You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
Petavatthu, Khuddaka-Nikāya, Sutta-Piṭaka 
(001) Namo tassa bhagavato arahato sammāsambuddhassa. 
I- URAGAVAGGA 
1 Khettūpamapetavatthu 
Vv_I,1[=1].1 Khettūpamā arahanto dāyakā kassakūpamā bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ. || 1 || 
Vv_I,1[=1].2 Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca, 
taṃ petā paribhuñjanti dātā puññena vaḍḍhati. || 2 || 
Vv_I,1[=1].3 Idh’ eva kusalaṃ katvā pete ca paṭipūjiya saggañ ca kamati ṭṭhānaṃ kammaṃ katvāna bhaddakan ti. || 3 || 
khettūpamapetavatthu paṭhamaṃ 
(002) 2 Sūkarapetavatthu 
Vv_I,2[=2].1 Kāyo te sabbasovaṇṇo sabbā obhāsate disā mukhaṃ te sūkarass’ eva kiṃ kammam akarī pure ti. || 4 || 
Vv_I,2[=2].2 Kāyena saññato āsiṃ vācāyāsim asaññato tena me tādiso vaṇṇo yathā passasi Nārada. || 5 || 
Vv_I,2[=2].3 Taṃ tyāhaṃ Nārada brūmi sāmaṃ diṭṭham idaṃ tayā mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū ti. || 6 || 
Sūkaramukhapetavatthu dutiyaṃ 
3 Pūtimukhapetavatthu 
Vv_I,3[=3].1 Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ vehāyasaṃ tiṭṭhasi antalikkhe mukhañ ca te kimayo pūtigandhaṃ khādanti, kiṃ kammam akāsi pubbe ti. || 7 || 
Vv_I,3[=3].2 Samaṇo ahaṃ pāpo ’tiduṭṭhavāco tapassirūpo mukhasā asaññato laddhā ca me tapasā vaṇṇadhātu mukhañ ca me pesuṇiyena pūti. || 8 || 
Vv_I,3[=3].3 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ anukampakā ye kusalā vadeyyuṃ: 
mā pesuṇaṃ mā ca musā abhāṇi yakkho tuvaṃ hohisi kāmakāmī ti. || 9 || 
Pūtimukhapetavatthu tatiyaṃ 
(003) 4 Piṭṭhadhītalikapetavatthu 
Vv_I,4[=4].1 Yaṃ kiñc’ ārammaṇaṃ katvā dajjā dānaṃ amaccharī pubbapete ca ārabbha atha vā vatthudevatā; || 10 || 
Vv_I,4[=4].2 Cattāro ca mahārāje lokapāle yasassino Kuveraṃ Dhataraṭṭhañ ca Virūpakkhaṃ Virūḷhakaṃte c’ eva pūjitā honti dāyakā ca anipphalā. || 11 || 
Vv_I,4[=4].3 Na hi ruṇṇaṃ va soko vā yā c’ aññā paridevanā na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo. || 12 || 
Vv_I,4[=4].4 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappatī ti. || 13 || 
Piṭṭhadhītalikapetavatthu catutthaṃ 
5 Tirokuḍḍapetavatthu 
Vv_I,5[=5].1 Tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. || 14 || 
Vv_I,5[=5].2 Pahūte annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā. || 15 || 
(004) Vv_I,5[=5].3 Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ: 
idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. || 16 || 
Vv_I,5[=5].4 Te ca tattha samāgantvā ñātipetā samāgatā pahūte annapānamhi sakkaccaṃ anumodare: || 17 || 
Vv_I,5[=5].5 Ciraṃ jīvantu no ñātī yesaṃ hetu labhāmase amhākañ ca katā pūjā dāyakā ca anipphalā. || 18 || 
Vv_I,5[=5].6 Na hi tattha kasī atthi gorakkh’ ettha na vijjati vaṇijjā tādisī natthi hiraññena kayakkayaṃ, 
ito dinnena yāpenti petā kālakatā tahiṃ. || 19 || 
Vv_I,5[=5].7 Unname udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evam eva ito dinnaṃ petānaṃ upakappati. || 20 || 
Vv_I,5[=5].8 Yathā vārivahā pūrā paripūrenti sāgaraṃ evam eva ito dinnaṃ petānaṃ upakappati. || 21 || 
Vv_I,5[=5].9 Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katam anussaraṃ. || 22 || 
Vv_I,5[=5].10 Na hi ruṇṇaṃ va soko vā yā c’ aññā paridevanā na taṃ petānam atthāya evaṃ tiṭṭhanti ñātayo. || 23 || 
Vv_I,5[=5].11 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappati. || 24 || 
Vv_I,5[=5].12 So ñātidhammo ca ayaṃ nidassito petānaṃ pūjā ca katā uḷārā balañ ca bhikkhūnam anuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakan ti. || 25 || 
Tirokuḍḍapetavatthu pañcamaṃ 
(005) 6 Pañcaputtakhādakapetavatthu 
Vv_I,6[=6].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāparikiṇṇā va kā nu tvaṃ idha tiṭṭhasī ti. || 26 || 
Vv_I,6[=6].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 27 || 
Vv_I,6[=6].3 Kālena pañca puttāni sāyaṃ pañca punāpare vijāyitvāna khādāmi te pi nā honti me alaṃ. || 28 || 
Vv_I,6[=6].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama pānīyaṃ na labhe pātum passa mam vyasanam gatan ti. || 29 || 
Vv_I,6[=6].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena puttamaṃsāni khādasī ti. || 30 || 
Vv_I,6[=6].6 Sapattī me gabbhinī āsi tassā pāpaṃ acetayiṃ sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. || 31 || 
Vv_I,6[=6].7 Tassā dvemāsiko gabbho lohitañ ñeva paggharī tad’ assā mātā kupitā mayhaṃ ñātī samānayi, 
sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 32 || 
Vv_I,6[=6].8 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 33 || 
Vv_I,6[=6].9 Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 34 || 
Pañcaputtakhādakapetavatthu chattaṃ 
(006) 7 Sattaputtakhādakapetavatthu 
Vv_I,7[=7].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasī ti. || 35 || 
Vv_I,7[=7].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 36 || 
Vv_I,7[=7].3 Kālena satta puttāni sāyaṃ satta punāpare vijāyitvāna khādāmi te pi nā honti me alaṃ. || 37 || 
Vv_I,7[=7].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape ti. || 38 || 
Vv_I,7[=7].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ Kissa kammavipākena puttamaṃsāni khādasī ti. || 39 || 
Vv_I,7[=7].6 Ahū mayhaṃ duve puttā ubho sampattayobbanā sāhaṃ puttabalūpetā sāmikaṃ atimaññisaṃ. || 40 || 
Vv_I,7[=7].7 Tato me sāmiko kuddho sapattiṃ aññam ānayi sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ. || 41 || 
Vv_I,7[=7].8 Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ tassā temāsiko gabbho pūtilohitako pati. || 42 || 
Vv_I,7[=7].9 Tad’ assā mātā kupitā mayhaṃ ñātī samānayi sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 43 || 
Vv_I,7[=7].10 Sāham ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 44 || 
Vv_I,7[=7].11 Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 45 || 
Sattaputtakhādakapetavatthu sattamaṃ 
(007) 8 Goṇapetavatthu 
Vv_I,8[=8].1 Kin nu ummattarūpo va lāyitvā haritaṃ tiṇaṃ, 
khāda khādā ti lapasi gatasattaṃ jaraggavaṃ. || 46 || 
Vv_I,8[=8].2 Na hi annena pānena mato goṇo samuṭṭhahe tvaṃ si bālo ca dummedho yathā t’ añño va dummatī ti. || 47 || 
Vv_I,8[=8].3 Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhi nettā tath’ eva tiṭṭhanti ayaṃ goṇo samuṭṭhahe. || 48 || 
Vv_I,8[=8].4 Nāyyakassa hatthapādā kāyo sīsañ ca dissati rudaṃ mattikathūpasmiṃ nanu tvañ ñeva dummatī ti. || 49 || 
Vv_I,8[=8].5 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 50 || 
Vv_I,8[=8].6 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa pitusokaṃ apānudi. || 51 || 
Vv_I,8[=8].7 Svāhaṃ abbūḷhasallo ’smi sītibhūto ’smi nibbuto na socāmi na rodāmi tava sutvāna māṇava. || 52 || 
Vv_I,8[=8].8 Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā Sujāto pitaraṃ yathā ti. || 53 || 
Goṇapetavatthu aṭṭhamaṃ 
(008) 9 Mahāpesakārapetavatthu 
Vv_I,9[=9].1 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ paribhuñjati kissa ayaṃ vipāko ayan nu kim kammam akāsi nārī yā sabbadā lohitapubbabhakkhā. || 54 || 
Vv_I,9[=9].2 Navāni vatthāni subhāni c’ eva mudūni suddhāni ca lomasāni dinnān’ imissā kiṭakā bhavanti ayaṃ nu kiṃ kammam akāsi nārī ti. || 55 || 
Vv_I,9[=9].3 Bhariyā mam’ esā ahū bhadante adāyikā maccharinī kadariyā sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ akkosati paribhāsatī ca: || 56 || 
Vv_I,9[=9].4 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ paribhuñja tvaṃ asuciṃ sabbakālaṃ etaṃ te paralokasmiṃ hotu vatthā ca te kiṭakasamā bhavantu etādisaṃ duccaritaṃ caritvā idhāgatā cirarattāya khādatī ti. || 57 || 
Mahāpesakārapetavatthu navamaṃ 
(009) 10 Khallāṭiyapetavatthu 
Vv_I,10[=10].1 Kā nu antovimānasmiṃ tiṭṭhantī n’ upanikkhami upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhikan ti. || 58 || 
Vv_I,10[=10].2 Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi keseh’ amhi paṭicchannā puññaṃ me appakaṃ katan ti. || 59 || 
Vv_I,10[=10].3 Hand’ uttarīyaṃ dadāmi te imaṃ dussaṃ nivāsaya imaṃ dussaṃ nivasetvā bahi nikkhama sobhane, 
upanikkhamassu bhadde tvaṃ passāma tam bahiṭṭhitan ti. || 60 || 
Vv_I,10[=10].4 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati es’ etth’ upāsako saddho sammāsambuddhasāvako, || 61 || 
Vv_I,10[=10].5 Etaṃ acchādayitvāna mama dakkhiṇam ādisa tathāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 62 || 
Vv_I,10[=10].6 Tañ ca te nhāpayitvāna vilimpetvāna vāṇijā vattheh’ acchādayitvāna tassā dakkhiṇam ādisuṃ. || 63 || 
Vv_I,10[=10].7 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 64 || 
Vv_I,10[=10].8 Tato suddhā sucivasanā kāsikuttamadhārinī hasantī vimānā nikkhami dakkhiṇāya idaṃ phalan ti. || 65 || 
Vv_I,10[=10].9 Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 66 || 
Vv_I,10[=10].10 Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ adāsiṃ ujubhūtassa vippasannena cetasā. || 67 || 
Vv_I,10[=10].11 Tassa kammassa kusalassa vipākaṃ dīgham antaraṃ anubhomi vimānasmiṃ tañ ca dāni parittakaṃ. || 68 || 
(010) Vv_I,10[=10].12 Uddhaṃ catūhi māsehi kālakiriyā bhavissati ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 69 || 
Vv_I,10[=10].13 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 70 || 
Vv_I,10[=10].14 Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 71 || 
Vv_I,10[=10].15 Tatthāhaṃ dīgham addhānam dukkham vedissa vedanaṃ phalañ ca pāpakammassa tasmā socām’ ahaṃ bhusan ti. || 72 || 
Khallāṭiyapetavatthu dasamaṃ 
(011) 11 Nāgapetavatthu 
Vv_I,11[=11].1 Purato va setena paleti hatthinā majjhe pana assatarīrathena pacchā ca kaññā sivikāya niyyati obhāsayantī dasa sabbaso disā. || 73 || 
Vv_I,11[=11].2 Tumhe pana muggarahatthapāṇino rudammukhā bhinnapabhinnagattā manussabhūtā kim akattha pāpaṃ yen’ aññamaññassa pivātha lohitan ti. || 74 || 
Vv_I,11[=11].3 Purato va yo gacchati kuñjarena setena nāgena catukkamena amhāka putto ahu jeṭṭhako so dānāni datvāna sukhī pamodati. || 75 || 
Vv_I,11[=11].4 Yo so majjhe assatarīrathena catubbhi yuttena suvaggitena amhāka putto ahu majjhimo so amaccharī dānapatī virocati. || 76 || 
Vv_I,11[=11].5 Yā sā ca pacchā sivikāya niyyati nārī sapaññā migamandalocanā amhāka dhītā ahu sā kaniṭṭhā bhāgaḍḍhabhāgena sukhī pamodati. || 77 || 
Vv_I,11[=11].6 Ete ca dānāni adaṃsu pubbe pasannacittā samaṇabrāhmaṇānaṃ mayaṃ pana maccharino ahumhā paribhāsakā samaṇabrāhmaṇānaṃ ete padatvā paricārayanti mayañ ca sussāma naḷo va chinno ti. || 78 || 
Vv_I,11[=11].7 Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ kathaṃ su yāpetha supāpadhammino pahūtabhogesu anappakesu sukhaṃ virādhāya dukh’ ajja pattā ti. || 79 || 
Vv_I,11[=11].8 Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ bahum pītvā na dhātā homa na cchādimhase mayaṃ. || 80 || 
Vv_I,11[=11].9 Icc eva maccā paridevayanti adāyakā pecca Yamassa ṭhāyino ye te viditvā adhigamma bhoge na bhuñjare nā pi karonti puññaṃ. || 81 || 
(012) Vv_I,11[=11].10 Te khuppipāsūpagatā parattha petā ciraṃ jhāyare ḍayhamānā kammāni katvāna dukhudrayāni anubhonti dukkhaṃ kaṭukapphalāni. || 82 || 
Vv_I,11[=11].11 Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito. || 83 || 
Vv_I,11[=11].12 Ye te evaṃ pajānanti narā dhammassa kovidā te dāne na ppamajjanti sutvā arahataṃ vaco ti. || 84 || 
Nāgapetavatthu ekādasamaṃ 
(013) 12 Uragapetavatthu 
Vv_I,12[=12].1 Urago va tacaṃ jiṇṇaṃ hitvā gacchati saṃ tanuṃ evaṃ sarīre nibbhoge pete kālakate sati, || 85 || 
Vv_I,12[=12].2 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 86 || 
Vv_I,12[=12].3 Anabbhito tato āgā nānuññāto ito gato yathāgato tathā gato tattha kā paridevanā. || 87 || 
Vv_I,12[=12].4 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 88 || 
Vv_I,12[=12].5 Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā ñātimittasuhajjānaṃ bhiyyo no aratī siyā. || 89 || 
Vv_I,12[=12].6 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 90 || 
Vv_I,12[=12].7 Yathā pi dārako candaṃ gacchantam anurodati evaṃ sampadam ev’ etaṃ yo petam anusocati. || 91 || 
Vv_I,12[=12].8 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 92 || 
Vv_I,12[=12].9 Yathā pi brahme udakumbho bhinno appaṭisandhiyo evaṃ sampadam ev’ etaṃ yo petam anusocati. || 93 || 
Vv_I,12[=12].10 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 94 || 
Uragapetavatthu dvādasamaṃ Tass’ uddānaṃ: 
Khettañ ca sūkaraṃ pūti piṭṭhañ cā pi tirokuḍḍaṃ (014) pañcā pi sattaputtañ ca goṇaṃ pesakārakañ ca tathā khallāṭiyaṃ nāgaṃ dvādasaṃ uragañ c’ evā ti. 
