tesaṃ sutvāna pīti uppajji tāvade / 
buddho buddho ’ti kathayantā tiṭṭhanti pañjalīkatā // Bv_1.34 // 
Hiṃkāraṃ sādhukārañca ukkuṭṭhiṃ sampasādanaṃ / 
pajā vividhā gagane vattenti pañjalīkatā // Bv_1.35 // 
Gāyanti selenti ca vādayanti ca 
bhujāni poṭhenti ca naccayanti ca / 
muñcanti pupphaṃ pana pañcavaṇṇikaṃ 
mandāravaṃ candanacuṇṇamissitaṃ // Bv_1.36 // 
Yathā tuyhaṃ mahāvīra pādesu cakkalakkhaṇaṃ / 
dhajavajirapatākā vaḍḍhamān’ aṅkusācitaṃ,// Bv_1.37 // 
Rūpe sīle samādhimhi paññāya ca asādiso / 
vimuttiyā asamasamo dhammacakkappavattane // Bv_1.38 // 
Dasanāgabalaṃ kāye tuyhaṃ pākatikaṃ balaṃ / 
iddhibalena asamo dhammacakkappavattane // Bv_1.39 // 
Evaṃ sabbaguṇopetaṃ sabbaṅgasamupāgataṃ / 
mahāmuniṃ kāruṇikaṃ lokanāthaṃ namassatha // Bv_1.40 // 
Abhivādanaṃ thomanañca vandanañca pasaṃsanaṃ / 
namassanañca pūjañca sabbaṃ arahasī tuvaṃ // Bv_1.41 // 
Ye keci loke vandaneyyā vandanaṃ arahanti ye / 
sabbaseṭṭho mahāvīra, sadiso te na vijjati // Bv_1.42 // 
Sāriputto mahāpañño samādhijjhānakovido / 
Gijjhakūṭe ṭhito yeva passati lokanāyakaṃ // Bv_1.43 // 
Suphullaṃ sālarājaṃ va candaṃ va gagane yathā / 
majjhantike va suriyaṃ oloketi narāsabhaṃ // Bv_1.44 // 
Jalantaṃ dīparukkhaṃ va taruṇasuriyaṃ va uggataṃ / 
byāmappabhānurañjitaṃ dhīraṃ passati nāyakaṃ // Bv_1.45 // 
Pañcannaṃ bhikkhusatānaṃ katakiccāna tādinaṃ / 
khīṇasavānaṃ vimalānaṃ khaṇena sannipātayī // Bv_1.46 // 
Lokappasādanaṃ nāma pāṭihīraṃ nidassayī / 
amhe pi tattha gamissāma,vandissāma mayaṃ jinaṃ // Bv_1.47 // 
Etha sabbe samāgantvā pucchissāma mayaṃ jinaṃ / 
kaṅkhaṃ vinodayissāma passitvā lokanāyakaṃ // Bv_1.48 // 
(005) Sādhū ’ti te paṭissutvā nipakā saṃvut’ indriyā / 
pattacīvaram-ādāya taramānā upāgamuṃ // Bv_1.49 // 
Khīṇāsavehi vimalehi dantehi uttame dame / 
Sāriputto mahāpañño iddhiyā upasaṅkamī // Bv_1.50 // 
Tehi bhikkhūhi parivuto Sāriputto mahāgaṇī / 
jalanto devo va gagane iddhiyā upasaṅkamī // Bv_1.51 // 
Ukkāsitañca khipitaṃ ajjhupekkhiya subbatā / 
sagāravā sappatissā sambuddhaṃ upasaṅkamuṃ // Bv_1.52 // 
Upasaṅkamitvā passanti sayambhuṃ lokanāyakaṃ / 
nabhe accuggataṃ dhīraṃ candaṃ va gagane yathā // Bv_1.53 // 
Jalantaṃ dīparukkhaṃ va vijjū va gagane yathā / 
majjhantike va suriyaṃ passanti lokanāyakaṃ // Bv_1.54 // 
Pañca bhikkhusatā sabbe passanti lokanāyakaṃ / 
rahadam-iva vippasannaṃ suphullaṃ padumaṃ yathā // Bv_1.55 // 
Añjaliṃ paggahetvāna tuṭṭhahaṭṭhā pamoditā / 
namassamānā nipatanti satthuno cakkalakkhaṇe // Bv_1.56 // 
Sāriputto mahāpañño koraṇḍasamasādiso / 
samādhijjhānakusalo vandatī lokanāyakaṃ // Bv_1.57 // 
Gajjitā kālamegho va nīl’ uppalasamasādiso / 
iddhibalena asamo Moggallāno mah’ iddhiko // Bv_1.58 // 
Mahākassapo pi ca thero uttattakanakasannibho / 
dhutaguṇe agganikkhitto thomito satthuvaṇṇito // Bv_1.59 // 
Dibbacakkhūnaṃ yo aggo Anuruddho mahāgaṇī / 
ñātiseṭṭho bhagavato avidūre va tiṭṭhati // Bv_1.60 // 
Āpatti-anāpattiyā satekicchāya kovido / 
vinaye agganikkhitto Upāli satthuvaṇṇito // Bv_1.61 // 
Sukhumanipuṇ’ atthapaṭividdho kathikānaṃ pavaro gaṇī / 
isi Mantāniyā putto Puṇṇo nāmā ’ti vissuto // Bv_1.62 // 
Etesaṃ cittam-aññāya opammakusalo muni / 
kaṅkhacchedo mahāvīro kathesi attano guṇaṃ // Bv_1.63 // 
(006) Cattāro te asaṅkheyyā koṭi yesaṃ na ñāyati / 
sattakāyo ca ākāso cakkavāḷā c’ anantakā, / 
Buddhañāṇaṃ appameyyaṃ na sakkā ete vijānituṃ // Bv_1.64 // 
Kim-etaṃ acchariyaṃ loke yaṃ me iddhivikubbanaṃ / 
aññe bahū acchariyā abbhutā lomahaṃsanā // Bv_1.65 // 
Yadā’ haṃ Tusite kāye Santusito nām’ ahaṃ tadā / 
dasasahassī samāgamma yācanti pañjalī mamaṃ // Bv_1.66 // 
Kālo deva mahāvīra, uppajja mātukucchiyaṃ / 
sadevakaṃ tārayanto bujjhassu amataṃ padaṃ // Bv_1.67 // 
Tusitā kāyā cavitvāna yadā okkami kucchiyaṃ / 
dasasahassī lokadhātu kampittha dharaṇī tadā // Bv_1.68 // 
Yadā’ haṃ mātukucchito sampajāno va nikkhamiṃ / 
sādhukāraṃ pavattentī dasasahassī pakampatha // Bv_1.69 // 
Okkanti me samo n’ atthi jātito abhinikkhame / 
sambodhiyaṃ ahaṃ seṭṭho dhammacakkappavattane // Bv_1.70 // 
Aho acchariyaṃ loke buddhānaṃ guṇamahantatā / 
dasasahassī lokadhātu chappakāraṃ pakampatha // Bv_1.71 // 
Obhāso ca mahā āsi accheraṃ lomahaṃsanaṃ / 
bhagavā ca tamhi samaye lokajeṭṭho narāsabho // Bv_1.72 // 
Sadevakaṃ dassayanto iddhiyā caṅkamī jino / 
caṅkame caṅkamanto va kathesi lokanāyako, / 
antarā na nivatteti catuhatthe caṅkame yathā // Bv_1.73 // 
Sāriputto mahāpañño samādhijjhānakovido / 
paññāya pāramippatto pucchati lokanāyakaṃ: // Bv_1.74 // 
Kīdiso te mahāvīra abhinīhāro nar’ uttama / 
kamhi kāle tayā dhīra pattitā bodhi-m-uttamā // Bv_1.75 // 
Dānaṃ sīlañca nekkhammaṃ paññāviriyañca kīdisaṃ / 
khanti-saccam-adhiṭṭhānaṃ mett’ upekkhā ca kīdisā // Bv_1.76 // 
Dasapāramī tayā dhīra kīdisā lokanāyaka / 
kathaṃ upapāramī puṇṇā param’ atthapāramī kathaṃ // Bv_1.77 // 
Tassa puṭṭho viyākāsi karavīkamadhuraṅgiro / 
nibbāpayanto hadayaṃ hāsayanto sadevakaṃ // Bv_1.78 // 
(007) Atītabuddhānaṃ jinānaṃ desitaṃ 
nikīḷitaṃ buddhaparamparāgataṃ / 
pubbenivāsānugatāya buddhiyā 
pakāsayī lokahitaṃ sadevake // Bv_1.79 // 
Pītipāmojjajananaṃ sokasallavinodanaṃ / 
sabbasampattipaṭilābhaṃ cittīkatvā suṇātha me // Bv_1.80 // 
Madanimmadanaṃ sokanudaṃ saṃsāraparimocanaṃ / 
sabbadukkhakkhayaṃ maggaṃ sakkaccaṃ paṭipajjathā ’ti // Bv_1.81 // 
Ratanacaṅkamanakaṇḍaṃ niṭṭhitaṃ 
(008) Blank Page. 
(009) II -- DĪPAṄKARABUDDHAVAṂSO 
Kappe ca satasahasse ca caturo ca asaṅkhiye / 
Amaraṃ nāma nagaraṃ dassaneyyaṃ manoramaṃ // Bv_2.1 // 
Dasahi saddehi avivittaṃ annapānasamāyutaṃ / 
hatthisaddaṃ assasaddaṃ bherisaṅkharathāni ca / 
khādatha pivaca c’ eva annapānena ghositaṃ // Bv_2.2 // 
Nagaraṃ sabbaṅgasampannaṃ sabbakammam-upāgataṃ / 
sattaratanasampannaṃ nānājanasamākulaṃ / 
samiddhaṃ devanagaraṃ va āvāsaṃ puññakamminaṃ // Bv_2.3 // 
Nagare Amaravatiyā Sumedho nāma brāhmaṇo / 
anekakoṭisannicayo pahūtadhanadhaññavā // Bv_2.4 // 
Ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū / 
lakkhaṇe itihāse ca sadhamme pāramiṃ gato // Bv_2.5 // 
Rahogato nisīditvā evaṃ cintes’ ahaṃ tadā: / 
dukkho punabbhavo nāma sarīrassa ca bhedanaṃ,// Bv_2.6 // 
Jātidhammo jarādhammo vyādhidhammo c’ ahaṃ tadā / 
ajaraṃ amaraṃ khemaṃ pariyesissāmi nibbutiṃ // Bv_2.7 // 
Yannūn’ imaṃ pūtikāyaṃ nānākuṇapapūritaṃ / 
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.8 // 
Atthi hehiti so maggo na so sakkā na hetuye / 
pariyesissāmi taṃ maggaṃ bhavato parimuttiyā // Bv_2.9 // 
Yathā pi dukkhe vijjante sukhaṃ nāma pi vijjati / 
evaṃ bhave vijjamāne vibhavo p’ icchitabbako // Bv_2.10 // 
Yathā pi uṇhe vijjante aparaṃ vijjati sītalaṃ / 
evaṃ tividhaggi vijjante nibbānaṃ icchitabbakaṃ // Bv_2.11 // 
Yathā pi pāpe vijjante kalyāṇam-api vijjati / 
evam-eva jāti vijjante ajātim-p’ icchitabbakaṃ // Bv_2.12 // 
Yathā gūthagato puriso taḷākaṃ disvāna pūritaṃ / 
na gavesati taṃ taḷākaṃ na doso taḷākassa so, // Bv_2.13 // 
(010) Evaṃ kilesamaladhove vijjante amatantale / 
na gavesati taṃ taḷākaṃ na doso amatantale // Bv_2.14 // 
Yathā arīhi pariruddho vijjante gamane pathe / 
na palāyati so puriso na doso añjasassa so, // Bv_2.15 // 
Evaṃ kilesapariruddho vijjamāne sive pathe / 
na gavesati taṃ maggaṃ na doso siva-m-añjase // Bv_2.16 // 
Yathā pi vyādhito puriso vijjamāne tikicchake / 
na tikicchāpeti taṃ vyādhiṃ na doso so tikicchake, // Bv_2.17 // 
Evaṃ kilesavyādhīhi dukkhito paripīḷito / 
na gavesati taṃ ācariyaṃ na doso so vināyake // Bv_2.18 // 
Yathā pi kuṇapaṃ puriso kaṇṭhe baddhaṃ jigucchiya / 
mocayitvāna gaccheyya sukhī serī sayaṃvasī, // Bv_2.19 // 
Tath’ ev’ imaṃ pūtikāyaṃ nānākuṇapasañcayaṃ / 
chaḍḍayitvāna gaccheyyaṃ anapekkho anatthiko // Bv_2.20 // 
Yathā uccāraṭhānamhi karīsaṃ naranāriyo / 
chaḍḍayitvāna gacchanti anapekkhā anatthikā, // Bv_2.21 // 
Evam-evāham-imaṃ kāyaṃ nānākuṇapapūritaṃ / 
chaḍḍayitvāna gacchissaṃ vaccaṃ katvā yathā kuṭiṃ // Bv_2.22 // 
Yathā pi jajjaraṃ nāvaṃ paluggaṃ udakagāhiniṃ / 
sāmī chaḍḍetvā gacchanti anapekkhā anatthikā, // Bv_2.23 // 
Evam-evāham-imaṃ kāyaṃ navacchiddaṃ dhuvassavaṃ / 
chaḍḍayitvāna gacchissaṃ chinnanāvaṃ va sāmikā // Bv_2.24 // 
Yathā pi puriso corehi gacchanto bhaṇḍam-ādiya / 
bhaṇḍacchedabhayaṃ disvā chaḍḍayitvāna gacchati, // Bv_2.25 // 
Evam-evam-ayaṃ kāyo mahācorasamo viya / 
pahāy’ imaṃ gamissāmi kusalacchedanā bhayā ’ti // Bv_2.26 // 
Evāhaṃ cintayitvāna nekakoṭisataṃ dhanaṃ / 
nāthānāthānaṃ datvāna Himavantam-upāgamiṃ // Bv_2.27 // 
Himavantassāvidūre Dhammako nāma pabbato / 
assamo sukato mayhaṃ paṇṇasālā sumāpitā // Bv_2.28 // 
Caṅkamaṃ tattha māpesiṃ pañcadosavivajjitaṃ / 
aṭṭhaguṇasamūpetaṃ abhiññābalam-āhariṃ // Bv_2.29 // 
(011) Sāṭakaṃ pajahiṃ tattha navadosam-upāgataṃ / 
vākacīraṃ nivāsesiṃ dvādasaguṇ’ upāgataṃ // Bv_2.30 // 
Aṭṭhadosasamākiṇṇaṃ pajahiṃ paṇṇasālakaṃ / 
upāgamiṃ rukkhamūlaṃ guṇe dasah’ upāgataṃ // Bv_2.31 // 
Vāpitaṃ ropitaṃ dhaññaṃ pajahiṃ niravasesato / 
anekaguṇasampannaṃ pavattaphalam-ādiyiṃ // Bv_2.32 // 
Tattha padhānaṃ padahiṃ nisajjaṭṭhānacaṅkame / 
abbhantaramhi sattāhe abhiññābalam-āpuṇiṃ // Bv_2.33 // 
Evaṃ me siddhipattassa vasībhūtassa sāsane / 
Dīpaṅkaro nāma jino uppajji lokanāyako // Bv_2.34 // 
Upajjante ca jāyante bujjhante dhammadesane / 
caturo nimitte nāddasaṃ jhānaratisamappito // Bv_2.35 // 
Paccantadesavisaye nimantetvā tathāgataṃ / 
tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā // Bv_2.36 // 
Ahaṃ tena samayena nikkhamitvā sak’ assamā / 
dhunanto vākacīrāni gacchāmi ambare tadā // Bv_2.37 // 
Vedajātaṃ janaṃ disvā tuṭṭhahaṭṭhaṃ pamoditaṃ / 
orohitvāna gaganā mānuse pucchi tāvade: // Bv_2.38 // 
Tuṭṭhahaṭṭho pamudito vedajāto mahājano / 
kassa sodhīyatī maggo añjasaṃ vaṭumāyanan-ti // Bv_2.39 // 
Te me puṭṭhā viyākaṃsu:4 buddho loke anuttaro / 
Dīpaṅkaro nāma jino uppajji lokanāyako, / 
tassa sodhīyate maggo añjasaṃ vaṭumāyanaṃ // Bv_2.40 // 
Buddho ’ti mama sutvāna pīti uppajji tāvade / 
buddho buddho ’ti kathayanto somanassaṃ pavedayiṃ // Bv_2.41 // 
Tattha ṭhatvā vicintesiṃ tuṭṭho saṃviggamānaso / 
idha bījāni ropissaṃ khaṇo ve mā upaccagā // Bv_2.42 // 
Yadi buddhassa sodhetha ek’ okāsaṃ dadātha me / 
aham-pi sodhayissāmi añjasaṃ vaṭumāyanaṃ // Bv_2.43 // 
Adaṃsu te mam’ okāsaṃ sodhetuṃ añjasaṃ tadā / 
buddho buddho ’ti cintento maggaṃ sodhem’ ahaṃ tadā // Bv_2.44 // 
(012) Aniṭṭhite mam’ okāse Dīpaṅkaro mahāmuni / 
catūhi satasahassehi chaḷabhiññehi tādihi / 
khīṇāsavehi vimalehi paṭipajji añjasaṃ jino // Bv_2.45 // 
Paccuggamanā vattanti vajjanti bheriyo bahū / 
āmoditā naramarū sādhukāraṃ pavattayuṃ // Bv_2.46 // 
Devā manusse passanti manussā pi ca devatā / 
ubho pi te pañjalikā anuyanti tathāgataṃ // Bv_2.47 // 
Devā dibbehi turiyehi manussā mānusakehi ca / 
ubho pi te vajjayantā anuyanti tathāgataṃ // Bv_2.48 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
disodisaṃ okiranti ākāsanabhagatā marū // Bv_2.49 // 
Campakaṃ salalaṃ nīpaṃ nāgapunnāga-ketakaṃ / 
disodisaṃ ukkhipanti bhūmitalagatā narā // Bv_2.50 // 
Kese muñcitv’ ahaṃ tattha vākacīrañca cammakaṃ / 
kalale pattharitvāna avakujjo nipajj’ ahaṃ: // Bv_2.51 // 
Akkamitvāna maṃ buddho saha sissehi gacchatu / 
mā naṃ kalale akkamitho hitāya me bhavissati // Bv_2.52 // 
Paṭhaviyaṃ nipannassa evaṃ me āsi cetaso: / 
Icchamāno ahaṃ ajja kilese jhāpaye mamaṃ,// Bv_2.53 // 
Kiṃ me aññātavesena dhammaṃ sacchikaten’ idha / 
sabbaññutaṃ pāpuṇitvā buddho hessaṃ sadevake // Bv_2.54 // 
Kiṃ me ekena tiṇṇena purisena thāmadassinā / 
sabbaññutaṃ pāpuṇitvā santāressaṃ sadevake // Bv_2.55 // 
Iminā me adhikārena katena puris’ uttame / 
sabbaññutaṃ pāpuṇitvā tāremi janataṃ bahuṃ // Bv_2.56 // 
Saṃsārasotaṃ chinditvā viddhaṃsetvā tayo bhave / 
dhammanāvaṃ samāruyha santāressaṃ sadevake // Bv_2.57 // 
Manussattaṃ liṅgasampatti hetu satthāradassanaṃ / 
pabbajjā guṇasampatti adhikāro ca chandatā / 
aṭṭhadhammasamodhānā abhinīhāro samijjhati // Bv_2.58 // 
Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho / 
ussīsake maṃ ṭhatvāna idaṃ vacanam-abravī: // Bv_2.59 // 
(013) Passatha imaṃ tāpasaṃ jaṭilaṃ uggatāpanaṃ / 
aparimeyye ito kappe buddho loke bhavissati // Bv_2.60 // 
Ahu Kapilavhayā rammā nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ // Bv_2.61 // 
Ajapālarukkhamūlasmiṃ nisīditvā tathāgato / 
tattha pāyāsam-aggayha Nerañjaram-upehiti // Bv_2.62 // 
Nerañjarāya tīramhi pāyāsam-adā so jino / 
paṭiyattavaramaggena bodhimūlaṃ hi ehiti // Bv_2.63 // 
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro / 
assattharukkhamūlamhi bujjhissati mahāyaso // Bv_2.64 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_2.65 // 
Anāsavā vītarāgā Santacittā samāhitā / 
Kolito Upatisso ca aggā hessanti sāvakā // Bv_2.66 // 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ / 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_2.67 // 
Anāsavā vītarāgā santacittā samāhitā / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_2.68 // 
Citto ca Hatthāḷavako aggā hessant’ upaṭṭhakā / 
Uttarā Nandamātā ca aggā hessant’ upaṭṭhikā // Bv_2.69 // 
Idaṃ sutvāna vacanaṃ asamassa mahesino / 
āmoditā naramarū: buddhabīj’ aṅkuro ayaṃ // Bv_2.70 // 
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca / 
katañjalī namassanti dasasahassī sadevakā: // Bv_2.71 // 
Yad’ imassa lokanāthassa virajjhissāma sāsanaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.72 // 
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya / 
heṭṭhā titthe gahetvāna uttaranti mahānadim, // Bv_2.73 // 
Evam-eva mayaṃ sabbe yadi muñcām’ imaṃ jinaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_2.74 // 
(014) Dīpaṅkaro lokavidū āhutīnaṃ paṭiggaho / 
mama kammaṃ pakittetvā dakkhiṇaṃ padam-uddhari // Bv_2.75 // 
Ye tatthāsuṃ jinaputtā padakkhiṇam-akaṃsu maṃ / 
devā manussā asurā ca abhivādetvāna pakkamuṃ // Bv_2.76 // 
Dassanaṃ me atikkante sasaṅghe lokanāyake / 
sayanā vuṭṭhahitvāna pallaṅkam-ābhujiṃ tadā // Bv_2.77 // 
Sukhena sukhito homi pāmojjena pamodito / 
pītiyā ca abhissanno pallaṅkam-ābhujiṃ tadā // Bv_2.78 // 
Pallaṅkena nisīditvā evaṃ cintes’ ahaṃ tadā: / 
vasībhūto ahaṃ jhāne abhiññāsu pāramiṅgato // Bv_2.79 // 
Sahassiyamhi lokamhi isayo natthi me samā / 
asamo iddhidhammesu alabhiṃ īdisaṃ sukhaṃ // Bv_2.80 // 
Pallaṅkābhujane mayhaṃ dasasahassādhivāsino / 
mahānādaṃ pavattesuṃ: dhuvaṃ buddho bhavissasi // Bv_2.81 // 
Yā pubbe bodhisattānaṃ pallaṅkavaram-ābhuje / 
nimittāni padissanti tāni ajja padissare // Bv_2.82 // 
Sītaṃ vyapagataṃ hoti uṇhañca upasammati / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.83 // 
Dasasahassī lokadhātu nissaddā hoti nirākulā / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.84 // 
