You are here: BP HOME > PT > Khuddakanikāya: Paṭisambhidāmagga I > fulltext
Khuddakanikāya: Paṭisambhidāmagga I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMĀTIKĀ
Click to Expand/Collapse OptionMAHĀVAGGA
Paṭisambhidāmagga Vol. I 
(001) PAṬISAMBHIDĀMAGGO. NAMO TASSA BHAGAVATO ARAHATO SAMMĀ SAMBUDDHASSA 
(MĀTIKĀ) paññā sīlamaye ñāṇaṃ; 
Saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ; 
Paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ; 
Atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; 
Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ; 
Ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ; 
Bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ; 
Muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ; 
Bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṃ; 
Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ; 
Payogapaṭipassaddhipaññā phale ñāṇaṃ; 
Chinnamanupassane paññā vimuttiñāṇaṃ; 
Tadā samudāgate dhamme vipassane paññā paccavekkhaṇe ñāṇaṃ; 
Ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ; 
Bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ; 
Cariyāvavatthāne paññā cariyānānatte ñāṇaṃ; 
Catudhammavavatthāne paññā bhūminānatte ñāṇaṃ; 
Navadhammavavatthāne paññā dhammanānatte ñāṇaṃ; 
Abhiññāpaññā ñātaṭṭhe ñāṇaṃ; 
Pariññāpaññā tīranaṭṭhe ñāṇaṃ; 
Pahānapaññā pariccāgaṭṭhe ñāṇaṃ; 
Bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ; 
Sacchikiriyāpaññā phussanaṭṭhe ñāṇaṃ; 
Atthanānatte paññā atthapaṭisamb-(002)hide ñāṇaṃ; 
Dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ; 
Niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ; 
Paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ; 
Vihāranānatte paññā vihāraṭṭhe ñāṇaṃ; 
Samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ; 
Vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ; 
Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ; 
Dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatāpaññā araṇavihāre ñāṇaṃ; 
Dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ; 
Sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ; 
Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatāpaññā samasīsaṭṭhe ñāṇaṃ; 
Puthunānattekattatejapariyādāne paññā sallekaṭṭhe ñāṇaṃ; 
Asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ; 
Nānādhammappakāsanatā paññā atthasandassane ñāṇaṃ; 
Sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ; 
Viditattā paññā khantiñāṇaṃ; 
Phuṭṭhattā paññā pariyogāhane ñāṇaṃ; 
Samodahane paññā padesavihāre ñāṇaṃ; 
Adhipatattā paññā saññāvivaṭṭe ñāṇaṃ; 
Nānatte paññā cetovivaṭṭe ñāṇaṃ; 
Adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ; 
Suññate paññā ñāṇavivaṭṭe ñāṇaṃ; 
Vossagge paññā vimokkhavivaṭṭe ñāṇaṃ; 
Tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ; 
Kāyaṃ pi cittaṃ pi ekavavatthānatā sukhasaññañ ca lahusaññañ ca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ; 
Vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ; 
Tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ; 
Paccayappavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhane paññā pubbenivāsānussatiñāṇaṃ; 
Obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ; 
Catusaṭṭhiyā ākārehi tiṇṇaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ; 
Pariññaṭṭhe paññā dukkhe ñāṇaṃ; 
Pahānaṭṭhe pañña (003) samudaye ñāṇaṃ; 
Sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ; 
Bhāvanaṭṭhe paññā magge ñāṇaṃ, dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, attha paṭisambhide ñāṇaṃ, dhamma paṭisambhide ñāṇaṃ; 
nirutti paṭisambhide ñāṇaṃ, paṭibhāna paṭisambhide ñāṇaṃ, indriyaparopariyatte ñāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ, yamakapāṭihīre ñāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ, sabbaññutañāṇaṃ, anāvaraṇañāṇaṃ. 
Imāni tesattati ñāṇāni, imesaṃ tesattatīnaṃ ñāṇānaṃ sattasatthī ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehīti. 
MĀTIKĀ NIṬṬHITĀ. 
PART I MAHĀVAGGA 
(004) I. MAHĀVAGGE ÑĀṆAKATHĀ 
‘Ime dhammā abhiññeyyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā pariññeyyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā pahātabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā bhāvetabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā sacchikātabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā hānabhāgiyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā ṭhitibhāgiyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā visesabhāgiyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘ime dhammā nibbedabhāgiyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘sabbe saṅkhārā aniccā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘sabbe saṅkhārā dukkhā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘sabbe dhammā anattā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘idaṃ dukkhaṃ ariyasaccan’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
idaṃ dukkhasamudayaṃ ariyasaccan’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘idaṃ dukkhanirodhaṃ ariyasaccan’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
‘idaṃ dukkhanirodhagāminī paṭipadā ariya-(005)saccan’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. 
Paṭis_I,I.1.2: Kathaṃ ‘Ime dhammā abhiññeyyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? 