URAGAVAGGO PAṬHAMO 
(015) II UBBARIVAGGA 
13 Saṃsāramocakapetavatthu 
Vv_II,1[=13].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 95 || 
Vv_II,1[=13].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 96 || 
Vv_II,1[=13].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 97 || 
Vv_II,1[=13].4 Anukampakā mayhaṃ nāhesuṃ bhante pitā ca mātā athavā pi ñātakā ye maṃ niyojeyyuṃ: dadāhi dānaṃ pasannacittā samaṇabrāhmaṇānaṃ. || 98 || 
Vv_II,1[=13].5 Ito ahaṃ vassasatāni pañca yaṃ evarūpā vicarāmi naggā khudāya taṇhāya ca khajjamānā pāpassa kammassa phalaṃ mamedaṃ. || 99 || 
Vv_II,1[=13].6 Vandāmi taṃ ayya pasannacittā anukampa maṃ dhīra mahānubhāva datvā ca me ādissa yaṃ hi kiñci mocehi maṃ duggatiyā bhadante ti. || 100 || 
Vv_II,1[=13].7 Sādhū ti so paṭissutvā Sāriputto ’nukampako bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ thālakassa ca pānīyaṃ tassā dakkhiṇam ādisi. || 101 || 
Vv_II,1[=13].8 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 102 || 
(016) Vv_II,1[=13].9 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā Sāriputtam upasaṅkamī ti. || 103 || 
Vv_II,1[=13].10 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 104 || 
Vv_II,1[=13].11 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 105 || 
Vv_II,1[=13].12 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 106 || 
Vv_II,1[=13].13 Uppaṇḍukiṃ kisaṃ chātaṃ naggaṃ āpatitacchaviṃ muni kāruṇiko loke taṃ maṃ addakkhi duggataṃ. || 107 || 
Vv_II,1[=13].14 Bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ thālakassa ca pānīyaṃ mama dakkhiṇam ādisi. || 108 || 
Vv_II,1[=13].15 Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa bhuñjāmi kāmakāminī anekarasavyañjanaṃ. || 109 || 
Vv_II,1[=13].16 Pāṇimattassa colassa vipākaṃ passa yādisaṃ yāvatā Nandarājassa vijitasmiṃ paṭicchadā, || 110 || 
Vv_II,1[=13].17 Tato bahutarā bhante vatthān’ acchādanāni me koseyyakambalīyāni khomakappāsikāni ca. || 111 || 
Vv_II,1[=13].18 Vipulā ca mahagghā ca te p’ ākāse35 ’valambare sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ. || 112 || 
Vv_II,1[=13].19 Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ gambhīrā caturassā ca pokkharañño sunimmitā. || 113 || 
Vv_II,1[=13].20 Setodakā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. || 114 || 
Vv_II,1[=13].21 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 115 || 
Saṃsāramocakapetavatthu paṭhamaṃ 
(017) 14 Sāriputtattherassa Mātupetavatthu 
Vv_II,2[=14].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 116 || 
(018) Vv_II,2[=14].2 Ahaṃ te sakiyā mātā pubbe aññāsu jātisu upapannā pettivisayaṃ khuppipāsasamappitā. || 117 || 
Vv_II,2[=14].3 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 118 || 
Vv_II,2[=14].4 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. || 119 || 
Vv_II,2[=14].5 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca alenā anagārā ca nīlamañcaparāyanā. || 120 || 
Vv_II,2[=14].6 Dehi puttaka me dānaṃ datvāna uddisāhi me app eva nāma muñceyyaṃ pubbalohitabhojanā. || 121 || 
Vv_II,2[=14].7 Mātuyā vacanaṃ sutvā Upatisso ’nukampako āmantayī Moggallānaṃ Anuruddhañ ca Kappinaṃ. || 122 || 
Vv_II,2[=14].8 Catasso kuṭiyo katvā saṅghe cātuddise adā kuṭiyo annapānañ ca mātu dakkhiṇam ādisi. || 123 || 
Vv_II,2[=14].9 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ. || 124 || 
Vv_II,2[=14].10 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā Kolitaṃ upasaṅkamī ti. || 125 || 
Vv_II,2[=14].11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 126 || 
Vv_II,2[=14].12 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 127 || 
Vv_II,2[=14].13 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 128 || 
Vv_II,2[=14].14 Sāriputtass’ ahaṃ mātā pubbe aññāsu jātisu upapannā pettivisayaṃ khuppipāsasamappitā. || 129 || 
Vv_II,2[=14].15 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghānikaṃ silesumaṃ vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 130 || 
Vv_II,2[=14].16 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. || 131 || 
Vv_II,2[=14].17 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca alenā anagārā ca nīlamañcaparāyanā. || 132 || 
(019) Vv_II,2[=14].18 Sāriputtassa dānena modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 133 || 
Sāriputtatherassa mātupetavatthu dutiyaṃ 
15 Mattāpetavatthu 
Vv_II,3[=15].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 134 || 
Vv_II,3[=15].2 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā ti. || 135 || 
Vv_II,3[=15].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 136 || 
(020) Vv_II,3[=15].4 Caṇḍī ca pharusā c’ āsiṃ issukī maccharī saṭhī tāhaṃ durattuṃ vatvāna petalokam ito gatā ti. || 137 || 
Vv_II,3[=15].5 Sabbaṃ aham pi jānāmi yathā tvaṃ caṇḍikā ahu aññañ ca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā. || 138 || 
Vv_II,3[=15].6 Sīsaṃ nahātā tvaṃ āsi sucivatthā alaṅkatā ahañ ca kho taṃ adhimattaṃ samalaṅkatatarā tayā. || 139 || 
Vv_II,3[=15].7 Tassā me pekkhamānāya sāmikena samantayi tato me issā vipulā kodho me samajāyatha. || 140 || 
Vv_II,3[=15].8 Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ tassa kammavipākena ten’ amhi paṃsukuṇṭhitā. || 141 || 
Vv_II,3[=15].9 Sabbaṃ aham pi jānāmi paṃsunā maṃ tvam okiri aññañ ca kho taṃ pucchāmi kena khajjasi kacchuyā. || 142 || 
Vv_II,3[=15].10 Bhesajjahārī ubhayo vanantaṃ agamimhase tvañ ca bhesajjam āhari aham pi kapikacchuno. || 143 || 
Vv_II,3[=15].11 Tassā tyājānamānaya seyyaṃ tyāhaṃ samokiriṃ tassa kammavipākena tena khajjāmi kacchuyā. || 144 || 
Vv_II,3[=15].12 Sabbaṃ aham pi jānāmi seyyaṃ me tvaṃ samokiri aññañ ca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ. || 145 || 
Vv_II,3[=15].13 Sahāyānaṃ samayo āsi {ñātīnaṃ} samitī ahu tvañ ca āmantitā āsi sasāminī no ca kho ahaṃ. || 146 || 
Vv_II,3[=15].14 Tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ tassa kammavipākena ten’ amhi naggiyā ahaṃ. || 147 || 
Vv_II,3[=15].15 Sabbaṃ aham pi jānāmi dussaṃ me tvaṃ apānudi aññañ ca kho taṃ pucchāmi kenāsi gūthagandhinī. || 148 || 
Vv_II,3[=15].16 Tava gandhañ ca mālañ ca paccagghañ ca vilepanaṃ gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā. 
tassa kammavipākena ten’ amhi gūthagandhinī. || 149 || 
Vv_II,3[=15].17 Sabbaṃ aham pi jānāmi taṃ pāpaṃ pakataṃ tayā aññañ ca kho taṃ pucchāmi kenāsi duggatā tuvaṃ. || 150 || 
Vv_II,3[=15].18 Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ santesu deyyadhammesu dīpaṃ nākasim attano, 
tassa kammavipākena ten’ amhi duggatā ahaṃ. || 151 || 
(021) Vv_II,3[=15].19 Tad eva maṃ tvaṃ avaca pāpakammaṃ nisevasi na hi pāpehi kammehi sulabhāhosi suggati. || 152 || 
Vv_II,3[=15].20 Vāmato maṃ tvaṃ paccesi atho pi maṃ usuyyasi passa pāpānaṃ kammānaṃ vipāko hoti yādiso. || 153 || 
Vv_II,3[=15].21 Te gharadāsiyo āsuṃ tān’ evābharaṇān’ ime te c’ aññe paricārenti na bhogā honti sassatā. || 154 || 
Vv_II,3[=15].22 Idāni Bhūtassa pitā āpaṇā geham ehiti app eva te dade kiñci mā su tāva ito agā. || 155 || 
Vv_II,3[=15].23 Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā kopīnam etaṃ itthīnaṃ mā maṃ Bhūtapitāddasa. || 156 || 
Vv_II,3[=15].24 Handa Kiṃ tāhaṃ dammi kiṃ vā ca te karom’ ahaṃ yena tvaṃ sukhitā assa sabbakāmasamiddhinī. || 157 || 
Vv_II,3[=15].25 Cattāro bhikkhū saṅghato cattāro puna puggalā aṭṭha bhikkhū bhojayitvā mama dakkhiṇam ādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 158 || 
Vv_II,3[=15].26 Sādhū ti sā paṭissutvā bhojayitvāṭṭha bhikkhavo vattheh’ acchādayitvāna tassā dakkhiṇam ādisi. || 159 || 
Vv_II,3[=15].27 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapāṇīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 160 || 
Vv_II,3[=15].28 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sapattiṃ upasaṅkami. || 161 || 
Vv_II,3[=15].29 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 162 || 
Vv_II,3[=15].30 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 163 || 
Vv_II,3[=15].31 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 164 || 
Vv_II,3[=15].32 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā. || 165 || 
Vv_II,3[=15].33 Tava dānena dinnena modāmi akutobhayā ciraṃ jīvāhi bhaginī saha sabbehi ñātibhi asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 166 || 
(022) Vv_II,3[=15].34 Idha dhammaṃ caritvāna dānaṃ datvāna sobhane vineyya maccheramalaṃ sumūlaṃ aninditā saggam upehi ṭhānan ti. || 167 || 
Mattāpetavatthu tatiyaṃ 
(023) 16 Nandāpetavatthu 
Vv_II,4[=16].1 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā piṅgalāsi kaḷārāsi na taṃ maññāmi mānusin ti. || 168 || 
Vv_II,4[=16].2 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā ti. || 169 || 
Vv_II,4[=16].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 170 || 
Vv_II,4[=16].4 Caṇḍī pharusavācā ca tayi c’ āsiṃ agāravā tāhaṃ duruttaṃ vatvāna petalokam ito gatā ti. || 171 || 
Vv_II,4[=16].5 Hand’ uttarīyaṃ dadāmi te idaṃ dussaṃ nivāsaya imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ. || 172 || 
Vv_II,4[=16].6 Vatthañ ca annapānañ ca lacchasi tvaṃ gharaṃ gatā putte ca te passissasi suṇisāyo ca dakkhasi. || 173 || 
Vv_II,4[=16].7 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati bhikkhū ca sīlasampanne vītarāge bahussute, || 174 || 
Vv_II,4[=16].8 Tappehi annapānena mama dakkhiṇam ādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 175 || 
Vv_II,4[=16].9 Sādhū ti so paṭissutvā dānaṃ vipulam ākiri annaṃ pānaṃ khādanīyaṃ vatthā-senāsanāni ca, 
chattaṃ gandhañ ca mālañ ca vividhā ca upāhanā. || 176 || 
Vv_II,4[=16].10 Bhikkhū ca sīlasampanne vītarāge bahussute tappetvā annapānena tassā dakkhiṇam ādisi. || 177 || 
(024) Vv_II,4[=16].11 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. || 178 || 
Vv_II,4[=16].12 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sāmikaṃ upasaṅkami. || 179 || 
Vv_II,4[=16].13 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 180 || 
Vv_II,4[=16].14 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 181 || 
Vv_II,4[=16].15 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 182 || 
Vv_II,4[=16].16 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā. || 183 || 
Vv_II,4[=16].17 Tava dinnena dānena modāmi akutobhayā ciraṃ jīva gahapati saha sabbehi ñātibhi, 
asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 184 || 
Vv_II,4[=16].18 Idha dhammaṃ caritvāna dānaṃ datvāna gahapati vineyya maccheramalaṃ samūlaṃ anindito saggam upehi ṭhānan ti. || 185 || 
Nandāpetavatthu tatiyaṃ 
(025) 17 Maṭṭakuṇḍalīpetavatthu 
Vv_II,5[=17].1-21 See Vimānavatthu No. 83. || 186-206 || 
Maṭṭakuṇḍalīpetavatthu pañcamaṃ 
18 Kaṇhapetavatthu 
Vv_II,6[=18].1 Uṭṭhehi Kaṇha kiṃ sesi ko attho supanena te yo ca tuyhaṃ sako bhātā hadayaṃ cakkhuṃ va dakkhiṇaṃ, 
tassa vātā balīyanti Ghato jappati Kesavā ti. || 207 || 
Vv_II,6[=18].2 Tassa taṃ vacanaṃ sutvā Rohiṇeyyassa Kesavo taramānarūpo vuṭṭhāsi bhātusokena aṭṭito. || 208 || 
Vv_II,6[=18].3 Kin nu ummattarūpo va kevalaṃ Dvārakaṃ imaṃ saso saso ti lapasi kīdisaṃ sasam icchasi. || 209 || 
Vv_II,6[=18].4 Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. || 210 || 
Vv_II,6[=18].5 Santi aññe pi sasakā araññe vanagocarā te pi te ānayissāmi kīdisaṃ sasam icchasī ti. || 211 || 
Vv_II,6[=18].6 Nāham ete sase icche ye sasā paṭhavissitā candato sasam icchāmi taṃ me ohara Kesavā ti. || 212 || 