Mahāvātā na vāyanti na sandanti savantiyo / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.85 // 
Thalajā dakajā pupphā sabbe pupphanti tāvade / 
te p’ ajja pupphitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.86 // 
Latā vā yadi vā rukkhā phalabhārā honti tāvade / 
te p’ ajja phalitā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.87 // 
Ākasaṭṭhā ca bhummaṭṭhā ratanā jotanti tāvade / 
te p’ ajja ratanā jotanti, dhuvaṃ buddho bhavissasi // Bv_2.88 // 
Mānusakā ca dibbā ca turiyā vajjanti tāvade / 
te p’ ajj’ ubho’ bhiravanti,dhuvaṃ buddho bhavissasi // Bv_2.89 // 
Vicittapupphā gaganā abhivassanti tāvade / 
te pi ajja padissanti,dhuvaṃ buddho bhavissasi // Bv_2.90 // 
(015) Mahāsamuddo ābhujati dasasahassī pakampati / 
te p’ ajj’ ubho’ bhiravanti,dhuvaṃ buddho bhavissasi // Bv_2.91 // 
Niraye pi dasasahassī aggī nibbanti tāvade / 
te p’ ajja nibbutā aggī, dhuvaṃ buddho bhavissasi // Bv_2.92 // 
Vimalo hoti suriyo sabbā dissanti tārakā / 
te pi ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.93 // 
Anovaṭṭena udakena mahiyā ubbhijji tāvade / 
tam-p’ ajj’ ubbhijjate mahiyā,dhuvaṃ buddho bhavissasi // Bv_2.94 // 
Tārāgaṇā virocanti nakkhattā gaganamaṇḍale / 
visākhā candimayuttā,dhuvaṃ buddho bhavissasi // Bv_2.95 // 
Bilāsayā darīsayā nikkhamanti sakāsayā / 
te p’ ajja āsayā chuddhā, dhuvaṃ buddho bhavissasi // Bv_2.96 // 
Na hoti arati sattānaṃ santuṭṭhā honti tāvade / 
te p’ ajja sabbe santuṭṭhā, dhuvaṃ buddho bhavissasi // Bv_2.97 // 
Rogā tad’ ūpasammanti jighacchā ca vinassati / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.98 // 
Rāgo tadā tanu hoti doso moho vinassati / 
te p’ ajja vigatā sabbe, dhuvaṃ buddho bhavissasi // Bv_2.99 // 
Bhayaṃ tadā na bhavati ajja p’ etaṃ padissati / 
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.100 // 
Rajo n’ uddhaṃsatī uddhaṃ ajja p’ etaṃ padissati / 
tena liṅgena jānāma, dhuvaṃ buddho bhavissasi // Bv_2.101 // 
Aniṭṭhagandho pakkamati dibbagandho pavāyati / 
so p’ ajja vāyatī gandho, dhuvaṃ buddho bhavissasi // Bv_2.102 // 
Sabbe devā padissanti ṭhapayitvā arūpino / 
te p’ ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.103 // 
Yāvatā nirayā nāma sabbe dissanti tāvade / 
te p’ ajja sabbe dissanti, dhuvaṃ buddho bhavissasi // Bv_2.104 // 
Kuḍḍā kavaṭā selā ca na hont’ āvaraṇā tadā / 
ākāsabhūtā te p’ ajja, dhuvaṃ buddho bhavissasi // Bv_2.105 // 
Cutī ca upapattī ca khaṇe tasmiṃ na vijjati / 
tāni ajja padissanti, dhuvaṃ buddho bhavissasi // Bv_2.106 // 
(016) Daḷhaṃ paggaṇha viriyaṃ mā nivatti abhikkama / 
mayaṃ p’ etaṃ pajānāma,dhuvaṃ buddho bhavissasi // Bv_2.107 // 
Buddhassa vacanaṃ sutvā dasasahassīna c’ ūbhayaṃ / 
haṭṭhatuṭṭho pamudito evaṃ cintes’ ahaṃ tadā: // Bv_2.108 // 
Advejjhavacanā buddhā amoghavacanā jinā / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.109 // 
Yathā khittaṃ nabhe leḍḍu dhuvaṃ patati bhūmiyaṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.110 // 
Yathā’ pi sabbasattānaṃ maraṇaṃ dhuvasassataṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.111 // 
Yathā rattikkhaye patte suriyass’ uggamanaṃ dhuvaṃ / 
tath’ eva buddhaseṭṭhānam vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.112 // 
Yathā nikkhantasayanassa sīhassa nadanaṃ dhuvaṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.113 // 
Yathā āpannasattānaṃ bhāram-oropanaṃ dhuvaṃ / 
tath’ eva buddhaseṭṭhānaṃ vacanaṃ dhuvasassataṃ / 
vitathaṃ natthi buddhānaṃ dhuvaṃ buddho bhavām’ ahaṃ // Bv_2.114 // 
Handa buddhakare dhamme vicināmi ito c’ ito / 
uddhaṃ adho dasadisā yāvatā dhammadhātuyā // Bv_2.115 // 
Vicinanto tadā’ dakkhiṃ paṭhamaṃ dānapāramiṃ / 
pubbakehi mahesīhi anuciṇṇaṃ mahāpathaṃ // Bv_2.116 // 
Imaṃ tvaṃ paṭhamaṃ tāva daḷhaṃ katvā samādiya / 
dānapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.117 // 
Yathā pi kumbho sampuṇṇo yassa kassaci adhokato / 
vamate udakaṃ nissesaṃ na tattha parirakkhati, // Bv_2.118 // 
Tath’ eva yācake disvā hīna-m-ukkaṭṭha-majjhime / 
dadāhi dānaṃ nissesaṃ kumbho viya adhokato // Bv_2.119 // 
(017) Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.120 // 
Vicinanto tadā’ dakkhiṃ dutiyaṃ sīlapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.121 // 
Imaṃ tvaṃ dutiyaṃ tāva daḷhaṃ katvā samādiya / 
sīlapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.122 // 
Yathā pi camarī vālaṃ kismici paṭilaggitaṃ / 
upeti maraṇaṃ tattha na vikopeti vāladhiṃ,// Bv_2.123 // 
Tath’ eva catusu bhūmīsu sīlāni paripūraya / 
parirakkha sabbadā sīlaṃ camarī viya vāladhiṃ // Bv_2.124 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.125 // 
Vicinanto tadā’ dakkhiṃ tatiyaṃ nekkhammapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.126 // 
Imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya / 
nekkhammapāramiṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.127 // 
Yathā andughare puriso ciravuttho dukha’ ddito / 
na tattha rāgaṃ abhijaneti muttiṃ yeva gavesati, // Bv_2.128 // 
Tath’ eva tvaṃ sabbabhave passa andughare viya / 
nekkhammābhimukho hohi bhavato parimuttiyā // Bv_2.129 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.130 // 
Vicinanto tadā’ dakkhiṃ catutthaṃ paññāpāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.131 // 
Imaṃ tvaṃ catutthaṃ tāva daḷhaṃ katvā samādiya / 
paññāpāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.132 // 
Yathā pi bhikkhu bhikkhanto hīna-m-ukkaṭṭha-majjhime / 
kulāni na vivajjento evaṃ labhati yāpanaṃ, // Bv_2.133 // 
Tath’ eva tvaṃ sabbakālaṃ paripucchaṃ budhaṃ janaṃ / 
paññāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.134 // 
(018) Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.135 // 
Vicinanto tadā’ dakkhiṃ pañcamaṃ viriyapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.136 // 
Imaṃ tvaṃ pañcamaṃ tāva daḷhaṃ katvā samādiya / 
viriyapāramitaṃ gaccha yadi bodhiṃ pattum-icchasi // Bv_2.137 // 
Yathā pi sīho migarājā nisajjaṭṭhānacaṅkame / 
alīnaviriyo hoti paggahītamano sadā, // Bv_2.138 // 
Tath’ eva tvaṃ sabbabhave paggaṇha viriyaṃ daḷhaṃ, / 
viriyapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.139 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.140 // 
Vicinanto tadā’ dakkhiṃ chaṭṭhamaṃ khantiparamiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.141 // 
Imaṃ tvaṃ chaṭṭhamaṃ tāva daḷhaṃ katvā samādiya / 
tattha advejjhamānaso sambodhiṃ pāpuṇissasi // Bv_2.142 // 
Yathā pi paṭhavī nāma sucim-pi asucim-pi ca / 
sabbaṃ sahati nikkhepaṃ na karoti paṭighaṃ dayaṃ,// Bv_2.143 // 
Tath’ eva tvam-pi sabbesaṃ sammānāvamānakkhamo / 
khantipāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.144 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.145 // 
Vicinanto tadā’ dakkhiṃ sattamaṃ saccapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.146 // 
Imaṃ tvaṃ sattamaṃ tāva daḷhaṃ katvā samādiya / 
tattha advejjhavacano sambodhiṃ pāpuṇissasi // Bv_2.147 // 
Yathā pi osadhī nāma tulābhūtā sadevake / 
samaye utuvasse vā na vokkamati vīthito, // Bv_2.148 // 
Tath’ eva tvam-pi saccesu nātikkamma hi vīthito / 
saccapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.149 // 
(019) Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.150 // 
Vicinanto tadā’ dakkhiṃ aṭṭhamaṃ adhiṭṭhānapāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.151 // 
Imaṃ tvaṃ aṭṭhamaṃ tāva daḷhaṃ katvā samādiya / 
tattha tvaṃ acalo hutvā sambodhiṃ pāpuṇissasi // Bv_2.152 // 
Yathā pi pabbato selo acalo suppatiṭṭhito / 
na kampati bhusavātehi sakaṭṭhane’ va tiṭṭhati, // Bv_2.153 // 
Tath’ eva tvam-pi adhiṭṭhāne sabbadā acalo bhava / 
adhiṭṭhānapāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.154 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.155 // 
Vicinanto tadā’ dakkhiṃ navamaṃ mettāpāramiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.156 // 
Imaṃ tvaṃ navamaṃ tāva daḷhaṃ katvā samādiya / 
mettāya asamo hohi yadi bodhiṃ pattum-icchasi // Bv_2.157 // 
Yathā pi udakaṃ nāma kalyāṇe pāpake jane / 
samaṃ pharati sītena pavāheti rajomalaṃ, // Bv_2.158 // 
Tath’ eva tvaṃ ahitahite samaṃ mettāya bhāvaya / 
mettāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.159 // 
Na h’ ete ettakā yeva buddhadhammā bhavissare / 
aññe pi vicinissāmi ye dhammā bodhipācanā // Bv_2.160 // 
Vicinanto tadā’ dakkhim dasamaṃ upekkhāparamiṃ / 
pubbakehi mahesīhi āsevitanisevitaṃ // Bv_2.161 // 
Imaṃ tvaṃ dasamaṃ tāva daḷhaṃ katvā samādiya / 
tulābhūto daḷho hutvā sambodhiṃ pāpuṇissasi // Bv_2.162 // 
Yathā pi paṭhavī nāma nikkhittaṃ asuciṃ suciṃ / 
upekkhati ubho p’ ete kopānunayavajjitā,// Bv_2.163 // 
Tath’ eva tvam-pi sukhadukkhe tulābhūto sadā bhava / 
upekkhāpāramitaṃ gantvā sambodhiṃ pāpuṇissasi // Bv_2.164 // 
(020) Ettakā yeva te loke ye dhammā bodhipācanā / 
tat’ uddhaṃ n’ atthi aññatra daḷhaṃ tattha patiṭṭhaha // Bv_2.165 // 
Ime dhamme sammasato sabhāvasarasalakkhaṇe / 
dhammatejena vasudhā dasasahassī pakampatha // Bv_2.166 // 
Calati ravati paṭhavī ucchuyantaṃ va pīḷitaṃ / 
telayante yathā cakkaṃ evaṃ kampati medinī // Bv_2.167 // 
Yavatā parisā āsi buddhassa parivesane / 
pavedhamānā sā tattha mucchitā seti bhūmiyā // Bv_2.168 // 
Ghaṭānekasahassāni kumbhīnañca satā bahū / 
sañcuṇṇamathitā tattha aññamaññaṃ paghaṭṭitā // Bv_2.169 // 
Ubbiggā tasitā bhītā bhantā vyādhitamānasā / 
mahājanā samāgamma Dīpaṅkaram-upāgamum: // Bv_2.170 // 
Kiṃ bhavissati lokassa kalyāṇam-atha pāpakaṃ / 
sabbo upadduto loko taṃ vinodehi cakkhuma // Bv_2.171 // 
Tesaṃ tadā saññapesī Dīpaṅkaro mahāmuni / 
vissatthā hotha mā bhātha imasmiṃ puthuvikampane // Bv_2.172 // 
Yam-ahaṃ ajja vyākāsiṃ: buddho loke bhavissati / 
eso sammasatī dhammaṃ pubbakaṃ jinasevitaṃ // Bv_2.173 // 
Tassa sammasato dhammaṃ buddhabhūmiṃ asesato / 
tenāyaṃ kampitā puthuvī dasasahassī sadevake // Bv_2.174 // 
Buddhassa vacanaṃ sutvā mano nibbāyi tāvade / 
sabbe maṃ upasaṅkamma punā’ pi abhivandisuṃ // Bv_2.175 // 
Samādiyitvā buddhaguṇaṃ daḷhaṃ katvāna mānasaṃ / 
Dīpaṅkaraṃ namassitvā āsanā vuṭṭhahiṃ tadā // Bv_2.176 // 
Dibbaṃ mānusakaṃ pupphaṃ devā mānusakā ubho / 
samokiranti puppehi vuṭṭhahantassa āsanā // Bv_2.177 // 
Vedayanti ca te sotthiṃ devā mānusakā ubho / 
mahantaṃ patthitaṃ tuyhaṃ taṃ labhassu yath’ icchitaṃ // Bv_2.178 // 
Sabb’ ītiyo vivajjantu soko rogo vinassatu / 
mā te bhavatvantarāyo phusa khippaṃ bodhim-uttamaṃ // Bv_2.179 // 
Yathā pi samaye patte pupphanti pupphino dumā / 
tath’ eva tvaṃ mahāvīra buddhañāṇena pupphasi // Bv_2.180 // 
(021) Yathā ye keci sumbuddhā pūrayuṃ dasapāramī / 
tath’ eva tvaṃ mahāvīra pūraya dasapāramī // Bv_2.181 // 
Yathā ye keci sambuddhā bodhimaṇḍamhi bujjhare / 
tath’ eva tvaṃ mahāvīra bujjhassu jinabodhiyaṃ // Bv_2.182 // 
Yathā ye keci sambuddhā dhammacakkaṃ pavattayuṃ / 
tath’ eva tvaṃ mahāvīra dhammacakkaṃ pavattaya // Bv_2.183 // 
Puṇṇamāse yathā cando parisuddho virocati / 
tath’ eva tvaṃ puṇṇamano viroca dasasahassiyaṃ // Bv_2.184 // 
Rāhumutto yathā suriyo tāpena atirocati / 
tath’ eva lokā muñcitvā viroca siriyā tvaṃ // Bv_2.185 // 
Yathā yā kāci nadiyo osaranti mahodadhiṃ / 
evaṃ sadevakā lokā osarantu tav’ antike // Bv_2.186 // 
Tehi thutappasattho so dasadhamme samādiya / 
te dhamme paripūrento pavanaṃ pāvisī tadā ’ti // Bv_2.187 // 
Sumedhakathā niṭṭhitā 
Tadā te bhojayitvāna sasaṅghaṃ lokanāyakaṃ / 
upagañchuṃ saraṇaṃ tassa Dīpaṅkarassa satthuno // Bv_2.188 // 
Saraṇāgamane kañci nivesesi Tathāgato / 
kañci pañcasu sīlesu sīle dasavidhe paraṃ // Bv_2.189 // 
Kassaci deti sāmaññaṃ caturo phala-m-uttame / 
kassaci asame dhamme deti so paṭisambhidā // Bv_2.190 // 
Kassaci varasamāpattiyo aṭṭha deti narāsabho / 
tisso kassaci vijjāyo chaḷabhiññā pavecchati // Bv_2.191 // 
Tena yogena janakāyaṃ ovadati mahāmuni / 
tena vitthārikaṃ āsi lokanāthassa sāsanaṃ // Bv_2.192 // 
Mahāhanūsabhakkhandho Dīpaṅkarasanāmako / 
bahū jane tārayati parimoceti duggatiṃ // Bv_2.193 // 
Bodhaneyyaṃ janaṃ disvā satasahasse pi yojane / 
khaṇena upagantvāna bodheti taṃ mahāmuni // Bv_2.194 // 
(022) Paṭhamābhisamaye buddho koṭisatam-abodhayi / 
dutiyābhisamaye nātho navutikoṭim-abodhayi // Bv_2.195 // 
Yadā ca devabhavanamhi buddho dhammam-adesayi / 
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_2.196 // 
Sannipātā tayo āsuṃ Dīpaṅkarassa satthuno / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_2.197 // 
Puna Nāradakūṭamhi pavivekagate jine / 
khīṇāsavā vītamalā samiṃsu satakoṭiyo // Bv_2.198 // 
Yamhi kāle mahāvīro Sudassanasil’ uccaye / 
navutikoṭisahassehi pavāresi mahāmuni,// Bv_2.199 // 
Ahaṃ tena samayena jaṭilo uggatāpano / 
antalikkhamhi caraṇo pañcābhiññāsu pāragū // Bv_2.200 // 
Dasavīsasahassānaṃ dhammābhisamayo ahu / 
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_2.201 // 
Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ ahū tadā / 
Dīpaṅkarassa bhagavato sāsanaṃ suvisodhitaṃ // Bv_2.202 // 
Cattāri satasahassāni chaḷabhiññā mah’ iddhikā / 
Dīpaṅkaraṃ lokaviduṃ parivārenti sabbadā // Bv_2.203 // 
Ye keci tena samayena jahanti mānusaṃ bhavaṃ / 
appattamānasā sekhā garahitā’ va bhavanti te // Bv_2.204 // 
Supupphitaṃ pāvacanaṃ arahantehi tādihi / 
khīṇāsavehi vimalehi upasobhati sabbadā // Bv_2.205 // 
Nagaraṃ Rammavatī nāma Sudevo nāma khattiyo / 
Sumedhā nāma janikā Dīpaṅkarassa satthuno // Bv_2.206 // 
Dasavassasahassāni agāraṃ ajjha so vasī / 
Haṃsā Koñcā Mayūrā ca tayo pāsāda-m-uttamā // Bv_2.207 // 
Tīṇi satasahassāni nāriyo samalaṅkatā / 
Padumā nāma sā nārī Usabhakkhandho nāma atrajo // Bv_2.208 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_2.209 // 
Padhānacāraṃ caritvā abujjhi mānasaṃ muni / 
Brahmunā yācito santo Dīpaṅkaro mahāmuni, // Bv_2.210 // 
(023) Vatti cakkuṃ mahāvīro Nandārāme sirīdhare / 
nisinno sirīsamūlamhi akā titthiyamaddanaṃ // Bv_2.211 // 
Sumaṅgalo ca Tisso ca ahesuṃ aggasāvakā / 
Sāgato nām’ upaṭṭhāko Dīpaṅkarassa satthuno // Bv_2.212 // 
Nandā c’ eva Sunandā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato pipphalī ’ti pavuccati // Bv_2.213 // 
Tapassu-Bhallikā nāma ahesuṃ agg’ upaṭṭhakā / 
Sirimā Soṇā upaṭṭhikā Dīpaṅkarassa satthuno // Bv_2.214 // 
Asītihattha-m-ubbedho Dīpaṅkaro mahāmuni / 
sobhati dīparukkho va sālarāja va phullito // Bv_2.215 // 
Satasahassavassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_2.216 // 
Jotayitvāna saddhammaṃ santāretvā mahājanaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_2.217 // 
Sā ca iddhi so ca yaso tāni ca pādesu cakkaratanāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_2.218 // 
Dīpaṅkaro jino satthā Nandārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo chattiṃs’ ubbedhayojano ’ti // Bv_2.219 // 
Dīpaṅkarassa bhagavato vaṃso paṭhamo 
(024) Blank Page. (025) Blank Page. 