Eko dhammo abhiññeyyo, sabbe sattā ahāraṭṭhitikā; 
dve dhammā abhiññeyyā, dve dhātuyo; 
tayo dhammā abhiññeyyā, tayo dhātuyo; 
cattāro dhammā abhiññeyyā, cattāri ariyasaccāni; 
pañca dhammā abhiññeyyā, pañca vimuttāyatanāni; 
cha dhammā abhiññeyyā, cha anuttariyāni; 
satta dhammā abhiññeyyā, satta niddasavatthūni; 
aṭṭha dhammā abhiññeyyā, aṭṭha abhibhāyatanāni; 
nava dhammā abhiññeyyā, nava anupubbavihārā; 
dasa dhammā abhiññeyyā, dasa nijjaravatthūni. 
Paṭis_I,I.1.3: Sabbaṃ bhikkhave abhiññeyyaṃ. 
Kiñ ca bhikkhave sabbaṃ abhiññeyyaṃ? 
Cakkhuṃ bhikkhave abhiññeyyaṃ, rūpā abhiññeyyā, cakkhuviññāṇaṃ abhiññeyyaṃ, cakkhusamphasso abhiññeyyo, yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi abhiññeyyaṃ; 
sotaṃ abhiññeyyaṃ, saddā abhiññeyyā; 
ghānaṃ abhiññeyyaṃ, gandhā abhiññeyyā; 
jivhā abhiññeyyā, rasā abhiññeyyā; 
kāyo abhiññeyyo, phoṭṭhabbā abhiññeyyā; 
mano abhiññeyyo, dhammā abhiññeyyā; 
manoviññāṇaṃ abhiññeyyaṃ, manosamphasso abhiññeyyo, yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi abhiññeyyaṃ. 
Paṭis_I,I.1.4: Rūpaṃ abhiññeyyaṃ, vedanā abhiññeyyā, saññā abhiññeyyā, saṅkhārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ; 
cakkhuṃ abhiññeyyaṃ, sotaṃ abhiññeyyaṃ, ghānaṃ abhiññeyyaṃ, jivhā abhiññeyyā, kāyo abhiññeyyo, mano abhiññeyyo; 
rūpā abhiññeyyā, saddā abhiññeyyā, gandhā abhiññeyyā, rasā abhiññeyyā, phoṭṭhabbā abhiññeyyā, dhammā abhiññeyyā; 
cakkhuviññāṇaṃ abhiññeyyaṃ, sotaviññāṇaṃ abhiññeyyaṃ, ghānaviññāṇaṃ abhiññeyyaṃ, jivhāviññāṇaṃ abhiññeyyaṃ, kāyaviññāṇaṃ abhiññeyyaṃ, manoviññāṇaṃ abhiññeyyaṃ; 
cakkhusamphasso abhiñ-(006)ñeyyo, sotasamphasso abhiññeyyo, ghānasamphasso abhiññeyyo, jivhāsamphasso abhiññeyyo, kāyasamphasso abhiññeyyo, manosamphasso abhiññeyyo; 
cakkhusamphassajā vedanā abhiññeyyā, sotasamphassajā vedanā abhiññeyyā, ghānasamphassajā vedanā abhiññeyyā, jivhāsamphassajā vedanā abhiññeyyā, kāyasamphassajā vedanā abhiññeyyā, manosamphassajā vedanā abhiññeyyā; 
rūpasaññā abhiññeyyā, saddasaññā abhiññeyyā, gandhasaññā abhiññeyyā, rasasaññā abhiññeyyā, phoṭṭhabbasaññā abhiññeyyā, dhammasaññā abhiññeyyā; 
rūpasañcetanā abhiññeyyā, saddasañcetanā abhiññeyyā, gandhasañcetanā abhiññeyyā, rasasañcetanā abhiññeyyā, phoṭṭhabbasañcetanā abhiññeyyā, dhammasañcetanā abhiññeyyā; 
rūpataṇhā abhiññeyyā, saddataṇhā abhiññeyyā, gandhataṇhā abhiññeyyā, rasataṇhā abhiññeyyā, phoṭṭhabbataṇhā abhiññeyyā, dhammataṇhā abhiññeyyā; 
rūpavitakko abhiññeyyo, saddavitakko abhiññeyyo, gandhavitakko abhiññeyyo, rasavitakko abhiññeyyo, phoṭṭhabbavitakko abhiññeyyo, dhammavitakko abhiññeyyo; 
rūpavicāro abhiññeyyo, saddavicāro abhiññeyyo, gandhavicāro abhiññeyyo, rasavicāro abhiññeyyo, phoṭṭhabbavicāro abhiññeyyo, dhammavicāro abhiññeyyo. 
