You are here: BP HOME > PT > Khuddakanikāya: Vimānavatthu > fulltext
Khuddakanikāya: Vimānavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionItthivimāna
Click to Expand/Collapse OptionPurisavimāna
Vimānavatthu, Khuddaka-Nikāya, Sutta-Piṭaka 
(001) Namo tassa bhagavato arahato sammāsambuddhassa. 
1 ITTHIVIMĀNA 
1.ITTHIVIMĀNA 
I-PĪṬHAVAGGA 
1 Paṭhamapīṭhavimānavatthu 
Vv_I,1[=1].1 Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 1 || 
Vv_I,1[=1].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 2 || 
Vv_I,1[=1].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 3 || 
Vv_I,1[=1].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 4 || 
Vv_I,1[=1].5 Ahaṃ manussesu manussabhūtā abbhāgatān’ āsanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañ ca adāsi dānaṃ. || 5 || 
Vv_I,1[=1].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 6 || 
Vv_I,1[=1].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 7 || 
Paṭhamapīṭhavimānaṃ 
(002) 2 Dutiyapīṭhavimānavatthu 
Vv_I,2[=2].1 Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 8 || 
Vv_I,2[=2].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 9 || 
Vv_I,2[=2].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 10 || 
Vv_I,2[=2].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 11 || 
Vv_I,2[=2].5 Ahaṃ manussesu manussabhūtā abbhāgatān’ āsanakaṃ adāsiṃ abhivādayiṃ añjalikaṃ akāsiṃ yathānubhāvañ ca adāsi dānaṃ. || 12 || 
Vv_I,2[=2].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 13 || 
Vv_I,2[=2].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 14 || 
Dutiyapīṭhavimānaṃ 
(003) 3 Tatiyapīṭhavimānavatthu 
Vv_I,3[=3].1 Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 15 || 
Vv_I,3[=3].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 16 || 
Vv_I,3[=3].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 17 || 
Vv_I,3[=3].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 18 || 
Vv_I,3[=3].5 Appassa kammassa phalaṃ mamedaṃ yen’ amhi evaṃ jalitānubhāvā. || 19 || 
Vv_I,3[=3].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke, 
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ tassa adās’ ahaṃ pīṭhaṃ pasannā sehi pāṇihi. || 20 || 
Vv_I,3[=3].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 21 || 
Vv_I,3[=3].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 22 || 
Tatiyapīṭhavimānaṃ 
(004) 4 Catutthapīṭhavimānavatthu 
Vv_I,4[=4].1 Pīṭhaṃ te veḷuriyamayaṃ uḷāraṃ manojavaṃ gacchati yena kāmaṃ alaṅkate malyadhare suvatthe obhāsasi vijju-r-iv’ abbhakūṭaṃ. || 23 || 
Vv_I,4[=4].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 24 || 
Vv_I,4[=4].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 25 || 
Vv_I,4[=4].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 26 || 
Vv_I,4[=4].5 Appassa kammassa phalaṃ mamedaṃ yen’ amhi evaṃ jalitānubhāvā. || 27 || 
Vv_I,4[=4].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke, 
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ tassa adās’ ahaṃ pīṭhaṃ pasannā sehi pāṇihi. || 28 || 
Vv_I,4[=4].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 29 || 
Vv_I,4[=4].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 30 || 
Catutthapīṭhavimānaṃ 
(005) 5 Kuñjaravimānavatthu 
Vv_I,5[=5].1 Kuñjaro te varāroho nānāratanakappano ruciro thāmavā javasampanno ākāsamhi samīhati. || 31 || 
Vv_I,5[=5].2 Padumī padmapattakkhī padm’ uppalajutindharo padmacuṇṇābhikiṇṇaṅgo soṇṇapokkharamālavā. || 32 || 
Vv_I,5[=5].3 Padumānusaṭaṃ maggaṃ padmapattavibhūsitaṃ ṭhitaṃ vaggum anugghāti mitaṃ gacchati vāraṇo. || 33 || 
Vv_I,5[=5].4 Tassa pakkamamānassa soṇṇakaṃsā ratissarā tesaṃ suyyati nigghoso turiye pañcaṅgike yatha. || 34 || 
Vv_I,5[=5].5 Tassa nāgassa khandhasmiṃ sucivatthā alaṅkatā mahantaṃ accharāsaṅghaṃ vaṇṇena atirocasi. || 35 || 
Vv_I,5[=5].6 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitā ti. || 36 || 
Vv_I,5[=5].7 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 37 || 
Vv_I,5[=5].8 Disvāna guṇasampannaṃ jhāyiṃ jhānarataṃ sataṃ adāsiṃ pupphābhikiṇṇaṃ āsanaṃ dussasanthataṃ. || 38 || 
Vv_I,5[=5].9 Upaḍḍhaṃ padmamālāhaṃ āsanassa samantato abbhokirissaṃ pattehi pasannā sehi pāṇihi. || 39 || 
Vv_I,5[=5].10 Tassa kammassa kusalassa idaṃ me īdisaṃ phalaṃ sakkāro garukāro ca devānaṃ apacitā ahaṃ. || 40 || 
Vv_I,5[=5].11 Yo ve sammāvimuttānaṃ santānaṃ brahmacārinaṃ pasanno āsanaṃ dajjā evaṃ nande yathā ahaṃ. || 41 || 
Vv_I,5[=5].12 Tasmā hi attakāmena mahattam abhikaṅkhatā āsanaṃ dātabbaṃ hoti sarīrantimadhārinan ti. || 42 || 
Kuñjaravimānaṃ 
(006) 6 Paṭhamanāvāvimānavatthu 
Vv_I,6[=6].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 43 || 
Vv_I,6[=6].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 44 || 
Vv_I,6[=6].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 45 || 
Vv_I,6[=6].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 46 || 
Vv_I,6[=6].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 47 || 
Vv_I,6[=6].6 Yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. || 48 || 
Vv_I,6[=6].7 Tam āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. || 49 || 
(007) Vv_I,6[=6].8 Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tassīdha kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. || 50 || 
Vv_I,6[=6].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 51 || 
Vv_I,6[=6].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 52 || 
Paṭhamanāvāvimānaṃ 
7 Dutiyanāvāvimānavatthu 
Vv_I,7[=7].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 53 || 
Vv_I,7[=7].2 {3kena t’ etādiso} vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 54 || 
Vv_I,7[=7].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jahitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 55 || 
Vv_I,7[=7].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 56 || 
(008) Vv_I,7[=7].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhuṃ tasitaṃ kilantaṃ uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 57 || 
Vv_I,7[=7].6 Yo ve kilantassa pipāsitassa uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā5 {bahupuṇḍarīkā}. || 58 || 
Vv_I,7[=7].7 Tam āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. || 59 || 
Vv_I,7[=7].8 Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tassīdha kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. || 60 || 
Vv_I,7[=7].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 61 || 
Vv_I,7[=7].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 62 || 
Dutiyanāvāvimānaṃ 
8 Tatiyanāvāvimānavatthu 
Vv_I,8[=8].1 Suvaṇṇacchadanaṃ nāvaṃ nāri āruyha tiṭṭhasi ogāhasi pokkharaṇiṃ padmaṃ chindasi pāṇinā. || 63 || 
(009) Vv_I,8[=8].2 Kūṭāgārā nivesā te vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. || 64 || 
Vv_I,8[=8].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 65 || 
Vv_I,8[=8].4 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 66 || 
Vv_I,8[=8].5 Sā devatā attamanā sambuddhen’ eva pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ. || 67 || 
Vv_I,8[=8].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke disvāna bhikkhū tasite kilante uṭṭhāya pātuṃ udakaṃ adāsiṃ. || 68 || 
Vv_I,8[=8].7 Yo ve kilantāna pipāsitānaṃ uṭṭhāya pātuṃ udakaṃ dadāti sītodakā tassa bhavanti najjo pahūtamalyā bahupuṇḍarīkā. || 69 || 
Vv_I,8[=8].8 Tam āpagā anupariyanti sabbadā sītodakā vālukasanthatā nadī ambā ca sālā tilakā ca jambuyo uddālakā pāṭaliyo ca phullā. || 70 || 
Vv_I,8[=8].9 Taṃ bhūmibhāgehi upetarūpaṃ vimānaseṭṭhaṃ bhusa sobhamānaṃ tassīdha kammassa ayaṃ vipāko etādisaṃ puññakatā labhanti. || 71 || 
Vv_I,8[=8].10 Kūṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. || 72 || 
Vv_I,8[=8].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 73 || 
Vv_I,8[=8].12 Ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsati Etassa kammassa phalaṃ mamedaṃ atthāya buddho udakaṃ apāyī ti. || 74 || 
Tatiyanāvāvimanaṃ 
(010) 9 Dīpavimānavatthu 
Vv_I,9[=9].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 75 || 
Vv_I,9[=9].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 76 || 
Vv_I,9[=9].3 Kena tvaṃ vimalobhāsā atirocasi devate kena te sabbagattehi sabbā obhāsate disā. || 77 || 
Vv_I,9[=9].4 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 78 || 
Vv_I,9[=9].5 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 79 || 
Vv_I,9[=9].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke tamandhakāramhi timīsikāyaṃ padīpakālamhi adaṃ padīpaṃ. || 80 || 
Vv_I,9[=9].7 Yo andhakāramhi timīsikāyaṃ padīpakālamhi dadāti dīpaṃ uppajjati jotirasaṃ vimānaṃ pahūtamalyaṃ bahupuṇḍarīkaṃ. || 81 || 
Vv_I,9[=9].8 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 82 || 
Vv_I,9[=9].9 Tenāhaṃ vimalobhāsā atirocāmi devatā tena me sabbagattehi sabbā obhāsate disā. || 83 || 
(011) Vv_I,9[=9].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 84 || 
Dīpavimānaṃ 
10 Tiladakkhiṇavimānavatthu 
Vv_I,10[=10].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tāramā, || 85 || 
Vv_I,10[=10].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 86 || 
Vv_I,10[=10].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 87 || 
Vv_I,10[=10].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 88 || 
Vv_I,10[=10].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke addasaṃ virajaṃ buddhaṃ vippasannam anāvilaṃ. || 89 || 
Vv_I,10[=10].6 Āsajja dānaṃ adāsiṃ akāmā tiladakkhiṇaṃ dakkhiṇeyyassa buddhassa pasannā sehi pāṇihi. || 90 || 
Vv_I,10[=10].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 91 || 
Vv_I,10[=10].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 92 || 
Tiladakkhiṇavimānaṃ 
(012) 11 Paṭhamapatibbatāvimānavatthu 
Vv_I,11[=11].1 Koñcā mayūrā diviyā ca haṃsā vaggussarā kokilā sampatanti pupphābhikiṇṇaṃ rammam idaṃ vimānaṃ anekacittaṃ naranārisevitaṃ. || 93 || 
Vv_I,11[=11].2 Tatth’ acchasi devi mahānubhāve iddhī vikubbanti anekarūpā imā ca te accharāyo samantato naccanti gāyanti pamodayanti. || 94 || 
Vv_I,11[=11].3 Deviddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 95 || 
Vv_I,11[=11].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 96 || 
Vv_I,11[=11].5 Ahaṃ manussesu manussabhūtā patibbatā nāññamanā ahosiṃ mātā va puttaṃ anurakkhamānā kuddhā p’ ahaṃ3 {nappharusaṃ} avocaṃ. || 97 || 
Vv_I,11[=11].6 Sacce ṭhitā mosavajjaṃ pahāya dāne ratā saṅgahitattabhāvā annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ. || 98 || 
Vv_I,11[=11].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 99 || 
Vv_I,11[=11].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 100 || 
Paṭhamapatibbatāvimānaṃ 
(013) 12 Dutiyapatibbatāvimānavatthu 
Vv_I,12[=12].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānam āruyha anekacittaṃ tatth’ acchasi devi mahānubhāve uccāvacā iddhi vikubbamānā. || 101 || 
Vv_I,12[=12].2 Imā ca te accharāyo samantato naccanti gāyanti ca pamodayanti || 102 || 
Vv_I,12[=12].3 Deviddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 103 || 
Vv_I,12[=12].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 104 || 
Vv_I,12[=12].5 Ahaṃ manussesu manussabhūtā upāsikā cakkhumato ahosiṃ pāṇātipātā viratā ahosiṃ loke adinnaṃ parivajjayissaṃ. || 105 || 
Vv_I,12[=12].6 Amajjapā no ca musā abhāṇiṃ sakena sāminā ahosiṃ tuṭṭhā annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adāsiṃ. || 106 || 
Vv_I,12[=12].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 107 || 
Vv_I,12[=12].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 108 || 
Dutiyapatibbatāvimānaṃ 
(014) 13 Paṭhamasuṇisāvimānavatthu 
Vv_I,13[=13].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 109 || 
Vv_I,13[=13].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 110 || 
Vv_I,13[=13].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 111 || 
Vv_I,13[=13].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 112 || 
Vv_I,13[=13].5 Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa gehe 2addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 113 || 
Vv_I,13[=13].6 Tassa adās’ ahaṃ pūvaṃ pasannā sehi pāṇihi bhāgaḍḍhabhāgaṃ datvāna modāmi Nandane vane. || 114 || 
Vv_I,13[=13].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 115 || 
Vv_I,13[=13].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 116 || 
Paṭhamasuṇisāvimānaṃ 
14 Dutiyasuṇisāvimānavatthu 
Vv_I,14[=14].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 117 || 
(015) Vv_I,14[=14].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 118 || 
Vv_I,14[=14].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 119 || 
Vv_I,14[=14].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idam phalaṃ: || 120 || 
Vv_I,14[=14].5 Ahaṃ manussesu manussabhūtā suṇisā ahosiṃ sasurassa gehe 2addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 121 || 
Vv_I,14[=14].6 Tassa adās’ ahaṃ bhāgaṃ pasannā sehi pāṇihi kummāsapiṇḍaṃ datvāna modāmi Nandane vane. || 122 || 
Vv_I,14[=14].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 123 || 
Vv_I,14[=14].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 124 || 
Dutiyasuṇisāvimānaṃ 
15 Uttarāvimānavatthu 
Vv_I,15[=15].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 125 || 
Vv_I,15[=15].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 126 || 
Vv_I,15[=15].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 127 || 
(016) Vv_I,15[=15].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 128 || 
Vv_I,15[=15].5 Issā ca maccheram atho paḷāso nāhosi mayhaṃ gharam āvasantiyā akkodhanā bhattu vasānuvattinī uposathe nicc’ aham appamattā. || 129 || 
Vv_I,15[=15].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 130 || 
Vv_I,15[=15].7 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā saññamā saṃvibhāgā ca vimānaṃ āvasām’ ahaṃ. || 131 || 
Vv_I,15[=15].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 132 || 
Vv_I,15[=15].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 133 || 
Vv_I,15[=15].10 Sāhaṃ sakena sīlena yasasā ca yasassinī anubhomi sakaṃ puññaṃ sukhitā c’ amhi anāmayā. || 134 || 
Vv_I,15[=15].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 135 || 
Vv_I,15[=15].12 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jatilānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 136 || 
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi: Uttarā nāma bhante upāsikā bhagavato pāde sirasā vandātī ti. 
Anacchariyaṃ kho pan’ etaṃ bhante yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya. 
Taṃ bhagavā sakadāgāmiphale vyākāsī ti. 
Uttarāvimānaṃ 
(017) 16 Sirimāvimānavatthu 
Vv_I,16[=16].1 Yuttā ca te parama-alaṅkatā hayā adhomukhā aghasigamā balī javā abhinimmitā pañcarathāsatā ca te anventi taṃ sārathicoditā hayā. || 137 || 
Vv_I,16[=16].2 Sā tiṭṭhasi rathavare alaṅkatā obhāsayaṃ jalam iva jotipāvako pucchāmi taṃ varatanu anomadassane kasmā nu kāyā anadhivaraṃ upāgamī ti. || 138 || 
Vv_I,16[=16].3 Kāmaggappattānaṃ yam āhu anuttaraṃ nimmāya nimmāya ramanti devatā tasmā kāyā accharā kāmavaṇṇinī idhāgatā anadhivaraṃ namassituṃ. || 139 || 
Vv_I,16[=16].4 Kiṃ tvaṃ pure sucaritam ācarīdha ken’ acchasi tvaṃ amitayasā sukhedhitā iddhī ca te anadhivarā vihaṅgamā vaṇṇo ca te dasadisā virocati. || 140 || 
Vv_I,16[=16].5 Devehi tvaṃ parivutā sakkatā c’ asi kuto cutā sugatigatāsi devate kassa vā tvaṃ vacanakarānusāsaniṃ ācikkha me tvaṃ yadi buddhasāvikā ti. || 141 || 
Vv_I,16[=16].6 Nagantare nagaravare sumāpite paricārikā rājavarassa sirīmato nacce gīte paramasusikkhitā ahuṃ Sirimā ti maṃ Rājagahe avediṃsu. || 142 || 
Vv_I,16[=16].7 Buddho ca me isinisabho vināyako adesayī samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhasassataṃ maggañ c’ imam akuṭilam añjasaṃ sivaṃ. || 143 || 
Vv_I,16[=16].8 Sutvān’ ahaṃ amatapadam asaṅkhataṃ tathāgatass’ anadhivarassa sāsanaṃ 
{sīlesv’ ahaṃ} paramasusaṃvutā ahuṃ dhamme ṭhitā naravarabuddhadesite. || 144 || 
Vv_I,16[=16].9 Ñatvān’ ahaṃ virajapadaṃ asaṅkhataṃ tathāgaten’ anadhivarena desitaṃ tatth’ ev’ ahaṃ samathasamādhim āphusiṃ sā yeva me paramaniyāmatā ahu. || 145 || 
(018) Vv_I,16[=16].10 Laddhān’ ahaṃ amatavaraṃ visesanaṃ ekaṃsikā abhisamaye visesiya asaṃsayā bahujanapūjitā ahaṃ khiḍḍāratiṃ paccanubhom’ anappakaṃ. || 146 || 
Vv_I,16[=16].11 Evaṃ ahaṃ amatadas’ amhi devatā tathāgatass’ anadhivarassa sāvikā dhammaddasā paṭhamaphale patiṭṭhitā sotāpannā na ca pana m’ atthi duggati. || 147 || 
Vv_I,16[=16].12 Sā vandituṃ anadhivaraṃ upāgamiṃ pāsādike kusalarate ca bhikkhavo namassituṃ samaṇasamāgamaṃ sivaṃ sagāravā sirimato dhammarājino. || 148 || 
Vv_I,16[=16].13 Disvā muniṃ muditaman’ amhi pīṇitā tathāgataṃ naravaradammasārathiṃ taṇhacchidaṃ kusalarataṃ vināyakaṃ vandām’ ahaṃ paramahitānukampakan ti. || 149 || 
Sirimāvimānaṃ 
(019) 17 Kesakārīvimānavatthu 
Vv_I,17[=17].1 Idaṃ vimānaṃ ruciraṃ pabhassaraṃ veḷuriyatthambhaṃ satataṃ sunimmitaṃ sovaṇṇarukkhehi samantam otthataṃ ṭhānaṃ mamaṃ kammavipākasambhavaṃ. || 150 || 
Vv_I,17[=17].2 Tatr’ ūpapannā purimaccharā imā sataṃ sahassāni sakena kammunā tuvaṃ si ajjhūpagatā yasassinī obhāsayaṃ tiṭṭhasi pubbadevatā. || 151 || 
Vv_I,17[=17].3 Sasī adhiggayha yathā virocati nakkhattarājā-r-iva tārakāgaṇaṃ tath’ eva tvaṃ accharāsaṅgaṇaṃ imaṃ daddallamāmā yasasā virocasi. || 152 || 
Vv_I,17[=17].4 Kuto nu āgamma anomadassane upapannā tvaṃ bhavanaṃ mamaṃ idaṃ Brahmaṃ va devā Tidasā sa-h-Indakā sabbe na tappāmase dassanena tan ti. || 153 || 
Vv_I,17[=17].5 Yam etaṃ Sakka anupucchase mamaṃ: 
12kuto cutā tvaṃ idha āgatā ti, 
Bārāṇasī nāma pur’ atthi Kāsinaṃ tattha pure ahosiṃ Kesakārikā. || 154 || 
Vv_I,17[=17].6 Buddhe ca dhamme ca pasannamānasā saṅghe ca ekantagatā asaṃsayā akhaṇḍasikkhāpadā āgatapphalā sambodhidhamme niyatā anāmayā ti. || 155 || 
Vv_I,17[=17].7 Tan tyābhinandāmase svāgatañ ca te dhammena ca tvaṃ yasasā virocasi buddhe ca dhamme ca pasannamānase saṅghe ca ekantagate asaṃsaye akhaṇḍasikkhāpade āgatapphale sambodhidhamme niyate anāmaye ti. || 156 || 
Kesakārīvimānaṃ 
(020) Tass’ uddānaṃ: Pañca pīṭhā, tayo nāvā, dīpatiladakkhiṇā, duve pati, dve suṇisā, Uttarā Sirimā Kesakārikā; vaggo tena pavuccatī ti. 