(026) III -- KOṆḌAÑÑABUDDHAVAṂSO 
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako / 
anantatejo amitayaso appameyyo durāsado // Bv_3.1 // 
Dharaṇ’ ūpamo khamanena sīlena sāgar’ ūpamo / 
samādhinā Merusamo ñāṇena gagan’ ūpamo // Bv_3.2 // 
Indriyabalabojjhaṅga-maggasaccappakāsanaṃ / 
pakāsesi sadā buddho hitāya sabbapāṇinaṃ // Bv_3.3 // 
Dhammacakkappavattente Koṇḍaññe lokanāyake / 
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_3.4 // 
Tato param-pi desente naramarūnaṃ samāgame / 
navutikoṭisahassānaṃ dutiyābhisamayo ahū // Bv_3.5 // 
Titthiye abhimaddanto yadā dhammam-adesayi / 
asītikoṭisahassānaṃ tatiyābhisamayo ahū // Bv_3.6 // 
Sannipātā tayo āsuṃ Koṇḍaññassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_3.7 // 
Koṭisatasahassānaṃ paṭhamo āsi samāgamo / 
dutiyo koṭisahassānaṃ tatiyo navuti koṭinaṃ // Bv_3.8 // 
Ahaṃ tena samayena Vijitāvī nāma khattiyo / 
samuddaṃ antam-antena isseraṃ vattayām-ahaṃ // Bv_3.9 // 
Koṭisatasahassānaṃ vimalānaṃ mahesinaṃ / 
saha lok’ agganāthena param’ annena tappayiṃ // Bv_3.10 // 
So pi maṃ buddho vyākāsi Koṇḍañño lokanāyako’ / 
aparimeyye ito kappe buddho loke bhavissati // Bv_3.11 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_3.12 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_3.13 // 
Kolito Upatisso ca aggā hessanti sāvakā / 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ // Bv_3.14 // 
(027) Khemā Uppalavaṇṇā ca aggā hessanti sāvikā / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_3.15 // 
Citto ca Hatthāḷavako aggā hessant’ upaṭṭhakā / 
Uttarā Nandamātā ca aggā hessant’ upaṭṭhikā / 
āyu vassasataṃ tassa Gotamassa yasassino // Bv_3.16 // 
Idaṃ sutvāna vacanaṃ asamassa mahesino / 
āmoditā naramarū: buddhabīj’ aṅkuro ayaṃ // Bv_3.17 // 
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca / 
katañjalī namassanti dasasahassī sadevakā: // Bv_3.18 // 
Yad’ imassa lokanāthassa virajjhissāma sāsanaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.19 // 
Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya / 
heṭṭhā titthe gahetvāna uttaranti mahānadiṃ, // Bv_3.20 // 
Evam-eva mayaṃ sabbe yadi muñcām’ imaṃ jinaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_3.21 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
tam-eva atthaṃ sādhento mahārajjaṃ jine adaṃ / 
mahārajjaṃ cajitvāna pabbajiṃ tassa santike // Bv_3.22 // 
Suttantaṃ vinayañcā’ pi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_3.23 // 
Tatth’ appamatto viharanto nisajjaṭṭhānacaṅkame / 
abhiññāpāramiṃ gantvā brahmalokam-agañch’ ahaṃ // Bv_3.24 // 
Nagaraṃ Rammavatī nāma Sunando nāma khattiyo / 
Sujātā nāma janikā Koṇḍaññassa mahesino // Bv_3.25 // 
Dasavassasahassāni agāraṃ ajjha so vasī / 
Ruci Suruci subho tayo pāsada-m-uttamā // Bv_3.26 // 
Tīṇi satasahassāni nāriyo samalaṅkatā / 
Rucidevī nāma nārī Vijitaseno nāma atrajo // Bv_3.27 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_3.28 // 
Brahmunā yācito santo Koṇḍañño dvipad’ uttamo / 
vatti cakkaṃ mahāvīro devānaṃ nagar’ uttame // Bv_3.29 // 
(028) Bhaddo c’ eva Subhaddo ca ahesuṃ aggasāvakā / 
Anuruddho nām’ upaṭṭhāko Koṇḍaññassa mahesino // Bv_3.30 // 
Tissā ca Upatissā ca ahesuṃ aggasāvikā / 
Sālakalyāṇikā bodhi Koṇḍaññassa mahesino // Bv_3.31 // 
Soṇo ca Upasoṇo ca ahesuṃ agg’ upaṭṭhakā / 
Nandā c’ eva Sirimā ca ahesuṃ agg’ upaṭṭhakā // Bv_3.32 // 
So aṭṭhāsīti hatthāni accuggato mahāmuni / 
sobbati ulurājā va suriyo majjhantike yathā // Bv_3.33 // 
Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_3.34 // 
Khīṇāsavehi vimalehi vicittā āsi medinī / 
yathā gaganam-ulūhi evaṃ so upasobhatha // Bv_3.35 // 
Te pi nāgā appameyyā asaṅkhobhā durāsadā / 
vijjupātaṃ va dassetvā nibbutā te mahāyasā // Bv_3.36 // 
Sā ca atuliyā jinassa iddhi ñāṇaparibhāvito ca samādhi / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_3.37 // 
Koṇḍañño pavaro Buddho Candārāmamhi nibbuto / 
tatth’ eva cetiyo citto sattayojanam-ussito ’ti // Bv_3.38 // 
Koṇḍaññassa bhagavato vaṃso dutiyo 
(029) IV -- MAṄGALABUDDHAVAṂSO 
Koṇḍaññassa aparena Maṅgalo nāma nāyako / 
tamaṃ loke nihantvāna dhammokkam-abhidhārayi // Bv_4.1 // 
Atulā pi pabhā tassa jineh’ aññehi uttariṃ / 
candasuriyapabhaṃ hantvā dasasahassī virocati // Bv_4.2 // 
So pi buddho pakāsesi catusaccavar’ uttame / 
te te saccarasaṃ pītvā vinodenti mahātamaṃ // Bv_4.3 // 
Patvāna bodhim-atulaṃ paṭhame dhammadesane, / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_4.4 // 
Sur’ indadevabhavane buddho dhammam-adesayi,/ 
nava koṭisahassānaṃ dutiyābhisamayo ahu // Bv_4.5 // 
Yadā Sunando cakkavattī sambuddhaṃ upasaṅkami / 
tadā ahani sambuddho dhammabheriṃ var’ uttamaṃ // Bv_4.6 // 
Sunandassānucarā janatā tadāsuṃ navutikoṭiyo / 
sabbe pi te niravasesā ahesuṃ ehi-bhikkhukā // Bv_4.7 // 
Sannipātā tayo āsuṃ Maṅgalassa mahesino / 
Koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_4.8 // 
Dutiyo koṭisahassānaṃ tatiyo navutikoṭinaṃ / 
khīṇāsavānaṃ vimalānaṃ tadā āsi samāgamo // Bv_4.9 // 
Ahaṃ tena samayena Surucī nāma brāhmaṇo / 
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_4.10 // 
Tam-ahaṃ upasaṅkamma saraṇaṃ gantvāna satthuno / 
sambuddhapamukhaṃ saṅghaṃ gandhamālena pūjayiṃ, / 
pūjetvā gandhamālena gavapānena tappayiṃ // Bv_4.11 // 
So pi maṃ buddho vyākāsi Maṅgalo dvipad’ uttamo: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_4.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_4.13 // 
(030) Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vataṃ adhiṭṭhāsiṃ dasapāramipūriyā // Bv_4.14 // 
Tadā pītim-anubrūhanto sambodhivarapattiyā / 
buddhe datvāna maṃ gehaṃ pabbajiṃ tassa santike // Bv_4.15 // 
Suttantaṃ vinayañcā’ pi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_4.16 // 
Tatth’ appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ / 
abhiññāsu pāramiṃ gantvā brahmalokam-agacch’ ahaṃ // Bv_4.17 // 
Nagaraṃ Uttaraṃ nāma Uttaro nāma khattiyo / 
Uttarā nāma janikā Maṅgalassa mahesino // Bv_4.18 // 
Nava vassasahassāni agāraṃ ajjha so vasī / 
Yasavā Sucimā Sirimā tayo pāsāda-m-uttamā // Bv_4.19 // 
Samatiṃsasahassāni nāriyo samalaṅkatā / 
Yasavatī nāma nārī Sīvalo nāma atrajo // Bv_4.20 // 
Nimitte caturo disvā assayānena nikkhami / 
anūnakam-aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_4.21 // 
Brahmunā yācito santo Maṅgalo lokanāyako / 
vatti cakkaṃ mahāvīro vane Sirivar’ uttame // Bv_4.22 // 
Sudevo Dhammaseno ca ahesuṃ aggasāvakā / 
Pālito nām’ upaṭṭhāko Maṅgalassa mahesino // Bv_4.23 // 
Sīvalā ca Asokā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato nāgarukkho ’ti vuccati // Bv_4.24 // 
Nando c’ eva Visākho ca ahesuṃ agg’ upaṭṭhakā / 
Anulā c’ eva Sutanā ca ahesuṃ agg’ upaṭṭhikā // Bv_4.25 // 
Aṭṭhāsiti ratanāni accuggato mahāmuni / 
tato niddhāvanti raṃsī anekasatasahassiyo // Bv_4.26 // 
Navuti vassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so taresi janataṃ bahuṃ // Bv_4.27 // 
Yathā pi sāgare ūmī na sakkā tā gaṇetuye / 
tath’ eva sāvakā tassa na sakkā te gaṇetuye // Bv_4.28 // 
(031) Yāva-d-aṭṭhāsi sambuddho Maṅgalo lokanāyako / 
na tassa sāsane atthi saṅkilesamaraṇaṃ tadā // Bv_4.29 // 
Dhamokkaṃ dhārayitvāna santāretvā mahājanaṃ / 
jalitvā dhūmaketū’ va nibbuto so mahāyaso // Bv_4.30 // 
Saṅkhārānaṃ sabhāvattaṃ dassayitvā sadevake / 
jalitvā aggikkhandho va suriyo atthaṅgato yathā, // Bv_4.31 // 
Uyyāne Vessare nāma buddho nibbāyi Maṅgalo / 
tatth’ eva tassa jinathūpo tiṃsayojana-m-uggato ti // Bv_4.32 // 
Maṅgalassa bhagavato vaṃso tatiyo 
(032) V -- SUMANABUDDHAVAṂSO 
Maṅgalassa aparena Sumano nāma nāyako / 
sabbadhammehi asamo sabbasattānam-uttamo // Bv_5.1 // 
So pi tadā amatabheriṃ ahanī Mekhale pure, / 
dhammasaṅkhasamāyuttaṃ navaṅgaṃ jinasāsanaṃ // Bv_5.2 // 
Nijjinitvā kilese so patvā sambodhim-uttamaṃ / 
māpesi nagaraṃ satthā dhammapuravar’ uttamaṃ // Bv_5.3 // 
4Nirantaraṃ akuṭilaṃ ujuṃ vipulavitthataṃ / 
māpesi so mahāvīthiṃ satipaṭṭhānavar’ uttamaṃ // Bv_5.4 // 
Phale cattāri sāmaññe catasso paṭisambhidā / 
chaḷabhiññāṭṭhasamāpatti pasāresi tattha vīthiyaṃ // Bv_5.5 // 
Ye appamattā akhilā hiriviriyeh’ upāgatā / 
te te ime guṇavare ādiyanti yathā sukhaṃ // Bv_5.6 // 
Evam-etena yogena uddharanto mahājanaṃ / 
bodhesi paṭhamaṃ satthā koṭisahassiyo // Bv_5.7 // 
Yamhi kāle mahāvīro ovadī titthiye gaṇe / 
koṭisahassābhisamiṃsu dutiye dhammadesane // Bv_5.8 // 
Yadā devā manussā ca samaggā ekamānasā / 
nirodhapañhaṃ pucchiṃsu saṃsayañcāpi mānasaṃ,// Bv_5.9 // 
Tadā pi dhammadesane nirodhaparidīpane / 
navutikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_5.10 // 
Sannipātā tayo āsuṃ Sumanassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_5.11 // 
Vassaṃ vutthassa bhagavato abhighuṭṭhe pavāraṇe / 
koṭisatasahassehi pavāresi tathāgato // Bv_5.12 // 
Tato paraṃ sannipāte vimale Kañcanapabbate / 
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_5.13 // 
Yadā Sakko devarājā buddhadassan’ upāgami / 
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_5.14 // 
(033) Ahaṃ tena samayena nāgarājā mah’ iddhiko / 
Atulo nāma nāmena ussannakusalasañcayo // Bv_5.15 // 
Tadā’ haṃ nāgabhavanā nikkhamitvā sañātibhi / 
nāgānaṃ dibbaturiyehi sasaṅghaṃ jinam-upaṭṭhahiṃ // Bv_5.16 // 
Koṭisatasahassānaṃ annapānena tappayiṃ / 
paccekadussayugaṃ datvā saraṇaṃ taṃ upāgamiṃ // Bv_5.17 // 
So pi maṃ buddho vyākāsi Sumano lokanāyako: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_5.18 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_5.19 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_5.20 // 
Mekhalaṃ nāma nagaraṃ Sudatto nāma khattiyo / 
Sirimā nāma janikā Sumanassa mahesino // Bv_5.21 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Cando Sucando Vaṭaṃso ca tayo pāsāda-m-uttamā // Bv_5.22 // 
Tesaṭṭhisatasahassāni nāriyo samalaṅkatā, / 
Vaṭaṃsikā nāma nārī Anūpamo nāma atrajo // Bv_5.23 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_5.24 // 
Brahmunā yacito santo Sumano lokanāyako / 
vatti cakkaṃ mahāvīro Mekhale puravar’ uttame // Bv_5.25 // 
Saraṇo Bhāvitatto ca ahesuṃ aggasāvakā / 
Udeno nām’ upaṭṭhāko Sumanassa mahesino // Bv_5.26 // 
Soṇā ca Upasoṇā ca ahesuṃ aggasāvikā / 
so pi buddho amitayaso nāgamūle abujjhatha // Bv_5.27 // 
Varuṇo ca Saraṇo ca ahesuṃ agg’ upaṭṭhakā / 
Cālā ca Upacālā ca ahesuṃ agg’ upaṭṭhikā // Bv_5.28 // 
Uccattanena so buddho navutihatthasamuggato / 
kañcan’ agghiyasaṅkāso dasasahassī virocatha // Bv_5.29 // 
(034) Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_5.30 // 
Tāraṇīye tārayitvā bodhanīye ca bodhayī / 
parinibbāyi sambuddho ulurājā va atthamī // Bv_5.31 // 
Te pi khīṇāsavā bhikkhū so pi buddho asādiso / 
atulaṃ pabhaṃ dassayitvā nibbutā te mahāyasā // Bv_5.32 // 
Tañca ñāṇaṃ atuliyaṃ tāni cātuliyāni ratanāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_5.33 // 
Sumano yasadharo buddho Aṅgārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo catuyojana-m-uggato ti // Bv_5.34 // 
Sumanassa bhagavato vaṃso catuttho 
(035) VI -- REVATABUDDHAVAṂSO 
Sumanassa aparena Revato nāma nāyako / 
anūpamo asadiso atulo uttamo jino // Bv_6.1 // 
So pi dhammaṃ pakāsesi brahmunā abhiyācito / 
khandhadhātuvavatthānaṃ appavattaṃ bhavābhave // Bv_6.2 // 
Tassābhisamayā tīni ahesuṃ dhammadesane / 
gaṇanāya na vattabbo paṭhamābhisamayo ahū // Bv_6.3 // 
Yadā Arindamaṃ rājaṃ vinesi Revato muni / 
tadā koṭisahassānaṃ dutiyābhisamayo ahū // Bv_6.4 // 
Sattāhaṃ paṭisallānā vuṭṭhahitvā narāsabho / 
koṭisataṃ naramarūnaṃ vinesi uttame phale // Bv_6.5 // 
Sannipātā tayo āsuṃ Revatassa mahesino / 
khīṇāsavānaṃ vimalānaṃ suvimuttāna tādinaṃ // Bv_6.6 // 
Atikkantā gaṇanapathaṃ paṭhamaṃ ye samāgatā / 
koṭisatasahassānaṃ dutiyo āsi samāgamo // Bv_6.7 // 
Yo so paññāya asamo tassa cakkānuvattako / 
so tadā vyādhito āsi patto jīvitasaṃsayaṃ // Bv_6.8 // 
Tassa gilānapucchāya ye tadā upagatā munī / 
koṭisatasahassā arahanto tatiyo āsi samāgamo // Bv_6.9 // 
Ahaṃ tena samayena Atidevo nāma brāhmaṇo / 
upagantvā Revataṃ buddhaṃ saraṇaṃ tass’ agacch’ ahaṃ // Bv_6.10 // 
Tassa sīlaṃ samādhiñca paññāguṇavar’ uttamaṃ / 
thomayitvā yathā thomaṃ uttarīyam-adās’ ahaṃ // Bv_6.11 // 
So pi maṃ buddho vyākāsi Revato lokanāyako: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_6.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_6.13 // 
(036) Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_6.14 // 
Tadāp’ imaṃ buddhadhammaṃ saritvā anubrūhayiṃ / 
āharissāmi taṃ dhammaṃ yaṃ mayhaṃ abhipatthitaṃ // Bv_6.15 // 
Nagaraṃ Sudhammakaṃ nāma Vipulo nāma khattiyo / 
Vipulā nāma janikā Revatassa mahesino // Bv_6.16 // 
Chabbassasahassāni agāraṃ ajjha so vasi / 
Sudassano ca Ratan’ agghī Avelo ca vibhūsito, / 
puññakammābhinibbattā tayo pasāda-m-uttamā // Bv_6.17 // 
Tettiṃsa ca sahassāni nāriyo samalaṅkatā, / 
Sudassanā nāma devī Varuṇo nāma atrajo // Bv_6.18 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnasattamāsāni padhānaṃ padahī jino // Bv_6.19 // 
Brahmunā yācito santo Revato lokanāyako / 
Vatti cakkaṃ mahāvīro Varuṇārāme sirīghane // Bv_6.20 // 
Varuṇo Brahmadevo ca ahesuṃ aggasāvakā / 
Sambhavo nām’ upaṭṭhāko Revatassa mahesino // Bv_6.21 // 
Bhaddā c’ eva Subhaddā ca ahesuṃ aggasāvikā / 
so pi buddho asamasamo nāgamūle abujjhatha // Bv_6.22 // 
Padumo Kuñjaro c’ eva ahesuṃ agg’ upaṭṭhakā / 