Paṭis_I,I.1.5: Paṭhavīdhātu abhiññeyyā, āpodhātu abhiññeyyā, tejodhātu abhiññeyyā, vāyodhātu abhiññeyyā, ākāsadhātu abhiññeyyā, viññāṇadhātu abhiññeyyā; 
paṭhavīkasiṇaṃ abhiññeyyaṃ, āpokasiṇaṃ abhiññeyyaṃ, tejokasiṇaṃ abhiññeyyaṃ, vāyokasiṇaṃ abhiññeyyaṃ, nīlakasiṇaṃ abhiññeyyaṃ, pītakasiṇaṃ abhiññeyyaṃ, lohitakasiṇaṃ abhiññeyyaṃ, odātakasiṇaṃ abhiññeyyaṃ, ākāsakasiṇaṃ abhiññeyyaṃ, viññāṇakasiṇaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.6: Kesā abhiññeyyā, lomā abhiññeyyā, nakhā abhiññeyyā, dantā abhiññeyyā, taco abhiññeyyo, maṃsaṃ abhiññeyyaṃ, nahāru abhiññeyyā, aṭṭhī abhiññeyyā, aṭṭhimiñjaṃ abhiññeyyaṃ, vakkaṃ abhiññeyyaṃ, hadayaṃ abhiññeyyaṃ, yakanaṃ abhiññeyyaṃ, kilomakaṃ abhiññeyyaṃ, pihakaṃ abhiññeyyaṃ, papphāsaṃ abhiññeyyaṃ, (007) antaṃ abhiññeyyaṃ, antaguṇaṃ abhiññeyyaṃ, udariyaṃ abhiññeyyaṃ, karīsaṃ abhiññeyyaṃ, pittaṃ abhiññeyyaṃ, semhaṃ abhiññeyyaṃ, pubbo abhiññeyyo, lohitaṃ abhiññeyyaṃ, sedo abhiññeyyo, medo abhiññeyyo, assu abhiññeyyo, vasā abhiññeyyā, kheḷo abhiññeyyo, siṅghāṇikā abhiññeyyā, lasikā abhiññeyyā, muttaṃ abhiññeyyaṃ, matthaluṅgaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.7: Cakkhāyatanaṃ abhiññeyyaṃ, rūpāyatanaṃ abhiññeyyaṃ, sotāyatanaṃ abhiññeyyaṃ, saddāyatanaṃ abhiññeyyaṃ, ghānāyatanaṃ abhiññeyyaṃ, gandhāyatanaṃ bahiññeyyaṃ, jivhāyatanaṃ abhiññeyyaṃ, rasayatanaṃ abhiññeyyaṃ, kāyāyatanaṃ abhiññeyyaṃ, phoṭṭhabbāyatanaṃ {abhiññeyyaṃ}, manāyatanaṃ abhiññeyyaṃ, {dhammāyatanaṃ} abhiññeyyaṃ. 
Cakkhudhātu abhiññeyyā, rūpadhātu abhiññeyyā, cakkhuviññāṇadhātu abhiññeyyā; 
sotadhātu abhiññeyyā, saddadhātu abhiññeyyā, sotaviññāṇadhātu abhiññeyyā; 
ghānadhātu abhiññeyyā, gandhadhātu abhiññeyyā, ghānaviññāṇadhātu abhiññeyyā; 
jivhādhātu abhiññeyyā, rasadhātu abhiññeyyā, jivhāviññāṇadhātu abhiññeyyā; 
kāyadhātu abhiññeyyā, phoṭṭhabbadhātu abhiññeyyā, kāyaviññāṇadhātu abhiññeyyā; 
manodhātu abhiññeyyā, dhammadhātu abhiññeyyā, manoviññāṇadhātu abhiññeyyā. 
Cakkhundriyaṃ abhiññeyyaṃ, sotindriyaṃ abhiññeyyaṃ, ghānindriyaṃ abhiññeyyaṃ, jivhindriyaṃ abhiññeyyaṃ, kāyindriyaṃ abhiññeyyaṃ, manindriyaṃ abhiññeyyaṃ, jīvitindriyaṃ abhiññeyyaṃ, itthindriyaṃ abhiññeyyaṃ, purisindriyaṃ abhiññeyyaṃ, sukhindriyaṃ abhiññeyyaṃ, dukkhindriyaṃ abhiññeyyaṃ, somanassindriyaṃ abhiññeyyaṃ, domanassindriyaṃ abhiññeyyaṃ, upekkhindriyaṃ abhiññeyyaṃ, saddhindriyaṃ abhiññeyyaṃ, viriyindriyaṃ abhiññeyyaṃ, satindriyaṃ abhiññeyyaṃ, samādhindriyaṃ abhiññeyyaṃ, paññindriyaṃ abhiññeyyaṃ, aññātaññassāmitindriyaṃ abhiññeyyaṃ, aññindriyaṃ abhiññeyyaṃ, aññātāvindriyaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.8: Kāmadhātu abhiññeyyā, rūpadhātu abhiññeyyā, arūpadhātu abhiññeyyā; 
kāmabhavo abhiññeyyo, rūpabhavo (008) abhiññeyyo, arūpabhavo abhiññeyyo; 
saññābhavo abhiññeyyo, asaññābhavo abhiññeyyo, nevasaññānāsaññābhavo abhiññeyyo; 
ekavokārabhavo abhiññeyyo, catuvokārabhavo abhiññeyyo, pañcavokārabhavo abhiññeyyo. 