Vv_II,6[=18].7 So nūna madhuraṃ ñāti jīvitaṃ vijahissasi apatthiyaṃ patthayasi candato sasam icchasī ti. || 213 || 
Vv_II,6[=18].8 Evañ ce Kaṇha jānāsi yath’ aññam anusāsasi kasmā pure mataṃ puttaṃ ajjāpi18-m-anusocasī ti. || 214 || 
Vv_II,6[=18].9 Ye na labbhā manussena amanussena vā pana: 
jāto me mā marī putto kuto labbhā alabbhiyaṃ. || 215 || 
Vv_II,6[=18].10 Na mantā mūlabhesajjā osadhehi dhanena vā sakkā ānayituṃ Kaṇha yaṃ petam anusocasi. || 216 || 
(026) Vv_II,6[=18].11 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā pahūtadhanadhaññāse te pi no ajarāmarā. || 217 || 
Vv_II,6[=18].12 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete c’ aññe ca jātiyā te pi no ajarāmarā. || 218 || 
Vv_II,6[=18].13 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete c’ aññe ca vijjāya te pi no ajarāmarā. || 219 || 
Vv_II,6[=18].14 Isayo vā pi ye santā saññatattā tapassino sarīram te pi kālena vijahanti tapassino. || 220 || 
Vv_II,6[=18].15 Bhāvitattā arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 221 || 
Vv_II,6[=18].16 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 222 || 
Vv_II,6[=18].17 Abbūḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. || 223 || 
Vv_II,6[=18].18 So ’haṃ abhuḷhasallo ’smi sītibhūto ’smi nibbuto na socāmi na rodāmi tava sutvāna bhāsitaṃ. || 224 || 
Vv_II,6[=18].19 Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā Ghato jeṭṭhaṃ va bhātaraṃ. || 225 || 
Vv_II,6[=18].20 Yassa etādisā honti amaccā paricārakā subhāsitena anvesi Ghato jeṭṭhaṃ va bhātaran ti. || 226 || 
Kaṇhapetavatthu chaṭṭhaṃ 
(027) 19 Dhanapālapetavatthu 
Vv_II,7[=19].1 Naggo dubbaṇṇarūpo ’si kiso dhamanisanthato upphāsuliko kisiko ko nu tvaṃ asi mārisā ti. || 227 || 
Vv_II,7[=19].2 Ahaṃ bhadante peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato ti. || 228 || 
Vv_II,7[=19].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gato ti. || 229 || 
Vv_II,7[=19].4 Nagaraṃ atthi Dasaṇṇānam Erakacchan ti vissutaṃ tattha seṭṭhi pure āsiṃ Dhanapālo ti maṃ vidū. || 230 || 
Vv_II,7[=19].5 Asīti sakaṭavāhānaṃ hiraññassa ahosi me pahūtaṃ me jātarūpaṃ muttā vaḷuriyā bahū. || 231 || 
Vv_II,7[=19].6 Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu pidahitvā dvāraṃ bhuñjāmi: mā maṃ yācanakāddasuṃ. || 232 || 
Vv_II,7[=19].7 Assaddho maccharī c’ āsiṃ kadariyo paribhāsako dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ: || 233 || 
(028) Vv_II,7[=19].8 Vipāko natthi dānassa saññamassa kuto phalaṃ pokkharaññodapānāni ārāmāni ca ropite papāyo ca vināsesiṃ dugge saṅkamanāni ca. || 234 || 
Vv_II,7[=19].9 Svāhaṃ akatakalyāṇo katapāpo tato cuto upapanno pettivisayaṃ khuppipāsasamapito. || 235 || 
Vv_II,7[=19].10 Pañcapaṇṇāsavassāni yato kālakato ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ. || 236 || 
Vv_II,7[=19].11 Yo saṃyamo so vināso yo vināso so saṃyamo petā hi kira jānanti yo saṃyamo so vināso. || 237 || 
Vv_II,7[=19].12 Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane santesu deyyadhammesu dīpaṃ nakāsim attano. || 238 || 
Vv_II,7[=19].13 Svāhaṃ pacchānutappāmi attakammaphalūpago uddhaṃ catūhi māsehi kālakiriyā bhavissati, 
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 239 || 
Vv_II,7[=19].14 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 240 || 
Vv_II,7[=19].15 Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 241 || 
Vv_II,7[=19].16 Tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ phalaṃ pāpassa kammassa tasmā socām’ ahaṃ bhusaṃ. || 242 || 
Vv_II,7[=19].17 Taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā mākattha pāpakaṃ kammaṃ āvī vā yadi vā raho. || 243 || 
Vv_II,7[=19].18 Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā na vo dukkhā pamutt’ atthi uppaccāpi palāyataṃ. || 244 || 
Vv_II,7[=19].19 Matteyyā hotha petteyyā kule jeṭṭhāpacāyikā sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā ti. || 245 || 
Dhanapālapetavatthu sattamaṃ 
(029) 20 Cūḷaseṭṭhipetavatthu 
Vv_II,8[=20].1 Naggo kiso pabbajito ’si bhante rattiṃ kuhiṃ gacchasi kissa hetu ācikkha me taṃ api sakkuṇemu sabbena vittaṃ paṭipādaye tuvan ti. || 246 || 
Vv_II,8[=20].2 Bārāṇasī nagaraṃ dūraghuṭṭhaṃ tatthāhaṃ gahapati aḍḍhako dīno adātā gedhitamano āmisasmiṃ dussīlyena Yamavisayamhi patto. || 247 || 
Vv_II,8[=20].3 So sūcikāya kilamito tehi ten’ eva ñātisu yāmi āmisakiñcihetu adānasīlā na ca saddahanti: 
dānaphalaṃ hoti paramhi loke. || 248 || 
(030) Vv_II,8[=20].4 Dhītā ca mayhaṃ lapate abhikkhaṇaṃ; 
dassāmi dānaṃ pitunnaṃ pitāmahānaṃ upakkhaṭaṃ parivisayanti brāhmaṇe yāmy’ ahaṃ Andhakavindaṃ bhottuṃ. || 249 || 
Vv_II,8[=20].5 Tam avoca rājā: anubhaviyāna tam pi eyyāsi khippaṃ aham pi karissaṃ pūjaṃ ācikkha me taṃ yadi atthi hetu saddhāyitaṃ hetuvaco suṇomi. || 250 || 
Vv_II,8[=20].6 Tathā ti vatvā agamāsi tattha bhuñjiṃsu bhattaṃ na ca pana dakkhiṇārahā paccāgami Rājagahaṃ punāparaṃ pātur ahosi purato janādhipassa. || 251 || 
Vv_II,8[=20].7 Disvāna petaṃ. punar eva āgataṃ rājā avoca: aham api kiṃ dadāmi ācikkha me taṃ yadi atthi hetu yena tuvaṃ cirataraṃ pīṇito siyā. || 252 || 
Vv_II,8[=20].8 Buddhañ ca saṅghaṃ parivisiyāna rāja annena pānena pi cīvarena taṃ dakkhiṇaṃ ādisā me hitāya evaṃ ahaṃ cirataraṃ pīṇito siyā. || 253 || 
Vv_II,8[=20].9 Tato ca rājā nipatitva tāvade dānaṃ sahatthā atulaṃ daditvā saṅghe ārocayī pakatiṃ tathāgatassa tassa ca petassa dakkhiṇaṃ ādisittha. || 254 || 
Vv_II,8[=20].10 So pūjito ativiya sobhamāno pātur ahosi purato janādhipassa: 
yakkho ’ham asmi paramiddhipatto na mayham iddhi samasadisā mānusā. || 255 || 
Vv_II,8[=20].11 Passānubhāvaṃ aparimitaṃ mamedaṃ tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe santappito satataṃ sadā bahūhi yāmi ahaṃ sukhito manussadevā ti. || 256 || 
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ 
BHĀṆAVĀRAṂ PAṬHAMAṂ 
(031) blank page 
(032) 21 Aṅkurapetavatthu 
Vv_II,9[=21].1 Yassa atthāya gacchāma Kambojaṃ dhanahārakā ayaṃ kāmadado yakkho imaṃ yakkhaṃ nīyāmase. || 257 || 
Vv_II,9[=21].2 Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā yānaṃ āropayitvāna khippaṃ gacchāma Dvāraka ti. || 258 || 
Vv_II,9[=21].3 Yassa rukkhassa chāyaya nisīdeyya sayeyya vā na tassa sākhaṃ bhindeyya mittadubbho hi pāpako ti. || 259 || 
Vv_II,9[=21].4 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā khandham pi tassa chindeyya attho ce tādiso siyā ti. || 260 || 
Vv_II,9[=21].5 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa pattaṃ bhindeyya mittadubbho hi pāpako ti. || 261 || 
Vv_II,9[=21].6 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā samūlam pi taṃ abhuyha attho ce tādiso siyā ti. || 262 || 
Vv_II,9[=21].7 Yass’ ekarattim pi ghare vaseyya Yatth’ annapānaṃ puriso labhetha na tassa pāpaṃ manasā pi cetaye kataññutā sappurisehi vaṇṇitā. || 263 || 
Vv_II,9[=21].8 Yass’ ekarattim pi ghare vaseyya annena pānena upaṭṭhito siyā na tassa pāpaṃ manasā pi cetaye adubbhapāṇī dahate mittadubbhiṃ. || 264 || 
Vv_II,9[=21].9 Yo pubbe katakalyāṇo pacchā pāpena hiṃsati allapāṇihato poso na so bhadrāni passatī ti. || 265 || 
Vv_II,9[=21].10 Nāhaṃ devena vā manussena vā issariyena vāhaṃ suppasayho yakkho ’ham asmi paramiddhipatto dūraṅgamo vaṇṇabalūpapanno ti. || 266 || 
Vv_II,9[=21].11 Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo nānā rasā paggharanti maññe ’haṃ taṃ purindadaṃ. || 267 || 
Vv_II,9[=21].12 N’ amhi devo na gandhabbo nāpi Sakko purindado petaṃ maṃ Aṅkura jānāhi Bheruvamhā idhāgatan ti. || 268 || 
(033) Vv_II,9[=21].13 Kiṃsīlo kiṃsamācāro Bheruvasmiṃ pure tuvaṃ kena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 269 || 
Vv_II,9[=21].14 Tunnavāyo pure āsiṃ Bheruvasmiṃ tadā ahaṃ sukicchavutti kapaṇo na me vijjati dātave. || 270 || 
Vv_II,9[=21].15 Āvesanañ ca me āsi Asayhassa upantike saddhassa dānapatino katapuññassa lajjino. || 271 || 
Vv_II,9[=21].16 Tattha yācanakā yanti {nānāgottā} vanibbakā te ca maṃ tattha pucchanti Asayhassa nivesanaṃ: || 272 || 
Vv_II,9[=21].17 Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyati. 
Tesāhaṃ puṭṭho vakkhāmi Asayhassa nivesanaṃ, || 273 || 
Vv_II,9[=21].18 Paggayha dakkhiṇaṃ bāhuṃ: ettha gacchatha bhaddaṃ vo ettha dānaṃ padīyati Asayhassa nivesane. || 274 || 
Vv_II,9[=21].19 Tena pāṇi kāmadado tena pāṇi madhussavo tena me brahmacariyena puññaṃ pāṇimhi ijjhatī ti. || 275 || 
Vv_II,9[=21].20 Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. || 276 || 
Vv_II,9[=21].21 Tena pāni kāmadado tena pāṇi madhussavo tena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 277 || 
Vv_II,9[=21].22 Yo so dānam adā bhante pasanno sakapāṇihi so hitvā mānusaṃ dehaṃ kin nu so disetaṃ gato. || 278 || 
Vv_II,9[=21].23 Nāhaṃ pajānāmi asayhasāhino aṅgīrasassa gatim āgatiṃ vā sutañ ca me Vessavaṇassa santike sakkassa sahavyataṃ gato Asayho. || 279 || 
Vv_II,9[=21].24 Alam eva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. || 280 || 
Vv_II,9[=21].25 So hi nūna ito gantvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mam’ assa sukhāvahaṃ. || 281 || 
Vv_II,9[=21].26 Dassām’ annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca dugge saṅkamanāni cā ti. || 282 || 
Vv_II,9[=21].27 Kena te aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayā ti. || 283 || 
(034) Vv_II,9[=21].28 Aṅgīrarasassa gahapatino saddhassa gharam esino tassāhaṃ dānavissagge dāne adhikato ahuṃ. || 284 || 
Vv_II,9[=21].29 Tattha yācanake disvā āgate bhojanatthike ekam antaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ. || 285 || 
Vv_II,9[=21].30 Tena me aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti taṃ pāpaṃ pakataṃmayā ti. || 286 || 
Vv_II,9[=21].31 Dhammena te kāpurisa mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhan ti. || 287 || 
Vv_II,9[=21].32 Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ annapānaṃ khādanīyaṃ vatthasenāsanāni ca ti. || 288 || 
Vv_II,9[=21].33 So hi nūna ito gantvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mam’ assa sukhāvahaṃ. || 289 || 
Vv_II,9[=21].34 Dassām’ annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca dugge saṅkamanāni ca. || 290 || 
Vv_II,9[=21].35 Tato hi so nivattitvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhayi Aṅkuro yaṃ tumassa sukhāvahaṃ. || 291 || 
Vv_II,9[=21].36 Adā annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca vippasannena cetasā: || 292 || 
Vv_II,9[=21].37 Ko chāto ko ca tasito ko vatthaṃ parivassati kassa santāni yoggāni ito yojentu vāhanaṃ. || 293 || 
Vv_II,9[=21].38 Ko chatt’ icchati gandhañ ca ko mālaṃ ko upāhanaṃ iti ssu tattha ghosenti kappakā sūda-māgadhā sadā sayañ ca pāto ca Aṅkurassa nivesane ti. || 294 || 
Vv_II,9[=21].39 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi Sindhaka yaṃ na passāmi yācake. || 295 || 
Vv_II,9[=21].40 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi Sindhaka appake su vanibbake ti. || 296 || 
Vv_II,9[=21].41 Sakko ce te varaṃ dajjā Tāvatiṃsānam issaro Kissa sabbassa lokassa varamāno varaṃ vare ti. || 297 || 
Vv_II,9[=21].42 Sakko ce me varaṃ dajjā Tāvatiṃsānam issaro kāluṭṭhitassa me sato suriyass’ uggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. || 298 || 
(035) Vv_II,9[=21].43. Dadato me na khīyetha datvā nānutappeyy’ ahaṃ dadaṃ cittaṃ pasādeyyaṃ evaṃ Sakkaṃ varaṃ vare ti. || 299 || 