Sirimā c’ eva Yasavatī ahesuṃ agg’ upaṭṭhikā // Bv_6.23 // 
Uccattanena so buddho asīti hattha-m-uggato / 
obhāseti disā sabbā indaketū33’ va uggato // Bv_6.24 // 
Tassa sarīre nibbattā pabhāmālā anuttarā / 
divā vā yadi vā rattiṃ samantā phari yojanaṃ // Bv_6.25 // 
Saṭṭhivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_6.26 // 
Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ / 
nibbāyi anupādāno yath’ agg’ upādānasaṅkhayā // Bv_6.27 // 
So ca kāyo ratananibho so ca dhammo asādiso / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_6.28 // 
(037) Revato yasadharo buddho nibbuto so mahāpure / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_6.29 // 
Revatassa bhagavato vaṃso pañcamo 
(038) VII -- SOBHITABUDDHAVAṂSO 
Revatassa aparena Sobhito nāma nāyako / 
samāhito santacitto asamo appaṭipuggalo // Bv_7.1 // 
So jino sakagehamhi mānasaṃ vinivaṭṭayi / 
patvāna kevalaṃ bodhiṃ dhammacakkaṃ pavattayi // Bv_7.2 // 
Yāva heṭṭhā Avīcito bhavaggā cāpi uddhato / 
etth’ antare ekaparisā ahosi dhammadesane // Bv_7.3 // 
Tāya parisāya sambuddho dhammacakkaṃ pavattayi / 
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_7.4 // 
Tato param-pi desente naramarūnaṃ samāgame / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_7.5 // 
Punāparaṃ rājaputto Jayaseno nāma khattiyo / 
ārāmaṃ ropayitvāna buddhe nīyādayī tadā // Bv_7.6 // 
Tassa yāgaṃ pakittento dhammaṃ desesi cakkhumā / 
tadā koṭisahassānaṃ tatiyābhisamayo ahu // Bv_7.7 // 
Sannipātā tayo āsuṃ Sobhitassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_7.8 // 
Uggato nāma so rājā dānaṃ deti nar’ uttame / 
tamhi dāne samāgañchuṃ arahantā satakoṭiyo // Bv_7.9 // 
Punāparaṃ puragaṇo dānaṃ deti nar’ uttame / 
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_7.10 // 
Devaloke vasitvāna yadā orohatī jino / 
tadā asītikoṭīnam tatiyo āsi samāgamo // Bv_7.11 // 
Ahaṃ tena samayena Sujāto nāma brāhmaṇo / 
tadā sasāvakaṃ buddhaṃ annapānena tappayiṃ // Bv_7.12 // 
So pi maṃ buddho vyākāsi Sobhito lokanāyako / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_7.13 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāvaso // Bv_7.14 // 
(039) Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso / 
tam-ev’ attham-anuppattiyā uggaṃ dhitim-akās’ ahaṃ // Bv_7.15 // 
Sudhammaṃ nāma nagaraṃ Sudhammo nāma khattiyo / 
Sudhammā nāma janikā Sobhitassa mahesino // Bv_7.16 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Kumudo Kalīro Padumo tayo pāsāda-m-uttamā // Bv_7.17 // 
Chasattati-sahassāni nāriyo samalaṅkatā / 
Samaṅgī nāma sā nārī Sīho nām’ āsi atrajo // Bv_7.18 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ caritvā puris’ uttamo, // Bv_7.19 // 
Brahmunā yācito santo Sobhito lokanāyako / 
vatti cakkaṃ mahāvīro Sudhamm’ uyyāna-m-uttame // Bv_7.20 // 
Asamo ca Sunetto ca ahesuṃ aggasāvakā / 
Anumo nām’ upaṭṭhāko Sobhitassa mahesino // Bv_7.21 // 
Nakulā ca Sujātā ca ahesuṃ aggasāvikā / 
bujjhamāno ca so buddho nāgamūle abujjhatha // Bv_7.22 // 
Rammo c’ eva Sudatto ca ahesuṃ agg’ upaṭṭhakā / 
Nakulā c’ eva Cittā ca ahesuṃ agg’ upaṭṭhikā // Bv_7.23 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
obhāseti disā sabbā sataraṃsīva uggato // Bv_7.24 // 
Yathā suphullaṃ pavanaṃ nānāgandhehi dhūpitaṃ / 
tath’ eva tassa pāvacanaṃ sīlagandhehi dhūpitaṃ // Bv_7.25 // 
Yathā pi sāgaro nāma dassanena atappiyo / 
tath’ eva tassa pāvacanaṃ savaṇena atappiyaṃ // Bv_7.26 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_7.27 // 
Ovādaṃ anusiṭṭhiñca datvāna ’sesake jane / 
hutāsano va tāpetvā nibbuto so sasāvako // Bv_7.28 // 
So ca buddho asamasamo te pi ca sāvakā balappattā / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_7.29 // 
(040) Sobhito varasambuddho Sīhārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_7.30 // 
Sobhitassa bhagavato vaṃso chaṭṭhamo 
(041) VIII -- ANOMADASSIBUDDHAVAṂSO 
Sobhitassa aparena sambuddho dvipad’ uttamo / 
Anomadassī amitayaso tejasī duratikkamo // Bv_8.1 // 
So chetvā bandhanaṃ sabbaṃ viddhaṃsetvā tayo bhave / 
anivattigamanaṃ maggaṃ desesi devamānuse // Bv_8.2 // 
Sāgaro va asaṅkhobho pabbato va durāsado / 
ākāso va ananto so sālarājā va phullito // Bv_8.3 // 
Dassanena pi taṃ buddhaṃ tositā honti pāṇino / 
vyāharantaṃ giraṃ sutvā amataṃ pāpuṇanti te // Bv_8.4 // 
Dhammābhisamayo tassa iddho phīto tadā ahu / 
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_8.5 // 
Tato param-pi abhisamaye vassante dhammavuṭṭhiyo / 
asīti koṭiyo abhisamiṃsu dutiye dhammadesane // Bv_8.6 // 
Tato param-pi vassante tappayante ca pāṇinaṃ / 
aṭṭhasattatikoṭīnaṃ tatiyābhisamayo ahu // Bv_8.7 // 
Sannipātā tayo āsuṃ tassāpi ca mahesino / 
abhiññābalappattānaṃ pupphitānaṃ vimuttiyā // Bv_8.8 // 
Aṭṭhasatasahassānaṃ sannipāto tadā ahu / 
pahīṇamadamohānaṃ santacittāna tādinaṃ // Bv_8.9 // 
Sattasatasahassānaṃ dutiyo āsi samāgamo / 
anaṅgaṇānaṃ virajānaṃ upasantāna tādinaṃ // Bv_8.10 // 
Channaṃ satasahassānaṃ tatiyo āsi samāgamo / 
abhiññābalappattānaṃ nibbutānaṃ tapassinaṃ // Bv_8.11 // 
Ahaṃ tena samayena yakkho āsiṃ mah’ iddhiko / 
nekānaṃ yakkhakoṭīnaṃ vasavatti’ mhi issaro // Bv_8.12 // 
Tadā pi taṃ buddhavaraṃ upagantvā mahesinaṃ / 
annapānena tappesiṃ sasaṅghaṃ lokanāyakaṃ // Bv_8.13 // 
(042) So pi maṃ tadā vyākāsi visuddhanayano muni: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_8.14 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_8.15 // 
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_8.16 // 
Nagaraṃ Candavatī nāma Yasavā nāma khattiyo / 
mātā Yasodharā nāma Anomadassissa satthuno // Bv_8.17 // 
Dasavassasahassāni agāraṃ ajjha so vasi / 
Sirī Upasirī Vaḍḍho tayo pāsāda-m-uttamā // Bv_8.18 // 
Tevīsati sahassāni nāriyo samalaṅkatā / 
Sirimā nāma nārī ca Upavāno nāma atrajo // Bv_8.19 // 
Nimitte caturo disvā sivikāyābhinikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_8.20 // 
Brahmunā yācito santo Anomadassī mahāmuni / 
vatti cakkaṃ mahāvīro uyyāne so Sudassane // Bv_8.21 // 
Nisabho ca Asoko ca ahesuṃ aggasāvakā / 
Varuṇo nām’ upaṭṭhāko Anomadassissa satthuno // Bv_8.22 // 
Sundarī ca Sumanā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato ajjuno ’ti pavuccati // Bv_8.23 // 
Nandivaḍḍho Sirivaḍḍho ahesuṃ agg’ upaṭṭhakā / 
Uppalā c’ eva Padumā ca ahesuṃ agg’ upaṭṭhikā // Bv_8.24 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
pabhā niddhāvatī tassa sataraṃsī va uggato // Bv_8.25 // 
Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_8.26 // 
Supupphitaṃ pāvacanaṃ arahantehi tādihi / 
vītarāgehi vimalehi sobhittha jinasāsanaṃ // Bv_8.27 // 
So ca satthā amitayaso yugāni tāni atuliyāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_8.28 // 
(043) Anomadassī jino satthā Dhammārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo ubbedho pañcavīsatī ti // Bv_8.29 // 
Anomadassissa bhagavato vaṃso sattamo 
(044) IX -- PADUMABUDDHAVAṂSO 
Anomadassissa aparena sambuddho dvipad’ uttamo / 
Padumo nāma nāmena asamo appaṭipuggalo // Bv_9.1 // 
Tassāpi asamaṃ sīlaṃ samādhī pi anantakā / 
asaṅkheyyaṃ ñāṇavaraṃ vimuttī ca anūpamā // Bv_9.2 // 
Tassāpi atulatejassa dhammacakkappavattane / 
abhisamayā tayo āsuṃ mahātamapavāhanā // Bv_9.3 // 
Paṭhamābhisamaye buddho koṭisatam-abodhayī / 
dutiyābhisamaye dhīro navutikoṭim-abodhayī // Bv_9.4 // 
Yadā ca Padumo buddho ovadī sakam-atrajaṃ / 
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_9.5 // 
Sannipātā tayo āsuṃ Padumassa mahesino / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_9.6 // 
Kaṭhin’ atthārasamaye uppanne kaṭhinacīvare / 
dhammasenāpat’ atthāya bhikkhū sibbiṃsu cīvaraṃ // Bv_9.7 // 
Tadā te vimalā bhikkhū chaḷabhiññā mah’ iddhikā / 
tīṇi satasahassāni samiṃsu aparājitā // Bv_9.8 // 
Punāparaṃ so narāsabho pavane vāsam-upāgami,/ 
tadā samāgamo āsi dvinnaṃ satasahassinaṃ // Bv_9.9 // 
Ahaṃ tena samayena sīho āsiṃ migādhibhū / 
vivekam-anubrūhantaṃ pavane addasaṃ jinaṃ // Bv_9.10 // 
Vanditvā sirasā pāde katvāna taṃ padakkhiṇaṃ / 
tikkhattuṃ abhināditvā sattāhaṃ jinam-upaṭṭhahiṃ // Bv_9.11 // 
Sattāhā varasamāpattiyā uṭṭhahitvā tathāgato / 
manasā cintayitvāna koṭibhikkhū samānayī // Bv_9.12 // 
Tadā pi so mahāvīro tesaṃ majjhe viyākarī: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_9.13 // 
(045) Padhānaṃ padahitvāva katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_9.14 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_9.15 // 
Campakaṃ nāma nagaraṃ Asamo nāma khattiyo / 
Asamā nāma janikā Padumassa mahesino // Bv_9.16 // 
Dasavassasahassāni agāraṃ ajjha so vasi / 
Nandā ca Suyasā Uttarā tayo pāsāda-m-uttamā // Bv_9.17 // 
Tettiṃsasatasahassāni nāriyo samalaṅkatā / 
Uttarā nāma sā nārī Rammo nāmāsi atrajo // Bv_9.18 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnakaṃ aḍḍhamāsaṃ padhānaṃ padahī jino // Bv_9.19 // 
Brahmunā yācito santo Padumo lokanāyako / 
vatti cakkaṃ mahāvīro Dhanañjay’ uyyāna-m-uttame // Bv_9.20 // 
Sālo ca Upasālo ca ahesuṃ aggasāvakā / 
Varuṇo nām’ upaṭṭhāko Padumassa mahesino // Bv_9.21 // 
Rādhā c’ eva Surādhā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāsoṇo ’ti vuccati // Bv_9.22 // 
Bhiyyo c’ eva Asamo ca ahesuṃ agg’ upaṭṭhakā / 
Rucī ca Nandarāmā ca ahesuṃ agg’ upaṭṭhikā // Bv_9.23 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
pabhā niddhāvatī tassa asamā sabbaso disā // Bv_9.24 // 
Candappabhā suriyappabhā ratan’ agghimaṇippabhā / 
sabbā pi tā hatā honti patvā jinapabh’ uttamaṃ // Bv_9.25 // 
Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_9.26 // 
Paripakkamānase satte bodhayitvā asesato / 
sesake anusāsitvā nibbuto so sasāvako // Bv_9.27 // 
Urago va tacaṃ jiṇṇaṃ vuddhapattaṃ va pādapo / 
jahitvā sabbasaṅkhāre nibbuto so yathā sikhī // Bv_9.28 // 
(046) Padumo jinavaro satthā Dhammārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ’ti // Bv_9.29 // 
Padumassa bhagavato vaṃso aṭṭhamo 
(047) X -- NĀRADABUDDHAVAṂSO 
Padumassa aparena sambuddho dvipad’ uttamo / 
Nārado nāma nāmena asamo appaṭipuggalo // Bv_10.1 // 
So buddho cakkavattissa jeṭṭho dayita-oraso / 
āmuttamālyābharaṇo uyyānaṃ upasaṅkami // Bv_10.2 // 
Tatrāsi rukkho yasavipulo abhirūpo brahā suci / 
tam-ajjhapatvā upanisīdi mahāsoṇassa heṭṭhato // Bv_10.3 // 
Tattha ñāṇavar’ uppajji anantaṃ vajir’ ūpamaṃ / 
tena vicini saṅkhāre ukkujjam-avakujjakaṃ // Bv_10.4 // 
Tattha sabbakilesāni asesaṃ abhivāhayī / 
pāpuṇī kevalaṃ bodhiṃ buddhañāṇe ca cuddasa // Bv_10.5 // 
Pāpuṇitvāna sambodhiṃ dhammacakkaṃ pavattayi / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_10.6 // 
Mahādoṇaṃ nāgarājaṃ vinayanto mahāmuni / 
pāṭiheraṃ tadākāsi dassayanto sadevake // Bv_10.7 // 
Tadā devamanussānaṃ tamhi dhammappakāsane / 
navutikoṭisahassāni tariṃsu sabbasaṃsayaṃ // Bv_10.8 // 
Yamhi kāle mahāvīro ovadī sakam-atrajaṃ / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_10.9 // 
Sannipātā tayo āsuṃ Nāradassa mahesino / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_10.10 // 
Yadā buddho buddhaguṇaṃ sanidānaṃ pakāsayi / 
navutikoṭisahassāni samiṃsu vimalā tadā // Bv_10.11 // 
Yadā Verocano nāgo dānaṃ dadāti satthuno / 
tadā samiṃsu jinaputtā asītisatasahassiyo // Bv_10.12 // 
Ahaṃ tena samayena jaṭilo uggatāpano / 
antalikkhacaro āsiṃ pañcābhiññāsu pāragū // Bv_10.13 // 
Tadā p’ āhaṃ asamasamaṃ sasaṅghaṃ saparijjanaṃ / 
annapānena tappetvā candanenābhipūjayiṃ // Bv_10.14 // 
(048) So pi maṃ tadā vyākāsi Nārado lokanāyako: / 
aparimeyye ito kappe ayaṃ buddho bhavissati // Bv_10.15 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_10.16 // 
Tassāpi vacanaṃ sutvā bhiyyo hāsetva mānasaṃ / 
adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā // Bv_10.17 // 
Nagaraṃ Dhaññavatī nāma Sudevo nāma khattiyo / 
Anomā nāma janikā Nāradassa mahesino // Bv_10.18 // 
Nava vassasahassāni agāraṃ ajjha so vasī / 
Jitā Vijitā’ Bhirāmā tayo pāsāda-m-uttamā // Bv_10.19 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Jitasenā nāma nārī Nand’ uttaro nāma atrajo // Bv_10.20 // 
Nimitte caturo disvā padasā gamanena nikkhami / 
sattāhaṃ padhānacariyaṃ acarī lokanāyako // Bv_10.21 // 
Brahmunā yācito santo Nārado lokanāyako / 
vatti cakkaṃ mahāvīro Dhanañjay’ uyyāna-m-uttame // Bv_10.22 // 
Bhaddasālo Jitamitto ahesuṃ aggasāvakā / 
Vāseṭṭho nām’ upaṭṭhāko Nāradassa mahesino // Bv_10.23 // 
Uttarā Phagguṇī c’ eva ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāsoṇo ti vuccati // Bv_10.24 // 
Uggar’ indo Vasabho ca ahesuṃ agg’ upaṭṭhakā / 
Indāvarī ca Caṇḍī ca ahesuṃ agg’ upaṭṭhikā // Bv_10.25 // 
Aṭṭhāsīti ratanāni accuggato mahāmuni / 
kañcan’ agghikasaṅkāso dasasahassī virocatha // Bv_10.26 // 
Tassa byāmappabhā kāyā niddhāvati disodisaṃ / 
nirantaraṃ divā rattiṃ yojanaṃ pharate sadā // Bv_10.27 // 
Na keci tena samayena samantā yojane janā / 
ukkā padīpe ujjalenti buddharaṃsena otthaṭā // Bv_10.28 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_10.29 // 
(049) Yathā ulūhi gaganaṃ vicittaṃ upasobhati / 
tath’ eva sāsanaṃ tassa arahantehi sobhati // Bv_10.30 // 
Saṃsārasotaṃ taraṇāya sesake paṭipannake / 
dhammasetuṃ daḷhaṃ katvā nibbuto so narāsabho // Bv_10.31 // 
So pi buddho asamasamo te pi khīṇāsavā atulatejā / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_10.32 // 
Nārado jinavasabho nibbuto Sudassane pure / 
tatth’ eva jinathūpavaro catu yojanam-uggato // Bv_10.33 // 