Paṭhamajjhānaṃ abhiññeyyaṃ, dutiyajjhānaṃ abhiññeyyaṃ, tatiyajjhānaṃ abhiññeyyaṃ, catutthajjhānaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.9: Mettā cetovimutti abhiññeyyā, karuṇā cetovimutti abhiññeyyā, muditā cetovimutti abhiññeyyā, upekkhā cetovimutti abhiññeyyā. 
Ākāsānañcāyatanasamāpatti abhiññeyyā, viññāṇañcāyatanasamāpatti abhiññeyyā, ākiñcaññāyatanasamāpatti abhiññeyyā, nevasaññānāsaññāyatanasamāpatti abhiññeyyā. 
Avijjā abhiññeyyā, saṅkārā abhiññeyyā, viññāṇaṃ abhiññeyyaṃ, nāmarūpaṃ abhiññeyyaṃ, saḷāyatanaṃ abhiññeyyaṃ, phasso abhiññeyyo, vedanā abhiññeyyā, taṇhā abhiññeyyā, upādānaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.10: Bhavo abhiññeyyo, jāti abhiññeyyā, jarāmaraṇaṃ abhiññeyyaṃ, dukkhaṃ abhiññeyyaṃ, dukkhasamudayo abhiññeyyo, dukkhanirodho abhiññeyyo, dukkhanirodhagāminī paṭipadā abhiññeyyā, rūpaṃ abhiññeyyaṃ, rūpasamudayo abhiññeyyo, rūpanirodho abhiññeyyo, rūpanirodhagāminī paṭipadā abhiññeyyā, vedanā abhiññeyyā . . . pe . . . saññā abhiññeyyā . . . pe . . . saṅkhārā abhiññeyyā . . . pe . . . viññāṇaṃ abhiññeyyaṃ. 
Cakkhuṃ . . . pe . . . jarāmaraṇaṃ abhiññeyyaṃ, jarāmaraṇasamudayo abhiññeyyo, jarāmaraṇanirodho abhiññeyyo, jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā. 
Paṭis_I,I.1.11: Dukkhassa pariññaṭṭho abhiññeyyo, dukkhasamudayassa pahānaṭṭho abhiññeyyo, dukkhanirodhassa sacchikiriyaṭṭho abhiññeyyo, dukkhanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. 
Rūpassa pariññaṭṭho abhiññeyyo, rūpasamudayassa pahānaṭṭho abhiññeyyo, rūpanirodhassa sacchikiriyaṭṭho abhiññeyyo, rūpanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo; 
vedanāya . . . pe . . . saññāya . . . pe . . . saṅkhārānaṃ . . . pe . . . viññāṇassa . . . pe . . . cakkhussa . . . pe . . . jarāma-(009)raṇassa pariññaṭṭho abhiññeyyo, jarāmaraṇasamudayassa pahānaṭṭho abhiññeyyo, jarāmaraṇanirodhassa sacchikiriyaṭṭho abhiññeyyo, jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.12: Dukkhassa pariññāpaṭivedhaṭṭho abhiññeyyo, dukkhasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, dukkhanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, dukkhanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. 
Rūpassa pariññāpaṭivedhaṭṭho abhiññeyyo, rūpasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, rūpanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, rūpanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. 
Vedanāya . . . pe . . . saññāya . . . pe . . . saṅkhārānaṃ . . . pe . . .viññāṇassa . . . pe . . . cakkhussa . . . pe . . . jarāmaraṇassa pariññāpaṭivedhaṭṭho abhiññeyyo, jarāmaraṇasamudayassa pahānapaṭivedhaṭṭho abhiññeyyo, jarāmaraṇanirodhassa sacchikiriyāpaṭivedhaṭṭho abhiññeyyo, jarāmaraṇanirodhagāminiyā paṭipadāya bhāvanāpaṭivedhaṭṭho abhiññeyyo. 
Paṭis_I,I.1.13: Dukkhaṃ abhiññeyyaṃ, dukkhasamudayo abhiññeyyo, dukkhanirodho abhiññeyyo, dukkhasamudayanirodho abhiññeyyo, dukkhassa chandarāganirodho abhiññeyyo, dukkhassa assādo abhiññeyyo, dukkhassa ādīnavo abhiññeyyo, dukkhassa nissaraṇaṃ abhiññeyyaṃ. 
Rūpaṃ abhiññeyyaṃ, rūpasamudayo abhiññeyyo, rūpanirodho abhiññeyyo, rūpasamudayanirodho abhiññeyyo, rūpassa chandarāganirodho abhiññeyyo, rūpassa assādo abhiññeyyo, rūpassa ādīnavo abhiññeyyo, rūpassa nissaraṇaṃ abhiññeyyaṃ. 