Itthivimāne paṭhamo vaggo 
PĪṬHAVAGGO PAṬHAMO 
(021) II CITTALATAVAGGA 
18 Dāsivimānavatthu 
Vv_II,1[=18].1 Api Sakko va devindo ramme Cittalatāvane samantā anupariyāsi nārīgaṇapurakkhatā obhāsentī disā sabbā osadhī viya tārakā. || 157 || 
Vv_II,1[=18].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 158 || 
Vv_II,1[=18].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 159 || 
Vv_II,1[=18].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 160 || 
Vv_II,1[=18].5 Ahaṃ manussesu manussabhūtā dāsī ahosiṃ parapessiyā kule. 
3upāsikā cakkhumato Gotamassa yasassino. || 161 || 
Vv_II,1[=18].6 Tassā me nikkamo āsi sāsane tassa tādino: 
kāmaṃ bhijjatu 'yaṃ kāyo n’ eva atth’ ettha santhanaṃ. || 162 || 
Vv_II,1[=18].7 Sikkhāpadānaṃ pañcannaṃ maggo sovatthiko sivo akaṇṭako agahaṇo uju sabbhi pavedito. || 163 || 
Vv_II,1[=18].8 Nikkamassa phalaṃ passa yath’ idaṃ pāpuṇ’ itthikā āmantanikā rañño 'mhi Sakkassa vasavattino. || 164 || 
(022) Vv_II,1[=18].9 Saṭṭhituriyasahassāni paṭibodhaṃ karonti me Ālambo Gaggaro Bhīmo Sādhuvādī ca Saṃsayo, || 165 || 
Vv_II,1[=18].10 Pokkharo ca Suphasso ca Vīṇāmokkhā ca nāriyo Nandā c’ eva Sunandā ca Soṇadinnā Sucimhitā || 166 || 
Vv_II,1[=18].11 Alambusā Missakesī ca Puṇḍarīkāti {dāruṇī}1 Eṇiphassā Suphassā ca Subhaddā Muduvādinī. || 167 || 
Vv_II,1[=18].12 Etā c’ aññā ca seyyāse accharānaṃ pabodhikā tā maṃ kālen’ upāgantvā abhibhāsanti devatā: || 168 || 
Vv_II,1[=18].13 Handa naccāma gāyāma handa taṃ ramayāmase na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ. || 169 || 
Vv_II,1[=18].14 Asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 170 || 
Vv_II,1[=18].15 Tesaṃ sahavyakāmanaṃ22kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino ti. || 171 || 
Dāsivimānaṃ 
(023) 19 Lakhumāvimānavatthu 
Vv_II,2[=19].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 172 || 
Vv_II,2[=19].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 173 || 
Vv_II,2[=19].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 174 || 
Vv_II,2[=19].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 175 || 
Vv_II,2[=19].5 Kevaṭṭadvārā nikkhamma ahu mayhaṃ nivesanaṃ tattha sañcaramānānaṃ sāvakānam mahesinaṃ, || 176 || 
Vv_II,2[=19].6 Odanaṃ kummāsaṃ ḍākaṃ loṇasovīrakañ c’ ahaṃ adāsiṃ ujubhūtesu vippannena cetasā. || 177 || 
Vv_II,2[=19].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 178 || 
Vv_II,2[=19].8 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā 7saññamā saṃvibhāgā ca vimānaṃ āvasām’ ahaṃ. || 179 || 
Vv_II,2[=19].9 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 180 || 
Vv_II,2[=19].10 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 181 || 
Vv_II,2[=19].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 182 || 
Vv_II,2[=19].12 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 183 || 
Mama ca bhante vacanena bhagavato pāde sirasā vandeyyāsi; Lakhumā nāma bhante upāsikā bhagavato pāde sirasā vandatī ti. 
Anacchariyaṃ kho pan’ etaṃ bhante 
(024) yaṃ maṃ bhagavā aññatarasmiṃ sāmaññaphale vyākareyya. 
Taṃ bhagavā sakadāgāmiphale vyākāsī ti. 
Lakhumāvimānaṃ 
20 Ācāmadāyikāvimānavatthu 
Vv_II,3[=20].1 Piṇḍāya te carantassa tuṇhībhūtassa tiṭṭhato daliddā kapaṇā nārī parāgāram avassitā, || 184 || 
Vv_II,3[=20].2 Yā te adāsi ācāmaṃ pasannā sehi pāṇihi sā hitvā mānusaṃ dehaṃ kaṃ nu sā disataṃ gatā. || 185 || 
Vv_II,3[=20].3 Piṇḍāya me carantassa tuṇhībhūtassa tiṭṭhato daliddā kapaṇā nārī parāgāram avassitā, || 186 || 
Vv_II,3[=20].4 Yā me adāsi ācāmaṃ pasannā sehi pāṇihi sā hitvā mānusaṃ dehaṃ vippamuttā ito cutā. || 187 || 
Vv_II,3[=20].5 Nimmānaratino nāma santi devā mahiddhikā tattha sā sukhitā nārī modat’ ācāmadāyikā. || 188 || 
Vv_II,3[=20].6 Aho dānaṃ varākiyā Kassape suppatiṭṭhitaṃ parābhatena dānena ijjhittha vata dakkhiṇā. || 189 || 
Vv_II,3[=20].7 Yā mahesittaṃ kāreyya cakkavattissa rājino nārī sabbaṅgakalyāṇī bhattu cānomadassikā,1 etassācāmadānassa kalaṃ nāgghati soḷasiṃ. || 190 || 
Vv_II,3[=20].8 Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā sataṃ kaññāsahassāni āmuttamaṇikuṇḍalā etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. || 191 || 
Vv_II,3[=20].9 Sataṃ Hemavatā nāgā īsādantā urūḷhavā suvaṇṇakacchā mātaṅgā hemakappanavāsasā etassācāmadānassa kalaṃ nāgghanti soḷasiṃ. || 192 || 
(025) Vv_II,3[=20].10 Catunnam16pi ca dīpānaṃ issaraṃ yo 'dha kāraye etassācāmadānassa kalaṃ nāgghati soḷasin ti. || 193 || 
Ācāmadāyikāvimānaṃ 
21 Caṇḍālivimānavatthu 
Vv_II,4[=21].1 Caṇḍālī vanda pādāni Gotamassa yasassino tam eva anukampāya aṭṭhāsi isisattamo. || 194 || 
Vv_II,4[=21].2 Abhippasādehi manaṃ arahantamhi tādini khippaṃ pañjalikā vanda parittaṃ tava jīvitan ti. || 195 || 
Vv_II,4[=21].3 Coditā bhāvitattena sarīrantimadhārinā: 
caṇḍālī vanda pādāni Gotamassa yasassino. || 196 || 
Vv_II,4[=21].4 Tam enaṃ avadhī gāvī caṇḍāliṃ pañjaliṃ ṭhitaṃ namassamānaṃ sambuddhaṃ andhakāre pabhaṅkaraṃ. || 197 || 
Vv_II,4[=21].5 Khīṇāsavaṃ vigatarajaṃ anejaṃ 6ekaṃ araññamhi raho nisinnaṃ deviddhipattā upasaṅkamitvā vandāmi taṃ vīra mahānubhāvā ti. || 198 || 
Vv_II,4[=21].6 Suvaṇṇavaṇṇā jalitā mahāyasā vimāna-m-oruyha anekacittā parivāritā accharāsaṅgaṇena kā tvaṃ subhe devate vandase mamam ti. || 199 || 
(026) Vv_II,4[=21].7 Ahaṃ bhadante caṇḍālī tayā vīrena pesitā vandiṃ arahato pāde Gotamassa yasassino. || 200 || 
Vv_II,4[=21].8 Sāhaṃ vanditva pādāni cutā caṇḍālayoniyā vimānaṃ sabbaso bhaddaṃ upapanna 'mhi Nandane. || 201 || 
Vv_II,4[=21].9 Accharānaṃ satasahassaṃ purakkhatvāna tiṭṭhati1 tās’ āhaṃ pavarā seṭṭhā vaṇṇena yasasāyunā. || 202 || 
Vv_II,4[=21].10 Pahūtakatakalyāṇā sampajānā patissatā muniṃ kāruṇikaṃ loke bhante vanditum āgatā. || 203 || 
Vv_II,4[=21].11 Idaṃ vatvāna caṇḍālī kataññū katavedinī vanditvā arahato pāde tatth’ ev’ antaradhāyathā ti. || 204 || 
Caṇḍālivimānaṃ 
22 Bhadditthivimānavatthu 
Vv_II,5[=22].1 Nīlā pītā ca kāḷā ca mañjeṭṭhā atha lohitā uccāvacānaṃ vaṇṇānaṃ kiñjakkhaparivāritā. || 205 || 
Vv_II,5[=22].2 Mandāravānaṃ pupphānaṃ mālaṃ dhāresi muddhani na-y-ime aññesu kāyesu rukkhā santi sumedhase. || 206 || 
(027) Vv_II,5[=22].3 Kena kāyaṃ upapannā Tāvatiṃsaṃ yasassinī devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 207 || 
Vv_II,5[=22].4 Bhadditthikā ti maṃ aññiṃsu Kimbilāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 208 || 
Vv_II,5[=22].5 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 209 || 
Vv_II,5[=22].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 210 || 
Vv_II,5[=22].7 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 211 || 
Vv_II,5[=22].8 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato appamādavihārinī,9 katāvakānā katakusalā tato cutā sayampabhā anuvicarāmi Nandanaṃ. || 212 || 
Vv_II,5[=22].9 Bhikkhū c’ aham paramahitānukampake abhojayiṃ tapassiyugaṃ mahāmuniṃ katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi Nandanaṃ. || 213 || 
Vv_II,5[=22].10 Aṭṭhaṅgikaṃ aparimitaṃ sukhāvahaṃ uposathaṃ satatam12upāvasiṃ ahaṃ katāvakāsā katakusalā tato cutā sayampabhā anuvicarāmi Nandanaṃ. || 214 || 
Bhadditthivimānaṃ 
(028) 23 Soṇadinnāvimānavatthu 
Vv_II,6[=23].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 215 || 
Vv_II,6[=23].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 216 || 
Vv_II,6[=23].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 217 || 
Vv_II,6[=23].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 218 || 
Vv_II,6[=23].5 Soṇadinnā ti maṃ aññiṃsu Nālandāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 219 || 
Vv_II,6[=23].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 220 || 
Vv_II,6[=23].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposatham upavasissaṃ sadā sīlesu saṃvutā. || 221 || 
Vv_II,6[=23].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 222 || 
Vv_II,6[=23].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 223 || 
Vv_II,6[=23].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 224 || 
Vv_II,6[=23].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 225 || 
Soṇadinnā3-vimānaṃ 
(029) 24 Uposathāvimānavatthu 
Vv_II,7[=24].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 226 || 
Vv_II,7[=24].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 227 || 
Vv_II,7[=24].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 228 || 
Vv_II,7[=24].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalam: || 229 || 
Vv_II,7[=24].5 Uposathā ti maṃ aññiṃsu Sāketāyaṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 230 || 
Vv_II,7[=24].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 231 || 
Vv_II,7[=24].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 232 || 
Vv_II,7[=24].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 233 || 
Vv_II,7[=24].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 234 || 
Vv_II,7[=24].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 235 || 
Vv_II,7[=24].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 236 || 
Vv_II,7[=24].12 Abhikkhaṇaṃ Nandanaṃ sutvā chando me upapajjatha tattha cittaṃ paṇidhāya upapanna 'mhi Nandanaṃ. || 237 || 
(030) Vv_II,7[=24].13 Nākāsiṃ satthu vacanaṃ buddhass’ ādiccabandhuno hīne cittaṃ paṇidhāya sāmhi pacchānutāpinī. || 238 || 
Vv_II,7[=24].14 Kīva ciraṃ vimānasmiṃ idha vassas’ Uposathe devate pucchitācikkha yadi jānāsi āyuno. || 239 || 
Vv_II,7[=24].15 Saṭṭhivassasahassāni tisso ca vassakoṭiyo idha ṭhatvā mahāmuni ito cutā gamissāmi manussānaṃ sahavyatan12ti. || 240 || 
Vv_II,7[=24].16 Mā tvaṃ Uposathe bhāyi sambuddhenāsi vyākatā sotāpannā visesayi pahīnā tava duggatī ti. || 241 || 
Uposathāvimānaṃ 
25 Niddāvimānavatthu 
Vv_II,8[=25].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 242 || 
Vv_II,8[=25].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 243 || 
Vv_II,8[=25].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 244 || 
Vv_II,8[=25].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 245 || 
Vv_II,8[=25].5 Niddā ti maṃ aññiṃsu Rājagahasmiṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 246 || 
(031) Vv_II,8[=25].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 247 || 
Vv_II,8[=25].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 248 || 
Vv_II,8[=25].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 249 || 
Vv_II,8[=25].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 250 || 
Vv_II,8[=25].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 251 || 
Vv_II,8[=25].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 252 || 
Niddāvimānaṃ 
26 Suniddāvimānavatthu 
Vv_II,9[=26].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 253 || 
Vv_II,9[=26].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 254 || 
Vv_II,9[=26].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 255 || 
Vv_II,9[=26].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 256 || 
(032) Vv_II,9[=26].5 Suniddā ti maṃ aññiṃsu Rājagahasmiṃ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 257 || 
Vv_II,9[=26].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 258 || 
Vv_II,9[=26].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposatham upavasissaṃ sadā sīlesu saṃvutā. || 259 || 
Vv_II,9[=26].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 260 || 
Vv_II,9[=26].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 261 || 
Vv_II,9[=26].10 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 262 || 
Vv_II,9[=26].11 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 263 || 
Suniddāvimānaṃ 
27 Paṭhamabhikkhādāyikāvimānavatthu 
Vv_II,10[=27].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 264 || 
Vv_II,10[=27].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 265 || 
Vv_II,10[=27].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 266 || 
(033) Vv_II,10[=27].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 267 || 
Vv_II,10[=27].5 Ahaṃ manussesu manussabhūtā purimāya pātiyā manussaloke addasaṃ virajaṃ buddhaṃ vippasannam anāvilaṃ. 
1Tassa adās’ ahaṃ bhikkhaṃ pasannā sehi pāṇihi. || 268 || 
Vv_II,10[=27].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 269 || 
Vv_II,10[=27].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 270 || 
Paṭhamabhikkhādāyikāvimānaṃ 
28 Dutiyabhikkhādāyikāvimānavatthu 
Vv_II,11[=28].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 271 || 
Vv_II,11[=28].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 272 || 
Vv_II,11[=28].3 Pucchāmi taṃ devi mahanubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 273 || 
Vv_II,11[=28].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 274 || 
Vv_II,11[=28].5 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke, 
addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. 
2Tassa adās’ ahaṃ bhikkhaṃ pasannā sehi pāṇihi. || 275 || 
Vv_II,11[=28].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 276 || 
(034) Vv_II,11[=28].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 277 || 
Dutiyabhikkhādāyikāvimānaṃ Tass’ uddānaṃ: 
Dāsī c’ eva Lakhumā ca atha ācāmadāyikā caṇḍālī bhadditthī c’ eva Soṇadinnā Uposathā Niddā c’ eva Suniddā ca dve ca bhikkhāya dāyikā; 
vaggo tena pavuccatī ti. 
Itthivimāne dutiyo vaggo Bhāṇavāraṃ paṭhamaṃ 
CITTALATĀVAGGO DUTIYO 
(035) III {PĀRICCHATTAKAVAGGA} 
29 Uḷāravimānavatthu 
Vv_III,1[=29].1 Uḷāro te yaso vaṇṇo sabbā obhāsate disā nāriyo naccanti gāyanti devaputtā alaṅkatā. || 278 || 
Vv_III,1[=29].2 Modenti parivārenti tava pūjāya devate sovaṇṇāni vimānāni tav’ imāni sudassane. || 279 || 
Vv_III,1[=29].3 Tuvaṃ si issarā tesaṃ sabbakāmasamiddhinī abhijātā mahantāsi devakāye pamodasi, 
devate pucchitācikkha kissa kammass’ idaṃ phalaṃ. || 280 || 
Vv_III,1[=29].4 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 281 || 
Vv_III,1[=29].5 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 282 || 
Vv_III,1[=29].6 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 283 || 
Vv_III,1[=29].7 Ahaṃ manussesu manussabhūtā 6purimāya jātiyā manussaloke dussīlakule suṇisā ahosiṃ assaddhesu kadariyesu ahaṃ. || 284 || 
Vv_III,1[=29].8 Saddhā sīlena sampannā saṃvibhāgaratā sadā piṇḍāya caramānassa apūvaṃ te adās’ ahaṃ. || 285 || 
(036) Vv_III,1[=29].9 Tadāhaṃ sassuyācikkhiṃ: samaṇo āgato idha tassa adās’ ahaṃ pūvaṃ pasannā sehi pāṇihi. || 286 || 
Vv_III,1[=29].10 Iti ssā sassu paribhāsi: avinītā tuvaṃ vadhū 
na maṃ sampucchituṃ icchi: samaṇassa dadām’ ahaṃ. || 287 || 
Vv_III,1[=29].11 Tato me sassu kupitā pahāsi musalena maṃ kūṭaṅg’ acchi avadhi maṃ nāsakkhim jīvituṃ ciraṃ. || 288 || 
Vv_III,1[=29].12 Sā ahaṃ kāyassa bhedā vippamuttā tato cutā devānaṃ Tāvatiṃsānaṃ upapannā sahavyataṃ. || 289 || 
Vv_III,1[=29].13 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 290 || 
Vv_III,1[=29].14 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 291 || 
Uḷāravimānaṃ 
(037) 30 Ucchudāyikāvimānavatthu 
Vv_III,2[=30].1 Obhāsayitvā paṭhaviṃ sadevakaṃ atirocasi candimasūriyā viya siriyā ca vaṇṇena yasena tejasā Brahmā va deve Tidase sa-h-Indake. || 292 || 
Vv_III,2[=30].2 Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace alaṅkate uttamavatthadhārinī kā tvaṃ subhe devate vandase mamaṃ. || 293 || 
Vv_III,2[=30].3 Kiṃ tvaṃ pure kammam akāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaññamaṃ kenūpapannā sugatiṃ yasassinī. 
Devate pucchitācikkha kissa kammass’ idam phalam. || 294 || 
Vv_III,2[=30].4 Idāni bhante imam eva gāmaṃ piṇḍāya amhāka gharaṃ upāgami tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā. || 295 || 
Vv_III,2[=30].5 Sassu ca pacchā anuyuñjate mamaṃ: 
kahan nu ucchuṃ vadhuke avākiri. 