Nāradassa bhagavato vaṃso navamo 
(050) XI -- PADUMUTTARABUDDHAVAṂSO 
Nāradassa aparena sambuddho dvipad’ uttamo / 
Padumuttaro nāma jino akkhobho sāgar’ ūpamo // Bv_11.1 // 
Maṇḍakappo va so āsi yamhi buddho ajāyatha / 
ussannakusalā janatā tamhi kappe ajāyatha // Bv_11.2 // 
Padumuttarassa bhagavato paṭhame dhammadesane / 
koṭisatasahassānaṃ dhammābhisamayo ahu // Bv_11.3 // 
Tato param-pi vass’ ante tappayante ca pāṇine / 
sattatiṃsasahassānaṃ dhammābhisamayo ahu // Bv_11.4 // 
Yamhi kāle mahāvīro Ānandaṃ upasaṅkami / 
pitu santikam-upāgantvā ahanī amatadundubhiṃ // Bv_11.5 // 
Āhate amatabherimhi vassante dhammavuṭṭhiyo / 
paññāsasatasahassānaṃ tatiyābhisamayo ahu // Bv_11.6 // 
Ovādako viññāpako tārako sabbapāṇinaṃ / 
desanākusalo buddho tāresi janataṃ bahuṃ // Bv_11.7 // 
Sannipātā tayo āsuṃ Padumuttarassa satthuno / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_11.8 // 
Yadā buddho asamasamo vasī Vebhārapabbate / 
navutikoṭisahassānaṃ dutiyo āsi samāgamo // Bv_11.9 // 
Puna cārikaṃ pakkante gāmanigamaraṭṭhato / 
asītikoṭisahassānaṃ tatiyo āsi samāgamo // Bv_11.10 // 
Ahaṃ tena samayena Jaṭilo nāma raṭṭhiko / 
sambuddhapamukhaṃ saṅghaṃ sabhattaṃ dussam adās’ ahaṃ // Bv_11.11 // 
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: / 
satasahasse ito kappe ayaṃ buddho bhavissati // Bv_11.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_11.13 // 
(051) Tassāpi vacanaṃ sutvā uttariṃ vatam-adhiṭṭhahiṃ / 
akāsim-uggaṃ daḷhaṃ dhitiṃ dasapāramipūriyā // Bv_11.14 // 
Vyāhatā titthiyā sabbe vimanā dummanā tadā / 
na tesaṃ keci paricaranti raṭṭhato nicchubhanti te // Bv_11.15 // 
Sabbe tattha samāgantvā upagacchuṃ buddhasantike / 
tuvaṃ nātho mahāvīro saraṇaṃ hohi cakkhuma // Bv_11.16 // 
Anukampako kāruṇiko hitesī sabbapāṇinaṃ / 
sampatte titthiye sabbe pañcasīle patiṭṭhahi // Bv_11.17 // 
Evaṃ nirākulaṃ āsi suññataṃ titthiyehi taṃ / 
vicittaṃ arahantehi vasībhūtehi tādihi // Bv_11.18 // 
Nagaraṃ Haṃsavatī nāma Ānando nāma khattiyo / 
Sujātā nāma janikā Padumuttarassa mahesino // Bv_11.19 // 
Dasavassasahassāni agāraṃ ajjha so vasī / 
Nārivāhano Yaso Yasavatī tayo pāsāda-m-uttamā // Bv_11.20 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Vasudattā nāma nārī Uttaro nāma atrajo // Bv_11.21 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ acarī puris’ uttamo // Bv_11.22 // 
Brahmunā yācito santo Padumuttaro vināyako / 
vatti cakkaṃ mahāvīro Mithil’ uyyāna-m-uttame // Bv_11.23 // 
Devalo ca Sujāto ca ahesuṃ aggasāvakā / 
Sumano nām’ upaṭṭhāko Padumuttarassa mahesino // Bv_11.24 // 
Amitā Asamā c’ eva ahesuṃ aggasāvikā / 
bodhi tassa bhagavato salalo ’ti pavuccati // Bv_11.25 // 
Vitiṇṇo c’ eva Tisso ca ahesuṃ agg’ upaṭṭhakā / 
Hatthā c’ eva Vicittā ca ahesuṃ agg’ upaṭṭhikā // Bv_11.26 // 
Aṭṭhapaññāsaratanaṃ accuggato mahāmuni / 
kañcan’ agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_11.27 // 
Kuḍḍā kavāṭā bhittī ca rukkhā nagasil’ uccayā / 
na tassāvaraṇaṃ atthi samantā dvādasayojane // Bv_11.28 // 
(052) Vassasatasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_11.29 // 
Santāretvā bahujanaṃ chinditvā sabbasaṃsayaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_11.30 // 
Padumuttaro jino buddho Nandārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro dvadas’ ubbedhayojano ti // Bv_11.31 // 
Padumuttarassa bhagavato vaṃso dasamo 
(053) XII -- SUMEDHABUDDHAVAṂSO 
Padumuttarassa aparena Sumedho nāma nāyako / 
durāsado uggatejo sabbalok’ uttaro muni // Bv_12.1 // 
Pasannanetto sumukho brahā uju patāpavā / 
hitesī sabbasattānaṃ bahū mocesi bandhanā // Bv_12.2 // 
Yadā buddho pāpuṇitvā kevalaṃ bodhim-uttamaṃ / 
Sudassanamhi nagare dhammacakkam-pavattayi, // Bv_12.3 // 
Tassābhisamayā tīṇi ahesuṃ dhammadesane / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_12.4 // 
Punāparaṃ Kumbhakaṇṇaṃ yakkhaṃ so damayī jino / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_12.5 // 
Punāparaṃ amitayaso catusaccaṃ pakāsayi / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_12.6 // 
Sannipātā tayo āsuṃ Sumedhassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_12.7 // 
Sudassanaṃ nagaravaraṃ upagañchi jino yadā / 
tadā khiṇāsavā bhikkhū samiṃsu satakoṭiyo // Bv_12.8 // 
Punāparaṃ Devakūṭe bhikkhūnaṃ kaṭhin’ atthate / 
tadā navutikoṭīnaṃ dutiyo āsi samāgamo // Bv_12.9 // 
Punāparaṃ dasabalo yadā carati cārikaṃ / 
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_12.10 // 
Ahaṃ tena samayena Uttaro nāma māṇavo / 
asīti koṭiyo mayhaṃ ghare sannicitaṃ dhanaṃ // Bv_12.11 // 
Kevalaṃ sabbaṃ datvāna sasaṅghe lokanāyake / 
saraṇaṃ tass’ upāgañchiṃ pabbajjañcābhirocayiṃ // Bv_12.12 // 
So pi maṃ buddho vyākāsi karonto anumodanaṃ: / 
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_12.13 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_12.14 // 
(054) Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhihiṭṭhāsiṃ dasapāramipūriyā // Bv_12.15 // 
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_12.16 // 
Tatth’ appamatto viharanto nisajjaṭṭhānacaṅkame / 
abhiññāsu pāramiṃ gantvā brahmalokam-agañch’ ahaṃ // Bv_12.17 // 
Sudassanaṃ nāma nagaraṃ Sudatto nāma khattiyo / 
Sudattā nāma janikā Sumedhassa mahesino // Bv_12.18 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Sucanda-Kañcana-Sirivaḍḍhā tayo pāsāda-m-uttamā // Bv_12.19 // 
Tisoḷasasahassāni nāriyo samalaṅkatā / 
Sumanā nāma sā nārī Sumitto nāma atrajo // Bv_12.20 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_12.21 // 
Brahmunā yācito santo Sumedho lokanāyako / 
vatti cakkaṃ mahāvīro Sudassan’ uyyāna-m-uttame // Bv_12.22 // 
Saraṇo Sabbakāmo ca ahesuṃ aggasāvakā / 
Sāgaro nām’ upaṭṭhāko Sumedhassa mahesino // Bv_12.23 // 
Rāmā c’ eva Surāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahānimbo27 ’ti vuccati // Bv_12.24 // 
Uruvelo ca Yasavo ca ahesuṃ agg’ upaṭṭhakā / 
Yasodharā Sirimā ca ahesuṃ agg’ upaṭṭhikā // Bv_12.25 // 
Aṭṭhāsīti ratanāni accuggato mahāmuni / 
obhāseti disā sabbā cando tāragaṇe yathā // Bv_12.26 // 
Cakkavattimaṇī nāma yathā tapati yojanaṃ / 
tath’ eva tassa ratanaṃ samantā pharati yojanaṃ // Bv_12.27 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_12.28 // 
Tevijjachaḷabhiññehi balappattehi tādihi / 
samākulam-idaṃ āsi arahantehi sādhuhi // Bv_12.29 // 
(055) Te pi sabbe amitayasā vippamuttā nirūpadhī / 
ñāṇālokaṃ dassayitvā nibbutā te mahāyasā // Bv_12.30 // 
Sumedho jinavaro buddho Medhārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_12.31 // 
Sumedhassa bhagavato vaṃso ekādasamo 
(056) XIII -- SUJĀTABUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi Sujāto nāma nāyako / 
Sīhahanūsabhakkhandho appameyyo durāsado // Bv_13.1 // 
Cando va vimalo suddho sataraṃsī va tāpavā / 
evaṃ sobhati sambuddho jalanto siriyā sadā // Bv_13.2 // 
Pāpuṇitvāna sambuddho kevalaṃ bodhi-m-uttamaṃ / 
Sumaṅgalamhi nagare dhammacakkaṃ pavattayi // Bv_13.3 // 
Desente pavaraṃ dhammaṃ Sujāte lokanāyake / 
asītikoṭī abhisamiṃsu paṭhame dhammadesane // Bv_13.4 // 
Yadā Sujāto amitayaso deve vassaṃ upāgami / 
sattatiṃsasahassānaṃ dutiyābhisamayo ahu // Bv_13.5 // 
Yadā Sujāto asamasamo upagacchi pitu santikaṃ / 
saṭṭhisatasahassānaṃ tatiyābhisamayo ahu // Bv_13.6 // 
Sannipātā tayo āsuṃ Sujātassa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_13.7 // 
Abhiññābalappattānam appattānaṃ bhavābhave / 
saṭṭhisatasahassāni paṭhamaṃ sannipatiṃsu te // Bv_13.8 // 
Punāparaṃ sannipāte tidiv’ orohaṇe jine / 
paññāsasatasahassānaṃ dutiyo āsi samāgamo // Bv_13.9 // 
Upasaṅkamanto naravasabhaṃ tassa yo aggasāvako / 
catūhi satasahassehi sambuddhaṃ upasaṅkami // Bv_13.10 // 
Ahaṃ tena samayena catudīpamhi issaro / 
antalikkhacaro āsiṃ cakkavattī mahabbalo // Bv_13.11 // 
Loke acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ / 
upagantvāna vandiṃ so Sujātaṃ lokanāyakaṃ // Bv_13.12 // 
Catudīpe mahārajjaṃ ratane satta uttame / 
buddhe niyyādayitvāna pabbajiṃ tassa santike // Bv_13.13 // 
Āramikā janapade uṭṭhānaṃ paṭipiṇḍiya / 
upanenti bhikkhusaṅghassa paccayaṃ sayanāsanaṃ // Bv_13.14 // 
(057) So pi maṃ buddho vyākāsi dasasahassimhi issaro: / 
tiṃsakappasahassamhi ayaṃ buddho bhavissati // Bv_13.15 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_13.16 // 
Tassāpi vacanaṃ sutvā bhiyyo hāsaṃ janes’ ahaṃ / 
adhiṭṭhahiṃ vataṃ uggaṃ dasapāramipūriyā // Bv_13.17 // 
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_13.18 // 
Tatth’ appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ / 
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch’ ahaṃ // Bv_13.19 // 
Sumaṅgalaṃ nāma nagaraṃ Uggato nāma khattiyo / 
mātā Pabhāvatī nāma Sujātassa mahesino // Bv_13.20 // 
Navavassasahassāni agāraṃ ajjha so vasi / 
Sirī Upasirī Nandā tayo pāsāda-m-uttamā // Bv_13.21 // 
Tevīsatisahassāni nāriyo samalaṅkatā / 
Sirinandā nāma nārī Upaseno nāma atrajo // Bv_13.22 // 
Nimitte caturo disvā assayānena nikkhami / 
anūnanavamāsāni padhānaṃ padahī jino // Bv_13.23 // 
Brahmunā yācito santo Sujāto lokanāyako / 
vatti cakkaṃ mahāvīro Sumaṅgal’ uyyāna-m-uttame // Bv_13.24 // 
Sudassano Sudevo ca ahesuṃ aggasāvakā / 
Nārado nām’ upaṭṭhāko Sujātassa mahesino // Bv_13.25 // 
Nāgā ca Nāgasamālā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāveḷū ’ti vuccati // Bv_13.26 // 
So ca rukkho ghanaruciro acchiddo hoti pattiko / 
ujuvaṃso brahā hoti dassaneyyo manoramo // Bv_13.27 // 
Ekakkhandho pavaḍḍhitvā tato sākhā pabhijjatha / 
yathā subaddho morahattho evaṃ sobhati so dumo // Bv_13.28 // 
Na tassa kaṇḍakā honti nāpi chiddaṃ mahā ahu / 
vitthiṇṇasākho aviralo sandacchāyo manoramo // Bv_13.29 // 
(058) Sudatto c’ eva Citto ca ahesuṃ agg’ upaṭṭhakā / 
Subhaddā c’ eva Padumā ca ahesuṃ agg’ upaṭṭhikā // Bv_13.30 // 
Paññāsaratano āsi uccattanena so jino / 
sabbākāravar’ ūpeto sabbaguṇa-m-upāgato // Bv_13.31 // 
Tassa pabhā asamasamā niddhāvati samantato / 
appamāṇo atuliyo opammehi anūpamo // Bv_13.32 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_13.33 // 
Yathā pi sāgare ūmi gagane tārakā yathā / 
evaṃ tadā pāvacanaṃ arahantehi cittitaṃ // Bv_13.34 // 
So ca buddho asamasamo guṇāni ca tāni atuliyāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_13.35 // 
Sujāto jinavaro buddho Sīlārāmamhi nibbuto / 
tatth’ eva tassa cetiyo tīṇi gāvuta-m-uggato // Bv_13.36 // 
Sujātassa bhagavato vaṃso dvādasamo 
(059) XIV -- PIYADASSIBUDDHAVAṂSO 
Sujātassa aparena sayambhū lokanāyako / 
durāsado asamasamo Piyadassī mahāyaso // Bv_14.1 // 
So pi buddho amitayaso ādicco va virocati / 
nihantvāna tamaṃ sabbaṃ dhammacakkaṃ pavattayi // Bv_14.2 // 
Tassāpi atulatejassa ahesum-abhisamayā tayo / 
koṭisatasahassānaṃ paṭhamābhisamayo ahū // Bv_14.3 // 
Sudassano devarājā micchādiṭṭhim-aracoyi / 
tassa diṭṭhiṃ vinodento satthā dhammam-adesayi // Bv_14.4 // 
Janasannipāto atulo mahā sannipatī tadā / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_14.5 // 
Yadā Doṇamukhaṃ hatthiṃ vinesi narasārathi / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_14.6 // 
Sannipātā tayo āsuṃ tassāpi Piyadassino / 
koṭisatasahassānaṃ paṭhamo āsi samāgamo // Bv_14.7 // 
Tato paraṃ navutikoṭī samiṃsu ekato munī / 
tatiye sannipātamhi asītikoṭiyo ahū // Bv_14.8 // 
Ahaṃ tena samayena Kassapo nāma brāhmaṇo / 
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_14.9 // 
Tassa dhammaṃ suṇitvāna pasādaṃ janayī-m-ahaṃ / 
koṭisatasahassehi saṅghārāmaṃ amāpayiṃ // Bv_14.10 // 
Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso / 
saraṇaṃ pañcasīlañca daḷhaṃ katvā samādiyiṃ // Bv_14.11 // 
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: / 
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_14.12 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_14.13 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_14.14 // 
(060) Sudhaññaṃ nāma nagaraṃ Sudatto nāma khattiyo / 
Sucandā nāma janikā Piyadassissa satthuno // Bv_14.15 // 
Navavassasahassāni agāraṃ ajjha so vasī / 
Sunimmala-Vimala-Giriguhā tayo pāsāda-m-uttamā // Bv_14.16 // 
Tettiṃsati sahassāni nāriyo samalaṅkatā / 
Vimalā nāma nārī ca Kañcanaveḷo nāma atrajo // Bv_14.17 // 
Nimitte caturo disvā rathayānena nikkhami / 
chamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_14.18 // 
Brahmunā yācito santo Piyadassī mahāmunī / 
vatti cakkaṃ mahāvīro Ussāvan’ uyyāne manorame // Bv_14.19 // 
Pālito Sabbadassī ca ahesuṃ aggasāvakā / 
Sobhito nām’ upaṭṭhāko Piyadassissa satthuno // Bv_14.20 // 
Sujātā Dhammadinnā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato kakudho22 ’ti pavuccati // Bv_14.21 // 
Sannako Dhammiko c’ eva ahesuṃ agg’ upaṭṭhakā / 
Visākhā Dhammadinnā ca ahesuṃ agg’ upaṭṭhikā // Bv_14.22 // 
So pi buddho amitayaso dvattiṃsavaralakkhaṇo / 
asītihattha-m-ubhedho sālarājā va dissati // Bv_14.23 // 
Aggicandasuriyānaṃ n’ atthi tādisikā pabhā / 
yathā ahu pabhā tassa asamassa mahesino // Bv_14.24 // 
Tassāpi devadevassa āyu tāvatakaṃ ahu / 
navutivassasahassāni loke aṭṭhāsi cakkhumā // Bv_14.25 // 
So pi buddho asamasamo yugāni pi tāni atuliyāni / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_14.26 // 
So Piyadassī munivaro Assatthārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo tīṇi yojana-m-uggato ti // Bv_14.27 // 
Piyadassissa bhagavato vaṃso terasamo 
(061) Blank Page. 