Vedanā abhiññeyyā . . . pe . . . saññā abhiññeyyā . . . pe . . . saṅkhārā abhiññeyyā . . . pe . . . viññāṇaṃ abhiññeyyaṃ . . . pe . . . cakkhuṃ abhiññeyyaṃ . . . pe . . . jarāmaraṇaṃ abhiññeyyaṃ, jarāmaraṇasamudayo abhiññeyyo, jarāmaraṇanirodho abhiññeyyo, jarāmaraṇassa samudayanirodho abhiññeyyo, jarāmaraṇassa chandarāganirodho abhiññeyyo, jarāmaraṇassa assādo abhiññeyyo, jarāmaraṇassa ādīnavo abhiññeyyo, jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.14: Dukkhaṃ abhiññeyyaṃ, dukkhasamudayo abhiñ-(010)ñeyyo, dukkhanirodho abhiññeyyo, dukkhanirodhagāminī paṭipadā abhiññeyyā, dukkhassa assādo abhiññeyyo, dukkhassa ādīnavo abhiññeyyo, dukkhassa nissaraṇaṃ abhiññeyyaṃ. 
Rūpaṃ abhiññeyyaṃ, rūpasamudayo abhiññeyyo, rūpanirodho abhiññeyyo, rūpanirodhagāminī paṭipadā abhiññeyyā, rūpassa assādo abhiññeyyo, rūpassa ādīnavo abhiññeyyo, rūpassa nissaraṇaṃ abhiññeyyaṃ. 
Vedanā abhiññeyyā . . . pe . . . saññā abhiññeyyā . . . pe . . . saṅkhārā abhiññeyyā . . . pe . . . viññāṇaṃ abhiññeyyaṃ . . . pe . . . cakkhuṃ abhiññeyyaṃ . . . pe . . . jarāmaraṇaṃ abhiññeyyaṃ, jarāmaraṇasamudayo abhiññeyyo, jarāmaraṇanirodho abhiññeyyo, jarāmaraṇanirodhagāminī paṭipadā abhiññeyyā, jarāmaraṇassa assādo abhiññeyyo, jarāmaraṇassa adīnavo abhiññeyyo, jarāmaraṇassa nissaraṇaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.15: Aniccānupassanā abhiññeyyā, dukkhānupassanā abhiññeyyā, anattānupassanā abhiññeyyā, nibbānānupassanā abhiññeyyā, virāgānupassanā abhiññeyyā, nirodhānupassanā abhiññeyyā, paṭinissaggānupassanā abhiññeyyā. 
Rūpe aniccānupassanā abhiññeyyā, rūpe dukkhānupassanā abhiññeyyā, rūpe anattānupassanā abhiññeyyā, rūpe nibbānānupassanā abhiññeyyā, rūpe virāgānupassanā abhiññeyyā, rūpe nirodhānupassanā abhiññeyyā, rūpe paṭinissaggānupassanā abhiññeyyā. 
Vedanāya . . . pe . . . saññāya . . . pe . . . saṅkhāresu . . . pe . . . viññāṇe . . . pe . . . cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā abhiññeyyā, jarāmaraṇe dukkhānupassanā abhiññeyyā, jarāmaraṇe anattānupassanā abhiññeyyā, jarāmaraṇe nibbānānupassanā abhiññeyyā, jarāmaraṇe virāgānupassanā abhiññeyyā, jarāmaraṇe nirodhānupassanā abhiññeyyā, jarāmaraṇe paṭinissaggānupassanā abhiññeyyā. 
Paṭis_I,I.1.16: Uppādo abhiññeyyo, pavattaṃ abhiññeyyaṃ, nimittaṃ abhiññeyyaṃ, āyuhanā abhiññeyyā, paṭisandhi abhiññeyyā, gati abhiññeyyā, nibbatti abhiññeyyā, upapatti abhiññeyyā, jāti abhiññeyyā, jarā abhiññeyyā, vyādhi (011) abhiññeyyā, maraṇaṃ abhiññeyyaṃ, soko abhiññeyyo, paridevo abhiññeyyo, upāyāso abhiññeyyo. 
Anuppādo abhiññeyyo, appavattaṃ abhiññeyyaṃ, animittaṃ abhiññeyyaṃ, anāyuhanā abhiññeyyā, appaṭisandhi abhiññeyyā, agati abhiññeyyā, anibbatti abhiññeyyā, anupapatti abhiññeyyā, ajāti abhiññeyyā, ajarā abhiññeyyā, avyādhi abhiññeyyā, amataṃ abhiññeyyaṃ, asoko abhiññeyyo, aparidevo abhiññeyyo, anupāyāso abhiññeyyo. 