Vv_II,9[=21].44 Na sabbavittāni pare pavecche dadeyya dānañ ca dhanañ ca rakkhe tasmā hi dānā dhanam eva seyyo atippadānena kulā na honti. || 300 || 
Vv_II,9[=21].45 Adānaṃ atidānañ ca nappasaṃsanti paṇḍitā tasmā hi dānā dhanam eva seyyo samena vatteyya sa dhīradhammo ti. || 301 || 
Vv_II,9[=21].46 Aho vatā re aham eva dajjaṃ santo hi maṃ sappurisā bhajeyyuṃ megho va ninnān’ abhipūrayanto santappaye sabbavanibbakānaṃ. || 302 || 
Vv_II,9[=21].47 Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. || 303 || 
Vv_II,9[=21].48 Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti esā puññassa sampadā. || 304 || 
Vv_II,9[=21].49 Pubbe va dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti eso puññassa sampadā ti. || 305 || 
Vv_II,9[=21].50 Saṭṭhivāhasahassāni Aṅkurassa nivesane bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno. || 306 || 
Vv_II,9[=21].51 Tisahassāni sūdā hi āmuttamaṇikuṇḍalā Aṅkuraṃ upajūvanti dāne yaññassa vyāvaṭā. || 307 || 
Vv_II,9[=21].52 Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. || 308 || 
Vv_II,9[=21].53 Soḷasitthisahassāni sabbālaṅkārabhūsitā Aṅkurassa mahādāne vidhā piṇḍenti nāriyo. || 309 || 
Vv_II,9[=21].54 Soḷasitthisahassāni sabbālaṅkārabhūsitā Aṅkurassa mahādāne dabbigāhā upaṭṭhitā. || 310 || 
Vv_II,9[=21].55 Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo sakkaccañ ca sahatthā ca cittīkatvā punappunaṃ. || 311 || 
Vv_II,9[=21].56 Bahū māse ca pakkhe ca utu-saṃvaccharāni ca mahādānaṃ pavattesi Aṅkuro dīgham antaraṃ. || 312 || 
(036) Vv_II,9[=21].57 Evaṃ datvā yajitvā ca Aṅkuro dīgham antaraṃ so hitvā mānusaṃ deham Tāvatiṃsūpago ahū ti. || 313 || 
Vv_II,9[=21].58 Kaṭacchubhikkhaṃ datvāna Anuruddhassa Indako so hitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahū. || 314 || 
Vv_II,9[=21].59 Dasahi ṭhānehi Aṅkuraṃ Indako atirocati rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 315 || 
Vv_II,9[=21].60 Āyunā yasasā c’ eva vaṇṇena ca sukhena ca ādhipaccena Aṅkuraṃ Indako atirocatī ti. || 316 || 
Vv_II,9[=21].61 Tāvatiṃse yadā buddho sīlāyaṃ paṇḍukambale pāricchattakamūlamhi vihāsi purisuttamo, || 317 || 
Vv_II,9[=21].62 Dasasu lokadhātūsu sannipatitvāna devatā payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. || 318 || 
Vv_II,9[=21].63 Na koci devo vaṇṇena sambuddhaṃ atirocati sabbe deve adhigayha sambuddho va virocati. || 319 || 
Vv_II,9[=21].64 Yojanāni dasa dve ca Aṅkuro ’yaṃ tadā ahu avidūre sambuddhassa Indako atirocati. || 320 || 
Vv_II,9[=21].65 Oloketvāna sambuddho Aṅkurañ cāpi Indakaṃ dakkhiṇeyyaṃ pabhāvento idaṃ vacanam abravi:84 || 321 || 
Vv_II,9[=21].66 Mahādānaṃ tayā dinnaṃ Aṅkura dīgham antaraṃ atidūre nisinno ’si āgaccha mama santike. || 322 || 
Vv_II,9[=21].67 Codito bhāvitattena Aṅkuro idam abravi: 
kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. || 323 || 
Vv_II,9[=21].68 Ayaṃ so Indako yakkho dajjā dānaṃ parittakaṃ atirocati amhe hi cando tāragaṇe yathā. || 324 || 
Vv_II,9[=21].69 Ujjaṅgale yathā khette bījaṃ bahukam pi ropitaṃ na vipulaṃ phalaṃ hoti na pi toseti kassakaṃ. || 325 || 
Vv_II,9[=21].70 Tath’ eva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ na vipulaṃ phalaṃ hoti na pi toseti dāyakaṃ. || 326 || 
Vv_II,9[=21].71 Yathā pi bhaddake khette bījaṃ appam pi ropitaṃ sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ, || 327 || 
Vv_II,9[=21].72 Tath’ eva sīlavantesu guṇavantesu tādisu appakam pi kataṃ kāraṃ puññaṃ hoti mahaphalan ti. || 328 || 
(037) Vv_II,9[=21].73 Viceyya dānam dātabbaṃ yattha dinnaṃ mahapphalaṃ viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. || 329 || 
Vv_II,9[=21].74 Viceyya dānaṃ sugatappasatthaṃ ye dakkhiṇeyyā idha jīvaloke etesu dinnāni mahapphalāni bījāni vuttāni yathā sukhette ti. || 330 || 
Aṅkurapetavatthu navamaṃ 
(038) blank page 
(039) 22 Uttaramātupetavatthu 
Vv_II,10[=22].1 Divāvihāragataṃ bhikkhuṃ Gaṅgātīre nisinnakaṃ taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā, || 331 || 
Vv_II,10[=22].2 Kesā c’ assā atidīghā yāva bhūmāvalambare Kesehi sā paṭicchannā samaṇaṃ etad abravī:4 || 332 || 
Vv_II,10[=22].3 Pañcapaṇṇāsavassāni yato kālakatā ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ dehi tvaṃ pāniyaṃ bhante tasitā pāniyāya me ti. || 333 || 
Vv_II,10[=22].4 Ayaṃ sītodikā Gaṅgā Himavantato sandati Piva etto gahetvāna kiṃ maṃ yācasi pāniyaṃ. || 334 || 
Vv_II,10[=22].5 Sacāhaṃ bhante Gaṅgāya sayaṃ gaṇhāmi pāniyaṃ lohitaṃ me parivattati tasmā yācāmi pāniyaṃ. || 335 || 
Vv_II,10[=22].6 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena Gaṅgā te hoti lohitaṃ. || 336 || 
Vv_II,10[=22].7 Putto me Uttaro nāma saddho āsi upāsako so ca mayhaṃ akāmāya samaṇānaṃ pavecchati cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ. || 337 || 
Vv_II,10[=22].8 Tam ahaṃ paribbhāsāmi maccherena upaddutā: 
yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ, || 338 || 
Vv_II,10[=22].9 Etaṃ te paralokasmiṃ lohitaṃ hotu Uttara tassa kammavipākena Gaṅgā me hoti lohitan ti. || 339 || 
Uttaramātupetavatthu dasamaṃ 
(040) 23 Suttapetavatthu 
Vv_II,11[=23].1 Ahaṃ pure pabbajitassa bhikkhuno suttaṃ adāsiṃ upagamma yācitā tassa vipāko vipula-phalūpalabbhati bahū ca me uppajjare6 {vatthakotiyo.} || 340 || 
Vv_II,11[=23].2 Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ anekacittaṃ naranārisevitaṃ sāhaṃ bhuñjāmi ca pārupāmi ca pahūtavittā na ca tāva khīyati. || 341 || 
Vv_II,11[=23].3 Tass’ eva kammassa vipākam anvayā sukhañ ca sātañ ca idhūpalabbhati sāhaṃ gantvā punad eva mānusaṃ kāhāmi puññāni nay’ ayyaputta man ti. || 342 || 
Vv_II,11[=23].4 Satta tuvaṃ vassasatā idhāgatā jiṇṇā ca vuddhā ca tahiṃ bhavissasi sabbe va te kālakatā ca ñātakā Kiṃ tattha gantvāna ito karissasī ti. || 343 || 
Vv_II,11[=23].5 Satt’ eva vassāni idhāgatāya me dibbañ ca sukhañ ca samappitāya sāhaṃ gantvā punar eva mānusaṃ kāhāmi puññāni nay’ ayyaputta man ti. || 344 || 
(041) Vv_II,11[=23].6 So taṃ gahetvāna pasayha bāhāyaṃ paccānayitvāna theriṃ sudubbalaṃ vajjesi aññam pi janaṃ idhāgataṃ: 
karotha puññāni sukhūpalabbhatī ti. || 345 || 
Vv_II,11[=23].7 Diṭṭhā mayā akatena sādhunā petā vihaññanti tath’ eva mānusā kammañ ca katvā sukhavedanīyaṃ devā manussā ca sukhe ṭhitā pajā ti. || 346 || 
Suttapetavatthu ekādasamaṃ 
24 Kaṇṇamuṇḍapetavatthu 
Vv_II,12[=24].1 Soṇṇasopānaphalakā soṇṇavālukasanthatā tattha sogandhiyā vaggu sucigandhā manoramā. || 347 || 
Vv_II,12[=24].2 Nānārukkhehi sañchannā nānāgandhasameritā nānāpadumasañchannā puṇḍarīkasamotatā. || 348 || 
Vv_II,12[=24].3 Surabhī sampavāyanti manuññā māluteritā haṃsakoñcābhirudā cakkavākābhikūjitā. || 349 || 
(042) Vv_II,12[=24].4 Nānādijagaṇākiṇṇā nānāsaragaṇāyutā nānāphaladharā rukkhā nānāpupphadharā vanā. || 350 || 
Vv_II,12[=24].5 Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā, 
daddallamānā ābhenti samantā caturo disā. || 351 || 
Vv_II,12[=24].6 Pañca dāsisatā tuyhaṃ yā te ’mā paricārikā tā kambukāyūradharā kañcanāveḷabhūsitā. || 352 || 
Vv_II,12[=24].7 Pallaṅkā bahukā tuyhaṃ sovannarūpiyāmāyā kadalimigasañchannā sajjā goṇakasanthatā, || 353 || 
Vv_II,12[=24].8 Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī. 
sampattāy’ aḍḍharattāya tato uṭṭhāya gacchasi. || 354 || 
Vv_II,12[=24].9 Uyyānabhūmiṃ gantvāna pokkharaññā samantato, 
tassā tīre tuvaṃ ṭhāsi harite saddale subhe. || 355 || 
Vv_II,12[=24].10 Tato te kaṇṇamuṇḍo sunakho aṅga-m-aṅgāni khādati; 
yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā ogāhasi pokkharaṇiṃ hoti kāyo yathā pure. || 356 || 
Vv_II,12[=24].11 Tato tuvaṃ aṅgapaccaṅgā sucārū piyadassanā vatthena pārupitvāna āyāsi mama santikaṃ. || 357 || 
Vv_II,12[=24].12 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādatī ti. || 358 || 
Vv_II,12[=24].13 Kimbilāyaṃ gahapati saddho āsi upāsako tassāhaṃ bhariyā āsiṃ dussīlā aticārinī. || 359 || 
Vv_II,12[=24].14 Evaṃ aticaramānāya sāmiko etad abravi: 
n’ etaṃ channaṃ, na ppaṭirūpaṃ yaṃ tvaṃ aticarāsi maṃ. || 360 || 
Vv_II,12[=24].15 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
nāhaṃ taṃ aticarāmi kāyena uda cetasā. || 361 || 
Vv_II,12[=24].16 Sacāhaṃ taṃ aticarāmi kāyena uda cetasā kaṇṇamuṇḍo40 ’yaṃ sunakho aṅga-m-aṅgāni khādatu. || 362 || 
Vv_II,12[=24].17 Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ satt’ eva vassasatāni anubhūtaṃ yato pi me kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādati. || 363 || 
Vv_II,12[=24].18 Tvañ ca deva bahukāro atthāya me idhāgato sumuttāhaṃ kaṇṇamuṇḍassa asokā akutobhayā. || 364 || 
(043) Vv_II,12[=24].19 Tāhaṃ deva namassāmi yācāmi pañjalīkatā bhuñja amānuse kāme rama deva mayā sahā ti. || 365 || 
Vv_II,12[=24].20 Bhuttā amānusā kāmā ramito ’mhi tayā saha tāhaṃ subhage yācāmi khippaṃ paṭinayāhi man ti. || 366 || 
Kaṇṇamuṇḍapetavatthu dvādasamaṃ 
(044) 25 Ubbaripetavatthu 
Vv_II,13[=25].1 Ahu rājā Brahmadatto Pañcālānaṃ rathesabho ahorattānam accayā rājā kālaṅkarī tadā. || 367 || 
Vv_II,13[=25].2 Tassa āḷāhanaṃ gantvā bhariyā kandati Ubbarī Brahmadattaṃ apassantī Brahmadattā ti kandati. || 368 || 
Vv_II,13[=25].3 Isi ca tattha āgacchi sampannacaraṇo muni so ca tattha apucchittha ye tattha su samāgatā: || 369 || 
Vv_II,13[=25].4 Kassa c’5 idaṃ āḷāhanaṃ nānāgandhasameritaṃ kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, 
Brahmadattaṃ apassantī Brahmadattā ti kandati. || 370 || 
Vv_II,13[=25].5 Te ca tattha viyākaṃsu ye tattha su samāgatā: 
Brahmadattassa bhaddan te, Brahmadattassa mārisa. || 371 || 
Vv_II,13[=25].6 Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, 
Brahmadattaṃ apassantī Brahmadattā ti kandatī ti. || 372 || 
Vv_II,13[=25].7 Chaḷāsīti sahassāni Brahmadatta ssanāmakā imasmiṃ āḷāhane daḍḍhā tesaṃ kam anusocasī ti. || 373 || 
Vv_II,13[=25].8 Yo rājā Cūḷanīputto Pañcālānaṃ rathesabho taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ. || 374 || 
Vv_II,13[=25].9 Sabbe v’ ahesuṃ rājāno Brahmadatta ssanāmakā sabbe va Cūḷanīputtā Pañcālānaṃ rathesabhā. || 375 || 
(045) Vv_II,13[=25].10 Sabbesaṃ anupubbena mahesittam akārayi kasmā purimake hitvā pacchimaṃ anusocasī ti. || 376 || 
Vv_II,13[=25].11 Ātume itthibhūtāya dīgharattāya mārisa yassā me itthibhūtāya saṃsāre bahu bhāsasī ti. || 377 || 
Vv_II,13[=25].12 Ahu itthi ahu puriso pasuyonim pi āgamā evam etaṃ atītānaṃ pariyanto na dissatī ti. || 378 || 
Vv_II,13[=25].13 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 379 || 
Vv_II,13[=25].14 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetāya patisokaṃ apānudi. || 380 || 
Vv_II,13[=25].15 Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā na socāmi na rodāmi tava sutvā mahāmunī ti. || 381 || 
Vv_II,13[=25].16 Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ pattacīvaram ādāya pabbaji anagāriyaṃ. || 382 || 
Vv_II,13[=25].17 Sā ca pabbajitā santā agārasmā anagāriyaṃ mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā. || 383 || 
Vv_II,13[=25].18 Gāmā gāmaṃ vicarantī nigame rājadhāniyo Uruvelā nāma so gāmo yattha kālam akubbatha. || 384 || 
Vv_II,13[=25].19 Mettacittam ābhāvetvā brahmalokūpapattiyā itthicittaṃ virājetvā brahmalokūpagā ahū ti. || 385 || 
Ubbaripetavatthu terasamaṃ Tass’ uddānaṃ: 
Paṇḍu mātā patiyā ca Nandā kuṇḍalinā Ghato dve seṭṭhī tunnavāyo ca vihāra-sutta-sopānaUbbarī ti. 