Na’ cchaḍḍitaṃ no pana khāditaṃ mayā santassa bhikkhussa sayaṃ adās’ ahaṃ. || 296 || 
Vv_III,2[=30].6 Tuyham nv idaṃ issariyaṃ atho mama iti ssā sassu paribhāsate mamaṃ; 
pīṭhaṃ gahetvā pahāram adāsi me tato cutā kālakatāmhi devatā. || 297 || 
Vv_III,2[=30].7 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 298 || 
Vv_III,2[=30].8 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devindaguttā Tidasehi rakkhitā samappitā kāmaguṇehi pañcahi. || 299 || 
Vv_III,2[=30].9 Etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 300 || 
(038) Vv_III,2[=30].10 Etādisaṃ puññaphalaṃ anappakaṃ mahājutīkā mama ucchudakkhiṇā devindaguttā Tidasehi rakkhitā sahassanetto-r-iva Nandane vane. || 301 || 
Vv_III,2[=30].11 Tuvañ ca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañ ca pucchisaṃ tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā ti. || 302 || 
Ucchudāyikāvimānaṃ 
(039) 31 Pallaṅkavimānavatthu 
Vv_III,3[=31].1 Pallaṅkaseṭṭhe maṇisoṇṇacitte pupphābhikiṇṇe sayane uḷāre tatth’ acchasi devi mahānubhāve uccāvacā iddhi vikubbamānā. || 303 || 
Vv_III,3[=31].2 Imā ca te accharāyo samantato naccanti gāyanti pamodayanti deviddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 304 || 
Vv_III,3[=31].3 Ahaṃ manussesu manussabhūtā aḍḍhe kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī appamattā uposathe[ahosiṃ].3 || 305 || 
Vv_III,3[=31].4 Manussabhūtā daharā apāpikā pasannacittā patim ābhirādhayiṃ divā ca ratto ca manāpacārinī ahaṃ pure sīlavatī ahosiṃ. || 306 || 
Vv_III,3[=31].5 Pāṇātipātā viratā acorikā saṃsuddhakāyā sucibrahmacārinī amajjapā no ca musā abhāṇiṃ sikkhāpadesu paripūrakārinī. || 307 || 
Vv_III,3[=31].6 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkañ ca pasannamānasā ahaṃ 11aṭṭhaṅgupetaṃ anudhammacārinī uposathaṃ pītimanā upāvasiṃ. || 308 || 
Vv_III,3[=31].7 Imaṃ cāriyaṭṭhaṅgavareh’ upetaṃ samādiyitvā kusalaṃ sukhudrayaṃ patimhi kalyāṇi vasānuvattinī ahosiṃ pubbe sugatassa sāvikā. || 309 || 
Vv_III,3[=31].8 Etādisaṃ kusalaṃ jīvaloke kammaṃ karitvāna visesabhāginī kāyassa bhedā abhisamparāyaṃ deviddhipattā sugatimhi āgatā. || 310 || 
Vv_III,3[=31].9 Vimānapāsādavare manorame parivāritā accharāsaṅgaṇena sayaṃpabhā devagaṇā ramenti maṃ dīghāyukiṃ devavimānam āgatan ti. || 311 || 
Pallaṅkavimānaṃ 
(040) 32 Latāvimānavatthu 
Vv_III,4[=32].1 Latā ca Sajjā Pavarā ca devatā Accimatī rājavarassa sirīmato Sutā ca rañño Vessavaṇassa dhītā rājīmatī dhammaguṇehi sobhatha. || 312 || 
Vv_III,4[=32].2 Pañc’ ettha nāriyo agamaṃsu nhāyituṃ sītodakaṃ uppaliniṃ sivaṃ nadiṃ tā tattha nhāyitvā rametva devatā naccitva gāyitva Sutā Lataṃ bravi: || 313 || 
Vv_III,4[=32].3 Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace timīratambakkhi nabheva sobhane dīghāyukī kena kato yaso tava. || 314 || 
Vv_III,4[=32].4 Kenāsi bhadde patino piyatarā visiṭṭhakalyāṇitar’ assu rūpato padakkhiṇā naccagītavādite ācikkha no tvaṃ naranāripucchitā ti. || 315 || 
Vv_III,4[=32].5 Ahaṃ manussesu manussabhūtā uḷārabhoge kule suṇisā ahosiṃ akkodhanā bhattu vasānuvattinī appamattā uposathe[ahosiṃ].14 || 316 || 
(041) Vv_III,4[=32].6 Manussabhūtā daharā apāpikā pasannacittā patim ābhirādhayiṃ sadevaraṃ sassasuraṃ sadāsakaṃ abhirādhayiṃ tamhi kato yaso mama. || 317 || 
Vv_III,4[=32].7 Sāhaṃ tena kusalena kammunā catubbhi ṭhānehi visesam ajjhagā āyuñ ca vaṇṇañ ca sukhaṃ balañ ca khiḍḍāratiṃ paccanubhom’ anappakaṃ. || 318 || 
Vv_III,4[=32].8 Sutaṃ nu taṃ bhāsati yaṃ ayaṃ Latā yaṃ no apucchimha akittayī no patino kir’ amhākaṃ visiṭṭhanārinaṃ gatī ca tāsaṃ pavarā ca devatā. || 319 || 
Vv_III,4[=32].9 Patīsu dhammaṃ pacarāma sabbā patibbatā yattha bhavanti itthiyo patīsu dhammam pacaritva sabbā lacchāmase bhāsati yaṃ ayaṃ Latā. || 320 || 
Vv_III,4[=32].10 Sīho yathā pabbatasānugocaro mahiṃdharaṃ pabbatam āvasitvā pasayha hantvā itare catuppade khudde mige khādati maṃsabhojano, || 321 || 
Vv_III,4[=32].11 Tath’ eva saddhā idha ariyasāvikā bhattāraṃ nissāya patiṃ anubbatā kodhaṃ vadhitvā abhibhuyya maccharaṃ saggamhi sā modati dhammacārinī ti. || 322 || 
Latāvimānaṃ 
(042) 33 Guttilavimānavatthu 
Vv_III,5[=33].1 Sattatantiṃ sumadhuraṃ rāmaṇeyyaṃ avācayiṃ so maṃ raṅgamhi avheti saraṇaṃ me hohi Kosiyā ti. || 323 || 
Vv_III,5[=33].2 Ahaṃ te saraṇaṃ homi aham ācariyapūjako na taṃ jayissati sisso sissam ācariya jessasī ti. || 324 || 
Vv_III,5[=33].3 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 325 || 
Vv_III,5[=33].4 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 326 || 
Vv_III,5[=33].5 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 327 || 
Vv_III,5[=33].6 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 328 || 
Vv_III,5[=33].7 Vatthuttamadāyikā nārī pavarā hoti naresu nārisu evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. || 329 || 
(043) Vv_III,5[=33].8 Tassā me passa vimānaṃ accharā kāmavaṇṇinī 'ham asmi accharāsahassassāhaṃ 
pavarā passa puññānaṃ vipākaṃ. || 330 || 
Vv_III,5[=33].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 331 || 
Vv_III,5[=33].10 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 332 || 
8Anantaraṃ caturavimānaṃ yathā Vatthadāyikāvimānaṃ tathā vitthāretabbaṃ. 
[Verses 11-18,19-26,27-34,35-42 are repetitions of verses 3-10 four times over with the exception of the following pādas:) Vv_III,5[=33].23a Gandhuttamadāyikā nārī || 345 || 
Vv_III,5[=33].31a Phaluttamadāyikā nārī || 353 || 
Vv_III,5[=33].39a Rasuttamadāyikā nārī || 361 || 
[Verses 43-46 are a repetition of verses 3-6.) Kassapassa bhagavato thūpasmiṃ 12evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. || 369 || 
[Verses 48-50 are a repetition of verses 8-10.) dāyikāvimānaṃ tathā vitthāretabbaṃ. 
[Verses 51-58,59-66,67-74,75-82,83-90 are repetitions of verses 3-10 five times over with the exception of the following verses:) addasāsiṃ panthapaṭipanne tesāhaṃ dhammaṃ sutvāna ekūposathaṃ upavasissaṃ. || 377 || 
(044) Vv_III,5[=33].63 Udake ṭhitā udakam adāsiṃ bhikkhuno cittena vippasannena evaṃ piyarūpadāyikā manāpaṃ dibbaṃ sā labhate upecca ṭhānaṃ. || 385 || 
Vv_III,5[=33].71 Sassuñ cāhaṃ sasurañ ca caṇḍike kodhane ca pharuse ca anussūyikā upaṭṭhāsiṃ appamattā sakena sīlena. || 393 || 
Vv_III,5[=33].79 Parakammakārī āsiṃ atthenātanditā dāsī akkodhanā anatimānī saṃvibhāginī sakassa bhāgassa. || 401 || 
Vv_III,5[=33].87 Khīrodanaṃ aham adāsiṃ bhikkhuno piṇḍāya carantassa 27evaṃ karitvā kammaṃ sugatiṃ uppajja modāmi. || 409 || 
28Anantaraṃ pañcavīsativimānaṃ yathā Khīrodanadāyikā- 
vimānaṃ tathā vitthāretabbaṃ. 
[The same formula as before in cycles of eight verses viz. 91-98,99-106,107-11 etc. is repeated twenty-five times with the fifth verse viz. 95,103,11 etc. in each cycle, mentioning in its first word the gift given. It runs:) bhikkhuno piṇḍāya carantassa evaṃ karitvā kammaṃ sugatiṃ uppajja modāmi. 
[The following words should be used to fill the blank in the preceding verse and the verses so formed should be numbered as below:) Vv_III,5[=33].103 Ucchukkaṇḍakaṃ || 425 || 
Vv_III,5[=33].111 Timbarūsakaṃ || 433 || 
Vv_III,5[=33].119 Kakkārikaṃ || 441 || 
Vv_III,5[=33].127 Eḷālukaṃ || 449 || 
Vv_III,5[=33].135 Valliphalaṃ || 457 || 
(045) Vv_III,5[=33].143 Phārusakaṃ || 465 || 
Vv_III,5[=33].151 Hatthappatāpakaṃ || 473 || 
Vv_III,5[=33].159 Sākamuṭṭhiṃ || 481 || 
Vv_III,5[=33].167 Pupphakamuṭṭhiṃ || 489 || 
Vv_III,5[=33].175 Mūlakaṃ || 497 || 
Vv_III,5[=33].183 Nimbamuṭṭhiṃ || 505 || 
Vv_III,5[=33].191 Ambakañjikaṃ || 513 || 
Vv_III,5[=33].199 Doṇinimmajjaniṃ || 521 || 
Vv_III,5[=33].207 Kāyabandhanaṃ || 529 || 
Vv_III,5[=33].215 Aṃsavaṭṭakaṃ || 537 || 
Vv_III,5[=33].223 Āyogapaṭṭaṃ || 545 || 
Vv_III,5[=33].231 Vidhūpanaṃ || 553 || 
Vv_III,5[=33].239 Tālavaṇṭaṃ || 561 || 
Vv_III,5[=33].247 Morahatthaṃ || 569 || 
Vv_III,5[=33].255 Chattaṃ || 577 || 
Vv_III,5[=33].263 Upāhanaṃ || 585 || 
Vv_III,5[=33].271 Pūvaṃ || 593 || 
Vv_III,5[=33].279 Modakaṃ || 601 || 
Vv_III,5[=33].287 Sakkhaliṃ || 609 || 
Vv_III,5[=33].288- Tassā me passa vimānaṃ --pe-- || 610 || 
Vv_III,5[=33].290 vaṇṇo ca me sabbadisā pabhāsatī ti. || 612 || 
Vv_III,5[=33].291 Svāgataṃ vata me ajja suppabhātaṃ su-h-uṭṭhitaṃ yaṃ addasaṃ devatāyo accharā kāmavaṇṇiyo. || 613 || 
Vv_III,5[=33].292 Imāsāhaṃ dhammaṃ sutvā kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca svāhaṃ tattha gamissāmi yattha gantvā na socare ti. || 614 || 
Guttilavimānaṃ 
(046) blank page (047) blank page 
(048) 34 Daddallavimānavatthu 
Vv_III,6[=34].1 Daddallamānā vaṇṇena yasasā ca yasassinī sabbe deve Tāvatiṃse vaṇṇena atirocasi. || 615 || 
Vv_III,6[=34].2 Dassanaṃ nābhijānāmi idaṃ paṭhamadassanaṃ kasmā kāyā nu āgamma nāmena bhāsase maman ti. || 616 || 
Vv_III,6[=34].3 Ahaṃ bhadde Subhaddāsiṃ pubbe mānusake bhave sahabhariyā ca te āsiṃ bhaginī ca kaniṭṭhikā. || 617 || 
Vv_III,6[=34].4 Sāhaṃ kāyassa bhedāya vippamuttā tato cutā Nimmānaratidevānaṃ upapannā sahavyatan ti. || 618 || 
Vv_III,6[=34].5 Pahūtakatakalyāṇā te deve yanti pāṇino yesaṃ tvaṃ kittayissasi Subhadde jātim attano. || 619 || 
Vv_III,6[=34].6 Kathaṃ tvaṃ kena vaṇṇena kena vā anusāsitā kīdisen’ eva dānena subbatena yasassinī || 620 || 
Vv_III,6[=34].7 Yasaṃ etādisaṃ pattā visesaṃ vipulam ajjhatā devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 621 || 
Vv_III,6[=34].8 Aṭṭh’ eva piṇḍapātāni yaṃ dānaṃ adadaṃ pure dakkhiṇeyyassa saṅghassa pasannā sehi pāṇihi, || 622 || 
Vv_III,6[=34].9 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 623 || 
Vv_III,6[=34].10 Akkhāmi te devi mahānubhāve manussabhūtā yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 624 || 
Vv_III,6[=34].11 Ahaṃ tayā bahutare bhikkhū saññate brahmacārino tappesiṃ annapānena pasannā sehi pāṇihi 12tayā bahutaraṃ datvā hīnakāyūpagā ahaṃ. || 625 || 
Vv_III,6[=34].12 Kathaṃ tvaṃ appataraṃ datvā visesaṃ vipulam ajjhagā devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 626 || 
(049) Vv_III,6[=34].13 Manobhāvaniyo bhikkhu sandiṭṭho me pure ahu tāhaṃ bhattena nimantesiṃ Revataṃ atta-n-aṭṭhamaṃ. || 627 || 
Vv_III,6[=34].14 So me atthapurekkhāro anukampāya Revato: 
saṅghe dehī ti maṃ voca tassāhaṃ vacanaṃ kariṃ. || 628 || 
Vv_III,6[=34].15 Sā dakkhiṇā saṅghagatā appameyye patiṭṭhitā, 
puggalesu tayā dinnaṃ na taṃ tava mahapphalan ti. || 629 || 
Vv_III,6[=34].16 Idān’ evāhaṃ jānāmi saṅghe dinnaṃ mahapphalaṃ sāhaṃ gantvā manussattaṃ vadaññū vītamaccharā saṅghe dānāni dassāmi appamattā punappunan ti. || 630 || 
Vv_III,6[=34].17 Kā esā devatā bhadde tayā mantayate saha sabbe deve Tāvatiṃse vaṇṇena atirocatī ti. || 631 || 
Vv_III,6[=34].18 Manussabhūtā devinda pubbe mānusake bhave sahabhariyā ca me āsi bhaginī ca kaniṭṭhikā saṅghe dānāni datvāna katapuññā virocatī ti. || 632 || 
Vv_III,6[=34].19 Dhammena pubbe bhaginī tayā bhadde virocati yaṃ saṅghamhi appameyye patiṭṭhāpesi dakkhiṇaṃ. || 633 || 
Vv_III,6[=34].20 Pucchito hi mayā buddho Gijjhakūṭamhi pabbate vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. || 634 || 
Vv_III,6[=34].21 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ yattha dinnaṃ mahapphalaṃ, || 635 || 
Vv_III,6[=34].22 Taṃ me buddho viyākāsi jānaṃ kammaphalaṃ sakaṃ vipākaṃ saṃvibhāgassa yattha dinnaṃ mahapphalaṃ. || 636 || 
Vv_III,6[=34].23 Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito. || 637 || 
Vv_III,6[=34].24 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. || 638 || 
Vv_III,6[=34].25 Eso hi saṅgho vipulo mahaggato es’ appameyyo udadhīva sāgaro ete hi seṭṭhā naravīrasāvakā pabhaṅkarā dhammam udīrayanti. || 639 || 
(050) Vv_III,6[=34].26 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṅgham uddissa dadanti dānaṃ sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitā. || 640 || 
Vv_III,6[=34].27 Etādisaṃ yaññam anussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggam upenti ṭhānan ti. || 641 || 
Daddallavimānaṃ 
(051) 35 Sesavatīvimānavatthu 
Vv_III,7[=35].1 Phaḷikarajatahemajālacchannaṃ vividhavicitratalam addasaṃ surammaṃ vyamhaṃ sunimmitaṃ toraṇūpapannaṃ rucakupakiṇṇam idaṃ subhaṃ vimānaṃ. || 642 || 
Vv_III,7[=35].2 Bhāti ca dasa disā nabhe va suriyo sarade tamonudo sahassaraṃsī tathā tapati-m-idaṃ tava vimānaṃ jalam iva dhūmasikho nise nabhagge. || 643 || 
Vv_III,7[=35].3 Musatīva nayanaṃ sateratā va ākāse ṭhapitam idaṃ manuññaṃ vīṇāmurajasammatāḷaghuṭṭhaṃ iddhaṃ Indapuraṃ yathā tavedaṃ. || 644 || 
Vv_III,7[=35].4 Padumakumuduppalakuvalayaṃ yodhikabandhukanojakā ca santi sālakusumitapupphitā asokā vividhadumaggasugandhasevitam idaṃ. || 645 || 
Vv_III,7[=35].5 Saḷalalabujabhujakasaṃyuttā kusakasuphullitalatāvalambinīhi maṇijālasadisā yasassinī rammā pokkharaṇī upaṭṭhitā te. || 646 || 
Vv_III,7[=35].6 Udakaruhā ca ye 'tthi pupphajātā thalajā ye ca santi rukkhajātā mānusakā amānusakā ca dibbā sabbe tuyhaṃ nivesanamhi jātā. || 647 || 
Vv_III,7[=35].7 Kissa samadamass’ ayaṃ vipāko kenāsi kammaphalen’ idhūpapannā yathā ca te adhigatam idaṃ vimānaṃ tad anupadaṃ avacāsi 'lārapakhume ti. || 648 || 
Vv_III,7[=35].8 Yathā ca me adhigatam idaṃ vimānaṃ koñcamayūracakorasaṅghacaritaṃ dibbapilavahaṃsarājaciṇṇaṃ dijakāraṇḍavakokilābhinaditaṃ, || 649 || 
Vv_III,7[=35].9 Nānāsantānakapuppharukkhavividhā pāṭalijambuasokarukkhavantaṃ yathā ca me adhigatam idaṃ vimānaṃ tan te pavedissāmi suṇohi bhante. || 650 || 
(052) Vv_III,7[=35].10 Magadhavarapuratthimena Nālakagāmo nāma atthi bhante tattha ahosiṃ pure suṇisā Sesavatī ti tattha jāniṃsu mamaṃ. || 651 || 
Vv_III,7[=35].11 Sāhaṃ apacitatthadhammakusalaṃ devamanussapūjitaṃ mahantaṃ Upatissaṃ nibbutaṃ appameyyaṃ muditamanā kusumehi abbhokiriṃ. || 652 || 
Vv_III,7[=35].12 Paramagatigatañ ca pūjayitvā antimadehadharaṃ isiṃ uḷāraṃ pahāya mānusakaṃ samussayaṃ Tidasagatā idha-m-āvasāmi ṭhānan ti. || 653 || 
Sesavatī-vimānaṃ 
(053) 36 Mallikāvimānavatthu 
Vv_III,8[=36].1 Pītavatthe pītadhaje pītālaṅkārabhūsite pītantarāhi vaggūhi apilandhā va sobhasi. || 654 || 
Vv_III,8[=36].2 Kā kambukāyuradhare kañcanāveḷabhūsite hemajālakapacchanne nānāratanamālinī. || 655 || 
Vv_III,8[=36].3 Sovaṇṇamayā lohitaṅkamayā muttāmayā veḷuriyāmayā ca masāragallā sahalohitaṅkā pārevatakkhīhi maṇīhi cittatā. || 656 || 
Vv_III,8[=36].4 Koci koci ettha mayūrasussaro haṃsassar’ añño karavīkasussaro tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 657 || 
Vv_III,8[=36].5 Ratho ca te subho vaggu nānāratanacittito nānāvaṇṇāhi dhātūhi suvibhatto va sobhati. || 658 || 
Vv_III,8[=36].6 Tasmiṃ rathe kañcanabimbavaṇṇe yā tvaṃ ṭhitā bhāsas’ imaṃ padesaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 659 || 
Vv_III,8[=36].7 Sovaṇṇajālaṃ maṇisoṇṇacittaṃ muttācitaṃ hemajālena channaṃ parinibbute Gotame appameyye pasannacittā aham ābhiropayiṃ. || 660 || 
Vv_III,8[=36].8 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodām’ anāmayā ti. || 661 || 
Mallikāvimānaṃ 
(054) 37 Visālakkhivimānavatthu 
Vv_III,9[=37].1 Kā nāma tvaṃ visālakkhi ramme Cittalatāvane samantā anupariyāsi narīgaṇapurakkhatā. || 662 || 
Vv_III,9[=37].2 Yadā devā Tāvatiṃsā pavisanti imaṃ vanaṃ sayoggā sarathā sabbe citrā honti idhāgatā. || 663 || 
Vv_III,9[=37].3 Tuyhañ ca idha pattāya uyyāne vicarantiyā kāyena dissati cittaṃ kena rūpaṃ tav’ edisaṃ, 
devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 664 || 
Vv_III,9[=37].4 Yena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca taṃ suṇohi Purindada. || 665 || 
Vv_III,9[=37].5 Ahaṃ Rājagahe ramme Sunandā nām’ upāsikā saddhā sīlena sampannā saṃvibhāgaratā sadā. || 666 || 
Vv_III,9[=37].6 Acchādanañ ca bhattañ ca senāsanaṃ padīpiyaṃ adāsiṃ ujubhūtesu vippasannena cetasā. || 667 || 
Vv_III,9[=37].7 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasissaṃ sadā sīlesu saṃvutā. || 668 || 
Vv_III,9[=37].8 Pāṇātipātā viratā musāvādā ca saññatā theyyā ca aticārā ca majjapānā ca ārakā || 669 || 
Vv_III,9[=37].9 Pañcasikkhāpade ratā ariyasaccāna kovidā upāsikā cakkhumato Gotamassa yasassino. || 670 || 
(055) Vv_III,9[=37].10 Tassā me ñātikulā dāsī sadā mālābhihārati tāhaṃ bhagavato thūpe sabbam evābhiropayiṃ. || 671 || 
Vv_III,9[=37].11 Uposathe c’ ahaṃ gantvā mālāgandhavilepanaṃ thūpasmiṃ abhiropesiṃ pasannā sehi pāṇihi. || 672 || 
Vv_III,9[=37].12 Tena kammena devinda rūpaṃ mayhaṃ gatī ca me iddhī ca ānubhāvo ca yaṃ mālaṃ abhiropayiṃ. || 673 || 
Vv_III,9[=37].13 Yañ ca sīlavatī āsiṃ na taṃ tāva vipaccati āsā ca pana me devinda sakadāgāminī siyan ti. || 674 || 
Visālakkhivimānaṃ 
38 Pāricchattakavimānavatthu 
Vv_III,10[=38].1 Pāricchattake koviḷāre ramaṇīye manorame dibbamālaṃ ganthamānā gāyantī sampamodasi. || 675 || 
Vv_III,10[=38].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. || 676 || 
Vv_III,10[=38].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. || 677 || 
Vv_III,10[=38].4 Vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghaso turiye pañcaṅgike yathā. || 678 || 
Vv_III,10[=38].5 Vaṭamsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 679 || 
(056) Vv_III,10[=38].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. || 680 || 
Vv_III,10[=38].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 681 || 
Vv_III,10[=38].8 Pabhassaraṃ accimantaṃ vaṇṇagandhena saṃyutaṃ asokapupphamālāhaṃ buddhassa upanāmayiṃ. || 682 || 
Vv_III,10[=38].9 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodām’ anāmayā ti. || 683 || 
Pāricchattakavimānaṃ Tass’ uddānaṃ: 
Uḷāraṃ ucchu-pallaṅkaṃ Latā ca Guttilena ca daddalla-Sesavatī Mallī Visalakkhi Pāricchattako;5 vaggo tena pavuccatī ti. 