Paṭis_I,I.1.17: Uppādo abhiññeyyo, anuppādo abhiññeyyo, pavattaṃ abhiññeyyaṃ, appavattaṃ abhiññeyyaṃ, nimittaṃ abhiññeyyaṃ, animittaṃ abhiññeyyaṃ, āyuhanā abhiññeyyā, anāyuhanā abhiññeyyā, paṭisandhi abhiññeyyā, appaṭisandhi abhiññeyyā, gati abhiññeyyā, agati abhiññeyyā, nibbatti abhiññeyyā, anibbatti abhiññeyyā, upapatti abhiññeyyā, anupapatti abhiññeyyā, jāti abhiññeyyā, ajāti abhiññeyyā, jarā abhiññeyyā, ajarā abhiññeyyā, vyādhi abhiññeyyā, avyādhi abhiññeyyā, maraṇaṃ abhiññeyyaṃ, amataṃ abhiññeyyaṃ, soko abhiññeyyo, asoko abhiññeyyo, paridevo abhiññeyyo, aparidevo abhiññeyyo, upāyāso abhiññeyyo, anupāyāso abhiññeyyo. 
Paṭis_I,I.1.18: ‘Uppādo dukkhan’ ti abhiññeyyaṃ, ‘pavattaṃ dukkhan’ ti abhiññeyyaṃ, ‘nimittaṃ dukkhan’ ti abhiññeyyaṃ, ‘āyuhanā dukkhan’ ti abhiññeyyaṃ, ‘paṭisandhi dukkhan’ ti abhiññeyyaṃ, ‘gati dukkhan’ ti abhiññeyyaṃ, ‘nibbatti dukkhan’ ti abhiññeyyaṃ, ‘upapatti dukkhan’ ti abhiññeyyaṃ, ‘jāti dukkhan’ ti abhiññeyyaṃ, ‘jarā dukkhan’ ti abhiññeyyaṃ, ‘vyādhi dukkhan’ ti abhiññeyyaṃ, ‘maraṇaṃ dukkhan’ ti abhiññeyyaṃ, ‘soko dukkhan’ ti abhiññeyyaṃ, ‘paridevo dukkhan’ ti abhiññeyyaṃ, ‘upāyāso dukkhan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.19: ‘Anuppādo sukhan’ ti abhiññeyyaṃ, ‘appavattaṃ sukhan’ ti abhiññeyyaṃ, ‘animittaṃ sukhan’ ti abhiññeyyaṃ, ‘anāyuhanā sukhan’ ti abhiññeyyaṃ, ‘appaṭisandhi sukhan’ ti abhiññeyyaṃ, ‘agati sukhan’ ti abhiññeyyaṃ, ‘anibbatti sukhan’ ti abhiññeyyaṃ, ‘anupapatti sukhan’ ti abhiññeyyaṃ, ‘ajāti sukhan’ ti abhiññeyyaṃ, (012) ‘ajarā sukhan’ ti abhiññeyyaṃ, ‘avyādhi sukhan’ ti abhiññeyyaṃ, ‘amataṃ sukhan’ ti abhiññeyyaṃ, ‘asoko sukhan’ ti abhiññeyyaṃ, ‘aparidevo sukhan’ ti abhiññeyyaṃ, ‘anupāyāso sukhan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.20: ‘Uppādo dukkhaṃ, anuppādo sukhan’ ti abhiññeyyaṃ; 
‘pavattaṃ dukkhaṃ, appavattaṃ sukhan’ ti abhiññeyyaṃ; 
‘nimittaṃ dukkhaṃ, animittaṃ sukhan’ ti abhiññeyyaṃ; 
‘āyuhanā dukkhaṃ, anāyuhanā sukhan’ ti abhiññeyyaṃ; ‘paṭisandhi dukkhaṃ, appaṭisandhi sukhan’ ti abhiññeyyaṃ; 
‘gati dukkhaṃ, agati sukhan’ ti abhiññeyyaṃ; 
‘nibbatti dukkhaṃ, anibbatti sukhan’ ti abhiññeyyaṃ; 
‘upapatti dukkhaṃ, anupapatti sukhan’ ti abhiññeyyaṃ; 
‘jāti dukkhaṃ, ajāti sukhan’ ti abhiññeyyaṃ’ ‘jarā dukkhaṃ, ajarā sukhan’ ti abhiññeyyaṃ; 
‘vyādhi dukkhaṃ, avyādhi sukhan’ ti abhiññeyyaṃ; 
‘maraṇaṃ dukkhaṃ, amataṃ sukhan’ ti abhiññeyyaṃ; 
‘soko dukkhaṃ, asoko sukhan’ ti abhiññeyyaṃ; 
‘paridevo dukkhaṃ, aparidevo sukhan’ ti abhiññeyyaṃ; 