(062) XV -- ATTHADASSIBUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi Atthadassī narāsabho / 
mahātamaṃ nihantvāna patto sambodhim-uttamaṃ // Bv_15.1 // 
Brahmunā yācito santo dhammacakkaṃ pavattayi / 
amatena tappayī lokaṃ dasasahassī sadevakaṃ // Bv_15.2 // 
Tassāpi lokanāthassa ahesum-abhisamayā tayo / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_15.3 // 
Yadā buddho Atthadassī carati devacārikaṃ / 
koṭisatasahassānaṃ dutiyābhisamayo ahu // Bv_15.4 // 
Punāparaṃ yadā buddho desesi pitu santike / 
koṭisatasahassānaṃ tatiyābhisamayo ahu // Bv_15.5 // 
Sannipātā tayo āsuṃ tassāpi ca mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_15.6 // 
Aṭṭhanavutisahassānaṃ paṭhamo āsi samāgamo / 
aṭṭhāsītisahassānaṃ dutiyo āsi samāgamo // Bv_15.7 // 
Aṭṭhasattatisahassānaṃ tatiyo āsi samāgamo / 
anupādā vimuttānaṃ vimalānaṃ mahesinaṃ // Bv_15.8 // 
Ahaṃ tena samayena jaṭilo uggatāpano / 
Susīmo nāma nāmena mahiyā seṭṭhasammato // Bv_15.9 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
devalokāharitvāna sambuddhaṃ abhipūjayiṃ // Bv_15.10 // 
So pi maṃ buddho vyākāsi Atthadassī mahamuni / 
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_15.11 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_15.12 // 
Tassāpi vacanaṃ sutvā haṭṭho saṃviggamānaso / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_15.13 // 
Sobhanaṃ nāma nagaraṃ Sāgaro nāma khattiyo / 
Sudassanā nāma janikā Atthadassissa satthuno // Bv_15.14 // 
(063) Dasavassasahassāni agāraṃ ajjha so vasi / 
Amaragiri-Suragiri18-Girivāhanā tayo pāsāda-m-uttamā // Bv_15.15 // 
Tettiṃsañca sahassāni nāriyo samalaṅkatā / 
Visākhā nāma sā nārī Selo nāmāsi atrajo // Bv_15.16 // 
Nimitte caturo disvā assayānena nikkhami / 
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_15.17 // 
Brahmunā yācito santo Atthadassī mahāyaso / 
vatti cakkaṃ mahāvīro Anom’ uyyāne narāsabho // Bv_15.18 // 
Santo ca Upasanto ca ahesuṃ aggasāvakā / 
Abhayo nām’ upaṭṭhāko Atthadassissa satthuno // Bv_15.19 // 
Dhammā c’ eva Sudhammā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato campako ’ti pavuccati // Bv_15.20 // 
Nakulo ca Nisabho ca ahesuṃ agg’ upaṭṭhakā / 
Makilā ca Sunandā ca ahesuṃ agg’ upaṭṭhikā // Bv_15.21 // 
So pi buddho asamasamo asītihattha-m-uggato / 
sobhati sālarājā va ulurājā va pūrito // Bv_15.22 // 
Tassa pākatikā raṃsī anekasatakoṭiyo / 
uddhaṃ adho dasadisā pharanti yojanaṃ tadā // Bv_15.23 // 
So pi buddho narāsabho sabbasatt’ uttamo muni / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_15.24 // 
Atulaṃ datvāna obhāsaṃ virocetvā sadevake / 
so pi aniccataṃ patto yath’ agg’ upādānasaṅkhayā // Bv_15.25 // 
Atthadassī jinavaro Anomārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_15.26 // 
Atthadassissa bhagavato vaṃso cuddasamo 
(064) Blank Page. 
(065) XVI -- DHAMMADASSIBUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi Dhammadassī mahāyaso / 
tam’ andhakāraṃ vidhametvā atirocati sadevake // Bv_16.1 // 
Tassāpi atulatejassa dhammacakkappavattane / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_16.2 // 
Yadā buddho Dhammadassī vinesi Sañjayaṃ isiṃ / 
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_16.3 // 
Yadā Sakko upāgañchi sapariso vināyakaṃ / 
tadā asītikoṭīnaṃ tatiyābhisamayo ahu // Bv_16.4 // 
Tassāpi devadevassa sannipātā tayo ahuṃ / 
khīṇāsavānaṃ vimalānaṃ santicittāna tādinaṃ // Bv_16.5 // 
Yadā buddho Dhammadassī Saraṇe vassam-upāgami / 
tadā koṭisahassānaṃ paṭhamo āsi samāgamo // Bv_16.6 // 
Punāparaṃ yadā buddho devato eti mānuse / 
tadāpi satakoṭīnaṃ dutiyo āsi samāgamo // Bv_16.7 // 
Punāparaṃ yadā buddho pakāsesi dhute guṇe / 
tadā asītikoṭīnaṃ tatiyo āsi samāgamo // Bv_16.8 // 
Ahaṃ tena samayena Sakko āsiṃ purindado / 
dibbena gandhamālena turiyena abhipūjayiṃ // Bv_16.9 // 
So pi maṃ buddho vyākāsi devamajjhe nisīdiya: / 
aṭṭhārase kappasate ayaṃ buddho bhavissati // Bv_16.10 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_16.11 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_16.12 // 
Saraṇaṃ nāma nagaraṃ Saraṇo nāma khattiyo / 
Sundarā nāma janikā Dhammadassissa satthuno // Bv_16.13 // 
(066) Aṭṭhārasavassāni agāraṃ ajjha so vasi / 
Arajo Virajo Sudassano tayo pāsāda-m-uttamā // Bv_16.14 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Vicikolī nāma nārī atrajo Puṇṇavaḍḍhano // Bv_16.15 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ acarī puris’ uttamo // Bv_16.16 // 
Brahmunā yācito santo Dhammadassī narāsabho / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_16.17 // 
Padumo Phussadevo ca ahesuṃ aggasāvakā / 
Sunetto nām’ upaṭṭhāko Dhammadassissa satthuno // Bv_16.18 // 
Khemā ca Saccanāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato bimbajālo22 ’ti vuccati // Bv_16.19 // 
Subhaddo Kaṭissaho c’ eva ahesuṃ agg’ upaṭṭhakā / 
Sāliyā ca Valīyā ca ahesuṃ agg’ upaṭṭhikā // Bv_16.20 // 
So pi buddho asamasamo asītihattam-uggato / 
atirocati tejena dasasahassimhi dhātuyā // Bv_16.21 // 
Suphullo sālarājā va vijjū va gagane yathā / 
majjhantike va suriyo evaṃ so upasobhatha // Bv_16.22 // 
Tassāpi atulatejassa samakaṃ āsi jīvitaṃ / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_16.23 // 
Obhāsaṃ dassayitvāna vimalaṃ katvāna sāsanaṃ / 
ravi-cando va gagane nibbuto so sasāvako // Bv_16.24 // 
Dhammadassī mahāvīro Kesārāmamhi nibbuto / 
tatth’ eva so thūpavaro tiyojanasamuggato // Bv_16.25 // 
Dhammadassissa bhagavato vaṃso paṇṇarasamo 
(067) Blank Page. 
(068) XVII -- SIDDHATTHABUDDHAVAṂSO 
Dhammadassissa aparena Siddhattho nāma nāyako / 
nihanantvāna tamaṃ sabbaṃ suriyo abbhuggato yathā // Bv_17.1 // 
So pi patvāna sambodhiṃ santārento sadevakaṃ / 
abhivassi dhammameghena nibbāpento sadevakaṃ // Bv_17.2 // 
Tassāpi atulatejassa ahesum-abhisamayā tayo / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_17.3 // 
Punāparaṃ Bhīmarathe yadā ahani dundubhiṃ / 
tadā navutikoṭīnaṃ dutiyābhisamayo ahu // Bv_17.4 // 
Yadā buddho dhammaṃ desesi Vebhāre so pur’ uttame / 
tadā navutikoṭīnaṃ tatiyābhisamayo ahu // Bv_17.5 // 
Sannipātā tayo āsuṃ tasmim-pi dvipad’ uttame / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_17.6 // 
Koṭisatānaṃ navutīnaṃ asītiyā ca koṭinaṃ / 
ete āsuṃ tayo ṭhānā vimalānaṃ samāgame // Bv_17.7 // 
Ahaṃ tena samayena Maṅgalo nāma tāpaso / 
uggatejo duppasaho abhiññābalasamāhito // Bv_17.8 // 
Jambuto phalam-āhatvā Siddhatthassa adās’ ahaṃ / 
paṭiggahetvā sambuddho idaṃ vacanam-abravī:1 // Bv_17.9 // 
Passathā imam tāpāsam jatilaṃ uggatāpanaṃ / 
catunavute ito kappe ayaṃ buddho bhavissati // Bv_17.10 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_17.11 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_17.12 // 
Vebhāraṃ nāma nagaraṃ Udeno nāma khattiyo / 
Suphassā nāma janikā Siddhatthassa mahesino // Bv_17.13 // 
(069) Dasavassasahassāni agāraṃ ajjha so vasi / 
Kokās’-Uppala-Kokanadā tayo pāsāda-m-uttamā // Bv_17.14 // 
Tisoḷasasahassāni nāriyo samalaṅkatā / 
Sumanā nāma sā nārī Anupamo nāma atrajo // Bv_17.15 // 
Nimitte caturo disvā sivikāyānena nikkhami / 
anūnadasamāsāni padhānaṃ padahī jino // Bv_17.16 // 
Brahmunā yācito santo Siddhatto lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_17.17 // 
Samphalo ca Sumitto ca ahesuṃ aggasāvakā / 
Revato nām’ upaṭṭhāko Siddhatthassa mahesino // Bv_17.18 // 
Sīvalā ca Surāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato kaṇikāro31 ’ti vuccati // Bv_17.19 // 
Suppiyo ca Samuddo ca ahesuṃ agg’ upaṭṭhakā / 
Rammā c’ eva Surammā ca ahesuṃ agg’ upaṭṭhikā // Bv_17.20 // 
So buddho saṭṭhiratanaṃ ahosi nabham-uggato / 
kañcan’ agghiyasaṅkāso dasasahassī virocati // Bv_17.21 // 
So pi buddho asamasamo atulo appaṭipuggalo / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_17.22 // 
Vimalaṃ pabhaṃ dassayitvā pupphāpetvāna sāvake / 
vilāsetvā ca samāpatyā nibbuto so sasāvako // Bv_17.23 // 
Siddhattho munivaro buddho Anomārāmamhi nibbuto / 
tatth’ ev’ assa thūpavaro catuyojana-m-uggato ti // Bv_17.24 // 
Siddhatthassa bhagavato vaṃso soḷasamo 
(070) Blank Page. 
(071) XVIII -- TISSABUDDHAVAṂSO 
Siddhatthassa aparena asamo appaṭipuggalo / 
anantatejo amitayaso Tisso lok’ agganāyako // Bv_18.1 // 
Tam’ andhakāraṃ vidhametvā obhāsetvā sadevakaṃ / 
anukampako mahāvīro loke uppajji cakkhumā // Bv_18.2 // 
Tassāpi atulā iddhi atulaṃ sīlaṃ samādhi ca / 
sabbattha pāramiṃ gantvā dhammacakkam-pavattayi // Bv_18.3 // 
So buddho dasasahassimhi viññāpesi giraṃ suciṃ / 
koṭisatāni abhisamiṃsu paṭhame dhammadesane // Bv_18.4 // 
Dutiye navutikoṭiyo tatiye saṭṭhikoṭiyo / 
bandhanā so vimocesi sampatte naramarū tadā // Bv_18.5 // 
Sannipātā tayo āsuṃ Tisse lok’ agganāyake / 
khīṇāsavīnaṃ vimalānaṃ santacittāna tādinaṃ // Bv_18.6 // 
Khīṇāsavasahassānaṃ paṭhamo āsi samāgamo / 
navutisatasahassānaṃ dutiyo āsi samāgamo // Bv_18.7 // 
Asītisatasahassānaṃ tatiyo āsi samāgamo / 
khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā // Bv_18.8 // 
Ahaṃ tena samayena Sujāto nāma khattiyo / 
mahābhogaṃ chaḍḍayitvā pabbajiṃ isipabbajaṃ // Bv_18.9 // 
Mayi pabbajite sante uppajji lokanāyako / 
buddho ’ti saddaṃ sutvāna pīti me upapajjatha // Bv_18.10 // 
Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pāricchattakaṃ / 
ubho hatthehi paggayha dhunamāno upāgamiṃ // Bv_18.11 // 
Catuvaṇṇaparivutaṃ Tissaṃ lok’ agganāyakaṃ / 
tam-ahaṃ pupphaṃ gahetvāna matthake dhārayiṃ jinaṃ // Bv_18.12 // 
So pi maṃ buddho vyākāsi janamajjhe nisīdiya: / 
dvenavute ito kappe ayaṃ buddho bhavissati // Bv_18.13 // 
(072) Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_18.14 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_18.15 // 
Khemakaṃ nāma nagaraṃ Janasandho nāma khattiyo / 
Padumā nāma janikā Tissassa ca mahesino // Bv_18.16 // 
Sattavassasahassāni agāraṃ ajjha so vasi / 
Guhāsela-Nāri-Nisabhā tayo pāsāda-m-uttamā // Bv_18.17 // 
Samatiṃsasahassāni nāriyo samalaṅkatā / 
Subhaddā nāma sā nārī Ānando nāma atrajo // Bv_18.18 // 
Nimitte caturo disvā assayānena nikkhami / 
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_18.19 // 
Brahmunā yācito santo Tisso lok’ agganāyako / 
vatti cakkaṃ mahāvīro Yasavatiyam-uttame // Bv_18.20 // 
Brahmadevo Udayo ca ahesuṃ aggasāvakā / 
Samaṅgo nām’ upaṭṭhāko Tissassa ca mahesino // Bv_18.21 // 
Phussā c’ eva Sudattā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato asano32 ’ti pavuccati // Bv_18.22 // 
Sambalo ca Sirī c’ eva ahesuṃ agg’ upaṭṭhakā / 
Kisāgotamī Upasenā ahesuṃ agg’ upaṭṭhikā // Bv_18.23 // 
So pi buddho saṭṭhiratano ahu uccattanena jino / 
anūpamo asadiso Himavā viya dissati // Bv_18.24 // 
Tassāpi atulatejassa āyu āsi anuttaro / 
vassasatasahassāni loke aṭṭhāsi cakkhumā // Bv_18.25 // 
Uttamaṃ pavaraṃ seṭṭhaṃ anubhotvā mahāyasaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_18.26 // 
Valāhako va anilena suriyena viya ussavo / 
andhakāro va dīpena nibbuto so sasāvako // Bv_18.27 // 
Tisso jinavaro buddho Nandārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo tīṇi yojana-m-ussito39 ’ti // Bv_18.28 // 
Tissassa bhagavato vaṃso sattarasamo 
(073) Blank Page. 
(074) XIX -- PHUSSABUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi ahu satthā anuttaro / 
anūpamo asamasamo Phusso lok’ agganāyako // Bv_19.1 // 
So pi sabbaṃ tamaṃ hantvā vijaṭetvā mahājaṭaṃ / 
sadevakaṃ tappayanto abhivassi amat’ ambunā // Bv_19.2 // 
Dhammacakkappavattente phusse nakkhattamaṅgale / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_19.3 // 
Navutisatasahassānaṃ dutiyābhisamayo ahu / 
asītisatasahassānaṃ tatiyābhisamayo ahu // Bv_19.4 // 
Sannipātā tayo āsuṃ Phussassāpi mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_19.5 // 
Saṭṭhisatasahassānaṃ paṭhamo āsi samāgamo / 
paññāsasatasahassānaṃ dutiyo āsi samāgamo // Bv_19.6 // 
Cattārīsasatasahassānaṃ tatiyo āsi samāgamo / 
anupādā vimuttānaṃ vocchinnapaṭisandhinaṃ // Bv_19.7 // 
Ahaṃ tena samayena Vijitāvī nāma khattiyo / 
chaḍḍayitvāna mahārajjaṃ pabbajiṃ tassa santike // Bv_19.8 // 
So pi maṃ buddho vyākāsi Phusso lok’ agganāyako: / 
ito dvenavute kappe ayaṃ buddho bhavissati // Bv_19.9 // 
Padhānaṃ padahitvāna katvā dukkarakārikaṃ / 
assatthamūle sambuddho bujjhissati mahāyaso // Bv_19.10 // 
Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam19-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_19.11 // 
Suttantaṃ vinayañcāpi navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_19.12 // 
Tatth’ appamatto viharanto brahmaṃ bhāvetva bhāvanaṃ / 
abhiññāsu pāramiṃ gantvā brahmalokaṃ agacch’ ahaṃ // Bv_19.13 // 
Kāsikaṃ nāma nagaraṃ Jayaseno nāma khattiyo / 
Sirimā nāma janikā Phussassāpi mahesino // Bv_19.14 // 
(075) Chabbassasahassāni agāraṃ ajjha so vasi / 
Garuḷa26-Haṃsa-Suvaṇṇabharā tayo pāsāda-m-uttamā // Bv_19.15 // 
Tevīsasahassāni nāriyo samalaṅkatā / 
Kisāgotamī nāma nārī Ānando nāma atrajo // Bv_19.16 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
chamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_19.17 // 
Brahmunā yācito santo Phusso lok’ agganāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_19.18 // 
Sukhito Dhammaseno ca ahesuṃ aggasāvakā / 
Sabhiyo nām’ upaṭṭhāko Phussassa ca mahesino // Bv_19.19 // 
Cālā ca Upacālā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato āmaṇḍo37 ’ti pavuccati // Bv_19.20 // 
Dhanañjayo Visākho ca ahesuṃ agg’ upaṭṭhakā / 
Padumā c’ eva Nāgā ca ahesuṃ agg’ upaṭṭhikā // Bv_19.21 // 
Aṭṭhapaññāsaratanaṃ so pi accuggato muni / 
sobhati sataraṃsī va ulurājā va pūrito // Bv_19.22 // 
Navutivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_19.23 // 
Ovaditvā bahū satte santāretvā mahājane / 
so pi satthā atulayaso nibbuto so sasāvako // Bv_19.24 // 
Phusso jinavaro satthā Senārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_19.25 // 
Phussassa bhagavato vaṃso aṭṭhārasamo 
(076) Blank Page. 