UBBARIVAGGA DUTIYO 
(046) blank page 
(047) III CŪḶAVAGGA 
26 Abhijjamānapetavatthu 
Vv_III,1[=26].1 Abhijjamāne vārimhi Gaṅgaya idha gacchasi naggo pubbaddhapeto va mālādhārī alaṅkato, 
kuhiṃ gamissasi peta kattha vāso bhavissatī ti. || 386 || 
Vv_III,1[=26].2 Cundatthikaṃ gamissāmi peto so iti bhāsati antare Vāsabhagāmaṃ Bārāṇasiyā ca santike. || 387 || 
Vv_III,1[=26].3 Tañ ca disvā mahāmatto Koliyo iti vissuto sattubhattañ ca petassa pītakañ ca yugaṃ adā. || 388 || 
Vv_III,1[=26].4 Nāvāya tiṭṭhamānāya kappakassa adapāyi kappakassa padinnamhi ṭhāne petass’ udissatha. || 389 || 
Vv_III,1[=26].5 Tato suvatthavasano mālādhārī alaṅkato ṭhāne ṭhit’ assa petassa dakkhiṇā upakappatha; 
tasmā dajjetha petānaṃ anukampāya punappunan ti. || 390 || 
Vv_III,1[=26].6 Sāhunnavasanā eke aññe kesanivāsanā petā bhattāya gacchanti pakkamanti disodisaṃ. || 391 || 
Vv_III,1[=26].7 Dūre eke padhāvitvā aladdhā ca nivattare chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. || 392 || 
Vv_III,1[=26].8 Keci tattha papatitā bhūmiyaṃ paṭisumbhitā pubbe akatakalyāṇā aggidaḍḍhā va ātape. || 393 || 
Vv_III,1[=26].9 Mayaṃ pubbe pāpadhammā gharaṇī kulamātaro santesu deyyadhammesu dīpaṃ nākamha attano. || 394 || 
(048) Vv_III,1[=26].10 Pahūtaṃ annapānam pi api ssu avakirīyati sammaggate pabbajite na ca kiñ ci adamhase. || 395 || 
Vv_III,1[=26].11 Akammakāmā alasā sādukāmā mahagghasā ālopapiṇḍadātāro pāṭiggahe paribhāsimhase. || 396 || 
Vv_III,1[=26].12 Te gharā tā ca dāsiyo tān’ evābharaṇāni no te aññe paricārenti mayaṃ dukkhassa bhāgino. || 397 || 
Vv_III,1[=26].13 Veṇī vā avaññā honti rathakārī ca dubbhikā caṇḍālī kapaṇā honti nhāminī ca punappunaṃ. || 398 || 
Vv_III,1[=26].14 Yāni yāni nihīnāni kulāni kapaṇāni ca tesu tesv eva jāyanti esā maccharino gati. || 399 || 
Vv_III,1[=26].15 Pubbe ca katakalyāṇā dāyakā vītamaccharā saggaṃ te paripūrenti obhāsenti ca Nandanaṃ. || 400 || 
Vv_III,1[=26].16 Vejayante ca pāsāde ramitvā kāmakāmino uccākulesu jāyanti sabhogesu tato cutā. || 401 || 
Vv_III,1[=26].17 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate vījitaṅgā morahatthehi kule jātā yasassino. || 402 || 
Vv_III,1[=26].18 Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino. || 403 || 
Vv_III,1[=26].19 Na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ. || 404 || 
Vv_III,1[=26].20 Sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 405 || 
Vv_III,1[=26].21 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ Katapuññā hi modanti sagge bhogasamaṅgino ti. || 406 || 
Abhijjamānapetavatthu paṭhamaṃ 
(049) 27 Sānuvāsipetavatthu 
Vv_III,2[=27].1 Kuṇḍināgariyo thero Sānuvāsinivāsiko Poṭṭhapādo ti nāmena samaṇo bhāvitindriyo. || 407 || 
Vv_III,2[=27].2 Tassa mātā pitā bhātā duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 408 || 
Vv_III,2[=27].3 Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahātāsā na dassenti kurūrino. || 409 || 
Vv_III,2[=27].4 Tassa bhātā vitaritvā naggo ekapath’ ekako catukuṇḍiko bhavitvāna therassa dassayī tumaṃ. || 410 || 
Vv_III,2[=27].5 Thero cāmanasī-katvā tuṇhībhūto apakkami so ca viññāpayī theraṃ: bhātā petagato ahaṃ. || 411 || 
(050) Vv_III,2[=27].6 Mātā pitā ca te bhante duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 412 || 
Vv_III,2[=27].7 Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahātāsā na dassenti kurūrino. || 413 || 
Vv_III,2[=27].8 Anukampassu kāruṇiko datvā anvādisāhi no teva dinnena dānena yāpessanti kurūrino. || 414 || 
Vv_III,2[=27].9 Thero caritvā piṇḍāya bhikkhū aññe ca dvādasa ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. || 415 || 
Vv_III,2[=27].10 Thero sabbe va te āha: yathāladdhaṃ dadātha me saṅghabhattaṃ karissāmi anukampāya ñātinaṃ. || 416 || 
Vv_III,2[=27].11 Niyyātayiṃsu therassa thero saṅghaṃ nimantayi datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā honti ñātayo. || 417 || 
Vv_III,2[=27].12 Samanantarānuddiṭṭhe bhojanaṃ upapajjatha suciṃ paṇītaṃ sampannaṃ anekarasavyañjanaṃ. || 418 || 
Vv_III,2[=27].13 Tato uddissati bhātā vaṇṇavā balavā sukhī: 
pahūtaṃ bhojanaṃ bhante passa naggāmhase mayaṃ, 
tathā bhante parakkama yathā vatthaṃ labhāmase. || 419 || 
Vv_III,2[=27].14 Thero saṅkārakūṭamhā uccinitvāna nantake pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā. || 420 || 
Vv_III,2[=27].15 Datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 421 || 
Vv_III,2[=27].16 Samanantarānuddiṭṭhe vatthāni upapajjisuṃ tato suvatthavasano therassa dassayī tumaṃ. || 422 || 
Vv_III,2[=27].17 Yāvatā Nandarājassa vijitasmiṃ paṭicchadā tato bahutarā bhante vatthān’ acchādanāni no. || 423 || 
Vv_III,2[=27].18 Koseyyakambalīyāni khomakappāsikāni ca vipulā ca mahagghā ca te p’ ākāse42 ’valambare. || 424 || 
Vv_III,2[=27].19 Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ tathā bhante parakkama yathā gehaṃ labhāmase. || 425 || 
Vv_III,2[=27].20 Thero paṇṇakuṭim katvā saṅghe catuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 426 || 
(051) Vv_III,2[=27].21 Samanantarānuddiṭṭhe gharāni upapajjisuṃ kūṭāgāranivesanā vibhattā bhāgaso mitā. || 427 || 
Vv_III,2[=27].22 Na manussesu īdisā yādisā no gharā idha api dibbesu yādisā tādisā no gharā idha. || 428 || 
Vv_III,2[=27].23 Daddallamānā ābhenti samantā caturo disā tathā bhante parakkama yathā pānaṃ labhāmase. || 429 || 
Vv_III,2[=27].24 Thero karakaṃ pūretvā saṅghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 430 || 
Vv_III,2[=27].25 Samanantarānuddiṭṭhe pānīyaṃ upapajjatha gambhīrā caturassā ca pokkharañño sunimmitā. || 431 || 
Vv_III,2[=27].26 Sītodikā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. || 432 || 
Vv_III,2[=27].27 Tattha nahātvā pivitvā ca therassa paṭidassayuṃ pahūtaṃ panīyaṃ bhante pādā dukkhā phalanti no. || 433 || 
Vv_III,2[=27].28 Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake tathā bhante parakkama yathā yānaṃ labhāmāse. || 434 || 
Vv_III,2[=27].29 Thero sipāṭikaṃ laddhā saṅghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 435 || 
Vv_III,2[=27].30 Samanantarānuddiṭṭhe petā rathena-m-āgamuṃ anukampit’ amha bhaddan te bhatten’ acchādanena ca. || 436 || 
Vv_III,2[=27].31 Gharena pānadānena yānadānena cūbhayaṃ muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 437 || 
Sānuvāsipetavatthu dutiyaṃ 
(052) blank page 
(053) 28 Rathakārapetavatthu 
Vv_III,3[=28].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānam āruyha anekacittaṃ tatth’ acchasi devi mahānubhāve pathaddhani paṇṇarase va cando. || 438 || 
Vv_III,3[=28].2 Vaṇṇo ca te kanakassa sannibho uttattarūpo bhusa dassanīyo pallaṅkaseṭṭhe atule nisinnā ekā tuvaṃ natthi ca tuyha sāmiko. || 439 || 
Vv_III,3[=28].3 Imā ca te pokkharañño samantā pahūtamalyā bahupuṇḍarīkā suvaṇṇacuṇṇehi samantam otthatā na tattha paṅko paṇako ca vijjati. || 440 || 
Vv_III,3[=28].4 Haṃsā c’ ime dassanīyā manoramā udakasmiṃ anupariyanti sabbadā samayya vaggūpanadanti sabbe bindussarā dundubhīnaṃ va ghoso. || 441 || 
Vv_III,3[=28].5 Daddallamānā yasasā yasassinī nāvāya ca tvaṃ avalamba tiṭṭhasi āḷārapamhe hasite piyaṃvade sabbaṅgakalyāṇi bhusaṃ virocasi. || 442 || 
(054) Vv_III,3[=28].6 Idaṃ vimānaṃ virajaṃ same ṭhitaṃ uyyānavantaṃ ratinandivaḍḍhanaṃ icchām’ ahaṃ nāri anomadassane tayā saha Nandane idha moditun ti. || 443 || 
Vv_III,3[=28].7 Karohi kammaṃ idha vedanīyaṃ cittañ ca te idha nihitaṃ bhavatu katvāna kammaṃ idha vedanīyaṃ evaṃ mamaṃ lacchasi kāmakāminiṃ. || 444 || 
Vv_III,3[=28].8 Sādhū ti so tassā paṭissuṇitvā akāsi kammaṃ sahavedanīyaṃ katvāna kammaṃ tahiṃ vedanīyaṃ uppajji māṇavo tassā sahavyatan ti. || 445 || 
Rathakārapetavatthu tatiyaṃ 
BHĀṆAVĀRAṂ DUTIYAṂ 
(055) 29 Bhusapetavatthu 
Vv_III,4[=29].1 Bhusāni eko sāliṃ punāparo ayañ ca nārī sakamaṃsalohitaṃ tuvañ ca gūthaṃ asuciṃ akantikaṃ paribhuñjasi kissa ayaṃ vipāko ti. || 446 || 
Vv_III,4[=29].2 Ayaṃ pure mātaraṃ hiṃsati ayaṃ pana kūṭavāṇijo ayaṃ maṃsāni khāditvā musāvadena vañceti. || 447 || 
Vv_III,4[=29].3 Ahaṃ manussesu manussabhūtā agārinī sabbakulassa issarā santesu pariguyhāmi: mā ca kiñ ci ito adaṃ. || 448 || 
Vv_III,4[=29].4 Musāvādena chādemi: natthi etaṃ mama gehe sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ. || 449 || 
Vv_III,4[=29].5 Tassa kammassa vipākena musāvādassa cūbhayaṃ sugandhasālino bhattaṃ gūthaṃ me parivattati. || 450 || 
Vv_III,4[=29].6 Avañjhāni ca kammāni na hi kammaṃ vinassati duggandhaṃ kimijaṃ mīḷhaṃ bhuñjāmi ca pivāmi cā ti. || 451 || 
Bhusapetavatthu catutthaṃ 
30 Kumārapetavatthu 
Vv_III,5[=30].1 Accherarūpam sugatassa ñāṇaṃ satthā yathā puggalaṃ vyākāsi ussannapuññā pi bhavanti h’ eke parittapuññā pi bhavanti h’ eke. || 452 || 
(056) Vv_III,5[=30].2 Ayaṃ kumāro sīvathikāya chaḍḍito aṅguṭṭhasnehena yāpeti rattiṃ na yakkhabhūtā na siriṃsapā vā viheṭhayeyyuṃ katapuññakumāraṃ. || 453 || 
Vv_III,5[=30].3 Sunakhā p’ imassa palihiṃsu pāde dhaṅkā sigālā parivattayanti gabbhāsayaṃ pakkhigaṇā haranti kākā pana akkhimalaṃ haranti. || 454 || 
Vv_III,5[=30].4 Na-y-imassa rakkhaṃ vidahiṃsu keci na osadhaṃ sāsapadhūpanaṃ vā nakkhattayogam pi na aggahesuṃ na sabbadhaññāni pi ākiriṃsu. || 455 || 
Vv_III,5[=30].5 Etādisaṃ uttamakicchapattaṃ rattābhataṃ sīvathikāya chaḍḍitaṃ nonītapiṇḍaṃ va pavedhamānaṃ sasaṃsayaṃ jīvitasāvasesaṃ. || 456 || 
Vv_III,5[=30].6 Tam addasā devamanussapūjito disvā va taṃ vyākari bhūripañño: 
ayaṃ kumāro nagarass’ imassa aggakuliko bhavissati bhogato ca. || 457 || 
Vv_III,5[=30].7 Ki ’ssa vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko etādisaṃ vyasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossat’ iddhiṃ. || 458 || 
Vv_III,5[=30].8 Buddhapamukhassa bhikkhusaṅghassa pūjaṃ akāsi janatā uḷāraṃ tatr’ assa cittass’ ahu aññathattaṃ vācaṃ abhāsi pharusaṃ asabbhaṃ. || 459 || 
Vv_III,5[=30].9 So taṃ vitakkaṃ pavinodayitvā pītiṃ pasādaṃ paṭiladdhā pacchā tathāgataṃ Jetavane vasantaṃ yāguyā upaṭṭhāsi sattarattaṃ. || 460 || 
Vv_III,5[=30].10 Tassa vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko etādisaṃ vyasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossat’ iddhiṃ. || 461 || 
Vv_III,5[=30].11 Ṭhatvāna so vassasataṃ idh’ eva sabbehi kāmehi samaṅgibhūto kāyassa bhedā abhisamparāyaṃ sahavyataṃ gacchati Vāsavassā ti. || 462 || 
Kumārapetavatthu pañcamaṃ 
(057) 31 Seriṇīpetavatthu 
Vv_III,6[=31].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 463 || 
Vv_III,6[=31].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 464 || 
Vv_III,6[=31].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 465 || 
Vv_III,6[=31].4 Anāvaṭesu titthesu viciniṃ addhamāsakaṃ santesu deyyadhammesu dīpaṃ nākāsim attano. || 466 || 
Vv_III,6[=31].5 Nadiṃ upemi tasitā rittakā parivattati chāyaṃ upemi uṇhesu ātapo parivattati. || 467 || 
Vv_III,6[=31].6 Aggivaṇṇo ca me vāto dahanto upavāyati etañ ca bhante arahāmi aññañ ca pāpakaṃ tato. || 468 || 
(058) Vv_III,6[=31].7 Gantvāna Hatthinipuraṃ vajjesi mayha mātaraṃ dhītā ca te mayā diṭṭhā duggatā Yamalokikā, 
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 469 || 
Vv_III,6[=31].8 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā cattāri satasahassāni pallaṅkassa ca heṭṭhato. || 470 || 
Vv_III,6[=31].9 Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu, 
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 471 || 
Vv_III,6[=31].10 Sādhū ti so paṭissutvā gantvāna Hatthiniṃ puraṃ 
-- avoca tassā mātaraṃ: 
dhītā ca te mayā diṭṭhā duggatā Yamalokikā pāpakammaṃ paritvāna petalokaṃ ito gatā. || 472 || 
Vv_III,6[=31].11 Sā maṃ tattha samādapesi gantvāna Hatthiniṃ puraṃ 
-- vajjesi mayha mātaraṃ: 
dhītā ca te mayā diṭṭhā duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 473 || 
Vv_III,6[=31].12 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā cattārī satasahassāni pallaṅkassa ca heṭṭhato. || 474 || 
Vv_III,6[=31].13 Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu, 
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 475 || 
Vv_III,6[=31].14 Tato hi sā dānam adā tassā ca dakkhiṇam ādisi petī ca sukhitā āsi sarīraṃ cārudassanan ti. || 476 || 
Seriṇīpetavatthu chaṭṭhaṃ 
(059) 32 Migaluddapetavatthu 
Vv_III,7[=32].1 Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi divasaṃ anubhosi kāraṇaṃ kim akāsi purimāya jātiyā ti. || 477 || 
Vv_III,7[=32].2 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje migaluddo pure āsiṃ lohitapāṇi dāruṇo. || 478 || 
Vv_III,7[=32].3 Avirodhakaresu pāṇisu puthusattesu paduṭṭhamānaso vicariṃ atidāruṇo sadā parahiṃsāya rato asaññato. || 479 || 
Vv_III,7[=32].4 Tassa me sahāyo suhadayo saddho āsi upāsako so ca maṃ anukampanto nivāresi punappunaṃ: || 480 || 
Vv_III,7[=32].5 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 481 || 
Vv_III,7[=32].6 Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. || 482 || 
Vv_III,7[=32].7 So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi: 
sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo. || 483 || 
(060) Vv_III,7[=32].8 Svāhaṃ divā hanitva pānino virato rattim ahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. || 484 || 
Vv_III,7[=32].9 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 485 || 
Vv_III,7[=32].10 Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatam eva kevalaṃ adhigacchanti padaṃ asaṅkhatan ti. || 486 || 
Migaluddapetavatthu sattamaṃ 
33 Dutiyamigaluddapetavatthu 
Vv_III,8[=33].1 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate pañcaṅgikena turiyena ramasi suppavādite. || 487 || 
Vv_III,8[=33].2 Tato ratyā vyavasāne suriyuggamanaṃ pati apaviddho susānasmiṃ bahudukkhaṃ nigacchasi. || 488 || 
(061) Vv_III,8[=33].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasī ti. || 489 || 
Vv_III,8[=33].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje migaluddo pure āsiṃ luddo5 c’ āsiṃ asaññato. || 490 || 
Vv_III,8[=33].5 Tassa me sahāyo suhadayo saddho āsi upāsako tassa kulūpago bhikkhu āsi Gotamasāvako, 
so pi maṃ anukampanto nivāresi punappunaṃ: || 491 || 
Vv_III,8[=33].6 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 492 || 
Vv_III,8[=33].7 Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. || 493 || 
Vv_III,8[=33].8 So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo. || 494 || 
Vv_III,8[=33].9 Svāhaṃ divā hanitva pāṇino virato rattim ahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. || 495 || 
Vv_III,8[=33].10 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 496 || 
Vv_III,8[=33].11 Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatam eva kevalaṃ adhigacchanti padaṃ asaṅkhatan ti. || 497 || 
Dutiyamigaluddakapetavatthu aṭṭhamaṃ 
(062) 34 Kūṭavinicchayikapetavatthu 
Vv_III,9[=34].1 Mālī kirīṭī kāyūrī gattā te candanussadā pasannamukhavaṇṇo ’si suriyavaṇṇo va sobhasi. || 498 || 
Vv_III,9[=34].2 Amānusā pārisajjā ye te ’me paricārakā dasa kaññāsahassāni yā te ’mā paricārikā, 
tā kambukāyūradharā kañcanāveḷabhūsitā. || 499 || 
Vv_III,9[=34].3 Mahānubhāvo ’si tuvaṃ lomahaṃsanarūpavā, 
piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 500 || 
Vv_III,9[=34].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 501 || 
Vv_III,9[=34].5 Attano ’haṃ anatthāya jīvaloke acārisaṃ pesuññamusāvādena nikativañcanāya ca. || 502 || 
Vv_III,9[=34].6 Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite atthaṃ dhammaṃ niraṃkatvā adhammaṃ anuvattisaṃ. || 503 || 
Vv_III,9[=34].7 Evaṃ so khādat’ attānaṃ yo hoti piṭṭhimaṃsiko yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano. || 504 || 
Vv_III,9[=34].8 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ anukampakā ye kusalā vadeyyuṃ mā pesuṇaṃ mā ca musā abhāṇi mā kho ’si piṭṭhimaṃsiko tuvan ti. || 505 || 
Kūṭavinicchayika-petavatthu navamaṃ 
(063) 35 Dhātuvivaṇṇakapetavatthu 
Vv_III,10[=35].1 Antalikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi mukhañ ca te kimayo pūtigandhaṃ khādanti, kiṃ kammam akāsi pubbe. || 506 || 
Vv_III,10[=35].2 Tato satthaṃ gahetvāna okkantanti punappunaṃ khārena paripphositvā okkantanti punappunaṃ. || 507 || 
Vv_III,10[=35].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 508 || 
Vv_III,10[=35].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje issaro dhanadhaññassa supahūtassa mārisa. || 509 || 
Vv_III,10[=35].5 Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me tā mālam uppalañ cāpi paccagghañ ca vilepanaṃ thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā. || 510 || 
Vv_III,10[=35].6 Chaḷāsītisahassāni mayaṃ paccattavedanā thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ. || 511 || 
Vv_III,10[=35].7 Ye ca kho thūpapūjāya vattante arahato mahe ādīnavaṃ pakāsenti, vivecayetha ne tato. || 512 || 
Vv_III,10[=35].8 Imā ca passa āyantiyo māladhārī alaṅkatā mālāvipākaṃ anubhontiyo samiddhā tā yasassiniyo. || 513 || 
Vv_III,10[=35].9 Tañ ca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ namo karonti sappañña vandanti taṃ mahāmuniṃ. || 514 || 
(064) Vv_III,10[=35].10 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ thūpapūjaṃ karissāmi appamatto punappunan ti. || 515 || 
Dhātuvivaṇṇakapetavatthu dasamaṃ 
Tass’ uddānaṃ: Abhijjamāno Kuṇḍiyo rathakārī bhusena ca kumāro gaṇikā c’ eva dve luddā piṭṭh’ apūjayo; 
vaggo tena pavaccatī ti. 