Itthivimāne tatiyo vaggo 
PĀRICCHATTAKAVAGGO TATIYO 
(057) IV MAÑJEṬṬHAKAVAGGA 
39 Mañjeṭṭhakavimānavatthu 
Vv_IV,1[=39].1 Mañjeṭṭhake vimānasmiṃ soṇṇavālukasanthate pañcaṅgikena turiyena ramasi suppavādite. || 684 || 
Vv_IV,1[=39].2 Tamhā vimānā oruyha nimmitā ratanāmayā ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ. || 685 || 
Vv_IV,1[=39].3 Yassa yass’ eva sālassa mūle tiṭṭhasi devate so so muñcati pupphāni onamitvā dumuttamo. || 686 || 
Vv_IV,1[=39].4 Vāteritaṃ sālavanaṃ ādhutaṃ dijasevitaṃ vāti gandho disā sabbā rukkho mañjūsako yathā. || 687 || 
Vv_IV,1[=39].5 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 688 || 
Vv_IV,1[=39].6 Ahaṃ manussesu manussabhūtā dāsī ayirakule ahuṃ buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ. || 689 || 
Vv_IV,1[=39].7 Vaṭaṃsakañ ca sukataṃ sālapupphamayaṃ ahaṃ buddhassa upanāmesiṃ pasannā sehi pāṇihi. || 690 || 
Vv_IV,1[=39].8 Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodām’ anāmayā ti. || 691 || 
Mañjeṭṭhaka1-vimānaṃ 
(058) 40 Pabhassaravimānavatthu 
Vv_IV,2[=40].1 Pabhassaravaravaṇṇanibhe surattavatthanivāsane mahiddhike candanaruciragatte kā tvaṃ subhe devate vandase mamaṃ. || 692 || 
Vv_IV,2[=40].2 Pallaṅko ca te mahaggho nānāratanacittito ruciro yattha tvaṃ nisinnā virocasi devarājā-r-iva Nandane vane. || 693 || 
Vv_IV,2[=40].3 Kiṃ tvaṃ pure sucaritam ācarī bhadde kissa kammassa vipākaṃ anubhosi devalokasmiṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 694 || 
Vv_IV,2[=40].4 Piṇḍāya te carantassa mālaṃ phāṇitañ ca adadaṃ bhante tassa kammass’ idaṃ vipākaṃ anubhomi devalokasmiṃ. || 695 || 
Vv_IV,2[=40].5 Hoti ca me anutāpo aparaddhaṃ dukkatañ ca me bhante sāhaṃ dhammaṃ nāssosiṃ sudesitaṃ dhammarājena. || 696 || 
Vv_IV,2[=40].6 Taṃ taṃ vadāmi bhaddante yassa me anukampiyo koci dhammesu taṃ samādapetha sudesitaṃ dhammarājena. || 697 || 
Vv_IV,2[=40].7 Yesaṃ atthi saddhā buddhe dhamme ca saṅgharatane ca te maṃ ativirocanti āyunā yasasā siriyā, || 698 || 
Vv_IV,2[=40].8 Patāpena vaṇṇena uttaritarā aññe mahiddhikatarā mayā devā ti. || 699 || 
Pabhassaravimānaṃ 
(059) 41 Nāgavimānavatthu 
Vv_IV,3[=41].1 Alaṅkatā maṇikañcanācitaṃ suvaṇṇajālacittaṃ mahantaṃ abhiruyha gajavaraṃ sukappitaṃ idhāgamā vehāsayam antalikkhe. || 700 || 
Vv_IV,3[=41].2 Nāgassa dantesu duvesu nimmitā acchodikā paduminiyo suphullā padumesu ca turiyagaṇā pabhijjare imā ca naccanti manoharāyo. || 701 || 
Vv_IV,3[=41].3 Dev 'iddhipattāsi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 702 || 
Vv_IV,3[=41].4 Bārāṇasiyaṃ upasaṅkamitvā buddhass’ ahaṃ vatthayugaṃ adāsiṃ pādāni vanditva chamā nisīdiṃ vittā v’ ahaṃ añjalikaṃ akāsiṃ. || 703 || 
Vv_IV,3[=41].5 Buddho ca me kañcanasannibhattaco adesayī samudayadukkhaniccataṃ asaṅkhataṃ dukkhanirodhasassataṃ maggaṃ adesesi yato vijānisaṃ. || 704 || 
Vv_IV,3[=41].6 Appāyukī kālakatā tato cutā upapannā Tidasagaṇaṃ yasassinī Sakkass’ ahaṃ aññatarā pajāpatī Yasuttarā nāma disāsu vissutā ti. || 705 || 
Nāgavimānaṃ 
(060) 42 Alomavimānavatthu 
Vv_IV,4[=42].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 706 || 
Vv_IV,4[=42].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 707 || 
Vv_IV,4[=42].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 708 || 
Vv_IV,4[=42].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 709 || 
Vv_IV,4[=42].5 Ahañ ca Bārāṇasiyaṃ buddhassādiccabandhuno adāsiṃ sukkhakummāsaṃ pasannā sehi pāṇihi. || 710 || 
Vv_IV,4[=42].6 Sukkhāya aloṇikāya ca passa phalaṃ kummāsapiṇḍiyā Alomaṃ sukhitaṃ disvā ko puññaṃ na karissatī ti. || 711 || 
Vv_IV,4[=42].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 712 || 
(061) Vv_IV,4[=42].8 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 713 || 
Aloma-vimānaṃ 
43 Kañjikadāyikāvimānavatthu 
Vv_IV,5[=43].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 714 || 
Vv_IV,5[=43].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 715 || 
Vv_IV,5[=43].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 716 || 
Vv_IV,5[=43].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 717 || 
Vv_IV,5[=43].5 Ahaṃ Andhakavindasmiṃ buddhassādiccabandhuno adāsiṃ kolasampākaṃ kañjikaṃ teladhūpitaṃ. || 718 || 
Vv_IV,5[=43].6 Pipphalyā lasuṇena ca missaṃ lāmañjakena ca adāsiṃ ujubhūtasmiṃ vippasannena cetasā. || 719 || 
Vv_IV,5[=43].7 Yā mahesittaṃ kāreyya cakkavattissa rājino nāri sabbaṅgakalyāṇī bhattu cānomadassikā etassa kañjikadānassa kalaṃ nāgghati soḷasiṃ. || 720 || 
Vv_IV,5[=43].8 Sataṃ nikkhā sataṃ assā sataṃ assatarīrathā sataṃ kaññāsahassāni āmuttamaṇikuṇṇalā etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. || 721 || 
Vv_IV,5[=43].9 Sataṃ Hemavatā nāgā īsādantā urūḷhavā suvaṇṇakacchā mātaṅgā hemakappanavāsasā etassa kañjikadānassa kalaṃ nāgghanti soḷasiṃ. || 722 || 
(062) Vv_IV,5[=43].10 Catunnam api dīpānaṃ issaraṃ yo 'dha kāraye etassa kañjikadānassa kalaṃ nāgghati soḷasin ti. || 723 || 
Kañjikadāyikāvimānaṃ 
44 Vihāravimānavatthu 
Vv_IV,6[=44].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 724 || 
Vv_IV,6[=44].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. || 725 || 
Vv_IV,6[=44].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. || 726 || 
Vv_IV,6[=44].4 Vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 727 || 
Vv_IV,6[=44].5 Vaṭamsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 728 || 
Vv_IV,6[=44].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. || 729 || 
Vv_IV,6[=44].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 730 || 
Vv_IV,6[=44].8 Sāvatthiyaṃ mayha sakhī bhadante saṅghassa kāresi mahāvihāraṃ tattha ppasannā aham ānumodiṃ disvā agārañ ca piyañ ca me taṃ. || 731 || 
(063) Vv_IV,6[=44].9 Tāy’ eva me suddhanumodanāya laddhaṃ vimānabbhutadassaneyyaṃ samantato soḷasa yojanāni vehāsayaṃ gacchati iddhiyā mama. || 732 || 
Vv_IV,6[=44].10 Kuṭāgārā nivesā me vibhattā bhāgaso mitā daddallamānā ābhanti samantā satayojanaṃ. || 733 || 
Vv_IV,6[=44].11 Pokkharañño ca me ettha puthulomanisevitā acchodikā vippasannā soṇṇavālukasanthatā. || 734 || 
Vv_IV,6[=44].12 Nānāpadumasañchannā puṇḍarīkasamotatā surabhī sampavāyanti manuññā māluteritā. || 735 || 
Vv_IV,6[=44].13 Jambuyo panasā tālā nāḷikeravanāni ca antonivesane jātā nānārukkhā aropimā. || 736 || 
Vv_IV,6[=44].14 Nānāturiyasaṅghuṭṭham accharāgaṇaghositaṃ yo pi maṃ supine passe so pi vitto siyā naro. || 737 || 
Vv_IV,6[=44].15 Etādisaṃ abbhutadassaneyyaṃ vimānam sabbato pabhaṃ mama kammehi nibbattaṃ alaṃ puññāni kātave ti. || 738 || 
Vv_IV,6[=44].16 Tāy’ eva te suddhanumodanāya laddhaṃ vimānabbhutadassaneyyaṃ yā c’ eva sā dānam adāsi nārī tassā gatiṃ brūhi kuhiṃ upapannā sā ti. || 739 || 
Vv_IV,6[=44].17 Yā sā ahu mayha sakhī bhadante saṅghassa kāresi mahāvihāraṃ viññātadhammā sā adāsi dānaṃ upapannā Nimmānaratīsu devesu. || 740 || 
Vv_IV,6[=44].18 Pajāpatī tassa Sunimmitassa acintiyo kammavipāka tassā yam etaṃ pucchasi kuhiṃ upapannā sā tan te viyākāsim anaññathā ahan ti. || 741 || 
Vv_IV,6[=44].19 Tena h’ aññe pi samādapetha saṅghassa dānāni dadātha vittā dhammañ ca suṇātha pasannamānasā sudullabho laddho manussalābho. || 742 || 
Vv_IV,6[=44].20 Yaṃ maggaṃ maggādhipatī adesayi brahmassaro kañcanasannibhattaco saṅghassa dānāni dadātha vittā mahapphalā yattha bhavanti dakkhiṇā. || 743 || 
(064) Vv_IV,6[=44].21 Ye puggalā aṭṭha sataṃ pasatthā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni. || 744 || 
Vv_IV,6[=44].22 Cattāro ca paṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito. || 745 || 
Vv_IV,6[=44].23 Yajamānānaṃ manussānaṃ puññapekkhāna pāṇinaṃ karotaṃ opadhikaṃ puññaṃ saṅghe dinnaṃ mahapphalaṃ. || 746 || 
Vv_IV,6[=44].24 Eso hi saṅgho vipulo mahaggato es’ appameyyo udadhīva sāgaro ete hi seṭṭhā naravīrasāvakā pabhaṅkarā dhammam udīrayanti. || 747 || 
Vv_IV,6[=44].25 Tesaṃ sudinnaṃ suhutaṃ suyiṭṭhaṃ ye saṅgham uddissa dadanti dānaṃ sā dakkhiṇā saṅghagatā patiṭṭhitā mahapphalā lokavidūna vaṇṇitā. || 748 || 
Vv_IV,6[=44].26 Etādisaṃ yaññam anussarantā ye vedajātā vicaranti loke vineyya maccheramalaṃ samūlaṃ aninditā saggam upenti ṭhānan ti. || 749 || 
Vihāravimānaṃ Bhāṇavāraṃ dutiyaṃ 
(065) 45 Caturitthivimānavatthu 
Vv_IV,7[=45].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 750 || 
Vv_IV,7[=45].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 751 || 
Vv_IV,7[=45].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā {pabhāsatī ti}. || 752 || 
Vv_IV,7[=45].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 753 || 
(066) Vv_IV,7[=45].5 Indīvarānaṃ hatthakam ahaṃ adāsiṃ bhikkhuno piṇḍāya carantassa Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 754 || 
Vv_IV,7[=45].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 755 || 
Vv_IV,7[=45].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 756 || 
Vv_IV,7[=45].8-11 Abhikkantena vaṇṇena . . . pe . . . yassa kammass’ idaṃ phalaṃ: || 757-760 || 
Vv_IV,7[=45].12 Nīluppalahatthakam ahaṃ adāsiṃ bhikkhuno piṇḍāya carantassa Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 761 || 
Vv_IV,7[=45].13-14 Tena m’ etādiso vaṇṇo . . . pe . . . vaṇṇo ca me sabbadisā pabhāsatī ti. (= vv. 6-7 above) || 762-763 || 
Vv_IV,7[=45].15-18 Abhikkantena vaṇṇena . . . pe . . . yassa kammass’ idaṃ phalaṃ: (= vv. 1-4 above) || 764-767 || 
Vv_IV,7[=45].19 Odātamūlakaṃ harītapattaṃ udakasmiṃ sare jātam ahaṃ adāsiṃ Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 768 || 
Vv_IV,7[=45].20-21 Tena m’ etādiso vaṇṇo . . . pe . . . vaṇṇo ca me sabbadisā pabhāsatī ti. (= vv. 6-7 above) || 769-770 || 
Vv_IV,7[=45].22-25 Abhikkantena vaṇṇena . . . pe . . . yassa kammass’ idam phalam: (= vv. 1-4 above) || 771-774 || 
Vv_IV,7[=45].26 Ahaṃ Sumanā sumanassa sumanamakuḷāni dantavaṇṇāni ahaṃ adāsiṃ bhikkhuno piṇḍāya carantassa Esikānaṃ unnatasmiṃ nagaravare Paṇṇakate ramme. || 775 || 
(067) Vv_IV,7[=45].27-28 Tena m’ etādiso vaṇṇo . . . pe . . . vaṇṇo ca me sabbadisā pabhāsatī ti. (= vv. 6-7 above) || 776-777 || 
Caturitthivimānaṃ 
46 Ambavimānavatthu 
Vv_IV,8[=46].1 Dibban te ambavanaṃ rammaṃ pāsād’ ettha mahallako nānāturiyasaṅghuṭṭho accharāgaṇaghosito. || 778 || 
Vv_IV,8[=46].2 Padīpo c’ ettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito. || 779 || 
Vv_IV,8[=46].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 780 || 
Vv_IV,8[=46].4 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 781 || 
Vv_IV,8[=46].5 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 782 || 
Vv_IV,8[=46].6 Ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke vihāraṃ saṅghassa kāresiṃ ambehi parivāritaṃ. || 783 || 
Vv_IV,8[=46].7 Pariyosite vihāre kārente niṭṭhite mahe ambe acchādayitvāna katvā dussamaye phale, || 784 || 
Vv_IV,8[=46].8 Padīpaṃ tattha jāletvā bhojayitvā gaṇuttamaṃ niyyādesiṃ taṃ saṅghassa pasannā sehi pāṇihi. || 785 || 
Vv_IV,8[=46].9 Tena me ambavanaṃ rammaṃ pāsād’ ettha mahallako nānāturiyasaṅghuṭṭho accharāgaṇaghosito. || 786 || 
(068) Vv_IV,8[=46].10 Padīpo c’ ettha jalati niccaṃ sovaṇṇayo mahā dussaphalehi rukkhehi samantā parivārito. || 787 || 
Vv_IV,8[=46].11 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 788 || 
Vv_IV,8[=46].12 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 789 || 
Ambavimānaṃ 
47 Pītavimānavatthu 
Vv_IV,9[=47].1 Pītavatthe pītadhaje pītālaṅkārabhūsite pītacandanalittaṅge pītuppalamālinī, || 790 || 
Vv_IV,9[=47].2 Pītapāsādasayane pītāsane pītabhājane pītachatte pītarathe pītasse pītavījane, || 791 || 
Vv_IV,9[=47].3 Kiṃ kammam akarī bhadde pubbe mānusake bhave devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 792 || 
Vv_IV,9[=47].4 Kosātakī nāma lat’ atthi bhante tittikā anabhijjhitā tassā cattāri pupphāni thūpaṃ abhihariṃ ahaṃ. || 793 || 
Vv_IV,9[=47].5 Satthu sarīraṃ uddissa vippasannena cetasā nāssa maggaṃ avekkhissaṃ na taggamanasā satī. || 794 || 
Vv_IV,9[=47].6 Tato maṃ avadhī gāvī thūpaṃ appattamānasaṃ tañ cāhaṃ abhisañceyyaṃ bhiyyo nūna ito siyā. || 795 || 
Vv_IV,9[=47].7 Tena kammena devinda Maghavā devakuñjara pahāya mānusaṃ dehaṃ tava sahavyatam āgatā ti. || 796 || 
(069) Vv_IV,9[=47].8 Idaṃ sutvā Tidasādhipati Maghavā devakuñjaro Tāvatiṃse pasādento Mātaliṃ etad abravi: || 797 || 
Vv_IV,9[=47].9 Passa Mātali accheraṃ cittaṃ kammaphalaṃ idaṃ appakam pi kataṃ deyyaṃ puññaṃ hoti mahapphalaṃ. || 798 || 
Vv_IV,9[=47].10 Natthi citte pasannamhi appakā nāma dakkhiṇā tathāgate vā sambuddhe atha vā tassa sāvake. || 799 || 
Vv_IV,9[=47].11 Ehi Mātali amhe pi bhiyyo bhiyyo mahemase tathāgatassa dhātuyo sukho puññānam uccayo. || 800 || 
Vv_IV,9[=47].12 Tiṭṭhante nibbute cāpi same citte samaṃ phalaṃ cetopaṇidhihetu hi sattā gacchanti suggatiṃ. || 801 || 
Vv_IV,9[=47].13 Bahunnaṃ vata atthāya uppajjanti tathāgatā yattha kāraṃ karitvāna saggaṃ gacchanti dāyakā ti. || 802 || 
Pītavimānaṃ 
48 Ucchuvimānavatthu 
Vv_IV,10[=48].1 Obhāsayitvā paṭhaviṃ sadevakaṃ atirocasi candimasūriyā viya siriyā ca vaṇṇena yasena tejasā Brahmā va deve Tidase sa-h-Indake. || 803 || 
(070) Vv_IV,10[=48].2 Pucchāmi taṃ uppalamāladhārinī āveḷinī kañcanasannibhattace alaṅkate uttamavatthadhārinī kā tvaṃ subhe devate vandase mamaṃ. || 804 || 
Vv_IV,10[=48].3 Kiṃ tvaṃ pure kammam akāsi attanā manussabhūtā purimāya jātiyā dānaṃ suciṇṇaṃ atha sīlasaññamaṃ kenūpapannā sugatiṃ yasassinī devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 805 || 
Vv_IV,10[=48].4 Idāni bhante imam eva gāmaṃ piṇḍāya amhāka gharaṃ upāgami tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā. || 806 || 
Vv_IV,10[=48].5 Sassu ca pacchā anuyuñjate mamaṃ: 
kahan nu ucchuṃ vadhuke avākiri. 