(077) XX -- VIPASSIBUDDHAVAṂSO 
Phussassa ca aparena sambuddho dvipad’ uttamo / 
Vipassī nāma nāmena loke uppajji cakkhumā // Bv_20.1 // 
Avijjaṃ sabbaṃ padāletvā patto sambodhim-uttamaṃ / 
dhammacakkaṃ pavattetuṃ pakkāmi Bandhumatīpuraṃ // Bv_20.2 // 
Dhammacakkaṃ pavattetvā ubho bodhesi nāyako / 
gaṇanāya na vattabbo paṭhamābhisamayo ahu // Bv_20.3 // 
Punāparaṃ amitayaso tattha saccaṃ pakāsayi, / 
caturāsītisahassānaṃ dutiyābhisamayo ahu // Bv_20.4 // 
Caturāsītisahassāni sambuddhaṃ anupabbajuṃ / 
tesam-ārāmapattānaṃ dhammaṃ desesi cakkhumā // Bv_20.5 // 
Sabbākārena bhāsato sutvā upanisādino / 
te pi dhammaṃ varaṃ gantvā tatiyābhisamayo ahu // Bv_20.6 // 
Sannipātā tayo āsuṃ Vipassissa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_20.7 // 
Aṭṭhasaṭṭhisahassānaṃ paṭhamo āsi samāgamo / 
bhikkhusatasahassānaṃ dutiyo āsi samāgamo // Bv_20.8 // 
Asītibhikkhusahassānaṃ tatiyo āsi samāgamo. / 
tattha bhikkhugaṇamajjhe sambuddho atirocati // Bv_20.9 // 
Ahaṃ tena samayena nāgarājā mah’ iddhiko / 
Atulo nāma nāmena puññavanto jutindharo // Bv_20.10 // 
Nekānaṃ nāgakoṭīnaṃ parivāretvān’ ahaṃ tadā / 
vajjanto dibbaturiyehi lokajeṭṭhaṃ upāgamiṃ // Bv_20.11 // 
Upasaṅkamitvā sambuddhaṃ Vipassiṃ lokanāyakaṃ / 
maṇimuttaratanakhacitaṃ sabbābharaṇabhūsitaṃ / 
nimantetvā dhammarājassa suvaṇṇapīṭham-adās’ ahaṃ // Bv_20.12 // 
So pi maṃ buddho vyākāsi saṅghamajjhe nisīdiya: / 
ekanavute ito kappe ayaṃ buddho bhavissati // Bv_20.13 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_20.14 // 
(078) Ajapālarukkhamūlamhi nisīditvā tathāgato / 
tattha pāyāsam-aggayha Nerañjaram-upehiti // Bv_20.15 // 
Nerañjarāya tīramhi pāyāsaṃ asatī jino / 
paṭiyattavaramaggena bodhimūlaṃ upehiti // Bv_20.16 // 
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaro / 
assatthamūle sambodhiṃ bujjhissati mahāyaso // Bv_20.17 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_20.18 // 
Anāsavā vītarāgā santacittā samāhitā / 
Kolito Upatisso ca aggā hessanti sāvakā // Bv_20.19 // 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ / 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_20.20 // 
Anāsavā vītarāgā santacittā samāhitā | / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_20.21 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_20.22 // 
Nagaraṃ Bandhumatī nāma Bandhumā nāma khattiyo / 
mātā Bandhumatī nāma Vipassissa mahesino // Bv_20.23 // 
Aṭṭhavassasahassāni agāraṃ ajjha so vasi / 
Nando Sunando Sirimā tayo pāsāda-m-uttamā // Bv_20.24 // 
Ticattārīsasahassāni nāriyo samalaṅkatā / 
Sutanā nāma sā nārī Samavattakkhandho nām’ atrajo // Bv_20.25 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūna-aṭṭhamāsāni padhānaṃ padahī jino // Bv_20.26 // 
Brahmunā yācito santo Vipassī lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_20.27 // 
Khandho ca Tissanāmo ca ahesuṃ aggasāvakā / 
Asoko nām’ upaṭṭhāko Vipassissa mahesino // Bv_20.28 // 
Candā ca Candamittā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato pāṭalī ’ti pavuccati // Bv_20.29 // 
Punabbasumitto Nāgo ca ahesuṃ agg’ upaṭṭhakā / 
Sirimā Uttarā c’ eva ahesuṃ agg’ upaṭṭhikā // Bv_20.30 // 
(079) Asītihattha-m-ubbedho Vipassī lokanāyako / 
pabhā niddhāvatī tassa samantā sattayojane // Bv_20.31 // 
Asītivassasahassāni āyu buddhassa tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_20.32 // 
Bahū devamanussānaṃ bandhanā parimocayi / 
maggāmaggañca ācikkhi avasesaputhujjane // Bv_20.33 // 
Ālokaṃ dassayitvāna desetvā amataṃ padaṃ / 
jalitvā aggikkhandho va nibbuto so sasāvako // Bv_20.34 // 
Iddhivaraṃ puññavaraṃ lakkhaṇaṃ catubhūmakaṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_20.35 // 
Vipassī jinavaro dhīro Sumittārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro sattayojana-m-ussito ti // Bv_20.36 // 
Vipassissa bhagavato vaṃso ekūnavīsatimo 
(080) XXI -- SIKHĪBUDDHAVAṂSO 
Vipassissa aparena sambuddho dvipad’ uttamo / 
Sikhisavhayo nāma jino asamo appaṭipuggalo // Bv_21.1 // 
Mārasenaṃ pamadditvā patto sambodhim-uttamaṃ / 
dhammacakkaṃ pavattesi anukampāya pāṇinaṃ // Bv_21.2 // 
Dhammacakkappavattente Sikhimhi jinapuṅgave / 
koṭisatasahassānaṃ paṭhamābhisamayo ahu // Bv_21.3 // 
Aparam-pi dhammaṃ desente gaṇaseṭṭhe nar’ uttame / 
navutikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_21.4 // 
Yamakaṃ pāṭihīrañca dassayante sadevake / 
asītikoṭisahassānaṃ tatiyābhisamayo ahu // Bv_21.5 // 
Sannipātā tayo āsuṃ Sikhissāpi mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_21.6 // 
Bhikkhusatasahassānaṃ paṭhamo āsi samāgamo / 
asītibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_21.7 // 
Sattatibhikkhusahassānaṃ tatiyo āsi samāgamo / 
anupalitto padumaṃ va toyamhi sampavaḍḍhitaṃ // Bv_21.8 // 
Ahaṃ tena samayena Arindamo nāma khattiyo / 
sambuddhapamukhaṃ saṅghaṃ annapānena tappayiṃ // Bv_21.9 // 
Bahuṃ dussavaraṃ datvā dussakoṭiṃ anappakaṃ / 
alaṅkataṃ hatthiyānaṃ sambuddhassa adās’ ahaṃ // Bv_21.10 // 
Hatthiyānaṃ nimminitvā kappiyaṃ upanāmayiṃ / 
pūrayiṃ mānasaṃ mayhaṃ niccaṃ daḷham-upaṭṭhitaṃ // Bv_21.11 // 
So pi maṃ buddho vyākāsi Sikhī lok’ agganāyako: / 
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_21.12 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_21.13 // 
(081) Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_21.14 // 
Nagaraṃ Aruṇavatī nāma Aruṇo nāma khattiyo / 
Pabhāvatī nāma janikā Sikhissa ca mahesino // Bv_21.15 // 
Sattavassasahassāni agāraṃ ajjha so vasi / 
Sucando Giri Vahano tayo pāsāda-m-uttamā // Bv_21.16 // 
Catuvīsasahassāni nāriyo samalaṅkatā / 
Sabbakāmā nāma nārī Atulo nāma atrajo // Bv_21.17 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
aṭṭhamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_21.18 // 
Brahmunā yācito santo Sikhī lok’ agganāyako / 
Vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_21.19 // 
Abhibhū Sambhavo nāma ahesuṃ aggasāvakā / 
Khemaṅkaro upaṭṭhāko Sikhissāpi mahesino // Bv_21.20 // 
Akhilā c’ eva Padumā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato puṇḍarīko ’ti vuccati // Bv_21.21 // 
Sirivaḍḍho ca Cando ca ahesuṃ agg’ upaṭṭhakā / 
Cittā c’ eva Suguttā ca ahesuṃ agg’ upaṭṭhikā // Bv_21.22 // 
Uccattanena so buddho sattatihattha-m-uggato / 
kañcan’ agghikasaṅkāso dvattiṃsavaralakkhaṇo // Bv_21.23 // 
Tassāpi byāmappabhā kāyā divā rattiṃ nirantaraṃ / 
disodisaṃ niccharanti tīṇi yojanaso pabhā // Bv_21.24 // 
Sattativassasahassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_21.25 // 
Dhammameghaṃ pavassetvā temayitvā sadevake / 
khemantaṃ pāpayitvāna nibbuto so sasāvako // Bv_21.26 // 
Anuvyañjanasampannaṃ dvattiṃsavaralakkhaṇaṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_21.27 // 
Sikhī munivaro buddho Dussārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro tīṇi yojana-m-uggato ti // Bv_21.28 // 
Sikhissa bhagavato vaṃso vīsatimo 
(082) Blank Page. 
(083) XXII -- VESSABHŪBUDDHAVAṂSO 
Tatth’ eva Maṇḍakappamhi asamo appaṭipuggalo / 
Vessabhū nāma nāmena loke uppajji nāyako // Bv_22.1 // 
Ādittaṃ vata rāg’ aggi-taṇhānaṃ vijitaṃ tadā / 
nāgo va bandhanaṃ chetvā patto sambodhim-uttamaṃ // Bv_22.2 // 
Dhammacakkappavattente Vessabhū-lokanāyake / 
asītikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_22.3 // 
Pakkante cārikaṃ raṭṭhe lokajeṭṭhe narāsabhe / 
sattatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_22.4 // 
Mahādiṭṭhiṃ vinodento pāṭihīraṃ karoti so | / 
samāgatā naramarū dasasahassī sadevake // Bv_22.5 // 
Mahā-acchariyaṃ disvā abbhutaṃ lomahaṃsanaṃ / 
devā c’ eva manussā ca bujjhare saṭṭhikoṭiyo // Bv_22.6 // 
Sannipātā tayo āsuṃ Vessabhussa mahesino / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_22.7 // 
Asītibhikkhusahassānaṃ paṭhamo āsi samāgamo / 
sattatibhikkhusahassānaṃ dutiyo āsi samāgamo // Bv_22.8 // 
Saṭṭhibhikkhusahassānaṃ tatiyo āsi samāgamo / 
jarādibhayabhītānaṃ orasānaṃ mahesino // Bv_22.9 // 
Tassa buddhassa asamassa cakkaṃ vattitam-uttamaṃ / 
sutvāna paṇītaṃ dhammaṃ pabbajjam-abhirocayiṃ // Bv_22.10 // 
Ahaṃ tena samayena Sudassano nāma khattiyo / 
annapānena vatthena sasaṅghaṃ jinaṃ pūjayiṃ // Bv_22.11 // 
Mahādānaṃ pavattetvā rattindivam-atandito / 
pabbajjaṃ guṇasampannaṃ pabbajiṃ jinasantike // Bv_22.12 // 
Ācāraguṇasampanno vattasīlasamāhito / 
sabbaññutaṃ gavesanto ramāmi jinasāsane // Bv_22.13 // 
(084) Saddhāpītim-upāgantvā buddhaṃ vandāmi sattharaṃ / 
pīti uppajjatī mayhaṃ bodhiyā yeva kāraṇā // Bv_22.14 // 
Anivattamānasaṃ ñatvā sambuddho etad-abravī: / 
ekatiṃse ito kappe ayaṃ buddho bhavissati // Bv_22.15 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_22.16 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_22.17 // 
Anomaṃ nāma nagaraṃ Supatīto nāma khattiyo / 
mātā Yasavatī nāma Vessabhussa mahesino // Bv_22.18 // 
Chabbassasahassāni agāraṃ ajjha so vasi / 
Ruci Suruci-Vaḍḍhamānā tayo pāsāda-m-uttamā // Bv_22.19 // 
Anūnatiṃsasahassāni nāriyo samalaṅkatā / 
Sucittā nāma sā nārī Suppabuddho nāma atrajo // Bv_22.20 // 
Nimitte caturo disvā sivikāyābhinikkhami / 
chamāsaṃ padhānacāram-acarī puris’ uttamo // Bv_22.21 // 
Brahmunā yācito santo Vessabhū lokanāyako / 
Vatti cakkaṃ mahāvīro Aruṇārāme nar’ uttamo // Bv_22.22 // 
Soṇo ca Uttaro c’ eva ahesuṃ aggasāvakā / 
Upasanto nām’ upaṭṭhāko Vessabhussa mahesino // Bv_22.23 // 
Dāmā ca Samālā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato mahāsālo34 ’ti vuccati // Bv_22.24 // 
Sotthiko c’ eva Rammo ca ahesuṃ agg’ upaṭṭhakā / 
Gotamī ca Sirīmā ca ahesuṃ agg’ upaṭṭhakā // Bv_22.25 // 
Saṭṭhiratanam-ubbedho hemayūpasamūpamo / 
kāyā niccharatī raṃsī rattī va pabbate sikhī // Bv_22.26 // 
Saṭṭhivassasahassāni āyu vijjati tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_22.27 // 
Dhammaṃ vitthārikaṃ katvā vibhajitvā mahājanaṃ / 
dhammanāvaṃ ṭhapetvāna nibbuto so sasāvako // Bv_22.28 // 
(085) Dassaneyyaṃ sabbajanaṃ vihārañ-c’ iriyāpathaṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhāra // Bv_22.29 // 
Vessabhū jinavaro satthā Khemārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_22.30 // 
Vessabhussa bhagavato vaṃso ekavīsatimo 
(086) XXIII -- KAKUSANDHABUDDHAVAṂSO 
Vessabhussa aparena sambuddho dvipad’ uttamo / 
Kakusandho nāma nāmena appameyyo durāsado // Bv_23.1 // 
Ugghāṭetvā sabbabhavaṃ cariyā-pāramiṅgato / 
sīho va pañjaraṃ bhetvā patto sambodhim-uttamaṃ // Bv_23.2 // 
Dhammacakkappavattente Kakusandhe lokanāyake / 
cattārīsaṃ koṭisahassānaṃ paṭhamābhisamayo ahu // Bv_23.3 // 
Antalikkhamhi ākāse yamakaṃ katvā vikubbamaṃ / 
tiṃsakoṭisahassānaṃ bodhesi devamānuse // Bv_23.4 // 
Naradevassa yakkhassa catusaccappakāsane / 
dhammābhisamayo tassa gaṇanāto asaṅkhiyo // Bv_23.5 // 
Kakusandhassa bhagavato eko āsi samāgamo / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_23.6 // 
Cattālīsasahassānaṃ tadā āsi samāgamo / 
dantabhūmim-anuppattānaṃ āsavādi-gaṇakkhayā // Bv_23.7 // 
Ahaṃ tena samayena Khemo nāmāsi khattiyo / 
tathāgate jinaputte dānaṃ datvā anappakaṃ, // Bv_23.8 // 
Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ / 
im’ etaṃ patthitaṃ sabbaṃ paṭiyādemi varaṃ varaṃ // Bv_23.9 // 
So pi maṃ muni vyākāsi Kakusandho vināyako:1 / 
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_23.10 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_23.11 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_23.12 // 
Nagaraṃ Khemavatī nāma Khemo nāmās’ ahaṃ tadā / 
sabbaññutaṃ gavesanto pabbajiṃ tassa santike // Bv_23.13 // 
Brāhmaṇo Aggidatto ca āsi buddhassa so pitā / 
Visākhā nāma janikā Kakusandhassa mahesino // Bv_23.14 // 
(087) Vasī tattha Khemapure sambuddhassa mahākulaṃ / 
narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ // Bv_23.15 // 
Catuvassasahassāni agāraṃ ajjha so vasi / 
Ruci-Suruci-Vaḍḍhamānā tayo pāsāda-m-uttamā // Bv_23.16 // 
Samatiṃsasahassāni nāriyo samalaṅkatā / 
Virocamānā nāma nārī Uttaro nāma atrajo // Bv_23.17 // 
Nimitte caturo disvā rathayānena nikkhami / 
anūnakaṃ aṭṭhamāsaṃ padhānaṃ padahī jino // Bv_23.18 // 
Brahmunā yācito santo Kakusandho lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_23.19 // 
Vidhuro Sañjīvanāmo ca ahesuṃ aggasāvakā / 
Buddhijo nām’ upaṭṭhāko Kakusandhassa satthuno // Bv_23.20 // 
Samā ca Campanāmā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato sirīso ’ti pavuccati // Bv_23.21 // 
Accuto ca Sumano ca ahesuṃ agg’ upaṭṭhakā / 
Nandā c’ eva Sunandā ca ahesuṃ agg’ upaṭṭhikā // Bv_23.22 // 
Cattārīsaratanāni accuggato mahāmuni / 
kanakappabhā niccharanti samantā dasayojanaṃ // Bv_23.23 // 
Cattārīsavassasahassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_23.24 // 
Dhammāpaṇaṃ pasāretvā naranārīnaṃ sadevake / 
naditvā sīhanādañca nibbuto so sasāvako // Bv_23.25 // 
Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_23.26 // 
Kakusandho jinavaro Khemārāmamhi nibbuto / 
tatth’ eva tassa thūpavaro gāvutaṃ nabham-uggato ti // Bv_23.27 // 
Kakusandhassa bhagavato vaṃso dvāvīsatimo 
(088) Blank Page. 