CŪḶAVAGGO TATIYO. 
(065) IV MAHĀVAGGA 
36 Ambasakkharapetavatthu 
Vv_IV,1[=36].1 Vesāli nāma nagar’ atthi Vajjinaṃ tattha ahu Licchavi Ambasakkharo disvāna petaṃ nagarassa bāhiraṃ tatth’ eva pucchittha taṃ kāraṇatthiko. || 516 || 
Vv_IV,1[=36].2 Seyyā nisajjā na-y-imassa atthi abhikkamo natthi paṭikkamo vā asitapītakhāyitavatthabhogā paricāraṇā sā pi imassa natthi. || 517 || 
Vv_IV,1[=36].3 Ye ñātakā diṭṭhasutā suhajjā anukampakā yassa ahesuṃ pubbe daṭṭhum pi te dāni na taṃ labhanti virādhitatto hi janena tena. || 518 || 
Vv_IV,1[=36].4 Na oggatattassa bhavanti mittā jahanti mittā vikalaṃ viditvā atthañ ca disvā parivārayanti bahū ca mittā uggatattassa honti. || 519 || 
Vv_IV,1[=36].5 Nihīnatto sabbabhogehi kiccho sammakkhito samparibhinnagatto ussāvabindū va palimpamāno ajja suve jīvitassūparodho. || 520 || 
Vv_IV,1[=36].6 Etādisaṃ uttamakicchapattaṃ uttāsitaṃ pucimandassa sūle atha tvaṃ kena vaṇṇena vadesi yakkha jīva bho jīvitam eva seyyo ti. || 521 || 
(066) Vv_IV,1[=36].7 Sālohito esa ahosi mayhaṃ ahaṃ sarāmi purimāya jātiyā disvā ca me kāruññam ahosi rāja mā pāpadhammo nirayaṃ patāyaṃ. || 522 || 
Vv_IV,1[=36].8 Ito cuto Licchavi esa poso sattussadaṃ nirayaṃ ghorarūpaṃ uppajjati dukkaṭakammakārī mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. || 523 || 
Vv_IV,1[=36].9 Anekabhāgena guṇena seyyo ayam eva sūlo nirayena tena mā ekantadukkhaṃ kaṭukaṃ bhayānakaṃ ekantatippaṃ nirayaṃ patāyaṃ. || 524 || 
Vv_IV,1[=36].10 Idañ ca sutvā vacanaṃ mam’ eso dukkhūpanīto vijaheyya pāṇaṃ tasmā ahaṃ santike na bhaṇāmi mā m’ ekato jīvitassūparodho ti. || 525 || 
Vv_IV,1[=36].11 Aññāto eso purisassa attho aññam pi icchāmase pucchituṃ tuvaṃ okāsakammaṃ sace no karosi pucchāmi taṃ na3 ca no kujjhitabbaṃ. || 526 || 
Vv_IV,1[=36].12 Addhā paṭiñña me tadā ahu nācikkhanā appasannassa hoti akāmā saddheyyavaco ti katvā pucchassu maṃ kāmaṃ yathā visayhan ti. || 527 || 
Vv_IV,1[=36].13 Yaṃ kiñcāhaṃ cakkhunā passissāmi sabbam pi tāhaṃ abhisaddaheyyaṃ disvāna taṃ no pi ce saddaheyyaṃ kareyyāsi me yakkha niyassakamman ti. || 528 || 
Vv_IV,1[=36].14 Saccappaṭiññā tava m’ esā hotu sutvāna dhammaṃ labhassu pasādaṃ aññatthiko no ca paduṭṭhacitto yan te sutaṃ asutaṃ cāpi dhammaṃ sabbaṃ akkhissaṃ yathā pajānaṃ: || 529 || 
Vv_IV,1[=36].15 Setena assena alaṅkatena upayāsi sūlāvutakassa santike yānam idaṃ abbhutaṃ dassaneyyaṃ kiss’ etaṃ kammassa ayaṃ vipāko. || 530 || 
(067) Vv_IV,1[=36].16 Vesāliyā tassa nagarassa majjhe cikkhallamagge narakaṃ ahosi gosīsaṃ ekāhaṃ pasannacitto setaṃ gahetvāna narakasmiṃ nikkhipiṃ. || 531 || 
Vv_IV,1[=36].17 Etasmiṃ pādāni patiṭṭhapetvā mayañ ca aññe ca atikkamimha yānam idaṃ abbhutaṃ dassaneyyaṃ tass’ eva kammassa ayaṃ vipāko ti. || 532 || 
Vv_IV,1[=36].18 Vaṇṇo ca te sabbadisā pabhāsati gandho ca te sabbadisā pavāyati yakkhiddhipatto ’si mahānubhāvo naggo cāsi kissa ayaṃ vipāko. || 533 || 
Vv_IV,1[=36].19 Akkodhano niccapasannacitto saṇhāhi vācāhi janaṃ lapemi tass’ eva kammassa ayaṃ vipāko dibbo ca me vaṇṇo satataṃ pabhāsati. || 534 || 
Vv_IV,1[=36].20 Yasañ ca kittiñ ca dhamme ṭhitānaṃ disvāna mantemi pasannacitto tass’ eva kammassa ayaṃ vipāko dibbo me gandho satataṃ pavāyati. || 535 || 
Vv_IV,1[=36].21 Sahāyānaṃ titthasmiṃ nahāyantānaṃ thale gahetvā nidahissa dussaṃ khiḍḍatthiko no ca paduṭṭhacitto ten’ amhi naggo kasirā ca vutti. || 536 || 
Vv_IV,1[=36].22 Yo kīḷamāno pakaroti pāpaṃ tass’ īdisaṃ kammavipākam āhu akīḷamāno pana yo karoti kiṃ tassa kammassa vipākam āhu. || 537 || 
Vv_IV,1[=36].23 Ye duṭṭhasaṅkappamanā manussā kāyena vācāya ca saṅkiliṭṭhā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te nirayaṃ upenti. || 538 || 
Vv_IV,1[=36].24 Apare pana sugatiṃ āsamānā dāne ratā saṅgahitattabhāvā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te sugatiṃ upenti. || 539 || 
Vv_IV,1[=36].25 Taṃ kin ti jāneyyam ahaṃ avecca kalyāṇapāpassa ayaṃ vipāko kiṃ vāhaṃ disvā abhisaddaheyyaṃ ko vā pi maṃ saddahāpeyya etaṃ. || 540 || 
(068) Vv_IV,1[=36].26 Disvā ca sutvā abhisaddahassu kalyāṇapāpassa ayaṃ vipāko kalyāṇapāpe ubhaye asante siyā nu sattā sugatā duggatā vā. || 541 || 
Vv_IV,1[=36].27 No c’ ettha kammāni kareyyuṃ maccā kalyāṇapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. || 542 || 
Vv_IV,1[=36].28 Yasmā ca kammāni karonti maccā kalyāṇapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. || 543 || 
Vv_IV,1[=36].29 Dvay’ ajja kammānaṃ vipākam āhu sukhassa dukkhassa ca vedanīyaṃ tā devatāyo paricārayanti paccanti bālā dvyataṃ apassino. || 544 || 
Vv_IV,1[=36].30 Na m’ atthi kammāni sayaṃ katāni datvā pi me natthi so ādiseyya acchādanaṃ sayanam ath’ annapānaṃ ten’ amhi naggo kasirā ca vutti. || 545 || 
Vv_IV,1[=36].31 Siyā nu kho kāraṇaṃ kiñci yakkha acchādanaṃ yena tuvaṃ labhetha ācikkha me taṃ yad atthi hetu saddhāyitaṃ hetuvaco suṇoma. || 546 || 
Vv_IV,1[=36].32 Kappitako nāma idh’ atthi bhikkhu jhāyī susīlo arahā vimutto guttindriyo saṃvutapātimokkho sītibhūto uttamadiṭṭhipatto. || 547 || 
Vv_IV,1[=36].33 Sakhilo vadaññū suvaco sumukho svāgamo suppaṭimuttako ca puññassa khettaṃ araṇavihārī devamanussānañ ca dakkhiṇeyyo. || 548 || 
Vv_IV,1[=36].34 Santo vidhūmo anīgho nirāso mutto visallo amamo avaṅko nirūpadhī sabbapapañcakhīṇo tisso vijjā anuppatto jutīmā. || 549 || 
Vv_IV,1[=36].35 Appaññāto disvā pi na sujāno munī ti naṃ Vajjisu voharanti jānanti taṃ yakkhabhūtā anejaṃ kalyāṇadhammaṃ vicarantaṃ loke. || 550 || 
(069) Vv_IV,1[=36].36 Tassa tuvaṃ ekaṃ yugaṃ duve vā mam’ uddisitvāna sace dadetha paṭiggahītāni ca tāni assu mamañ ca passetha sannaddhadussaṃ. || 551 || 
Vv_IV,1[=36].37 Kasmiṃ padese samaṇaṃ vasantaṃ gantvāna passemu mayaṃ idāni sa-m-ajja kaṅkhaṃ vicikicchitañ ca diṭṭhivisūkāni vinodaye me. || 552 || 
Vv_IV,1[=36].38 Eso nisinno Kapinaccanāyaṃ parivārito devatāhi bahūhi dhammiṃ kathaṃ bhāsati saccanāmo sakasmim ācerake appamatto. || 553 || 
Vv_IV,1[=36].39 Tathāhaṃ kassāmi gantvā idāni acchādayissaṃ samaṇaṃ yugena paṭiggahītāni ca tāni assu tuvañ ca passemu sannaddhadussaṃ. || 554 || 
Vv_IV,1[=36].40 Mā akkhaṇe pabbajitaṃ upāgami sādhu vo Licchavi n’ esa dhammo tato ca kāle upasaṅkamitvā tatth’ eva passāhi raho nisinnaṃ. || 555 || 
Vv_IV,1[=36].41 Tathā ti vatvā agamāsi tattha parivārito dāsagaṇena Licchavi so taṃ nagaraṃ upasaṅkamitvā vāsūpagacchittha sake nivesane. || 556 || 
Vv_IV,1[=36].42 Tato ca kāle gihikiccāni katvā nahātvā pivitvā ca khaṇaṃ labhitvā viceyya peḷāto ca yugāni aṭṭha gāhāpayī dāsagaṇena Licchavi. || 557 || 
Vv_IV,1[=36].43 So taṃ padesaṃ upasaṅkamitvā tam addasā samaṇaṃ santacittaṃ paṭikkantaṃ gocarato nivattaṃ sītibhūtaṃ rukkhamūle nisinnaṃ. || 558 || 
Vv_IV,1[=36].44 Tam enaṃ avoca upasaṅkamitvā appābādhaṃ phāsuvihārañ ca pucchi Vesāliyaṃ Licchavi ’haṃ bhadante jānanti maṃ Licchavi Ambasakkharo. || 559 || 
Vv_IV,1[=36].45 Imāni me aṭṭha yugā subhāni paṭigaṇha bhante padadāmi tuyhaṃ ten’ eva atthena idhāgato ’smi yathā ahaṃ attamano bhaveyyaṃ. || 560 || 
(070) Vv_IV,1[=36].46 Dūrato va samaṇā brāhmaṇā ca nivesanaṃ te parivajjayanti pattāni bhijjanti ca te11 nivesane saṅghāṭiyo cāpi vidālayanti. || 561 || 
Vv_IV,1[=36].47 Athāpare pādakuṭhārikāhi avaṃsirā samaṇā pātayanti etādisaṃ pabbajitā-vihesaṃ tayā kataṃ samaṇā pāpuṇanti || 562 || 
Vv_IV,1[=36].48 Tiṇena telam pi na tvaṃ adāsi mūḷhassa maggam pi na pāvadāsi andhassa daṇḍaṃ sayam ādiyāsi etādiso kadariyo asaṃvuto, 
atha tvaṃ kena vaṇṇena kim eva disvā amhehi saha saṃvibhāgaṃ karosi. || 563 || 
Vv_IV,1[=36].49 Paccemi bhante yaṃ tvaṃ vadesi vihesayiṃ samaṇabrāhmaṇe ca khiḍḍatthiko no ca paduṭṭhacitto etam pi me dukkaṭam eva bhante. || 564 || 
Vv_IV,1[=36].50 Khiḍḍāya yakkho pasavitva pāpaṃ vedeti dukkhaṃ asamattabhogī daharo yuvā nagganiyassa bhāgī kiṃ su tato dukkhatar’ assa hoti. || 565 || 
Vv_IV,1[=36].51 Taṃ disvā saṃvegam alatthaṃ bhante tappaccayā tāhaṃ dadāmi dānaṃ paṭigaṇha bhante vatthayugāni aṭṭha yakkhass’ imā gacchantu dakkhiṇāyo. || 566 || 
Vv_IV,1[=36].52 Addhā hi dānaṃ bahudhā pasatthaṃ dadato ca te akkhayadhammam atthu paṭigaṇhāmi te vatthayugāni aṭṭha yakkhass’ imā gacchantu dakkhiṇāyo. || 567 || 
Vv_IV,1[=36].53 Tato hi so ācamayitva Licchavi therassa datvāna yugāni aṭṭha paṭiggahītāni ca tāni c’ assu yakkhañ ca passetha sannaddhadussaṃ. || 568 || 
Vv_IV,1[=36].54 Tam addasā candanasāralittaṃ ājaññam ārūḷham uḷāravaṇṇaṃ alaṅkataṃ sādhunivatthadussaṃ parivāritaṃ yakkhamahiddhipattaṃ. || 569 || 
(071) Vv_IV,1[=36].55 So taṃ disvā attamano udaggo pahaṭṭhacitto ca subhaggarūpo kammañ ca disvāna mahāvipākaṃ sandiṭṭhikaṃ cakkhunā sacchikatvā. || 570 || 
Vv_IV,1[=36].56 Tam enaṃ avoca upasaṅkamitvā: 
dassāmi dānaṃ samaṇabrāhmaṇānaṃ na cāpi me kiñ ci adeyyam atthi tuvañ ca me yakkha bahūpakāro. || 571 || 
Vv_IV,1[=36].57 Tuvañ ca me Licchavi ekadesaṃ adāsi dānāni amogham etaṃ svāhaṃ karissāmi tayā va sakkhiṃ amānuso mānusakena saddhiṃ. || 572 || 
Vv_IV,1[=36].58 Gatī ca bandhū ca parāyaṇañ ca mitto mamāsi atha devatā si yācām’ ahaṃ pañjaliko bhavitvā icchāmi taṃ yakkha punāpi daṭṭhuṃ. || 573 || 
Vv_IV,1[=36].59 Sace tuvaṃ assaddho bhavissasi kadariyarūpo vippaṭipannacitto ten’ eva maṃ na lacchasi dassanāya disvā ca taṃ nāpi ca ālapissaṃ. || 574 || 
Vv_IV,1[=36].60 Sace tvaṃ bhavissasi dhammagāravo dāne rato saṅgahitattabhāvo opānabhūto samaṇabrāhmaṇānaṃ evaṃ mamaṃ lacchasi dassanāya. || 575 || 
Vv_IV,1[=36].61 Disvā ca taṃ ālapissaṃ bhadante imañ ca sūlato lahuṃ pamuñca yatonidānaṃ akariṃha sakkhiṃ maññāmi sūlāvutakassa kāraṇā. || 576 || 
Vv_IV,1[=36].62 Te165 {aññamaññaṃ} akarimha sakkhiṃ ayañ ca sūlāvuto lahuṃ pamutto sakkacca dhammāni samācaranto mucceyya so nirayā ca tamhā. || 577 || 
Vv_IV,1[=36].63 Kammaṃ siyā aññatra vedanīyaṃ Kappitakañ ca upasaṅkamitvā ten’ eva saha samvibhajitva kāle sayam mukhen’ upanisajja puccha. || 578 || 
Vv_IV,1[=36].64 So te akkhissati etam atthaṃ tam eva bhikkhuṃ upasaṅkamitvā pucchassu aññatthiko no ca1 paduṭṭhacitto; 
so te sutaṃ asutañ cāpi dhammaṃ 
(072) sabbam pi akkhissati yathā pajānaṃ: 
suto ca dhammaṃ sugatiṃ akkhissa. || 579 || 
Vv_IV,1[=36].65 So tattha rahassaṃ samullapitvā sakkhiṃ karitvāna amānusena pakkāmi so Licchavīnaṃ sakāsaṃ ath’ abravī parisaṃ sannisinnaṃ: || 580 || 
Vv_IV,1[=36].66 Suṇantu bhonto mama ekavākyaṃ varaṃ varissaṃ labhissāmi atthaṃ sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo. || 581 || 