Na chaḍḍitaṃ no pana khāditaṃ mayā santassa bhikkhussa sayaṃ adās’ ahaṃ. || 807 || 
Vv_IV,10[=48].6 Tuyhaṃ nv idaṃ issariyaṃ atho mama, iti ssā sassu paribhāsate mamaṃ leḍḍuṃ gahetvā pahāraṃ adāsi me tato cutā kālakatāmhi devatā. || 808 || 
Vv_IV,10[=48].7 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 809 || 
Vv_IV,10[=48].8 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā devindaguttā Tidasehi rakkhitā samappitā kāmaguṇehi pañcahi. || 810 || 
Vv_IV,10[=48].9 Etādisaṃ puññaphalaṃ anappakaṃ mahāvipākā mama ucchudakkhiṇā devehi saddhiṃ paricārayām’ ahaṃ modām’ ahaṃ kāmaguṇehi pañcahi. || 811 || 
Vv_IV,10[=48].10 Etādisaṃ puññaphalaṃ anappakaṃ mahājutīkā mama ucchudakkhiṇā devindaguttā Tidasehi rakkhitā sahassanetto-r-iva Nandane vane. || 812 || 
(071) Vv_IV,10[=48].11 Tuvañ ca bhante anukampakaṃ viduṃ upecca vandiṃ kusalañ ca pucchisaṃ tato te ucchussa adāsi khaṇḍikaṃ pasannacittā atulāya pītiyā ti. || 813 || 
Ucchuvimānaṃ 
49 Vandanavimānavatthu 
Vv_IV,11[=49].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 814 || 
Vv_IV,11[=49].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 815 || 
(072) Vv_IV,11[=49].3 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 816 || 
Vv_IV,11[=49].4 Sā devatā attamanā Moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammass’ idaṃ phalaṃ: || 817 || 
Vv_IV,11[=49].5 Ahaṃ manussesu manussabhūtā disvāna samaṇe sīlavante pādāni vanditva manaṃ pasādayiṃ vittā c’ ahaṃ añjalikaṃ akāsiṃ. || 818 || 
Vv_IV,11[=49].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 819 || 
Vv_IV,11[=49].7 Akkhāmi te bhikkhu mahānubhāva manussabhūtā yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī ti. || 820 || 
Vandanavimānaṃ 
50 Rajjumālāvimānavatthu 
Vv_IV,12[=50].1 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate hatthe pāde ca viggayha naccasi suppavādite. || 821 || 
Vv_IV,12[=50].2 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā saddā niccharanti savanīyā manoramā. || 822 || 
Vv_IV,12[=50].3 Tassā te naccamānāya aṅga-m-aṅgehi sabbaso dibbā gandhā pavāyanti sucigandhā manoramā. || 823 || 
Vv_IV,12[=50].4 Vivattamānā kāyena yā veṇīsu pilandhanā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 824 || 
Vv_IV,12[=50].5 Vaṭamsakā vātadhutā vātena sampakampitā tesaṃ suyyati nigghoso turiye pañcaṅgike yathā. || 825 || 
Vv_IV,12[=50].6 Yā pi te sirasmiṃ mālā sucigandhā manoramā vāti gandho disā sabbā rukkho mañjūsako yathā. || 826 || 
(073) Vv_IV,12[=50].7 Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 827 || 
Vv_IV,12[=50].8 Dāsī ahaṃ pure āsiṃ Gayāyaṃ brāhmaṇass' ahaṃ appapuññā alakkhikā Rajjumālā ti maṃ vidū. || 828 || 
Vv_IV,12[=50].9 Akkosānaṃ vadhānañ ca tajjanāya ca ukkatā kuṭaṃ gahetvā nikkhamma gacchiṃ udakahāriyā. || 829 || 
Vv_IV,12[=50].10 Vipathe kuṭaṃ nikkhipitvā vanasaṇḍaṃ upāgamiṃ: 
idh’ evāhaṃ marissāmi kvattho pi jīvitena me. || 830 || 
Vv_IV,12[=50].11 Daḷhaṃ pāsaṃ karitvāna āsumbhitvāna pādape tato disā vilokesiṃ: ko nu kho vanam assito. || 831 || 
Vv_IV,12[=50].12 Tatth’ addasāsiṃ sambuddhaṃ sabbalokahitaṃ muniṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ. || 832 || 
Vv_IV,12[=50].13 Tassā me ahu saṃvego abbhuto lomahaṃsano: 
ko nu kho vanam assito manusso udāhu devatā. || 833 || 
Vv_IV,12[=50].14 Pāsādikaṃ pasādanīyaṃ vanā nibbanam āgataṃ disvā mano me pasīdi, nāyaṃ yādisak’ īdiso. || 834 || 
Vv_IV,12[=50].15 Guttindriyo jhānarato abahiggatamānaso hito sabbassa lokassa buddho so 'yaṃ bhavissati. || 835 || 
Vv_IV,12[=50].16 Bhayabheravo durāsado sīho va guham assito dullabhāyaṃ dassanāya pupphaṃ odumbaraṃ yathā. || 836 || 
Vv_IV,12[=50].17 So maṃ mudūhi vācāhi ālapitvā tathāgato Rajjumāle ti maṃ voca saraṇaṃ gaccha tathāgataṃ. || 837 || 
Vv_IV,12[=50].18 Tāhaṃ giraṃ suṇitvāna nelaṃ atthavatiṃ suciṃ saṇhaṃ muduñ ca vagguñ ca sabbasokāpanūdanaṃ. || 838 || 
Vv_IV,12[=50].19 Kallacittañ ca maṃ ñatvā pasannaṃ suddhamānasaṃ hito sabbassa lokassa anusāsi tathāgato. || 839 || 
Vv_IV,12[=50].20 Idaṃ dukkhan ti maṃ voca ayaṃ dukkhassa sambhavo ayaṃ nirodho maggo ca añjaso amatogadho. || 840 || 
Vv_IV,12[=50].21 Anukampakassa kusalassa ovādamhi ahaṃ ṭhitā ajjhagā amataṃ santiṃ nibbānaṃ padam accutaṃ. || 841 || 
Vv_IV,12[=50].22 Sāhaṃ avaṭṭhitā pemā dassane avikampinī mūlajātāya saddhāya dhītā buddhassa orasā. || 842 || 
(074) Vv_IV,12[=50].23 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā dibbaṃ mālaṃ dhārayāmi pivāmi madhu maddavaṃ. || 843 || 
Vv_IV,12[=50].24 Saṭṭhi turiyasahassāni paṭibodhaṃ karonti me: 
Ālambo Gaggaro Bhīmo Sadhuvādī ca Saṃsayo || 844 || 
Vv_IV,12[=50].25 Pokkharo ca Suphasso ca Vīṇāmokkhā ca nāriyo Nandā c’ eva Sunandā ca Soṇadinnā Sucimhitā || 845 || 
Vv_IV,12[=50].26 Alambusā Missakesī ca Puṇḍarīkātidāruṇī Eṇiphassā Suphassā ca Subhaddā Muduvādinī || 846 || 
Vv_IV,12[=50].27 Etā c’ aññā ca seyyāse accharānaṃ pabodhikā tā maṃ kālen’ upāgantvā abhibhāsanti devatā: || 847 || 
Vv_IV,12[=50].28 Handa naccāma gāyāma handa taṃ ramayāmase na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ. || 848 || 
Vv_IV,12[=50].29 Asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 849 || 
Vv_IV,12[=50].30 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ katapuññā hi modanti sagge bhogasamaṅgino. || 850 || 
Vv_IV,12[=50].31 Bahunnaṃ vata atthāya uppajjanti tathāgatā dakkhiṇeyyā manussānaṃ puññakkhettānam ākarā yattha kāraṃ karitvāna sagge modanti dāyakā ti. || 851 || 
Rajjumālāvimānaṃ 
(075) blank page 
(076) Tass’ uddānaṃ: 
Mañjeṭṭhā Pabhassarā nāgā Alomā kañjikadāyikā vihāra-caturitthambā pītā ucchu-vandana-Rajjumālā; vaggo tena pavuccatī ti. 
Itthivimāne catuttho vaggo 
MAÑJEṬṬHAKAVAGGO CATUTTHO 
(077) 2 PURISAVIMĀNA 
V-MAHĀRATHAVAGGA 
51 Maṇḍūkadevaputtavimānavatthu 
Vv_V,1[=51].1 Ko me vandati pādāni iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhāsayaṃ disā ti. || 852 || 
Vv_V,1[=51].2 Maṇḍūko 'haṃ pure āsiṃ udake vārigocaro tava dhammaṃ suṇantassa avadhī vacchapālako. || 853 || 
Vv_V,1[=51].3 Muhuttaṃ cittappasādassa iddhiṃ passa yasañ ca me ānubhāvañ ca me passa vaṇṇaṃ passa jutiñ ca me: || 854 || 
Vv_V,1[=51].4 Ye ca te dīgham addhānaṃ dhammaṃ assosuṃ Gotama pattā te acalaṭṭhānaṃ yattha gantvā na socare ti. || 855 || 
Maṇḍūkadevaputtavimānaṃ 
52 Revatīvimānavatthu 
Vv_V,2[=52].1 Cirappavāsiṃ purisam dūrato sotthim āgataṃ ñātimittā suhajjā ca abhinandanti āgataṃ. || 856 || 
(078) Vv_V,2[=52].2 Tath’ eva katapuññam pi asmā lokā paraṃ gataṃ puññāni paṭigaṇhanti piyaṃ ñātī va āgataṃ. || 857 || 
Vv_V,2[=52].3 Uṭṭhehi Revate supāpadhamme āparutaṃ dvāraṃ adānasīle nessāma taṃ yattha thunanti duggatā samappitā nerayikā dukkhenā ti. || 858 || 
Vv_V,2[=52].4 Icc eva vatvāna Yamassa dūtā te dve yakkhā lohitakkhā brahantā paccekabāhāsu gahetvā Revatiṃ pakkāmayuṃ devagaṇassa santike. || 859 || 
Vv_V,2[=52].5 Ādiccavaṇṇaṃ ruciraṃ pabhassaraṃ vyamhaṃ subhaṃ kañcanajālachannaṃ kass’ etam ākiṇṇajanaṃ vimānaṃ suriyassa raṃsī-r-iva jotamānaṃ. || 860 || 
Vv_V,2[=52].6 Nārīgaṇā candanasāralittā ubhato vimānaṃ upasobhayanti taṃ dissati suriyasamānavaṇṇaṃ ko modati saggappatto vimāne ti. || 861 || 
Vv_V,2[=52].7 Bārāṇasiyaṃ Nandiyo nāmāsi upāsako amaccharī dānapatī vadaññū; tass’ etam ākiṇṇajanaṃ vimānaṃ suriyassa raṃsī-r-iva jotamānaṃ. || 862 || 
Vv_V,2[=52].8 Nārīgaṇā candanasāralittā ubhato vimānaṃ upasobhayanti taṃ dissati suriyasamānavaṇṇaṃ so modati saggappatto vimāne ti. || 863 || 
Vv_V,2[=52].9 Nandiyassāhaṃ bhariyā agārinī sabbakulassa issarā bhattu vimāne ramissāmi dān’ ahaṃ na patthaye nirayaṃ dassanāyā ti. || 864 || 
Vv_V,2[=52].10 Eso te nirayo supāpadhamme puññaṃ tayā akataṃ jīvaloke na hi maccharī rosako pāpadhammo saggūpagānaṃ labhati sahavyatan ti. || 865 || 
Vv_V,2[=52].11 Kin nu gūthañ ca muttañ ca asucī paṭidissati duggandhaṃ kim idaṃ mīḷhaṃ kim etaṃ upavāyatī ti. || 866 || 
Vv_V,2[=52].12 Esa Saṃsavako nāma gambhīro sataporiso yattha vassasahassāni tuvaṃ paccasi Revate ti. || 867 || 
(079) Vv_V,2[=52].13 Kin nu kāyena vācāya manasā dukkataṃ kataṃ kena Saṃsavako laddho gambhīro sataporiso ti. || 868 || 
Vv_V,2[=52].14 Samaṇe brāhmaṇe cāpi aññe vā pi vanibbake musāvādena vañcesi taṃ pāpaṃ pakataṃ tayā. || 869 || 
Vv_V,2[=52].15 Tena Saṃsavako laddho gambhīro sataporiso tattha vassasahassāni tuvaṃ paccasi Revate. || 870 || 
Vv_V,2[=52].16 Hatthe pi chindanti atho pi pāde kaṇṇe pi chindanti atho pi nāsaṃ atho pi kākoḷagaṇā samecca saṅgamma khādanti viphandamānan ti. || 871 || 
Vv_V,2[=52].17 Sādhu kho maṃ paṭinetha kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca yaṃ katvā sukhitā honti na ca pacchānutappare ti. || 872 || 
Vv_V,2[=52].18 Pure tvaṃ pamajjitvā idāni paridevasi sayaṃ katānaṃ kammānaṃ vipākaṃ anubhossasī ti. || 873 || 
Vv_V,2[=52].19 Ko devalokato manussalokaṃ gantvāna puṭṭho me evaṃ vadeyya: 
nikkhittadaṇḍesu dadātha dānaṃ acchādanaṃ sayanam ath’ annapānaṃ na hi maccharī rosako pāpadhammo saggūpagānaṃ labhati sahavyatan ti. || 874 || 
Vv_V,2[=52].20 Sāhaṃ nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāmi kusalaṃ bahuṃ dānena samacariyāya saññamena damena ca. || 875 || 
Vv_V,2[=52].21 Ārāmāni ca ropissaṃ dugge saṅkamanāni ca papañ ca udapānañ ca vippasannena cetasā. || 876 || 
Vv_V,2[=52].22 Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pāṭihāriyapakkhañ ca aṭṭhaṅgasusamāgataṃ || 877 || 
Vv_V,2[=52].23 Uposathaṃ upavasissaṃ sadā sīlesu saṃvutā na ca dāne pamajjissaṃ sāmaṃ diṭṭhaṃ idaṃ mayā ti. || 878 || 
Vv_V,2[=52].24 Icc evaṃ vippalapantiṃ phandamānaṃ tato tato khipiṃsu niraye ghore uddhapādaṃ avaṃsiraṃ. || 879 || 
Vv_V,2[=52].25 Ahaṃ pure maccharinī ahosiṃ paribhāsikā sumaṇabrāhmaṇānaṃ vitathena sāmikaṃ vañcayitvā paccām’ ahaṃ niraye ghorarūpe ti. || 880 || 
Revatīvimānaṃ 
(080) 53 Chattamāṇavakavimānavatthu 
Vv_V,3[=53].1 Yo vadataṃ pavaro manujesu Sakyamunī bhagavā katakicco pāragato balaviriya-samaṅgī taṃ sugataṃ saraṇattham upehi. || 881 || 
Vv_V,3[=53].2 Rāgavirāgam anejam asokaṃ dhammam asaṅkhatam appaṭikūlaṃ madhuram imaṃ paguṇaṃ suvibhattaṃ dhammam imaṃ saraṇattham upehi. || 882 || 
(081) Vv_V,3[=53].3 Yattha ca dinnamahapphalam āhu catusu sucīsu purisayugesu aṭṭha ca puggaladhammadasā te saṅgham imaṃ saraṇattham upehi. || 883 || 
Vv_V,3[=53].4 Na tathā tapati nabhasmiṃ suriyo cando ca na bhāsati na phusso yathātulam idaṃ mahappabhāsaṃ ko nu tvaṃ Tidivā mahiṃ upāgā. || 884 || 
Vv_V,3[=53].5 Chindati ca raṃsi pabhaṅkarassa sādhikavīsativojanāni ābhā rattim pi ca yathā divaṃ karoti parisuddhaṃ vimalaṃ subhaṃ vimānaṃ. || 885 || 
Vv_V,3[=53].6 Bahupadumavicitrapuṇḍarīkaṃ vokiṇṇaṃ kusumehi nekacittaṃ arajavirajahemajālacchannaṃ ākāse tapati yathā pi suriyo. || 886 || 
Vv_V,3[=53].7 Rattambarapītavāsasāhi agarupiyaṅgucandanussadāhi kañcanatanusannibhattacāhi paripūraṃ gaganaṃ va tārakāhi. || 887 || 
Vv_V,3[=53].8 Naranāriyo bahuk’ ettha nekavaṇṇā kusumavibhūsitābharaṇ’ ettha sumanā anilapamuñcitā pavanti surabhiṃ. 
tapanīyavitatā suvaṇṇacchādanā. || 888 || 
Vv_V,3[=53].9 Kissa saṃyamassa ayaṃ vipāko kenāsi kammaphalen’ idhūpapanno yathā ca te adhigatam idaṃ vimānaṃ tad anupadaṃ avacāsi iṅgha puṭṭho ti. || 889 || 
Vv_V,3[=53].10 Yam idha pathe samecca māṇavena satthānusāsi anukampamāno tava ratanavarassa dhammaṃ sutvā karissāmī ti ca bravittha Chatto, || 890 || 
Vv_V,3[=53].11 Jinavarapavaraṃ upemi saraṇaṃ dhammañ cāpi tath’ eva bhikkhusaṅghaṃ, 
no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 891 || 
Vv_V,3[=53].12 Mā ca pāṇavadhaṃ vividhaṃ carassu asuciṃ na hi pāṇesu asaññataṃ avaṇṇayiṃsu sappaññā-no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 892 || 
(082) Vv_V,3[=53].13 Mā ca parajanassa rakkhitam pi ādātabbam amaññittha adinnaṃ no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 893 || 
Vv_V,3[=53].14 Mā ca parajanassa rakkhitāyo parabhariyā agamā anariyam etaṃ no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 894 || 
Vv_V,3[=53].15 Mā ca vitathaṃ aññathā abhāṇi na hi musāvādaṃ avaṇṇayiṃsu sapaññā no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 895 || 
Vv_V,3[=53].16 Yena ca purisassa apeti saññā taṃ majjaṃ parivajjayassu sabbaṃ no ti paṭhamaṃ avocāhaṃ bhante pacchā te vacanaṃ tath’ ev’ akāsiṃ. || 896 || 
Vv_V,3[=53].17 Svāhaṃ idha pañca sikkhā karitvā paṭipajjitvā tathāgatassa dhamme dvepatham agamāsiṃ coramajjhe te maṃ tattha vadhiṃsu bhogahetu. || 897 || 
Vv_V,3[=53].18 Ettakam idaṃ anussarāmi kusalaṃ tato paraṃ na me vijjati aññaṃ tena sucaritena kammunāhaṃ upapanno Tidivesu kāmakāmī. || 898 || 
Vv_V,3[=53].19 Passa khaṇamuhuttasaññamassa anudhammapaṭipattiyā vipākaṃ jalam iva yasasā samekkhamānā bahukā maṃ pihayanti hīnakāmā. || 899 || 
Vv_V,3[=53].20 Passa katipayāya desanāya sugatiñ c’ amhi gato sukhañ ca patto ye ca te satataṃ suṇanti dhammaṃ maññe te amataṃ phusanti khemaṃ. || 900 || 
Vv_V,3[=53].21 Appakam pi kataṃ mahāvipākaṃ vipulaṃ hoti tathāgatassa dhamme passa katapuññatāya Chatto obhāseti paṭhaviṃ yathā pi suriyo. || 901 || 
Vv_V,3[=53].22 Kim idaṃ kusalaṃ ācarema icc eke hi samecca mantayanti te mayaṃ punar eva laddha mānusattaṃ paṭipannā viharemu sīlavanto. || 902 || 
(083) Vv_V,3[=53].23 Bahukāro m’ anukampako ca satthā iti me sati agamā divādivassa svāhaṃ upagato 'mhi saccanāmaṃ anukampassu puna pi suṇemu dhammaṃ. || 903 || 
Vv_V,3[=53].24 Ye 'dha pajahanti kāmarāgaṃ bhavarāgānusayañ ca pahāya mohaṃ na ca te puna upenti gabbhaseyyaṃ parinibbānagatā hi sītibhūtā ti. || 904 || 
Chattamāṇavakavimānaṃ 
(084) 54 Kakkaṭarasadāyakavimānavatthu 
Vv_V,4[=54].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvāvasayojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 905 || 
(085) Vv_V,4[=54].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 906 || 
Vv_V,4[=54].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 907 || 
Vv_V,4[=54].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 908 || 
Vv_V,4[=54].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 909 || 
Vv_V,4[=54].6 Satisamuppādakaro dvāre kakkaṭako ṭhito niṭṭhito jātarūpassa sobhati dasapādako. || 910 || 
Vv_V,4[=54].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 911 || 
Vv_V,4[=54].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 912 || 
Kakkaṭarasadāyaka-vimānaṃ 
(086) Anantaraṃ pañcavimānaṃ yathā Kakkaṭarasadāyakavimānaṃ tathā vitthāretabbaṃ. 