(089) XXIV -- KOṆĀGAMANABUDDHAVAṂSO 
Kakusandhassa aparena sambuddho dvipad’ uttamo / 
Koṇāgamano nāma jino lokajeṭṭho narāsabho // Bv_24.1 // 
Dasadhamme pūrayitvāna kantāraṃ samatikkami / 
pavāhiya malaṃ sabbaṃ patto sambodhim-uttamaṃ // Bv_24.2 // 
Dhammacakkappavattente Koṇāgamananāyake / 
tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_24.3 // 
Pāṭihīraṃ karonte ca paravādappamaddane / 
vīsatikoṭisahassānaṃ dutiyābhisamayo ahu // Bv_24.4 // 
Tato vikubbanaṃ katvā jino devapuraṃ gato / 
vasati tattha sambuddho silāyaṃ Paṇḍukambale // Bv_24.5 // 
Pakaraṇe satta desento vassaṃ vasati so muni / 
dasakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_24.6 // 
Tassāpi devadevassa eko āsi samāgamo / 
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_24.7 // 
Tiṃsabhikkhusahassānaṃ tadā āsi samāgamo / 
oghānam-atikkantānaṃ bhijjitānañca maccuyā // Bv_24.8 // 
Ahaṃ tena samayena Pabbato nāma khattiyo / 
mittāmaccehi sampanno anantabalavāhano // Bv_24.9 // 
Sambuddhadassanaṃ gantvā sutvā dhammam-anuttaraṃ / 
nimantetvā sajinaṃ saṅghaṃ dānaṃ datvā yadicchakaṃ, // Bv_24.10 // 
Pattunnaṃ cīnapaṭṭañca koseyyaṃ kambalam-pi ca / 
sovaṇṇapādukañc’ eva adāsiṃ satthusāvake // Bv_24.11 // 
So pi maṃ muni vyākāsi saṅghamajjhe nisīdiya: / 
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_24.12 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ,// Bv_24.13 // 
(090) Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_24.14 // 
Sabbaññutaṃ gavesanto dānaṃ datvā nar’ uttame / 
ohāyāhaṃ mahārajjaṃ pabbajiṃ jinasantike // Bv_24.15 // 
Nagaraṃ Sobhavatī nāma Sobho nāmāsi khattiyo / 
vasati tattha nagare sambuddhassa mahākulaṃ // Bv_24.16 // 
Brāhmaṇo Yaññadatto ca āsi buddhassa so pitā / 
Uttarā nāma janikā Koṇāgamanassa satthuno // Bv_24.17 // 
Tīṇi vassasahassāni agāraṃ ajjha so vasi / 
Tusita-Santusita-Santuṭṭhā tayo pasāda-m-uttamā // Bv_24.18 // 
Anūnasoḷasasahassāni nāriyo samalaṅkatā / 
Rucigattā nāma nārī Satthavāho nāma atrajo // Bv_24.19 // 
Nimitte caturo disvā hatthiyānena nikkhami / 
chamāsaṃ padhānacāraṃ acarī puris’ uttamo // Bv_24.20 // 
Brahmunā yācito santo Koṇāgamano nāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_24.21 // 
Bhiyyaso Uttaro nāma ahesuṃ aggasāvakā / 
Sotthijo nām’ upaṭṭhāko Koṇāgamanassa satthuno // Bv_24.22 // 
Samuddā Uttarā c’ eva ahesuṃ aggasāvikā / 
bodhi tassa bhagavato udumbaro ’ti vuccati // Bv_24.23 // 
Uggo ca Somadevo ca ahesuṃ agg’ upaṭṭhakā / 
Sīvalā c’ eva Sāmā ca ahesuṃ agg’ upaṭṭhikā // Bv_24.24 // 
Uccattanena so buddho tiṃsahatthasammuggato / 
ukkāmukhe yathā kambu evaṃ raṃsīhi maṇḍito // Bv_24.25 // 
Tiṃsavassasahassānī āyu buddhassa tāvade / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_24.26 // 
Dhammacetiṃ samussitvā dhammadussavibhūsitaṃ / 
dhammapupphaguḷaṃ katvā nibbuto so sasāvako // Bv_24.27 // 
Mahāvilāso tassa jano siridhammappakāsano / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārā // Bv_24.28 // 
(091) Koṇāgamano sambuddho Pabbatārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato ti // Bv_24.29 // 
Koṇāgamanassa bhagavato vaṃso tevīsatimo 
(092) XXV -- KASSAPABUDDHAVAṂSO 
Koṇāgamanassa aparena sambuddho dvipad’ uttamo / 
Kassapo nāma nāmena dhammarājā pabhaṅkaro // Bv_25.1 // 
Sañchaḍḍitaṃ kulamūlaṃ bahūnaṃ pānabhojanaṃ / 
datvāna yācake dānaṃ pūrayitvāna mānasaṃ / 
usabho va ālakaṃ bhetvā patto sambodhim-uttamaṃ // Bv_25.2 // 
Dhammacakkappavattente Kassape lokanāyake / 
vīsatikoṭisahassānaṃ paṭhamābhisamayo ahu // Bv_25.3 // 
Catumāsaṃ yadā buddho loke carati cārikaṃ / 
dasakoṭisahassānaṃ dutiyābhisamayo ahu // Bv_25.4 // 
Yamakaṃ vikubbanaṃ katvā ñāṇadhātum-pakittayi / 
pañcakoṭisahassānaṃ tatiyābhisamayo ahu // Bv_25.5 // 
Sudhammadevapure ramme tattha dhammaṃ pakāsayi / 
tīṇī koṭisahassānaṃ devānaṃ bodhayī jino // Bv_25.6 // 
Naradevassa yakkhassa apare dhammadesane / 
etesānaṃ abhisamayā gaṇanāto asaṅkhiyā // Bv_25.7 // 
Tassāpi devadevassa eko āsi samāgamo / 
khīṇasavānaṃ vimalānaṃ santacittāna tādinaṃ // Bv_25.8 // 
Vīsatibhikkhusahassānaṃ tadā āsi samāgamo / 
atikkantabhavakantānaṃ hirisīlena tādinaṃ // Bv_25.9 // 
Ahaṃ tadā māṇavako Jotipālo ’ti vissuto / 
ajjhāyako mantadharo tiṇṇaṃ vedāna pāragū // Bv_25.10 // 
Lakkhaṇe itihāse ca sadhamme pāramiṅgato / 
bhumm’ antalikkhe kusalo katavijjo anāvayo // Bv_25.11 // 
Kassapassa bhagavato Ghaṭīkāro nām’ upaṭṭhako / 
sagāravo sappatisso nibbuto tatiye phale // Bv_25.12 // 
Ādāya maṃ Ghaṭīkāro upagañchi Kassapaṃ jinaṃ / 
tassa dhammaṃ suṇitvāna pabbajiṃ tassa santike // Bv_25.13 // 
(093) Āraddhaviriyo hutvā vattāvattesu kovido / 
na kvāpi parihāyāmi pūremi jinasāsanaṃ // Bv_25.14 // 
Yāvatā buddhabhaṇitaṃ navaṅgaṃ satthusāsanaṃ / 
sabbaṃ pariyāpuṇitvāna sobhayiṃ jinasāsanaṃ // Bv_25.15 // 
Mama acchariyaṃ disvā so pi buddho viyākari: / 
imamhi Bhaddake kappe ayaṃ buddho bhavissati // Bv_25.16 // 
Ahu Kapilavhaye ramme nikkhamitvā tathāgato / 
padhānaṃ padahitvāna katvā dukkarakārikaṃ, // Bv_25.17 // 
Ajapālarukkhamūle nisīditvā tathāgato / 
tattha pāyasam-paggayha Nerañjaram-upehiti // Bv_25.18 // 
Nerañjarāya tīramhi pāyāsaṃ paribhuñjiya / 
paṭiyattavaramaggena bodhimaṇḍam-upehiti // Bv_25.19 // 
Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ nar’ uttamo / 
aparājitaṭhānamhi bodhipallaṅka-m-uttame / 
pallaṅkena nisīditvā bujjhissati mahāyaso // Bv_25.20 // 
Imassa janikā mātā Māyā nāma bhavissati / 
pitā Suddhodano nāma ayaṃ hessati Gotamo // Bv_25.21 // 
Anāsavā vītarāgā santacittā samāhitā / 
Kolito Upatisso ca aggā hessanti sāvakā // Bv_25.22 // 
Ānando nām’ upaṭṭhāko upaṭṭhissati taṃ jinaṃ / 
Khemā Uppalavaṇṇā ca aggā hessanti sāvikā, // Bv_25.23 // 
Anāsavā vītarāgā santacittā samāhitā / 
bodhi tassa bhagavato assattho ’ti pavuccati // Bv_25.24 // 
Citto ca Hatthāḷavako aggā hessant’ upaṭṭhakā / 
Nandamātā Uttarā ca aggā hessant’ upaṭṭhikā // Bv_25.25 // 
Idaṃ sutvāna vacanaṃ asamassa mahesino / 
āmoditā naramarū: buddhabīj’ aṅkuro ayaṃ // Bv_25.26 // 
Ukkuṭṭhisaddā vattanti apphoṭhenti hasanti ca / 
katañjalī namassanti dasasahassī sadevakā: // Bv_25.27 // 
Yad’ imassa lokanāthassa virajjhissāma sāsanaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.28 // 
(094) Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya / 
heṭṭhā titthe gahetvāna uttaranti mahānadiṃ, // Bv_25.29 // 
Evam-eva mayaṃ sabbe yadi muñcām’ imaṃ jinaṃ / 
anāgatamhi addhāne hessāma sammukhā imaṃ // Bv_25.30 // 
Tassāhaṃ vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ / 
uttariṃ vatam-adhiṭṭhāsiṃ dasapāramipūriyā // Bv_25.31 // 
Evaṃ ahaṃ saṃsaritvā parivajjento anācaraṃ / 
dukkarañ ca kataṃ mayhaṃ bodhiyā yeva kāraṇā // Bv_25.32 // 
Nagaraṃ Bārāṇasī nāma Kikī nām’ āsi khattiyo / 
vasati tattha nagare sambuddhassa mahākulaṃ // Bv_25.33 // 
Brāhmaṇo Brahmadatato ca āsi buddhassa so pitā / 
Dhanavatī nāma janikā Kassapassa mahesino // Bv_25.34 // 
Duve vassasahassāni agāraṃ ajjha so vasi / 
Haṃso Yaso Sirinando tayo pasāda-m-uttamā // Bv_25.35 // 
Tisoḷasasahassāni nāriyo samalaṅkatā / 
Sunandā nāma sā nārī Vijitaseno nāma atrajo // Bv_25.36 // 
Nimitte caturo disvā pāsādenābhinikkhami / 
sattāhaṃ padhānacāraṃ acarī puris’ uttamo // Bv_25.37 // 
Brahmunā yācito santo Kassapo lokanāyako / 
vatti cakkaṃ mahāvīro migadāye nar’ uttamo // Bv_25.38 // 
Tisso ca Bhāradvājo ca ahesuṃ aggasāvakā / 
Sabbamitto upaṭṭhāko Kassapassa mahesino // Bv_25.39 // 
Anulā ca Uruvelā ca ahesuṃ aggasāvikā / 
bodhi tassa bhagavato nigrodho ’ti pavuccati // Bv_25.40 // 
Sumaṅgalo Ghaṭikāro ca ahesuṃ agg’ upaṭṭhakā / 
Vijitasenā ca Bhaddā ca ahesuṃ agg’ upaṭṭhikā // Bv_25.41 // 
Uccattanena so buddho vīsatiratanam-uggato / 
vijjulaṭṭhī va ākāse cando va gahapūrito // Bv_25.42 // 
Vīsativassasahassāni āyu tassa mahesino / 
tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ // Bv_25.43 // 
(095) Dhammataḷākaṃ māpetvā sīlaṃ datvā vilepanaṃ / 
dhammadussaṃ nivāsetvā dhammamālaṃ virājiya,// Bv_25.44 // 
Dhammavimalam-ādāsaṃ ṭhapayitvā mahājane: / 
keci nibbānaṃ patthentā passantu me alaṅkaraṃ // Bv_25.45 // 
Sīlakañcukaṃ datvāna jhānakavacavammitaṃ / 
dhammacammaṃ pārupitvā datvā sannāham-uttamaṃ, // Bv_25.46 // 
Satiphalakaṃ datvāna tikhiṇañāṇakuntimaṃ / 
dhammakhaggavaraṃ datvā sīlasaṃsaggamaddanaṃ,// Bv_25.47 // 
Tevijjābhūsanaṃ datvā āvelaṃ caturo phale / 
chaḷabhiññābharaṇaṃ datvā dhammapupphapilandhanaṃ, // Bv_25.48 // 
Saddhammapaṇḍaraṃ chattaṃ datvā pāpanivāraṇaṃ / 
māpetvā abhayaṃ pupphaṃ nibbuto so sasāvako // Bv_25.49 // 
Eso hi sammāsambuddho appameyyo durāsado / 
eso hi dhammaratano svākkhāto ehipassiko // Bv_25.50 // 
Eso hi saṅgharatano suppaṭipanno anuttaro / 
sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhāra // Bv_25.51 // 
Mahākassapo jino satthā Setavyārāmamhi nibbuto / 
tatth’ eva tassa jinathūpo yojan’ ubbedha-m-uggato ti // Bv_25.52 // 
Kassapassa bhagavato vaṃso catuvīsatimo 
(096) Blank Page. 
(097) XXVI -- GOTAMABUDDHAVAṂSO 
Aham-etarahi sambuddho Gotamo Sakyavaḍḍhano / 
padhānaṃ padahitvāna patto sambodhim-uttamaṃ // Bv_26.1 // 
Brahmunā yācito santo dhammacakkaṃ pavattayiṃ / 
aṭṭhārasannaṃ koṭīnaṃ paṭhamābhisamayo ahu // Bv_26.2 // 
Tato parañca desente naradevasamāgame / 
gaṇanāya na vattabbo dutiyābhisamayo ahu // Bv_26.3 // 
Idh’ evāham-etarahi ovadiṃ mama atrajaṃ, / 
gaṇanāya na vattabbo tatiyābhisamayo ahu // Bv_26.4 // 
Eko’ va sannipāto me sāvakānaṃ mahesinaṃ / 
aḍḍhateḷasasatānaṃ bhikkhūn’ āsi samāgamo // Bv_26.5 // 
Virocamāno vimalo bhikkhusaṅghassa majjhato / 
dadāmi patthitaṃ sabbaṃ maṇī va sabbakāmado // Bv_26.6 // 
Phalam-ākaṅkhamānānaṃ bhavacchandajahesinaṃ / 
catusaccaṃ pakāsesiṃ anukampāya pāṇinaṃ // Bv_26.7 // 
Dasavīsasahassānaṃ dhammābhisamayo ahu / 
ekadvinnaṃ abhisamayo gaṇanāto asaṅkhiyo // Bv_26.8 // 
Vitthārikaṃ bāhujaññaṃ iddhaṃ phītaṃ suphullitaṃ / 
idha mayhaṃ Sakyamunino sāsanaṃ suvisodhitaṃ // Bv_26.9 // 
Anāsavā vītarāgā santacittā samāhitā / 
bhikkhū nekasatā sabbe parivārenti maṃ sadā // Bv_26.10 // 
Idāni ye etarahi jahanti mānusaṃ bhavaṃ / 
appattamānasā sekhā te bhikkhū viññugarahitā // Bv_26.11 // 
Ariy’ añjasaṃ thomayantā sadā dhammaratā janā / 
bujjhissanti satimanto saṃsārasaritā narā // Bv_26.12 // 
Nagaraṃ Kapilavatthu me rājā Suddhodano pitā / 
mayhaṃ janettikā mātā Māyādevī ’ti vuccati // Bv_26.13 // 
(098) Ekūnatiṃsavassani agāraṃ ajjhahaṃ vasiṃ / 
Rammo Surammo Subhako tayo pāsāda-m-uttamā // Bv_26.14 // 
Cattārīsasahassāni nāriyo samalaṅkatā / 
Bhaddakaccā nāma nārī Rāhulo nāma atrajo // Bv_26.15 // 
Nimitte caturo disvā assayānena nikkhamiṃ / 
chabbassaṃ padhānacāraṃ acariṃ dukkaraṃ ahaṃ // Bv_26.16 // 
Bārāṇasī Isipatane cakkaṃ pavattitaṃ mayā / 
ahaṃ Gotamasambuddho saraṇaṃ sabbapāṇinaṃ // Bv_26.17 // 
Kolito Upatisso ca dve bhikkhū aggasāvakā / 
Ānando nām’ upaṭṭhāko santikāvacaro mama // Bv_26.18 // 
Khemā Uppalavaṇṇā ca bhikkhunī aggasāvikā / 
Citto ca Hatthāḷavako agg’ upaṭṭhāk’ upāsakā // Bv_26.19 // 
Nandamātā ca Uttarā agg’ upaṭṭhik’ upāsikā / 
ahaṃ assatthamūlamhi patto sambodhim-uttamaṃ // Bv_26.20 // 
Byāmappabhā sadā mayhaṃ soḷasahattham-uggatā / 
appaṃ vassasataṃ āyu idān’ etarahi vijjati // Bv_26.21 // 
Tāvatā tiṭṭhamāno’ haṃ tāremi janataṃ bahuṃ / 
ṭhapayitvāna dhamm’ ukkaṃ pacchimaṃ janabodhanaṃ // Bv_26.22 // 
Aham pi na cirass’ eva saddhiṃ sāvakasaṅghato / 
idh’ eva parinibbissaṃ aggīvāhārasaṅkhayā; // Bv_26.23 // 
Tāni ca atulatejāni imāni ca dasa balāni / 
ayañca guṇavaradeho dvattiṃsalakkhaṇācito // Bv_26.24 // 
Dasadisā pabhāsetvā sataraṃsīva chappabhā / 
sabbā samantarahessanti nanu rittā sabbasaṅkhārā ’ti // Bv_26.25 // 
Gotamassa bhagavato vaṃso pañcavīsatimo 
(099) Blank Page. 
(100) XXVII -- PAKIṆṆAKAKATHĀ 
Aparimeyye ito kappe caturo āsuṃ vināyakā / 
Taṇhaṅkaro Medhaṅkaro atho pi Saraṇaṅkaro / 
Dīpaṅkaro ca sambuddho ekakappamhi te jinā // Bv_27.1 // 
Dīpaṅkarassa aparena Koṇḍañño nāma nāyako / 
eko va ekakappamhi tāresi janataṃ bahuṃ // Bv_27.2 // 
Dīpaṅkarassa bhagavato Koṇḍaññassa ca satthuno / 
etesaṃ antarā kappā gaṇanāto asaṅkhiyā // Bv_27.3 // 
Koṇḍaññassa aparena Maṅgalo nāma nāyako / 
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.4 // 
Maṅgalo ca Sumano ca Revato Sobhito muni / 
te pi buddhā ekakappe cakkhumanto pabhaṅkarā // Bv_27.5 // 
Sobhitassa aparena Anomadassī mahāyaso / 
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.6 // 
Anomadassī Padumo Nārado cāpi nāyako / 
te pi buddhā ekakappe tam’ antakārakā munī // Bv_27.7 // 
Nāradassa aparena Padumuttaro nāma nāyako / 
ekakappamhi uppanno tāresi janataṃ bahuṃ // Bv_27.8 // 
Nāradassa bhagavato Padumuttarassa satthuno / 
tesam-pi antarā kappā gaṇanāto asaṅkhiyā // Bv_27.9 // 
Kappasatasahassamhi eko āsi mahāmuni / 
Padumuttaro lokavidū āhutīnaṃ paṭiggaho // Bv_27.10 // 
Tiṃsakappasasahassamhi duve āsuṃ vināyakā / 
Sumedho ca Sujāto ca oraso Padumuttarā // Bv_27.11 // 
Aṭṭhārase kappasate tayo āsuṃ vināyakā / 
Piyadassī Atthadassī Dhammadassī ca nāyakā // Bv_27.12 // 
Oraso ca Sujātassa sambuddhā dvipad’ uttamā / 
ekakappamhi sambuddhā loke appaṭipuggalā // Bv_27.13 // 
Catunavute ito kappe eko āsi mahāmuni / 
Siddhattho so lokavidū sallakatto anuttaro // Bv_27.14 // 
(101) Dvenavute ito kappe duve āsuṃ vināyakā / 
Tisso Phusso ca sambuddhā asamā appaṭipuggalā // Bv_27.15 // 
Ekanavute ito kappe Vipassī nāma nāyako / 
so pi buddho kāruṇiko satte mocesi bandhanā // Bv_27.16 // 
Ekatiṃse ito kappe duve āsuṃ vināyakā / 
Sikhī ca Vessabhū c’ eva asamā appaṭipuggalā // Bv_27.17 // 
Imamhi Bhaddake kappe tayo āsuṃ vināyakā / 
Kakusandho Koṇāgamano Kassapo cāpi nāyako // Bv_27.18 // 
Aham-etarahi sambuddho Metteyyo cāpi hessati / 
ete p’ ime pañca buddhā dhīrā lokānukampakā // Bv_27.19 // 
Etesaṃ dhammarājūnaṃ aññesaṃ nekakoṭinaṃ / 
ācikkhitvāna taṃ maggaṃ nibbutā te sasāvakā ti // Bv_27.20 // 
Buddhapakiṇṇakakaṇḍaṃ niṭṭhitaṃ 
(102) XXVIII -- DHĀTUBHĀJANIYAKATHĀ 
Mahāgotamo jinavaro Kusinārāmamhi nibbuto / 
dhātuvitthārikaṃ āsi tesu tesu padesato // Bv_28.1 // 
Eko Ajātasattussa eko Vesāliyā pure / 
eko Kapilavatthumhi eko ca Allakappake, // Bv_28.2 // 
Eko ca Rāmagāmamhi eko ca Veṭhadīpake / 
eko Pāveyyake Malle eko ca Kusinārake // Bv_28.3 // 
Kumbhassa thūpaṃ kāresi brāhmaṇo Doṇasavhayo / 
Aṅgārathūpaṃ kāresuṃ Moriyā tuṭṭhamānasā // Bv_28.4 // 
Aṭṭha sārīrikā thūpā navamo Kumbhacetiyo / 
Aṅgārathūpo dasamo tadā yeva patiṭṭhito // Bv_28.5 // 
Ekā dāṭhā Tidasapure ekā Nāgapure ahu / 
ekā Gandhāravisaye ekā Kāliṅgarājino // Bv_28.6 // 
Cattāḷīsasamā dantā kesā lomā ca sabbaso / 
devā hariṃsu ek’ ekaṃ cakkavāḷaparamparā // Bv_28.7 // 
Vajirāyaṃ bhagavato patto daṇḍañca cīvaraṃ / 
nivāsanaṃ Kusaghare paccattharaṇaṃ Kapilavhaye // Bv_28.8 // 
Pāṭaliputtanagare karakaṃ kāyabandhanaṃ / 
Campāyaṃ udakasāṭikā uṇṇalomañca Kosale, // Bv_28.9 // 
Kāsāvañca brahmaloke veṭhanaṃ Tidase pure / 
Pāsāṇake padaṃ seṭṭhaṃ yañcāpi accutippadaṃ / 
nisīdanaṃ Avantipure Raṭṭhe attharaṇaṃ tadā // Bv_28.10 // 
Araṇī ca Mithilāyaṃ Videhe parissāvanaṃ / 
vāsisūcigharañcāpi Indapatte pure tadā // Bv_28.11 // 
Parikkhāram-avasesaṃ janapade Aparantake / 
paribhuttañca muninā akaṃsu manujā tadā // Bv_28.12 // 
Dhātuvitthārikaṃ āsi Gotamassa mahesino / 
pāṇīnam-anukampāya āhu porāṇikā tadā ti // Bv_28.13 // 
Dhātubhājaniyakathā niṭṭhitā 
Buddhavaṃso niṭṭhito