Vv_IV,1[=36].67 Ettāvatā vīsatirattimattā yato āvuto184 n’ eva jīvati na mato tāhaṃ mocayissāmi dāni yathāmati anujānātu saṅgho. || 582 || 
Vv_IV,1[=36].68 Etañ ca aññañ ca lahuṃ pamuñca ko taṃ vadetha tathā karontaṃ yathā pajānāsi tathā karohi yathāmati anujānāti saṅgho. || 583 || 
Vv_IV,1[=36].69 So taṃ padesaṃ upasaṅkamitvā sūlāvutaṃ mocayi khippam eva, 
mā bhāyi sammā ti ca18 taṃ avoca tikicchakānañ ca upaṭṭhapesi. || 584 || 
Vv_IV,1[=36].70 Kappitakañ ca upasaṅkamitvā ten’ eva saha saṃvibhajitva kāle sayam mukhen’ upanisajja Licchavi tath’ eva pucchittha naṃ kāraṇatthiko. || 585 || 
Vv_IV,1[=36].71 Sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo ettāvatā vīsatirattimattā yato āvuto184 n’ eva jīvati na mato, || 586 || 
Vv_IV,1[=36].72 So mocito gantvā mayā idāni etassa yakkhassa vaco hi bhante siyā nu kho kāraṇaṃ kiñcid eva yena so nirayaṃ no vajeyya. || 587 || 
Vv_IV,1[=36].73 Ācikkha bhante yadi atthi hetu saddhāyitaṃ hetuvaco suṇoma na tesaṃ kammānaṃ vināsam atthi avedayitvā idha vyantibhāvo. || 588 || 
(073) Vv_IV,1[=36].74 Sace sa dhammāni samācareyya sakkacca rattindivam appamatto mucceyya so nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. || 589 || 
Vv_IV,1[=36].75 Aññāto eso purisassa attho mamaṃ pi dāni anukampa bhante anusāsa maṃ ovada bhūripañña yathā ahaṃ no nirayaṃ vajeyyaṃ. || 590 || 
Vv_IV,1[=36].76 Ajj’ eva buddhaṃ saraṇaṃ upehi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. || 591 || 
Vv_IV,1[=36].77 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇi sakena dārena ca hohi tuṭṭho; 
imañ ca ariyaṃ aṭṭhaṅgavaren’ upetaṃ samādiyāhi kusalaṃ sukhudrayaṃ. || 592 || 
Vv_IV,1[=36].78 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca dadāhi ujubhūtesu vippasannena cetasā. || 593 || 
Vv_IV,1[=36].79 Bhikkhū ca sīlasampanne vītarāge bahussute tappehi annapānena sadā puññaṃ pavaḍḍhati. || 594 || 
Vv_IV,1[=36].80 Evañ ca dhammāni samācaranto sakkacca rattindivam appamatto mucceyya so tvaṃ nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. || 595 || 
Vv_IV,1[=36].81 Ajj’ eva buddhaṃ saraṇaṃ upemi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyāmi. || 596 || 
Vv_IV,1[=36].82 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho imañ ca ariyaṃ aṭṭhaṅgavaren’ upetaṃ samādiyāmi kusalaṃ sukhudrayaṃ. || 597 || 
Vv_IV,1[=36].83 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca, || 598 || 
(074) Vv_IV,1[=36].84 Bhikkhū ca sīlasampanne vītarāge bahussute dadāmi na vikappāmi buddhānaṃ sāsane rato. || 599 || 
Vv_IV,1[=36].85 Etādiso Licchavi Ambasakkharo Vesāliyaṃ aññataro upāsako saddho mudū kārakaro ca bhikkhusaṅghañ ca sakkacca tadā upaṭṭhahi. || 600 || 
Vv_IV,1[=36].86 Sūlāvuto ca arogo hutvā serī sukhī pabbajjaṃ upāgami bhikkhuñ ca āgamma Kappitakuttamaṃ ubho pi sāmaññaphalāni ajjhaguṃ. || 601 || 
Vv_IV,1[=36].87 Etādisā sappurisāna sevanā mahapphalā hoti sataṃ vijānataṃ sūlāvuto aggaphalaṃ aphassayi phalaṃ kaniṭṭhaṃ pana Ambasakkharo ti. || 602 || 
Ambasakkharapetavatthu paṭhamaṃ 
(075) blank page 
(076) blank page 
(077) blank page 
(078) blank page 
(079) 37 Serissakapetavatthu 
Vv_IV,2[=37].1-54 See Vimānavatthu No. 84. || 603-656 || 
Serissakapetavatthu dutiyaṃ 
BHĀṆAVĀRAṂ TATIYAṂ 
38 Nandakapetavetthu 
Vv_IV,3[=38].1 Rājā Piṅgalako nāma Suraṭṭhānaṃ adhipati ahu Moriyānaṃ upaṭṭhānaṃ gantvā Suraṭṭhaṃ punarāgamā. || 657 || 
Vv_IV,3[=38].2 Uṇhe majjhantike kāle rājā vaṅkaṃ upāgami addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ. || 658 || 
Vv_IV,3[=38].3 Sārathiṃ āmantayī rājā: 
ayaṃ maggo ramaṇīyo khemo sovatthiko sivo iminā sārathi yāhi Suraṭṭhānaṃ santike ito. || 659 || 
Vv_IV,3[=38].4 Tena pāyāsi Soraṭṭho senāya caturaṅginiyā ubbiggarūpo puriso Soraṭṭhaṃ etad abravi:9 || 660 || 
Vv_IV,3[=38].5 Kummaggaṃ paṭipann’ amhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato co na dissati. || 661 || 
Vv_IV,3[=38].6 Kummaggaṃ paṭipann’ amhā Yamapurisāna santike amānuso vāyati gandho ghoso sūyati dāruṇo. || 662 || 
Vv_IV,3[=38].7 Saṃviggo rājā Soraṭṭho sārathiṃ etad abravi: 
kummaggaṃ paṭipann’ amhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato ca na dissati. || 663 || 
Vv_IV,3[=38].8 Kummaggaṃ paṭipann’ amhā Yamapurisāna santike amānuso vāyati gandho ghoso sūyati dāruṇo. || 664 || 
Vv_IV,3[=38].9 Hatthikkhandhañ ca āruyha olokento catuddisaṃ addasa nigrodhaṃ ramaṇīyaṃ pādapaṃ chāyāsampannaṃ. 
nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ. || 665 || 
(080) Vv_IV,3[=38].10 Sārathiṃ āmantayī rājā, kiṃ eso dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 666 || 
Vv_IV,3[=38].11 Nigrodho so mahārāja pādapo chāyāsampanno nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 667 || 
Vv_IV,3[=38].12 Tena pāyāsi Soraṭṭho yena so dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 668 || 
Vv_IV,3[=38].13 Hatthikkhandhato oruyha rājā rukkhaṃ upāgami nisīdi rukkhamūlasmiṃ sāmacco saparijjano, 
pūraṃ pānīyakarakaṃ pūve citte ca ca addasa. || 669 || 
Vv_IV,3[=38].14 Puriso ca devavaṇṇī sabbābharaṇabhūsito upasaṅkamitvā rājānaṃ Soraṭṭhaṃ etad abravī:9 || 670 || 
Vv_IV,3[=38].15 Svāgataṃ te mahārāja atho te adurāgataṃ pivatu devo pānīyaṃ pūve khāda arindama. || 671 || 
Vv_IV,3[=38].16 Pivitvā rājā pānīyaṃ sāmacco saparijjano pūve khāditvā pītvā ca Soraṭṭho etad abravī:9 || 672 || 
Vv_IV,3[=38].17 Devatā nu ’si gandhabbo ādu Sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ. || 673 || 
Vv_IV,3[=38].18 N’ amhi devo na gandhabbo nāpi Sakko purindado peto ahaṃ mahārāja Suraṭṭhā idha-m-āgato. || 674 || 
Vv_IV,3[=38].19 Kiṃsīlo kiṃsamācāro Suraṭṭhasmiṃ pure tuvaṃ kena te brahmacariyena ānubhāvo ayaṃ tava. || 675 || 
Vv_IV,3[=38].20 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana amaccā pārisajjā ca brāhmaṇo ca purohito. || 676 || 
Vv_IV,3[=38].21 Suraṭṭhasmā ahaṃ deva puriso pāpacetaso micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 677 || 
Vv_IV,3[=38].22 Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ aññesaṃ dadamānānaṃ antarāyakaro ahaṃ:37 || 678 || 
Vv_IV,3[=38].23 Vipāko natthi dānassa saṃyamassa kuto phalaṃ natthi ācariyo nāma adantaṃ ko damessati. || 679 || 
Vv_IV,3[=38].24 Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ. || 680 || 
Vv_IV,3[=38].25 Natthi dānaphalaṃ nāma na visodheti verinaṃ laddheyyaṃ labhate macco niyatipariṇāmajā. || 681 || 
(081) Vv_IV,3[=38].26 Natthi mātā pitā bhātā loko natthi ito paraṃ natthi dinnaṃ natthi hutaṃ sunihitam pi na vijjati. || 682 || 
Vv_IV,3[=38].27 Yo pi haneyya purisaṃ parassa chindate siraṃ na koci kiñci hanati sattannaṃ vivaram antare. || 683 || 
Vv_IV,3[=38].28 Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo yojanānaṃ sataṃ pañca ko jīvaṃ chettum arahati. || 684 || 
Vv_IV,3[=38].29 Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati evam evam pi so jīvo nibbeṭhento palāyati. || 685 || 
Vv_IV,3[=38].30 Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati evam evam pi so jīvo aññaṃ kāyaṃ pavisati. || 686 || 
Vv_IV,3[=38].31 Yathā gehato nikkhamma aññaṃ gehaṃ pavisati evam evam pi so jīvo aññaṃ bondiṃ pavisati. || 687 || 
Vv_IV,3[=38].32 Cūḷāsīti mahākappuno satasahassāni pi hi ye bālā ye ca paṇḍitā saṃsāraṃ khepayitvāna dukkhass’ antaṃ karissare. || 688 || 
Vv_IV,3[=38].33 Mitāni sukhadukkhāni doṇehi piṭakehi ca jino sabbaṃ pajānāti sammūḷhā itarā pajā. || 689 || 
Vv_IV,3[=38].34 Evaṃdiṭṭhi pure āsiṃ sammūḷho mohapāruto micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 690 || 
Vv_IV,3[=38].35 Oraṃ me chahi māsehi kālakiriyā bhavissati, 
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 691 || 
Vv_IV,3[=38].36 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 692 || 
Vv_IV,3[=38].37 Tassa ayomayā bhūmi jalitā tejasā yutā, 
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 693 || 
Vv_IV,3[=38].38 Vassāni satasahassāni ghoso sūyati tāvade, 
lakkho eso mahārāja satabhāgavassakoṭiyo koṭisatasahassāni niraye paccare janā -- || 694 || 
Vv_IV,3[=38].39 Micchādiṭṭhī ca dussīlā ye ca ariyūpavādino tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ, 
phalaṃ pāpassa kammassa tasmā socām’ ahaṃ bhusaṃ. || 695 || 
(082) Vv_IV,3[=38].40 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana dhītā mayhaṃ mahārāja Uttarā bhaddam atthu te. || 696 || 
Vv_IV,3[=38].41 Karoti bhaddakaṃ kammaṃ sīles ’ uposathe ratā saññatā saṃvibhāgī ca vadaññū vītamaccharā;74 || 697 || 
Vv_IV,3[=38].42 Akhaṇḍakārī sikkhāya suṇhā parakulesu ca upāsikā Sakyamunino sambuddhassa sirīmato. || 698 || 
Vv_IV,3[=38].43 Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi okkhittacakkhu satimā guttadvāro susaṃvuto. || 699 || 
Vv_IV,3[=38].44 Sapadānaṃ caramāno agamā taṃ nivesanaṃ tam addasa mahārāja Uttarā bhaddam atthu te. || 700 || 
Vv_IV,3[=38].45 Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā: 
pitā me kālakato bhante tass’ etaṃ upakappatu. || 701 || 
Vv_IV,3[=38].46 Samanantarānuddiṭṭhe vipāko upapajjatha bhuñjāmi kāmakāmī ’haṃ rājā Vessavaṇo yathā. || 702 || 
Vv_IV,3[=38].47 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana sadevakassa lokassa buddho aggo pavuccati, 
taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. || 703 || 
Vv_IV,3[=38].48 Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. || 704 || 
Vv_IV,3[=38].49 Cattāro maggapaṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito, 
taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama. || 705 || 
Vv_IV,3[=38].50 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇi sakena dārena ca hohi tuṭṭho. || 706 || 
Vv_IV,3[=38].51 Atthakāmo ’si me yakkha hitakāmo ’si devate karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 707 || 
Vv_IV,3[=38].52 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 708 || 
Vv_IV,3[=38].53 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho || 709 || 
(083) Vv_IV,3[=38].54 Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā vamāmi pāpakaṃ diṭṭhiṃ buddhānaṃ sāsane rato. || 710 || 
Vv_IV,3[=38].55 Idaṃ vatvāna Soraṭṭho viramitvā pāpadassanā namo bhagavato katvā pāmokkho ratham āruhī ti. || 711 || 
Nandakapetavatthu tatiyaṃ 
(084) blank page 
(085) 39 Revatīpetavatthu 
Vv_IV,4[=39].1-25 See Vimānavatthu No. 52. || 712-736 || 
Revatīpetavatthu catutthaṃ 
40 Ucchupetavatthu 