55 Dvārapālakavimānavatthu 
[Verses 1-5 and 7-8 of No. 54 are repeated in Nos.55-59 though they do not always bear the same numbers as in No. 54. The repeated verses are not reproduced here.) 
Vv_V,5[=55].6 Dibbaṃ mamaṃ vassasahassam āyu vācābhigītaṃ manasā pavattitaṃ ettāvatā ṭhassati puññakammo dibbehi kāmehi samaṅgibhūto. || 918 || 
Vv_V,5[=55].7-8 As in No. 54 || 919-920 || 
Dvārapālakavimānaṃ 
56 Karaṇīyavimānavatthu 
Vv_V,6[=56].1-5 As in No. 54 || 921-925 || 
Vv_V,6[=56].6 Karaṇīyāni puññāni paṇḍitena vijānatā sammaggatesu buddhesu yattha dinnaṃ mahapphalaṃ. || 926 || 
Vv_V,6[=56].7 Atthāya vata me buddho araññā gāmam āgato tattha cittaṃ pasādetvā Tāvatiṃsūpago ahaṃ. || 927 || 
Vv_V,6[=56].8-9 The same as No. 54,7-8 || 928-929 || 
Karaṇīyavimānaṃ 
57 Dutiyakaraṇīyavimānavatthu 
Vv_V,7[=57].1-5 As in No. 54 || 930-934 || 
Vv_V,7[=57].6 Karaṇīyāni puññāni paṇḍitena vijānatā sammaggatesu bhikkhūsu yattha dinnaṃ mahapphalaṃ. || 935 || 
Vv_V,7[=57].7 Atthāya vata me bhikkhū araññā gāmam āgatā tattha cittaṃ pasādetvā Tāvatiṃsūpago ahaṃ. || 936 || 
(087) Vv_V,7[=57].8-9 The same as No. 54,7-8 || 937-938 || 
Dutiyakaraṇīyavimānaṃ 
58 Sūcivimānavatthu 
Vv_V,8[=58].1-5 As in No. 54 || 939-943 || 
Vv_V,8[=58].6 Yaṃ dadāti na taṃ hoti yañ c’ eva dajjā tañ c’ eva seyyo sūci dinnā sūcim eva seyyo. || 944 || 
Vv_V,8[=58].7-8 As in No. 54 || 945-946 || 
Sūcivimānaṃ 
59 Dutiyasūcivimānavatthu 
Vv_V,9[=59].1-5 As in No. 54 || 947-951 || 
Vv_V,9[=59].6 Ahaṃ manussesu manussabhūto purimāya jātiyā manussaloke addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ tassa adās’ ahaṃ sūciṃ pasanno sehi pāṇihi. || 952 || 
Vv_V,9[=59].7-8 As in No. 54 || 953-954 || 
Dutiyasūcivimānaṃ 
(088) 60 Nāgavimānavatthu 
Vv_V,10[=60].1 Susukkakhandhaṃ abhiruyha nāgaṃ ākācinaṃ dantiṃ baliṃ mahājavaṃ āruyha gajavaraṃ sukappitaṃ idhāgamā vehāsayam antalikkhe. || 955 || 
Vv_V,10[=60].2 Nāgassa dantesu duvesu nimmitā acchodikā paduminiyo suphullā padumesu ca turiyagaṇā pavajjare imā ca naccanti manoharāyo. || 956 || 
Vv_V,10[=60].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 957 || 
Vv_V,10[=60].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 958 || 
Vv_V,10[=60].5 Aṭṭh’ eva muttapupphāni Kassapassa mahesino thūpasmiṃ abhiropesiṃ pasanno sehi pāṇihi. || 959 || 
Vv_V,10[=60].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 960 || 
Vv_V,10[=60].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 961 || 
Nāgavimānaṃ 
(089) 61 Dutiyanāgavimānavatthu 
Vv_V,11[=61].1 Mahantaṃ nāgaṃ abhiruyha sabbasetaṃ gajuttamaṃ vanā vanaṃ anupariyāsi nārīgaṇapurakkhato obhāsento disā sabbā osadhī viya tārakā. || 962 || 
Vv_V,11[=61].2 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 963 || 
Vv_V,11[=61].3 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 964 || 
Vv_V,11[=61].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 965 || 
Vv_V,11[=61].5 Ahaṃ manussesu manussabhūto upāsako cakkhumato ahosiṃ pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ. || 966 || 
Vv_V,11[=61].6 Amajjapo na ca musā abhāṇiṃ sakena dārena ca tuṭṭho ahosiṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 967 || 
Vv_V,11[=61].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 968 || 
Vv_V,11[=61].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 969 || 
Dutiyanāgavimānaṃ 
(090) 62 Tatiyanāgavimānavatthu 
Vv_V,12[=62].1 Ko nu dibbena yānena sabbasetena hatthinā turiyatāḷitanigghoso antalikkhe mahīyati. || 970 || 
Vv_V,12[=62].2 Devatā nu 'si gandhabbo ādu Sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayan ti. || 971 || 
Vv_V,12[=62].3 N’ amhi devo na gandhabbo nāpi Sakko purindado Sudhammā nāma ye devā tesaṃ aññataro ahan ti. || 972 || 
Vv_V,12[=62].4 Pucchāma devaṃ Sudhammaṃ puthuṃ katvāna añjaliṃ kiṃ katvā mānuse kammaṃ Sudhammaṃ upapajjatī ti. || 973 || 
Vv_V,12[=62].5 Ucchāgāraṃ tīṇāgāraṃ vatthāgārañ ca yo dade tiṇṇam aññataraṃ datvā Sudhammaṃ upapajjatī ti. || 974 || 
Tatiyanāgavimānaṃ 
63 Cūḷarathavimānavatthu 
Vv_V,13[=63].1 Daḷhadhammā nisārassa dhanuṃ olubbha tiṭṭhasi khattiyo nu 'si rājañño ādu luddo vane caro ti. || 975 || 
Vv_V,13[=63].2 Assakādhipatissāhaṃ bhante putto vane caro nāmaṃ me bhikkhu te brūmi Sujāto iti maṃ vidū. || 976 || 
Vv_V,13[=63].3 Mige gavesamāno 'haṃ ogāhanto brahāvanaṃ migaṃ tañ c’ eva nāddakkhiṃ tañ ca disvā ṭhito ahan ti. || 977 || 
(091) Vv_V,13[=63].4 Svāgataṃ te mahāpuñña atho te adurāgataṃ etto udakam ādāya pāde pakkhālayassu te. || 978 || 
Vv_V,13[=63].5 Idam pi pāniyaṃ sītaṃ ābhataṃ girigabbharā rājaputta tato pītvā santhatasmiṃ upāvisā ti. || 979 || 
Vv_V,13[=63].6 Kalyāṇī vata te vācā savaṇīyā mahāmuni nelā atthavatī vaggu mantā atthañ ca bhāsasi. || 980 || 
Vv_V,13[=63].7 Kā te rati vane viharato isinisabha vadehi puṭṭho tava vacanapathaṃ nisāmayitvā atthadhammapadaṃ samācaremase ti. || 981 || 
Vv_V,13[=63].8 Ahiṃsā sabbapāṇīnaṃ kumār’ amhāka ruccati theyyā ca aticārā ca majjapānā ca ārati, || 982 || 
Vv_V,13[=63].9 Ārati samacariyā ca bāhusaccaṃ kataññutā diṭṭh’ eva dhamme pāsaṃsā dhammā ete pasaṃsiyā ti. || 983 || 
Vv_V,13[=63].10 Santike maraṇaṃ tuyhaṃ oraṃ māsehi pañcahi rājaputta vijānāhi attānaṃ parimocayā ti. || 984 || 
Vv_V,13[=63].11 Katamaṃ svāhaṃ janapadaṃ gantvā kiṃ kammaṃ kiñ ca porisaṃ kāya vā pana vijjāya bhaveyyaṃ ajarāmaro ti. || 985 || 
Vv_V,13[=63].12 Na vijjate so padeso kammaṃ vijjā ca porisaṃ yattha gantvā bhave macco rājaputtājarāmaro. || 986 || 
Vv_V,13[=63].13 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā pahūtadhanadhaññāse te pi na ajarāmarā. || 987 || 
Vv_V,13[=63].14 Yadi te sutā Andhakaveṇhuputtā sūrā vīrā vikkantappahārino te pi āyukkhayaṃ pattā viddhastā sassatī samā. || 988 || 
Vv_V,13[=63].15 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete c’ aññe ca jātiyā te pi na ajarāmarā. || 989 || 
Vv_V,13[=63].16 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete c’ aññe ca vijjāya te pi no ajarāmarā. || 990 || 
Vv_V,13[=63].17 Isayo cāpi ye santā saññatattā tapassino sarīraṃ te pi kālena vijahanti tapassino. || 991 || 
(092) Vv_V,13[=63].18 Bhāvitattā pi arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 992 || 
Vv_V,13[=63].19 Subhāsitā atthavatī gāthāyo te mahāmuni nijjhatto 'mhi subhaṭṭhena tvañ ca me saraṇaṃ bhavā ti. || 993 || 
Vv_V,13[=63].20 Mā maṃ tvaṃ saraṇaṃ gaccha tam eva saraṇaṃ vaja Sakyaputtaṃ mahāvīraṃ yam ahaṃ saraṇaṃ gato ti. || 994 || 
Vv_V,13[=63].21 Katarasmiṃ so janapade satthā tumhāka mārisa aham pi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalan ti. || 995 || 
Vv_V,13[=63].22 Puratthimasmiṃ janapade Okkākakulasambhavo satthāsi purisājañño so ca kho parinibbuto ti. || 996 || 
Vv_V,13[=63].23 Sace hi buddho tiṭṭheyya satthā tumhāka mārisa yojanāni sahassāni gaccheyyaṃ payirupāsituṃ. || 997 || 
Vv_V,13[=63].24 Yato ca kho36 {parinibbuto} satthā tumhāka mārisa nibbutam pi mahāvīraṃ gacchāmi saraṇaṃ ahaṃ. || 998 || 
Vv_V,13[=63].25 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 999 || 
Vv_V,13[=63].26 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho ti. || 1000 || 
Vv_V,13[=63].27 Sahassaraṃsīva yathā mahappabho disaṃ yathā bhāti nabhe anukkamaṃ tathappakāro tav’ ayaṃ mahāratho samantato yojanasatta-m-āyato. || 1001 || 
Vv_V,13[=63].28 Suvaṇṇapaṭṭehi samantam otthaṭo ur’ assa muttāhi maṇīhi cittito lekhā suvaṇṇassa ca rūpiyassa ca sobhanti veḷuriyamayā sunimmitā. || 1002 || 
Vv_V,13[=63].29 Sīsañ c’ idaṃ veḷuriyassa nimmitaṃ yugañ c’ idaṃ lohitakāya cittitaṃ yuttā suvaṇṇassa ca rūpiyassa ca sobhanti assā ca p’ ime manojavā. || 1003 || 
Vv_V,13[=63].30 So tiṭṭhasi hemarathe adhiṭṭhito devānam indo va sahassavāhano pucchāmi tāhaṃ yasavanta kovidaṃ kathaṃ tayā laddho ayaṃ uḷāro ti. || 1004 || 
(093) Vv_V,13[=63].31 Sujāto nām’ ahaṃ bhante rājaputto pure ahuṃ tvañ ca maṃ anukampāya saññamasmiṃ nivesayi. || 1005 || 
Vv_V,13[=63].32 Khīṇāyukañ ca maṃ ñatvā sarīraṃ pādāsi satthuno: 
imaṃ Sujāta pūjehi taṃ te atthāya hehiti. || 1006 || 
Vv_V,13[=63].33 Tāhaṃ gandhehi mālehi pūjayitvā samuyyuto pahāya mānusaṃ dehaṃ upapanno 'mhi Nandanaṃ. || 1007 || 
Vv_V,13[=63].34 Nandanopavane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato ti. || 1008 || 
Cūḷarathavimānaṃ 
(094) 64 Mahārathavimānavatthu 
Vv_V,14[=64].1 Sahassayuttaṃ hayavāhanaṃ subhaṃ āruyh’ imaṃ sandanaṃ nekacittaṃ uyyānabhūmiṃ abhito anukkamaṃ purindado bhūtapatīva Vāsavo. || 1009 || 
Vv_V,14[=64].2 Sovaṇṇamayā te rathakubbarā ubho thalehi aṃsehi atīva saṅgatā sujātagumbā naravīraniṭṭhitā virocatī paṇṇarase va cando. || 1010 || 
Vv_V,14[=64].3 Suvaṇṇajālāvatato ratho ayaṃ bahūhi nānāratanehi cittito sunandighoso ca subhassaro ca virocatī cāmarahatthabāhuhi. || 1011 || 
Vv_V,14[=64].4 Imā ca nābhyo manasābhinimmitā rathassa pādantaramajjhabhūsitā imā ca nābhyo satarājicittitā sateratā vijju-12r-iva ppabhāsare. || 1012 || 
Vv_V,14[=64].5 Anekacittāvatato ratho ayaṃ puthū ca nemī ca sahassaraṃsiko tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 1013 || 
(095) Vv_V,14[=64].6 Sirasmiṃ cittaṃ maṇicandakappitaṃ sadā visuddhaṃ ruciraṃ pabhassaraṃ suvaṇṇarājīhi atīva saṅgataṃ veḷuriyarājiva atīva sobhati. || 1014 || 
Vv_V,14[=64].7 Ime ca vāḷī maṇicandakappitā ārohakambū sujavā brahūpamā brahā mahantā balino mahājavā mano tav’ aññāya tath’ eva siṃsare. || 1015 || 
Vv_V,14[=64].8 Ime ca sabbe sahitā catukkamā mano tav’ aññāya tath’ eva siṃsare samaṃ vahantā mudukā anuddhatā āmodamānā turagānam uttamā. || 1016 || 
Vv_V,14[=64].9 Dhunanti vagganti patanti c’ ambare abbhuddhunantā sukate pilandhane tesaṃ saro suyyati vaggurūpo pañcaṅgikaṃ turiyam iva ppavāditaṃ. || 1017 || 
Vv_V,14[=64].10 Rathassa ghoso apilandhanāna ca khurassa nādo abhihiṃsanāya ca ghoso suvaggū samitassa suyyati gandhabbaturiyāni vicitrasaṃvane. || 1018 || 
Vv_V,14[=64].11 Rathe ṭhitā tā migamandalocanā āḷārapamhā hasitā piyaṃvadā veḷuriyajālāvatatā tanucchavā sad’ eva gandhabbasuraggapūjitā. || 1019 || 
Vv_V,14[=64].12 Tā rattarattambarapītavāsasā visālanettā abhirattalocanā kule sujātā sutanū sucimhitā rathe ṭhitā pañjalikā upaṭṭhitā. || 1020 || 
Vv_V,14[=64].13 Tā kambukāyuradharā suvāsasā sumajjhimā ūruthan’ ūpapannā vaṭṭ’ aṅgulīyo sumukhā sudassanā rathe ṭhitā pañjalikā upaṭṭhitā. || 1021 || 
Vv_V,14[=64].14 Aññā suveṇī susu missakesiyo samaṃ vibhattāhi pabhassarāhi ca anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. || 1022 || 
Vv_V,14[=64].15 Āveḷiniyo padumuppalacchadā alaṅkatā candanasāravāsitā anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. || 1023 || 
(096) Vv_V,14[=64].16 Tā māliniyo padumuppalacchadā alaṅkatā candanasāravāsitā anubbatā tā tava mānase ratā rathe ṭhitā pañjalikā upaṭṭhitā. || 1024 || 
Vv_V,14[=64].17 Kaṇṭhesu te yāni pilandhanāni hatthesu pādesu tath’ eva sīse obhāsayantī dasa sabbaso disā abbhuddayaṃ sāradiko va bhānumā. || 1025 || 
Vv_V,14[=64].18 Vātassa vegena ca sampakampitā bhujesu mālā apilandhanāni ca muñcanti ghosaṃ ruciraṃ suciṃ subhaṃ sabbehi viññūhi sutabbarūpaṃ. || 1026 || 
Vv_V,14[=64].19 Uyyānabhūmyā ca duvaddhato ṭhitā rathā ca nāgā turiyāni ca ssaro tam eva devinda pamodayanti vīṇā yathā pokkharapattabāhuhi. || 1027 || 
Vv_V,14[=64].20 Imāsu vīṇāsu bahūsu vaggusu manuññarūpāsu hadayeritaṃ pati pavajjamānāsu atīva accharā bhamanti kaññā padumesu sikkhitā. || 1028 || 
Vv_V,14[=64].21 Yadā ca gītāni ca vāditāni ca naccāni cemāni samenti ekato ath’ ettha naccanti ath’ ettha accharā obhāsayantī dubhato varitthiyo. || 1029 || 
Vv_V,14[=64].22 So modasi turiyagaṇappabodhano mahīyamāno vajirāvudho-r-iva imāsu vīṇāsu bahūsu vaggusu manuññarūpāsu hadayeritaṃ pati. || 1030 || 
Vv_V,14[=64].23 Kiṃ tvaṃ pure kammam akāsi attanā manussabhūto purimāya jātiyā uposathaṃ kaṃ vā tuvaṃ upāvasi kaṃ dhammacariyaṃ vatam ābhirocayi. || 1031 || 
Vv_V,14[=64].24 Na-y-idaṃ appassa katassa kammuno pubbe suciṇṇassa uposathassa vā iddhānubhāvo vipulo ayaṃ tava yaṃ devasaṅghaṃ abhirocase bhusaṃ. || 1032 || 
Vv_V,14[=64].25 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1033 || 
(097) Vv_V,14[=64].26 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalan ti. || 1034 || 
Vv_V,14[=64].27 Jitindriyaṃ buddham anomanikkamaṃ naruttamaṃ Kassapam aggapuggalaṃ avāpurantaṃ amatassa dvāraṃ devātidevaṃ satapuññalakkhaṇaṃ, || 1035 || 
Vv_V,14[=64].28 Tam addasaṃ kuñjaram oghatiṇṇaṃ suvaṇṇasiṅgīnadabimbasādisaṃ disvāna taṃ khippam ahuṃ sucīmano tam eva disvāna subhāsitaddhajaṃ. || 1036 || 
Vv_V,14[=64].29 Tamh’ annapānaṃ athavā pi cīvaraṃ suciṃ paṇitaṃ rasasā upetaṃ pupphābhikiṇṇamhi sake nivesane patiṭṭhapesiṃ sa asaṅgamānaso. || 1037 || 
Vv_V,14[=64].30 Tam annapānena ca cīvarena ca khajjena bhojjena ca sāyanena ca santappayitvā dvipadānam uttamaṃ. 
so saggaso devapure ramām’ ahaṃ. || 1038 || 
Vv_V,14[=64].31 Eten’ upāyena imaṃ niraggaḷaṃ yaññaṃ yajitvā tividhaṃ visuddhaṃ pahāy’ ahaṃ mānusakaṃ samussayaṃ Indūpamo devapure ramām’ ahaṃ. || 1039 || 
Vv_V,14[=64].32 Āyuñ ca vaṇṇañ ca sukhaṃ balañ ca paṇītarūpaṃ abhikaṅkhatā muni annañ ca pānañ ca bahuṃ susaṅkhataṃ patiṭṭhapetabbam asaṅgamānase. || 1040 || 
Vv_V,14[=64].33 Na89-y-imasmim loke parasmiṃ vā pana buddhena seṭṭho va samo va vijjati āhuneyyānaṃ paramāhutiṃ gato puññatthikānaṃ vipulapphalesinan ti. || 1041 || 
Mahārathavimānaṃ 
(098) blank page 
(099) blank page 
(100) Tass’ uddānaṃ: Maṇḍūko Revatī Chatto kakkaṭo dvārapālako dve karaṇīyā dve sūcī tayo nāgā ca dve rathā; purisānaṃ paṭhamo vaggo pavuccatī ti. 
Purisavimāne paṭhamo vaggo Bhāṇavāraṃ tatiyaṃ 
MAHĀRATHAVAGGO PAÑCAMO 
(101) VI. PĀYĀSIVAGGA 
65 Agāriyavimānavatthu 
Vv_VI,1[=65].1 Yathā vanaṃ Cittalataṃ pabhāsati uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1042 || 
Vv_VI,1[=65].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1043 || 
Vv_VI,1[=65].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1044 || 
Vv_VI,1[=65].4 Ahañ ca bhariyā ca manussaloke opānabhūtā gharam āvasimha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1045 || 
Vv_VI,1[=65].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1046 || 
Vv_VI,1[=65].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatīti. || 1047 || 
Agāriyavimānaṃ 
(102) 66 Dutiya-agāriyavimānavatthu Vv_VI,2[=66].1 Yathā vanaṃ Cittalataṃ pabhāsati uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1048 || 
Vv_VI,2[=66].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1049 || 
Vv_VI,2[=66].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1050 || 
Vv_VI,2[=66].4 Ahañ ca bhariyā ca manussaloke opānabhūtā gharam āvasimha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1051 || 
Vv_VI,2[=66].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1052 || 
Vv_VI,2[=66].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1053 || 
Dutiya-agāriyavimānaṃ 
(103) 67 Phaladāyakavimānavatthu 
Vv_VI,3[=67].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato soḷasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1054 || 
Vv_VI,3[=67].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1055 || 
Vv_VI,3[=67].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1056 || 
Vv_VI,3[=67].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1057 || 
Vv_VI,3[=67].5 Phaladāyī phalaṃ vipulaṃ labhati dadam ujjugatesu pasannamānaso so hi modati saggagato Tidive anubhoti ca puññaphalaṃ vipulaṃ, 
tath’ evāham mahāmuni adāsiṃ caturo phale. || 1058 || 
Vv_VI,3[=67].6 Tasmā hi phalaṃ alam eva dātuṃ niccaṃ manussena sukhatthikena dibbāni vā patthayatā sukhāni manussasobhaggatam icchatā vā. || 1059 || 
Vv_VI,3[=67].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1060 || 
Vv_VI,3[=67].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1061 || 
Phaladāyakavimānaṃ 
(104) 68 Upassayadāyakavimānavatthu 
Vv_VI,4[=68].1 Cando yathā vigatavalāhake nabhe obhāsayaṃ gacchati antalikkhe tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1062 || 
Vv_VI,4[=68].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1063 || 
Vv_VI,4[=68].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1064 || 
Vv_VI,4[=68].4 Ahañ ca bhariyā ca manussaloke upassayaṃ arahato adamha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1065 || 
Vv_VI,4[=68].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1066 || 
Vv_VI,4[=68].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1067 || 
Upassayadāyakavimānaṃ 
(105) 69 Dutiya-upassayadāyakavimānavatthu Vv_VI,5[=69].1 Suriyo yathā vigatavalāhake nabhe obhāsayaṃ gacchati antalikkhe tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1068 || 
Vv_VI,5[=69].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1069 || 
Vv_VI,5[=69].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1070 || 
Vv_VI,5[=69].4 Ahañ ca bhariyā ca manussaloke upassayaṃ arahato adamha annañ ca pānañ ca pasannacittā sakkacca dānaṃ vipulaṃ adamha. || 1071 || 
Vv_VI,5[=69].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1072 || 
Vv_VI,5[=69].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1073 || 
Dutiya-upassayadāyakavimānaṃ 
70 Bhikkhādāyakavimānavatthu 
Vv_VI,6[=70].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1074 || 
(106) Vv_VI,6[=70].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1075 || 
Vv_VI,6[=70].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1076 || 
Vv_VI,6[=70].4 Ahaṃ manussesu manussabhūto disvāna bhikkhuṃ tasitaṃ kilantaṃ ekāhaṃ bhikkhaṃ paṭipādayissaṃ samaṅgibhattena tadā akāsiṃ. || 1077 || 
Vv_VI,6[=70].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1078 || 
Vv_VI,6[=70].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1079 || 
Bhikkhādāyakavimānaṃ 
71 Yavapālakavimānavatthu 
Vv_VI,7[=71].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1080 || 
Vv_VI,7[=71].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1081 || 
Vv_VI,7[=71].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1082 || 
Vv_VI,7[=71].4 Ahaṃ manussesu manussabhūto ahosiṃ yavapālako addasaṃ virajaṃ bhikkhuṃ vippasannam anāvilaṃ. || 1083 || 
(107) Vv_VI,7[=71].5 Tassa adās’ ahaṃ bhāgaṃ pasanno sehi pāṇihi kummāsapiṇḍaṃ datvāna modāmi Nandane vane. || 1084 || 
Vv_VI,7[=71].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1085 || 
Vv_VI,7[=71].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1086 || 
Yavapālakavimānaṃ 
72 Kuṇḍalīvimānavatthu 
Vv_VI,8[=72].1 Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1087 || 
Vv_VI,8[=72].2 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1088 || 
Vv_VI,8[=72].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1089 || 
Vv_VI,8[=72].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1090 || 
Vv_VI,8[=72].5 Ahaṃ manussesu manussabhūto disvāna samaṇe sīlavante sampannavijjācaraṇe yasassī bahussute taṇhakkhayūpapanne, 
annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1091 || 
(108) Vv_VI,8[=72].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1092 || 
Vv_VI,8[=72].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1093 || 
Kuṇḍalīvimānaṃ 
73 Dutiyakuṇḍalīvimānavatthu 
Vv_VI,9[=73].1 Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1094 || 
Vv_VI,9[=73].2 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1095 || 
Vv_VI,9[=73].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1096 || 
Vv_VI,9[=73].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1097 || 
Vv_VI,9[=73].5 Ahaṃ manussesu manussabhūto disvāna samaṇe sādhurūpe sampannavijjācaraṇe yasassī bahussute sīlavante pasanne annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1098 || 
(109) Vv_VI,9[=73].6 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1099 || 
Vv_VI,9[=73].7 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1100 || 
Dutiyakuṇḍalīvimānaṃ 
74 Uttaravimānavatthu 
Vv_VI,10[=74].1 Yā devarājassa sabhā Sudhammā yatth’ acchati devasaṅgho samaggo tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1101 || 
Vv_VI,10[=74].2 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1102 || 
Vv_VI,10[=74].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1103 || 
Vv_VI,10[=74].4 Ahaṃ manussesu manussabhūto rañño Pāyāsissa ahosiṃ māṇavo laddhā dhanaṃ saṃvibhāgaṃ akāsiṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1104 || 
Vv_VI,10[=74].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1105 || 
(110) Vv_VI,10[=74].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1106 || 
Uttaravimānaṃ Tass’ uddānaṃ: 
Dve agārino phaladāyī dve upassayadāyī bhikkhāya yavapālako c’ eva dve kuṇḍalino Pāyāsī ti. 
Purisavimāne dutiyo vaggo 
PĀYĀSIVAGGO CHAṬṬHO 
(111) VII SUNIKKHITTAVAGGA 
75 Cittalatāvimānavatthu 
Vv_VII,1[=75].1 Yathā vanaṃ Cittalataṃ pabhāsati uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1107 || 
Vv_VII,1[=75].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1108 || 
Vv_VII,1[=75].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1109 || 
Vv_VII,1[=75].4 Ahaṃ manussesu manussabhūto daliddo atāṇo kapaṇo kammakaro ahosiṃ jiṇṇe ca mātāpitaro abhāriṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1110 || 
Vv_VII,1[=75].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1111 || 
Vv_VII,1[=75].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1112 || 
Cittalatāvimānaṃ 
(112) 76 Nandanavimānavatthu 
Vv_VII,2[=76].1 Yathā vanaṃ Nandanaṃ Cittalataṃ uyyānaseṭṭhaṃ Tidasānam uttamaṃ tathūpamaṃ tuyham idaṃ vimānaṃ obhāsayaṃ tiṭṭhati antalikkhe. || 1113 || 
Vv_VII,2[=76].2 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1114 || 
Vv_VII,2[=76].3 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1115 || 
Vv_VII,2[=76].4 Ahaṃ manussesu manussabhūto daliddo atāṇo kapaṇo kammakaro ahosiṃ jiṇṇe ca mātāpitaro abhāriṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1116 || 
Vv_VII,2[=76].5 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1117 || 
Vv_VII,2[=76].6 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1118 || 
Nandanavimānaṃ 
(113) 77 Maṇithūṇavimānavatthu 
Vv_VII,3[=77].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1119 || 
Vv_VII,3[=77].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 1120 || 
Vv_VII,3[=77].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 1121 || 
Vv_VII,3[=77].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1122 || 
Vv_VII,3[=77].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1123 || 
Vv_VII,3[=77].6 Ahaṃ manussesu manussabhūto vivane pathe saṅkamanaṃ akāsiṃ ārāmarukkhāni ca ropayissaṃ piyā ca me sīlavanto ahesuṃ annañ ca pānañ ca pasannacitto sakkacca dānaṃ vipulaṃ adāsiṃ. || 1124 || 
Vv_VII,3[=77].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1125 || 
Vv_VII,3[=77].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam akāsi puññaṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1126 || 
Maṇithūṇavimānaṃ 
(114) 78 Suvaṇṇavimānavatthu 
Vv_VII,4[=78].1 Sovaṇṇamaye pabbatasmiṃ sabbato pabhaṃ hemajālakapacchannaṃ kiṅkiṇijālakappitaṃ. || 1127 || 
Vv_VII,4[=78].2 Aṭṭhaṃsā sukatā thambhā sabbe veḷuriyāmayā eka-m-ekāya aṃsiyā ratanā satta nimmitā. || 1128 || 
Vv_VII,4[=78].3 Veḷuriyasuvaṇṇassa phaḷikārūpiyassa ca masāragallamuttāhi lohitaṅkamaṇīhi ca || 1129 || 
Vv_VII,4[=78].4 Citrā manoramā bhūmi na tatth’ uddhaṃsatī rajo gopāṇasīgaṇā pītā kūṭaṃ dhārenti nimmitā. || 1130 || 
Vv_VII,4[=78].5 Sopānāni ca cattāri nimmitā caturo disā nānāratanagabbhehi ādicco va virocati. || 1131 || 
Vv_VII,4[=78].6 Vediyā catasso tattha vibhattā bhāgaso mitā daddallamānā ābhanti samantā caturo disā. || 1132 || 
Vv_VII,4[=78].7 Tasmiṃ vimāne pavare devaputto mahappabho atirocasi vaṇṇena udayanto va bhānumā. || 1133 || 
Vv_VII,4[=78].8 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1134 || 
Vv_VII,4[=78].9 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1135 || 
Vv_VII,4[=78].10 Ahaṃ Andhakavindasmiṃ buddhass’ ādiccabandhuno vihāraṃ satthu kāresiṃ pasanno sehi pāṇihi. || 1136 || 
Vv_VII,4[=78].11 Tattha gandhañ ca mālañ ca paccayañ ca vilepanaṃ vihāraṃ satthuno 'dāsiṃ vippasannena cetasā. || 1137 || 
Vv_VII,4[=78].12 Tena mayhaṃ idaṃ laddhaṃ vasaṃ vattemi Nandane Nandane ca vane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato ti. || 1138 || 
Suvaṇṇavimānaṃ 
(115) 79 Ambavimānavatthu 
Vv_VII,5[=79].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1139 || 
Vv_VII,5[=79].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 1140 || 
Vv_VII,5[=79].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 1141 || 
Vv_VII,5[=79].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1142 || 
Vv_VII,5[=79].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1143 || 
Vv_VII,5[=79].6 Gimhānaṃ pacchime mase patapante divaṅkare paresaṃ bhatako poso ambārāmam asiñcati. || 1144 || 
Vv_VII,5[=79].7 Atha tenāgamā bhikkhu Sāriputto ti vissuto kilantarūpo kāyena akilanto va cetasā. || 1145 || 
(116) Vv_VII,5[=79].8 Tañ ca disvāna āyantaṃ avocaṃ ambasiñcako: 
sādhu taṃ bhante nhāpeyyaṃ yaṃ mam’ assa sukhāvahaṃ. || 1146 || 
Vv_VII,5[=79].9 Tassa me anukampāya nikkhipi pattacīvaraṃ nisīdi rukkhamūlasmiṃ chāyāya ekacīvaro. || 1147 || 
Vv_VII,5[=79].10 Tañ ca acchena vārinā pasannamānaso naro nhāpayī rukkhamūlasmiṃ chāyāya ekacīvaraṃ. || 1148 || 
Vv_VII,5[=79].11 Ambo ca sitto samaṇo ca nhāpito mayā ca puññaṃ pasutaṃ anappakaṃ iti so pītiyā kāyaṃ sabbaṃ pharati attano. || 1149 || 
Vv_VII,5[=79].12 Tad eva ettakaṃ kammaṃ akāsiṃ tāya jātiyā pahāya mānusaṃ dehaṃ upapanno 'mhi Nandanaṃ. || 1150 || 
Vv_VII,5[=79].13 Nandane ca vane ramme nānādijagaṇāyute ramāmi naccagītehi accharāhi purakkhato ti. || 1151 || 
Ambavimānaṃ 
80 Gopālavimānavatthu 
Vv_VII,6[=80].1 Disvāna devaṃ paṭipucchi bhikkhu: 
ucce vimānamhi ciraṭṭhitīke āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1152 || 
(117) Vv_VII,6[=80].2 Alaṅkato malyadharo suvattho sukuṇḍalī kappitakesamassu āmuttahatthābharaṇo yasassī dibbe vimānamhi yathāsi candimā. || 1153 || 
Vv_VII,6[=80].3 Dibbā ca vīṇā pavadanti vaggū aṭṭhaṭṭhakā sikkhitā sādhurūpā dibbā ca kaññā Tidasacarā uḷārā naccanti gāyanti pamodayanti. || 1154 || 
Vv_VII,6[=80].4 Deviddhipatto 'si mahāhubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1155 || 
Vv_VII,6[=80].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1156 || 
Vv_VII,6[=80].6 Ahaṃ manussesu manussabhūto saṅgamma rakkhissaṃ paresaṃ dhenuyo tato ca āgā samaṇo mam’ antike gāvo ca māse agamaṃsu khādituṃ. || 1157 || 
Vv_VII,6[=80].7 Dvay’ ajja kiccaṃ ubhayañ ca kāriyaṃ icc ev’ ahaṃ bhante tadā vicintayiṃ tato ca saññaṃ paṭiladdha yoniso dadāmi bhante ti khipiṃ anantakaṃ. || 1158 || 
Vv_VII,6[=80].8 So māsakhettaṃ turito avāsariṃ purā ayaṃ bhañjati yass’ idaṃ dhanaṃ tato ca kaṇho urago mahāviso adaṃsi pāde turitassa me sato. || 1159 || 
Vv_VII,6[=80].9 Svāhaṃ aṭṭo 'mhi dukkhena pīḷito bhikkhu ca taṃ sāmaṃ muñcitvā nantakaṃ ahāsi kummāsaṃ mamānukampayā tato cuto kālakato 'mhi devatā. || 1160 || 
Vv_VII,6[=80].10 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca kammaṃ anubhomi attanā tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. || 1161 || 
Vv_VII,6[=80].11 Sadevake loke samārake ca añño muni natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. || 1162 || 
(118) Vv_VII,6[=80].12 Imasmiṃ loke parasmiṃ vā pana añño muni natthi tayānukampako tayā hi bhante anukampito bhusaṃ kataññutāya abhivādayāmi taṃ. || 1163 || 
Gopālavimānaṃ 
81 Kanthakavimānavatthu 
Vv_VII,7[=81].1 Puṇṇamāse yathā cando nakkhattaparivārito samantā anupariyāti tārakādhipatī sasī. || 1164 || 
Vv_VII,7[=81].2 Tathūpamaṃ idaṃ vyamhaṃ dibbaṃ devapuramhi ca atirocati vaṇṇena udayanto va raṃsimā. || 1165 || 
Vv_VII,7[=81].3 Veḷuriyasuvaṇṇassa phaḷikārūpiyassa ca masāragallamuttāhi lohiteṅkamaṇīhi ca || 1166 || 
Vv_VII,7[=81].4 Citrā manoramā bhūmi veḷuriyassa santhatā kūṭāgārā subhā rammā pāsādo te sumāpito. || 1167 || 
(119) Vv_VII,7[=81].5 Rammā ca te pokkharaṇī puthulomanisevitā acchodikā vippasannā soṇṇavālukasanthatā. || 1168 || 
Vv_VII,7[=81].6 Nānāpadumasañchannā puṇḍarīkasamotatā surabhiṃ sampavāyanti manuññā māluteritā. || 1169 || 
Vv_VII,7[=81].7 Tassā te ubhato passe vanagumbā sumāpitā upetā puppharukkhehi phalarukkhehi cūbhayaṃ. || 1170 || 
Vv_VII,7[=81].8 Sovaṇṇapāde pallaṅke muduke goṇasanthate nisinnaṃ devarājaṃ va upatiṭṭhanti accharā. || 1171 || 
Vv_VII,7[=81].9 Sabbābharaṇasañchannā nānāmālāvibhūsitā ramenti taṃ mahiddhikaṃ Vasavattīva modasi. || 1172 || 
Vv_VII,7[=81].10 Bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca ramasi ratisampanno naccagīte suvādite. || 1173 || 
Vv_VII,7[=81].11 Dibbā te vividhā rūpā dibbā saddā atho rasā gandhā ca te adhippetā phoṭṭhabbā ca manoramā. || 1174 || 
Vv_VII,7[=81].12 Tasmiṃ vimāne pavare devaputta mahappabho atirocasi vaṇṇena udayanto va bhānumā. || 1175 || 
Vv_VII,7[=81].13 Dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchito ti. || 1176 || 
Vv_VII,7[=81].14 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1177 || 
Vv_VII,7[=81].15 Ahaṃ Kapilavatthusmiṃ Sākiyānaṃ puruttame Suddhodanassa puttassa Kanthako sahajo ahaṃ. || 1178 || 
Vv_VII,7[=81].16 Yadā so aḍḍharattāyaṃ bodhāya26-m-abhinikkhami so maṃ mudūhi pāṇīhi jālatambanakhehi ca || 1179 || 