Vv_IV,5[=40].1 Idaṃ mama ucchuvanaṃ mahantaṃ nibbattati puññaphalaṃ anappakaṃ taṃ dāni me paribhogaṃ na upeti ācikkha bhante kissa ayaṃ vipāko. || 737 || 
Vv_IV,5[=40].2 Haññāmi khajjāmi ca vāyamāmi parisakkāmi paribhuñjituṃ kiñci svāhaṃ chinnathāmo kapaṇo lālapāmi kissa kammassa ayaṃ vipāko. || 738 || 
Vv_IV,5[=40].3 Vighāto cāhaṃ paripatāmi chamāyaṃ parivattāmi vāricaro va ghamme rudato ca me assukā niggalanti ācikkha bhante kissa ayaṃ vipāko. || 739 || 
Vv_IV,5[=40].4 Chāto kilanto ca pipāsito ca santasito sātasukhaṃ na vinde pucchāmi taṃ etam atthaṃ bhadante kathan nu ucchuparibhogaṃ labheyyaṃ. || 740 || 
Vv_IV,5[=40].5 Pure tuvaṃ kammam akāsi attanā manussabhūto purimāya jātiyā ahañ ca taṃ etam atthaṃ vadāmi sutvāna tvaṃ etam atthaṃ vijāna. || 741 || 
(086) Vv_IV,5[=40].6 Ucchuṃ tvaṃ khādamāno payāto puriso ca te piṭṭhito anvagacchi so ca taṃ paccāsanto kathesi tassa tuvaṃ na kiñ ci ālapittha. || 742 || 
Vv_IV,5[=40].7 So ca taṃ abhaṇantaṃ ayāci deh’ ayya ucchun ti ca taṃ avoca tassa tuvaṃ piṭṭhito ucchuṃ adāsi tass’ etaṃ kammassa ayaṃ vipāko. || 743 || 
Vv_IV,5[=40].8 Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ gahetvāna khādassu yāvad atthaṃ ten’ eva tvaṃ attamano bhavissasi haṭṭho udaggo ca pamodito ca. || 744 || 
Vv_IV,5[=40].9 Gantvāna so piṭṭhito aggahesi gahetvāna taṃ khādi yāvad atthaṃ ten’ eva so attamano ahosi haṭṭho udaggo ca pamodito cā ti. || 745 || 
Ucchupetavatthu pañcamaṃ 
(087) 41 Kumārapetavatthu 
Vv_IV,6[=41].1 Sāvatthi nāma nagaraṃ Himavantassa passato tattha āsuṃ dve kumārā rājaputtā ti me sutaṃ. || 746 || 
Vv_IV,6[=41].2 Sammattā rajanīyesu kāmassādābhinandino paccuppanne sukhe giddhā na te passiṃsu ’nāgataṃ. || 747 || 
Vv_IV,6[=41].3 Te cutā ca manussattā paralokaṃ ito gatā te ’dha8 {ghosenty’ adissantā8} pubbe dukkaṭam attano: || 748 || 
Vv_IV,6[=41].4 Bahūsu vata santesu deyyadhamme upaṭṭhite nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ, || 749 || 
Vv_IV,6[=41].5 Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā upapannā pettivisayaṃ khuppipāsasamappitā. || 750 || 
Vv_IV,6[=41].6 Sāmino idha hutvāna honti assāmino tahiṃ caranti khuppipāsāya manussā unnatonatā. || 751 || 
Vv_IV,6[=41].7 Etam ādīnavaṃ ñatvā issaramadasambhavaṃ pahāya issaramadaṃ bhave saggagato naro kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 752 || 
Kumārapetavatthu chaṭṭhaṃ 
(088) 42 Rājaputtapetavatthu 
Vv_IV,7[=42].1 Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ; 
rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 753 || 
Vv_IV,7[=42].2 Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ uyyāne paricaritvā pavisanto Giribbajaṃ, || 754 || 
Vv_IV,7[=42].3 Isiṃ Sunettam addakkhi attadantaṃ samāhitaṃ appicchaṃ hirisampannaṃ uñche pattagate rataṃ. || 755 || 
Vv_IV,7[=42].4 Hatthikkhandhato oruyha laddhā bhante ti c’ abravi; 
tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo, || 756 || 
Vv_IV,7[=42].5 Thaṇḍile pattaṃ bhinditvā hasamāno apakkami, 
rañño Kitavass’ ahaṃ putto kiṃ maṃ bhikkhu karissasi. || 757 || 
Vv_IV,7[=42].6 Tassa kammassa pharusassa vipāko kaṭuko ahu yaṃ rājaputto vedesi nirayamhi samappito. || 758 || 
Vv_IV,7[=42].7 {Chaḷ’ eva} caturāsīti vassāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 759 || 
Vv_IV,7[=42].8 Uttāno pi ca paccittha nikujjo vāmadakkhiṇo uddhaṃpādo ṭhito c’ eva ciraṃ bālo apaccatha. || 760 || 
Vv_IV,7[=42].9 Bahūni vassasahassāni pūgāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 761 || 
Vv_IV,7[=42].10 Etādisaṃ kho kaṭukaṃ appaduṭṭhapadosinaṃ paccanti pāpakammantā isim āsajja subbataṃ. || 762 || 
Vv_IV,7[=42].11 So tattha bahudukkhāni vedayitvā bahuṃ dukhaṃ khuppipāsāhato nāma peto āsi tato cuto. || 763 || 
Vv_IV,7[=42].12 Etaṃ ādīnavaṃ disvā issaramadasambhavaṃ pahāya issaramadaṃ nivātam anuvattaye. || 764 || 
Vv_IV,7[=42].13 Diṭṭhe va dhamme pāsaṃso yo buddhesu sagāravo kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 765 || 
Rājaputtapetavatthu sattamaṃ 
(089) 43 Gūthakhādakapetavatthu 
Vv_IV,8[=43].1 Gūthakūpato uggantvā ko nu dīno patiṭṭhasi nissaṃsayaṃ pāpakammanto kin nu saddahase tuvaṃ. || 766 || 
Vv_IV,8[=43].2 Ahaṃ bhadente peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato. || 767 || 
Vv_IV,8[=43].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 768 || 
Vv_IV,8[=43].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 769 || 
Vv_IV,8[=43].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassa kammavipākena petalokam ito gato. || 770 || 
Vv_IV,8[=43].6 Amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 771 || 
Vv_IV,8[=43].7 Tass’ evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mam’ eva paricārako. || 772 || 
Vv_IV,8[=43].8 Yaṃ bhadante hadant’ aññe etaṃ me hoti bhojanaṃ ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 773 || 
Gūthakhādakapetavatthu aṭṭhamaṃ 
(090) 44 Gūthakhādakapetavatthu 
Vv_IV,9[=44].1 Gūthakūpato uggantvā kā nu dīnā patiṭṭhasi nissaṃsayaṃ pāpakammantā kin nu saddahase tuvaṃ. || 774 || 
Vv_IV,9[=44].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 775 || 
Vv_IV,9[=44].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 776 || 
Vv_IV,9[=44].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 777 || 
Vv_IV,9[=44].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassa kammavipākena petalokam ito gatā. || 778 || 
Vv_IV,9[=44].6 Amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 779 || 
Vv_IV,9[=44].7 Tass’ evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mam’ eva paricārako. || 780 || 
Vv_IV,9[=44].8 Yaṃ bhadante hadant’ aññe etaṃ me hoti bhojanaṃ ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 781 || 
Gūthakhādakapetavatthu navamaṃ 
45 Gaṇapetavatthu 
Vv_IV,10[=45].1 Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā upphāsulikā kisikā ke nu tumhe ’ttha mārisā. || 782 || 
Vv_IV,10[=45].2 Mayaṃ bhadante pet’ amhā duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 783 || 
(091) Vv_IV,10[=45].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 784 || 
Vv_IV,10[=45].4 Anāvaṭesu titthesu vicinimh’ addhamāsakaṃ santesu deyyadhammesu dīpaṃ nākamha attano. || 785 || 
Vv_IV,10[=45].5 Nadiṃ upema tasitā rittakā parivattati chāyaṃ upema uṇhesu ātapo parivattati. || 786 || 
Vv_IV,10[=45].6 Aggivaṇṇo ca no vāto dahanto upavāyati etañ ca bhante arahāma aññañ ca pāpakaṃ tato. || 787 || 
Vv_IV,10[=45].7 Api yojanāni gacchāma chātā āhāragedhino aladdhā va nivattāma aho no appapuññatā. || 788 || 
Vv_IV,10[=45].8 Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā uttānā patikirāma avakujjā patāmase. || 789 || 
Vv_IV,10[=45].9 Te ca tatth’ eva patitā bhūmiyaṃ paṭisumbhitā uraṃ sīsañ ca ghaṭṭema aho no appapuññatā. || 790 || 
Vv_IV,10[=45].10 Etañ ca bhante arahāma aññañ ca pāpakaṃ tato santesu deyyadhammesu dīpaṃ nākamha attano. || 791 || 
Vv_IV,10[=45].11 Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāma kusalaṃ bahun ti. || 792 || 
Gaṇapetavatthu dasamaṃ 
(092) 46 Pāṭaliputtapetavatthu 
Vv_IV,11[=46].1 Diṭṭhā tayā nirayā tiracchānayonī petā asurā athavā pi manussā devā sayam addasa kammavipākam attano nessāmi taṃ Pāṭaliputtam akkhataṃ. || 793 || 
Vv_IV,11[=46].2 Atthakāmo ’si me yakkha hitakāmo ’si devate karomi tuyhaṃ vacanaṃ tvam asi ācariyo mama3 || 794 || 
Vv_IV,11[=46].3 Diṭṭhā mayā nirayā tiracchānayonī petā asurā athavā pi manussā devā sayam addasaṃ kammavipākam attano kāhāmi puññāni anappakānī ti. || 795 || 
Pāṭaliputtapetavatthu ekādasamaṃ 
47 Ambapetavatthu 
Vv_IV,12[=47].1 Ayañ ca te pokkharaṇī surammā samā suppatitthā ca mahodakā ca supupphitā bhamaragaṇānukiṇṇā kathaṃ tayā laddhā ayaṃ manuññā. || 796 || 
Vv_IV,12[=47].2 Idañ ca te ambavanaṃ surammaṃ sabbotukaṃ dhārayate phalāni supupphitaṃ bhamaragaṇānukiṇṇaṃ kathaṃ tayā laddham idaṃ vimānaṃ. || 797 || 
Vv_IV,12[=47].3 Ambapakkodakaṃ yāgu sītacchāyā manoramā dhītāya dinnadānena tena me idha labbhati. || 798 || 
Vv_IV,12[=47].4 Sandiṭṭhikaṃ kammaṃ evaṃ passatha dānassa damassa saṃyamassa vipākaṃ dāsī ahaṃ ayyakulesu hutvā suṇisā homi agārassa ca issarā ti. || 799 || 
Ambapetavatthu dvādasamaṃ 
(093) 48 Akkharukkhapetavatthu 
Yaṃ dadāti na taṃ hoti deth’ eva dānaṃ datvā ubhayaṃ tarati ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā ti. || 800 || 
Akkharukkhapetavatthu terasamaṃ 
49 Bhogasaṃharapetavatthu 
Vv_IV,14[=49].1 Mayaṃ bhoge saṃharimha samena visamena ca te aññe paribhuñjanti mayaṃ dukkhassa bhāginī ti. || 801 || 
Bhogasaṃharapetavatthu cuddasamaṃ 
50 Seṭṭhiputtapetavatthu 
Vv_IV,15[=50].1 Saṭṭhivassasahassāni paripuṇṇāni sabbaso niraye paccamānānaṃ kadā anto bhavissati. || 802 || 
Vv_IV,15[=50].2 Natthi anto kuto anto na anto patidissati tathā hi pakataṃ pāpaṃ mama tuyhañ ca mārisa. || 803 || 
(094) Vv_IV,15[=50].3 Dujjīvitam ajīvamha ye sante na dadamhase santesu deyyadhammesu dīpaṃ nākamha attano. || 804 || 
Vv_IV,15[=50].4 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampanno kāhāmi kusalaṃ bahun ti. || 805 || 
Seṭṭhiputtapetavatthu pannarasamaṃ 
51 Saṭṭhikūṭasahassapetavatthu 
Vv_IV,16[=51].1 Kin nu ummattarūpo va migo bhanto va dhāvasi nissaṃsayaṃ pāpakammanto kin nu saddāyase tuvaṃ. || 806 || 
Vv_IV,16[=51].2 Ahaṃ bhadante peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato. || 807 || 
Vv_IV,16[=51].3 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 808 || 
Vv_IV,16[=51].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammacipākena idaṃ dukkhaṃ nigacchasi. || 809 || 
Vv_IV,16[=51].5 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ. || 810 || 
Vv_IV,16[=51].6 Ath’ addasāsim sambuddhaṃ Sunettaṃ bhāvitindriyaṃ nisinnaṃ rukkhamūlasmiṃ jhāyantam akutobhayaṃ. || 811 || 
Vv_IV,16[=51].7 Sālittakappahārena bhindissaṃ tassa matthakaṃ tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ. || 812 || 
Vv_IV,16[=51].8 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 813 || 
Vv_IV,16[=51].9 Dhammena te kāpurisa, saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse tuyham nipatanti te bhindanti ca matthakan ti. || 814 || 
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ 
BHĀṆAVĀRAṂ CATUTTHAṂ 
(095) Tass’ uddānaṃ: Ambasakkharo Serīsako Piṅgalo Revati-ucchukhādakā dve kumārā dve gūthā gaṇa-Pāṭali-pokkharañ ca akkharukkha-bhogasaṃharā seṭṭhiputta-sālittakā iti soḷasavatthūni vaggo tena pavaccatī ti. 
Petavatthu samattaṃ 
MAHĀVAGGO CATUTTHO