Vv_VII,7[=81].17 Satthiṃ ākoṭayitvāna, vaha sammā ti c’ abravī,3 ahaṃ lokaṃ tārayissaṃ patto sambodhim uttamaṃ. || 1180 || 
Vv_VII,7[=81].18 Tam me giraṃ suṇantassa hāso me vipulo ahu udaggacitto sumano abhisiṃsiṃ tadā ahaṃ. || 1181 || 
Vv_VII,7[=81].19 Abhirūḷhañ ca maṃ ñatvā Sakyaputtaṃ mahāyasaṃ udaggacitto mudito vahissaṃ purisuttamaṃ. || 1182 || 
Vv_VII,7[=81].20 Paresaṃ vijitaṃ gantvā uggatasmiṃ divākare mamaṃ Channañ ca ohāya anapekkho so apakkami. || 1183 || 
(120) Vv_VII,7[=81].21 Tassa tambanakhe pāde jivhāya parilehisaṃ gacchantañ ca mahāvīraṃ rudamāno udikkhisaṃ. || 1184 || 
Vv_VII,7[=81].22 Adassanen’ ahaṃ tassa Sakyaputtassa sirīmato alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu. || 1185 || 
Vv_VII,7[=81].23 Tass’ eva ānubhāvena vimānaṃ āvasām’ idaṃ sabbakāmaguṇopetaṃ dibbaṃ devapuramhi ca. || 1186 || 
Vv_VII,7[=81].24 Yañ ca me ahuvā hāso saddaṃ sutvāna bodhiyā ten’ eva kusalamūlena phusissaṃ āsavakkhayaṃ. || 1187 || 
Vv_VII,7[=81].25 Sace hi bhante gaccheyyāsi satthu buddhassa santike mamāpi naṃ vacanena sirasā vajjāsi vandanaṃ. || 1188 || 
Vv_VII,7[=81].26 Aham pi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ dullabhaṃ dassanaṃ hoti lokanāthāna tādinan ti. || 1189 || 
Vv_VII,7[=81].27 So kataññū katavedī satthāraṃ upasaṅkami sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi. || 1190 || 
Vv_VII,7[=81].28 Visodhetvā diṭṭhigataṃ vicikicchaṃ vatāni ca vanditvā satthuno pāde tatth’ ev’ antaradhāyathā ti. || 1191 || 
Kanthaka-vimānaṃ 
(121) 82 Anekavaṇṇavimānavatthu 
Vv_VII,8[=82].1 Anekavaṇṇaṃ darasokanāsanaṃ vimānam āruyha anekacittaṃ parivārito accharāsaṅgaṇena Sunimmito bhūtapatīva modasi. || 1192 || 
Vv_VII,8[=82].2 Samassamo natthi kuto pan’ uttaro yasena puññena ca iddhiyā ca sabbe ca devā Tidasagaṇā samecca taṃ taṃ namassanti sasiṃ va devā, 
imā ca te accharāyo samantato naccanti gāyanti pamodayanti. || 1193 || 
(122) Vv_VII,8[=82].3 Deviddhipatto 'si mahānubhāvo manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca sabbadisā pabhāsatī ti. || 1194 || 
Vv_VII,8[=82].4 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1195 || 
Vv_VII,8[=82].5 Ahaṃ bhadante ahuvāsi pubbe Sumedhanāmassa jinassa sāvako puthujjano anavabodho 'ham asmiṃ so satta vassāni paribbajiss’ ahaṃ. || 1196 || 
Vv_VII,8[=82].6 Svāhaṃ Sumedhassa jinassa satthuno parinibbutass’ oghatiṇṇassa tādino ratanuccayaṃ hemajālena channaṃ vanditvā thūpasmiṃ manaṃ pasādayiṃ. || 1197 || 
Vv_VII,8[=82].7 Na m’ āsi dānaṃ na ca m’ atthi dātuṃ pare ca kho tattha samādapesiṃ:1 pūjetha naṃ pūjanīyassa dhātuṃ evaṃ kira saggam ito gamissatha. || 1198 || 
Vv_VII,8[=82].8 Tad eva kammaṃ kusalaṃ kataṃ mayā sukhañ ca dibbaṃ anubhomi attanā modām’ ahaṃ Tidasagaṇassa majjhe na tassa puññassa khayam pi ajjhagan ti. || 1199 || 
Anekavaṇṇavimānaṃ 
(123) 83 Maṭṭakuṇḍalī-vimānavatthu Vv_VII,9[=83].1 Alaṅkato maṭṭakuṇḍalī mālādhārī haricandanussado bāhā paggayha kandasi vanamajjhe kiṃ dukkhito tuvan ti. || 1200 || 
Vv_VII,9[=83].2 Sovaṇṇamayo pabhassaro uppanno rathapañjaro mama tassa cakkayugaṃ na vindāmi tena dukkhena jahissaṃ jīvitan ti. || 1201 || 
Vv_VII,9[=83].3 Sovaṇṇamayaṃ maṇimayaṃ lohitaṅkamayaṃ atha rūpiyāmayaṃ ācikkha me bhadda māṇava cakkayugaṃ paṭilābhayāmi te ti. || 1202 || 
Vv_VII,9[=83].4 So māṇavo tassa pāvadi: 
candasuriyā ubhay’ ettha dissare sovaṇṇamayo ratho mama tena cakkayugena sobhatī ti. || 1203 || 
Vv_VII,9[=83].5 Bālo kho tvam asi māṇava yo tvaṃ patthayase apatthiyaṃ maññāmi tuvaṃ marissasi na hi tuvaṃ lacchasi candasūriye ti. || 1204 || 
Vv_VII,9[=83].6 Camanāgamanam pi dissati vaṇṇadhātu ubhayattha vīthiyā peto pana kālakato na dissati ko n’ idha kandataṃ bālyataro ti. || 1205 || 
Vv_VII,9[=83].7 Saccaṃ kho vadesi māṇava aham eva kandataṃ bālyataro candaṃ viya dārako rudaṃ petaṃ kālakatābhipatthayan ti. || 1206 || 
Vv_VII,9[=83].8 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 1207 || 
Vv_VII,9[=83].9 Abbahī vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. || 1208 || 
(124) Vv_VII,9[=83].10 Svāhaṃ abbūḷhasallo 'smi sītibhūto 'smi nibbuto na socāmi na rodāmi tava sutvāna māṇavā ti. || 1209 || 
Vv_VII,9[=83].11 Devatā nu 'si gandhabbo ādu Sakko purindado ko vā tvaṃ kassa vā putto kathaṃ jānemu taṃ mayan ti. || 1210 || 
Vv_VII,9[=83].12 Yañ ca kandasi yañ ca rodasi puttaṃ āḷāhane sayaṃ ḍahitvā svāhaṃ kusalaṃ karitvā kammaṃ Tidasānaṃ sahavyataṃ patto ti. || 1211 || 
Vv_VII,9[=83].13 Appaṃ vā bahuṃ vā nāddasāma dānaṃ dadantassa sake agāre uposathakammaṃ vā tādisaṃ kena kammena gato 'si devalokan ti. || 1212 || 
Vv_VII,9[=83].14 Ābādhiko 'haṃ dukkhito gilāno āturarūpo 'mhi sake nivesane buddhaṃ vigatarajaṃ vitiṇṇakaṅkhaṃ addakkhiṃ sugataṃ anomapaññaṃ. || 1213 || 
Vv_VII,9[=83].15 Svāhaṃ muditamano pasannacitto añjaliṃ akariṃ tathāgatassa tāhaṃ kusalaṃ karitvāna kammaṃ Tidasānaṃ sahavyataṃ patto ti. || 1214 || 
Vv_VII,9[=83].16 Acchariyaṃ vata abbhūtaṃ añjalikammassa ayam īdiso vipāko aham pi muditamano pasannacitto ajj’ eva buddhaṃ saraṇaṃ vajāmī ti. || 1215 || 
Vv_VII,9[=83].17 Ajj’ eva buddhaṃ saraṇaṃ vahāhi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. || 1216 || 
Vv_VII,9[=83].18 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā bhaṇāhi sakena dārena ca hohi tuṭṭho. || 1217 || 
Vv_VII,9[=83].19 Atthakāmo 'si me yakkha hitakāmo 'si devate karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 1218 || 
Vv_VII,9[=83].20 Upemi buddhaṃ saraṇaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 1219 || 
(125) Vv_VII,9[=83].21 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho ti. || 1220 || 
Maṭṭakuṇḍalī-vimānaṃ 
(126) 84 Serissakavimānavatthu 
Vv_VII,10[=84].1 Suṇotha yakkhassa ca vāṇijāna ca samāgamo yattha tadā ahosi yathā kathaṃ itarītarena cāpi subhāsitaṃ tañ ca suṇātha sabbe. || 1221 || 
Vv_VII,10[=84].2 Yo so ahu rājā Pāyāsi nāma Bhummānaṃ sahavyagato yasassī so modamāno va sake vimāne amānuso mānuse ajjhabhāsī ti. || 1222 || 
Vv_VII,10[=84].3 Vaṅke araññe amanussaṭṭhāne kantāre appodake appabhakkhe suduggame vaṇṇupathassa majjhe vaṅkaṃbhayā naṭṭhamanā manussā. || 1223 || 
Vv_VII,10[=84].4 Na-y-idha phalā mūlamayā ca santi upādānaṃ natthi kuto 'dha bhakkho aññatra paṃsūhi ca vālukāhi ca tattāhi uṇhāhi ca dāruṇāhi ca. || 1224 || 
Vv_VII,10[=84].5 Ujjaṅgalaṃ tattaṃ ivaṃ kapālaṃ anāyasaṃ paralokena tulyaṃ luddānaṃ āvāsam idaṃ purāṇaṃ bhūmippadeso abhisattarūpo. || 1225 || 
Vv_VII,10[=84].6 Atha tumhe kena vaṇṇena kim āsamānā imaṃ padesaṃ hi anuppaviṭṭhā sahasā samecca lobhā bhayā athavā sampamūḷhā ti. || 1226 || 
Vv_VII,10[=84].7 Magadhesu Aṅgesu ca satthavāhā āropayissaṃ paṇiyaṃ puthuttaṃ te yāmase Sindhu-Sovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā. || 1227 || 
(127) Vv_VII,10[=84].8 Divā pipāsaṃ 'nadhivāsayantā yoggānukampañ ca samekkhamānā etena vegena āyāma sabbe rattiṃ maggaṃ paṭipannā vikāle. || 1228 || 
Vv_VII,10[=84].9 Te duppayātā aparaddhamaggā andhākulā vippanaṭṭhā araññe suduggame vaṇṇupathassa majjhe disaṃ na jānāma pamūḷhacittā. || 1229 || 
Vv_VII,10[=84].10 Idañ ca disvāna adiṭṭhapubbaṃ vimānaseṭṭhañ ca tavañ ca yakkha tat uttariṃ jīvitam āsamānā disvā patītā sumanā udaggā ti. || 1230 || 
Vv_VII,10[=84].11 Pāraṃ samuddassa idañ ca vaṇṇuṃ vettācaraṃ saṅkupathañ ca maggaṃ nadiyo pana pabbatānañ ca duggā puthuddisā gacchatha bhogahetu. || 1231 || 
Vv_VII,10[=84].12 Pakkhandiyāna vijitaṃ paresaṃ verajjake mānuse pekkhamānā yaṃ vo sutaṃ vā athavā pi diṭṭhaṃ accherakaṃ taṃ vo suṇoma tātā ti. || 1232 || 
Vv_VII,10[=84].13 Ito pi accherataraṃ kumāra na no sutaṃ vā athavā pi diṭṭhaṃ atītamānussakam eva sabbaṃ disvā na tappāma anomavaṇṇaṃ. || 1233 || 
Vv_VII,10[=84].14 Vehāsayaṃ pokkharañño savanti pahūtamalyā bahupuṇḍarīkā dumā c’ ime niccaphalūpapannā atīva gandhā surabhiṃ pavāyanti. || 1234 || 
Vv_VII,10[=84].15 Veḷuriyatthambhā satam ussitāse silāpavāḷassa ca āyataṃsā masāragallā sahā lohitaṅkā thambhā ime jotirasāmayāse. || 1235 || 
Vv_VII,10[=84].16 Sahassatthambhaṃ atulānubhāvaṃ tesūpari sādhu-m-idaṃ vimānaṃ ratanantaraṃ kañcanavedimissaṃ tapanīyapaṭṭehi ca sādhu channaṃ. || 1236 || 
Vv_VII,10[=84].17 Jambonaduttattam idaṃ sumaṭṭho pāsādasopānaphalūpapanno daḷho ca vaggu ca susaṅgato ca atīva nijjhānakhamo manuñño. || 1237 || 
(128) Vv_VII,10[=84].18 Ratanantarasmiṃ bahuannapānaṃ parivārito accharāsaṅgaṇena muraja45-āḷambaraturiyaghuṭṭo abhivandito 'si thutivandanāya. || 1238 || 
Vv_VII,10[=84].19 So modasi nārigaṇappabodhano vimānapāsādavare manorame acintiyo sabbaguṇūpapanno rājā yathā Vessavaṇo Naḷinyā. || 1239 || 
Vv_VII,10[=84].20 Devo nu āsi udavāsi yakkho udāhu devindo manussabhūto pucchanti taṃ vāṇijā satthavāhā ācikkha ko nāma tuvaṃ si yakkho ti. || 1240 || 
Vv_VII,10[=84].21 Serissako nāma aham hi yakkho kantāriyo vaṇṇupathamhi gutto imaṃ padesaṃ abhipālayāmi vacanakaro Vessavaṇassa rañño ti. || 1241 || 
Vv_VII,10[=84].22 Adhiccaladdhaṃ pariṇāmajan te sayaṃ kataṃ udāhu devehi dinnaṃ pucchanti taṃ vāṇijā satthavāhā kathaṃ tayā laddham idaṃ manuññan ti. || 1242 || 
Vv_VII,10[=84].23 Nādhiccaladdhaṃ na pariṇāmajaṃ me na sayaṃ kataṃ na hi devehi dinnaṃ sakehi kammehi apāpakehi puññehi me laddham idaṃ manuññan ti. || 1243 || 
Vv_VII,10[=84].24 Kin te vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko pucchanti taṃ vāṇijā satthavāhā kathaṃ tayā laddhaṃ idaṃ vimānan ti. || 1244 || 
Vv_VII,10[=84].25 Mamaṃ Pāyāsī ti ahū samaññā rajjaṃ yadā kārayiṃ Kosalānaṃ natthikadiṭṭhi kadariyo pāpadhammo ucchedavādī ca tadā ahosiṃ. || 1245 || 
Vv_VII,10[=84].26 Samaṇo ca kho āsi Kumārakassapo bahussuto cittakathī uḷāro so me tadā dhammakathaṃ akāsi diṭṭhivisūkāni vinodayī me. || 1246 || 
Vv_VII,10[=84].27 Tāhaṃ tassa dhammakathaṃ suṇitvā upāsakattaṃ paṭivedayissaṃ pāṇātipātā virato ahosiṃ loke adinnaṃ parivajjayissaṃ (129) amajjapo no ca musā abhāṇiṃ sakena dārena ca homi tuṭṭho. || 1247 || 
Vv_VII,10[=84].28 Taṃ me vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko teh’ eva kammehi apāpakehi puññehi me laddham idaṃ vimānan ti. || 1248 || 
Vv_VII,10[=84].29 Saccaṃ kirāhaṃsu narā sapaññā anaññathā vacanaṃ paṇḍitānaṃ yahiṃ yahiṃ gacchati puññakammo tahiṃ tahiṃ modati kāmakāmī. || 1249 || 
Vv_VII,10[=84].30 Yahiṃ yahiṃ sokapariddavo ca vadho ca bandho ca parikkileso tahiṃ tahiṃ gacchati pāpakammo na muccati duggatiyā kadācī ti. || 1250 || 
Vv_VII,10[=84].31 Sammūḷharūpo va jano ahosi asmiṃ muhutte kalalīkato va janass’ imassa tuyhañ ca kumāra appaccayo kena nu kho ahosī ti. || 1251 || 
Vv_VII,10[=84].32 Ime pi sirīsavanā ca tātā dibbā gandhā surabhiṃ sampavanti te sampavāyanti imaṃ vimānaṃ divā ca ratto ca tamaṃ nihantā. || 1252 || 
Vv_VII,10[=84].33 Imesañ ca kho vassataccayena sipāṭikā phalati ekamekā mānussakaṃ vassasataṃ atītaṃ yadagge kāyamhi idhūpapanno. || 1253 || 
Vv_VII,10[=84].34 Disvān’ ahaṃ vassasatāni pañca asmiṃ vimāne ṭhatvāna tātā āyukkhayā puññakkhayā cavissaṃ ten’ eva sokena pamucchito 'smī ti. || 1254 || 
Vv_VII,10[=84].35 Kathaṃ nu soceyya tathāvidho so laddhā vimānaṃ atulaṃ cirāya ye cāpi kho ittaram upapannā te nūna soceyyuṃ parittapuññā ti. || 1255 || 
Vv_VII,10[=84].36 Anucchaviṃ ovadiyañ ca me taṃ yaṃ maṃ tumhe peyyavācaṃ vadetha tumhe ca kho tātā mayānuguttā yen’ icchakaṃ tena paletha sotthin ti. || 1256 || 
(130) Vv_VII,10[=84].37 Gantvā mayaṃ Sindhu-Sovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā yathāpayogā paripuṇṇacāgā kāhāma Serissa mahaṃ uḷāran ti. || 1257 || 
Vv_VII,10[=84].38 Mā c’ eva Serissa mahaṃ akattha sabbañ ca vo bhavissati yaṃ vadetha pāpāni kammāni vivajjayātha dhammānuyogañ ca adhiṭṭhahāthā ti. || 1258 || 
Vv_VII,10[=84].39 Upāsako atthi imamhi saṅghe bahussuto sīlavatūpapanno saddho ca cāgī ca supesalo ca vicakkhaṇo santusito mutīmā. || 1259 || 
Vv_VII,10[=84].40 Sañjānamāno na musā bhaṇeyya parūpaghātāya na cetayeyya vebhūtikaṃ pesuṇaṃ no kareyya saṇhañ ca vācaṃ sakhilaṃ bhaṇeyya. || 1260 || 
Vv_VII,10[=84].41 Sagāravo sapatisso vinīto apāpako adhisīle visuddho so mātaraṃ pitarañ cāpi jantu dhammena poseti ariyavutti. || 1261 || 
Vv_VII,10[=84].42 Maññe so mātāpitunnaṃ kāraṇā bhogāni pariyesati na attahetu mātāpitunnañ ca yo accayena nekkhammapoṇo carissati brahmacariyaṃ. || 1262 || 
Vv_VII,10[=84].43 Ujū avaṅko asaṭho amāyo na lesakappena ca vohareyya so tādiso sukatakammakārī dhamme ṭhito kinti labhetha dukkhaṃ. || 1263 || 
Vv_VII,10[=84].44 Taṃ kāraṇā pātukato 'mhi attanā tasmā dhammaṃ passatha vāṇijāse aññatra ten’ iha bhasmī bhavetha andhākulā vippanaṭṭhā araññe, 
taṃ khippamānena lahuṃ parena sukho ha ve sappurisena saṅgamo ti. || 1264 || 
Vv_VII,10[=84].45 Kiṃ nāma so kiñca karoti kammaṃ kiṃ nāmadheyyaṃ kiṃ pana tassa gottaṃ mayam pi naṃ daṭṭhukām’ amha yakkha yassānukampāya idhāgato 'si lābhā hi tassa yassa tuvaṃ pihesī ti. || 1265 || 
(131) Vv_VII,10[=84].46 Yo kappako Sambhavanāmadheyyo upāsako kocchaphalūpajīvī jānātha naṃ tumhākaṃ pesiyo so mā kho naṃ hīḷittha supesalo so ti. || 1266 || 
Vv_VII,10[=84].47 Jānāmase yaṃ tvaṃ vadesi yakkha na kho naṃ jānāma sa ediso ti mayam pi naṃ pūjayissāma yakkha sutvāna tuyhaṃ vacanaṃ uḷāran ti. || 1267 || 
Vv_VII,10[=84].48 Ye kec’ imasmiṃ satthe manussā daharā mahantā athavā pi majjhimā sabbe va te ālambantu vimānaṃ passantu puññāna phalaṃ kadariyā ti. || 1268 || 
Vv_VII,10[=84].49 Te tattha sabbe va: ahaṃ pure ti taṃ kappakaṃ tattha purakkhipitvā1 sabbe va te ālaṃbiṃsu vimānaṃ Masakkasāraṃ viya Vāsavassa. || 1269 || 
Vv_VII,10[=84].50 Te tattha sabbe va: ahaṃ pure ti upāsakattaṃ paṭivedayiṃsu pāṇātipātā viratā ahesuṃ loke adinnaṃ parivajjayiṃsu amajjapā no ca musā bhaṇiṃsu sakena dārena ca ahesuṃ tuṭṭhā. || 1270 || 
Vv_VII,10[=84].51 Te tattha sabbe va: ahaṃ pure ti upāsakattaṃ paṭivedayitvā-pakkāmi sattho anumodamāno yakkhiddhiyā anumato punappunaṃ. || 1271 || 
Vv_VII,10[=84].52 Gantvāna te Sindhu-Sovīrabhūmiṃ dhanatthikā uddayaṃ patthayānā yathāpayogā paripuṇṇalābhā paccāgamuṃ Pāṭaliputtam akkhataṃ. || 1272 || 
Vv_VII,10[=84].53 Gantvāna te saṃ gharaṃ sotthivanto puttehi dārehi samaṅgibhūtā ānandī vittā sumanā patītā akaṃsu Serissa mahaṃ uḷāraṃ Serissakaṃ te pariveṇaṃ māpayiṃsu. || 1273 || 
Vv_VII,10[=84].54 Etādisā sappurisāna sevanā mahatthikā dhammaguṇāna sevanā ekassa atthāya upāsakassa sabbe va sattā sukhitā ahesun ti. || 1274 || 
Serissakavimānaṃ 
(132) blank page (133) blank page 
(134) 85 Sunikkhittavimānavatthu 
Vv_VII,11[=85].1 Uccam idaṃ maṇithūṇaṃ vimānaṃ samantato dvādasayojanāni kūṭāgārā sattasatā uḷārā veḷuriyatthambhā rucakatthatā subhā. || 1275 || 
Vv_VII,11[=85].2 Tatth’ acchasi pivasi khādasī ca dibbā ca vīṇā pavadanti vaggū dibbā rasā kāmaguṇ’ ettha pañca nāriyo ca naccanti suvaṇṇachannā. || 1276 || 
Vv_VII,11[=85].3 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 1277 || 
Vv_VII,11[=85].4 Pucchāmi taṃ deva mahānubhāva manussabhūto kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī ti. || 1278 || 
(135) Vv_VII,11[=85].5 So devaputto attamano Moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammass’ idaṃ phalaṃ. || 1279 || 
Vv_VII,11[=85].6 Dunikkhittaṃ mālaṃ sunikkhipitvā patiṭṭhapetvā sugatassa thūpe mahiddhiko c’ amhi mahānubhāvo dibbehi kāmehi samaṅgibhūto. || 1280 || 
Vv_VII,11[=85].7 Tena m’ etādiso vaṇṇo tena me idha-m-ijjhati uppajjanti ca me bhogā ye keci manaso piyā. || 1281 || 
Vv_VII,11[=85].8 Akkhāmi te bhikkhu mahānubhāva manussabhūto yam ahaṃ akāsiṃ ten’ amhi evaṃ jalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī ti. || 1282 || 
Sunikkhittavimānaṃ 
Tass’ uddānaṃ: Dve daliddā dve vihārā bhatako gopāla-Kanthakā anekavaṇṇa-maṭṭakuṇḍalī Serissako sunikkhittaṃ; purisānaṃ tatiyo vaggo ti. 
Purisavimāne tatiyo vaggo Bhāṇavāraṃ catutthaṃ 
Vimānavatthu niṭṭhitaṃ 
SUNIKKHITTAVAGGO SATTAMO