‘upāyāso dukkhaṃ, anupāyāso sukhan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.21: ‘Uppādo bhayan’ ti abhiññeyyaṃ, ‘pavattaṃ bhayan’ ti abhiññeyyaṃ, ‘nimittaṃ bhayan’ ti abhiññeyyaṃ, ‘āyuhanā bhayan’ ti abhiññeyyaṃ, ‘paṭisandhi bhayan’ ti abhiññeyyaṃ, ‘gati bhayan’ ti abhiññeyyaṃ, ‘nibbatti bhayan’ ti abhiññeyyaṃ, ‘upapatti bhayan’ ti abhiññeyyaṃ, ‘jāti bhayan’ ti abhiññeyyaṃ, ‘jarā bhayan’ ti abhiññeyyaṃ, ‘vyādhi bhayan’ ti abhiññeyyaṃ, ‘maraṇaṃ bhayan’ ti abhiññeyyaṃ, ‘soko bhayan’ ti abhiññeyyaṃ, ‘paridevo bhayan’ ti abhiññeyyaṃ, ‘upāyāso bhayan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.22: ‘Anuppādo kheman’ ti abhiññeyyaṃ, ‘appavattaṃ kheman’ ti abhiññeyyaṃ, ‘animittaṃ kheman’ ti abhiññeyyaṃ, ‘anāyuhanā kheman’ ti abhiññeyyaṃ, ‘appaṭisandhi kheman’ ti abhiññeyyaṃ, ‘agati kheman’ ti abhiññeyyaṃ, ‘anibbatti kheman’ ti abhiññeyyaṃ, ‘anupapatti kheman’ ti abhiññeyyaṃ, ‘ajāti kheman’ ti abhiñ-(013)ñeyyaṃ, ‘ajarā kheman’ ti abhiññeyyaṃ, ‘avyādhi kheman’ ti abhiññeyyaṃ, ‘amataṃ kheman’ ti abhiññeyyaṃ, ‘asoko kheman’ ti abhiññeyyaṃ, ‘aparidevo kheman’ ti abhiññeyyaṃ, ‘anupāyāso kheman’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.23: ‘Uppādo bhayaṃ, anuppādo kheman’ ti abhiññeyyaṃ; 
‘pavattaṃ bhayaṃ, appavattaṃ kheman’ ti abhiññeyyaṃ; 
‘nimittaṃ bhayaṃ, animittaṃ kheman’ ti abhiññeyyaṃ; 
‘āyuhanā bhayaṃ, anāyuhanā kheman’ ti abhiññeyyaṃ; ‘paṭisandhi bhayaṃ, appaṭisandhi kheman’ ti abhiññeyyaṃ; 
‘gati bhayaṃ, agati kheman’ ti abhiññeyyaṃ; 
‘nibbatti bhayaṃ, anibbatti kheman’ ti abhiññeyyaṃ; 
‘upapatti bhayaṃ, anupapatti kheman’ ti abhiññeyyaṃ; 
‘jāti bhayaṃ, ajāti kheman’ ti abhiññeyyaṃ; 
‘jarā bhayaṃ, ajarā kheman’ ti abhiññeyyaṃ; 
‘vyādhi bhayaṃ, avyādhi kheman’ ti abhiññeyyaṃ; 
‘maraṇaṃ bhayaṃ, amataṃ kheman’ ti abhiññeyyaṃ; 
‘soko bhayaṃ, asoko kheman’ ti abhiññeyyaṃ; 
‘paridevo bhayaṃ, aparidevo kheman’ ti abhiññeyyaṃ; 
‘upāyāso bhayaṃ, anupāyāso kheman’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.24: ‘Uppādo sāmisan’ ti abhiññeyyaṃ, ‘pavattaṃ sāmisan’ ti abhiññeyyaṃ, ‘nimittaṃ sāmisan’ ti abhiññeyyaṃ, ‘āyuhanā sāmisan’ ti abhiññeyyaṃ, ‘paṭisandhi sāmisan’ ti abhiññeyyaṃ, ‘gati sāmisan’ ti abhiññeyyaṃ, ‘nibbatti sāmisan’ ti abhiññeyyaṃ, ‘upapatti sāmisan’ ti abhiññeyyaṃ, ‘jāti sāmisan’ ti abhiññeyyaṃ, ‘jarā sāmisan’ ti abhiññeyyaṃ, ‘vyādhi sāmisan’ ti abhiññeyyaṃ, ‘maraṇaṃ sāmisan’ ti abhiññeyyaṃ, ‘soko sāmisan’ ti abhiññeyyaṃ, ‘paridevo sāmisan’ ti abhiññeyyaṃ, ‘upāyāso sāmisan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.25: ‘Anuppādo nirāmisan’ ti abhiññeyyaṃ, ‘appavattaṃ nirāmisan’ ti abhiññeyyaṃ, ‘animittaṃ nirāmisan’ ti abhiññeyyaṃ, ‘anāyuhanā nirāmisan’ ti abhiññeyyaṃ, ‘appaṭisandhi nirāmisan’ ti abhiññeyyaṃ, ‘agati nirāmisan’ ti abhiññeyyaṃ, ‘anibbatti nirāmisan’ ti abhiññeyyaṃ, ‘anupapatti nirāmisan’ ti abhiññeyyaṃ, ‘ajāti nirāmisan’ ti abhiññeyyaṃ, ‘ajarā nirāmisan’ ti abhiññeyyaṃ, ‘avyādhi nirāmisan’ ti abhiññeyyaṃ, ‘amataṃ (014) nirāmisan’ ti abhiññeyyaṃ, ‘asoko nirāmisan’ ti abhiññeyyaṃ, ‘aparidevo nirāmisan’ ti abhiññeyyaṃ, ‘anupāyāso nirāmisan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.26: ‘Uppādo sāmisaṃ, anuppādo nirāmisan’ ti abhiññeyyaṃ; 
‘pavattaṃ sāmisaṃ, appavattaṃ nirāmisan’ ti abhiññeyyaṃ; 
‘nimittaṃ sāmisaṃ, animittaṃ nirāmisan’ ti abhiññeyyaṃ; 
‘āyuhanā sāmisaṃ, anāyuhanā nirāmisan’ ti abhiññeyyaṃ; ‘paṭisandhi sāmisaṃ, appaṭisandhi nirāmisan’ ti abhiññeyyaṃ; 
‘gati sāmisaṃ, agati nirāmisan’ ti abhiññeyyaṃ; 
‘nibbatti sāmisaṃ, anibbatti nirāmisan’ ti abhiññeyyaṃ; 
‘upapatti sāmisaṃ, anupapatti nirāmisan’ ti abhiññeyyaṃ; 
‘jāti sāmisaṃ, ajāti nirāmisan’ ti abhiññeyyaṃ; 
‘jarā sāmisaṃ, ajarā nirāmisan’ ti abhiññeyyaṃ; 
‘vyādhi sāmisaṃ, avyādhi nirāmisan’ ti abhiññeyyaṃ; 
‘maraṇaṃ sāmisaṃ, amataṃ nirāmisan’ ti abhiññeyyaṃ; 
‘soko sāmisaṃ, asoko nirāmisan’ ti abhiññeyyaṃ; 
‘paridevo sāmisaṃ, aparidevo nirāmisan’ ti abhiññeyyaṃ; 
‘upāyāso sāmisaṃ, anupāyāso nirāmisan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.27: ‘Uppādo saṅkhārā’ ti abhiññeyyaṃ, ‘pavattaṃ saṅkhārā’ ti abhiññeyyaṃ, ‘nimittaṃ saṅkhārā’ ti abhiññeyyaṃ, ‘āyuhanā saṅkhārā’ ti abhiññeyyaṃ, ‘paṭisandhi saṅkhārā’ ti abhiññeyyaṃ, ‘gati saṅkhārā’ ti abhiññeyyaṃ, ‘nibbatti saṅkhārā’ ti abhiññeyyaṃ, ‘upapatti saṅkhārā’ ti abhiññeyyaṃ, ‘jāti saṅkhārā’ ti abhiññeyyaṃ, ‘jarā saṅkhārā’ ti abhiññeyyaṃ, ‘vyādhi saṅkhārā’ ti abhiññeyyaṃ, ‘maraṇaṃ saṅkhārā’ ti abhiññeyyaṃ, ‘soko saṅkhārā’ ti abhiññeyyaṃ, ‘paridevo saṅkhārā’ ti abhiññeyyaṃ, ‘upāyāso saṅkhārā’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.28: ‘Anuppādo nibbānan’ ti abhiññeyyaṃ, ‘appavattaṃ nibbānan’ ti abhiññeyyaṃ, ‘animittaṃ nibbānan’ ti abhiññeyyaṃ, ‘anāyuhanā nibbānan’ ti abhiññeyyaṃ, ‘appaṭisandhi nibbānan’ ti abhiññeyyaṃ, ‘agati nibbānan’ ti abhiññeyyaṃ, ‘anibbatti nibbānan’ ti abhiññeyyaṃ, ‘anupapatti nibbānan’ ti abhiññeyyaṃ, ‘ajāti nibbānan’ ti abhiññeyyaṃ, ‘ajarā nibbānan’ ti abhiññeyyaṃ, ‘avyādhi nibbānan’ ti abhiññeyyaṃ, ‘amataṃ nibbānan’ ti abhiñ-(015)ñeyyaṃ, ‘asoko nibbānan’ ti abhiññeyyaṃ, ‘aparidevo nibbānan’ ti abhiññeyyaṃ, ‘anupāyāso nibbānan’ ti abhiññeyyaṃ. 
Paṭis_I,I.1.29: ‘Uppādo saṅkhārā, anuppādo nibbānan’ ti abhiññeyyaṃ; 
‘pavattaṃ saṅkhārā, appavattaṃ nibbānan’ ti abhiññeyyaṃ; 
‘nimittaṃ saṅkhārā, animittaṃ nibbānan’ ti abhiññeyyaṃ; 
‘āyuhanā saṅkhārā, anāyuhanā nibbānan’ ti abhiññeyyaṃ; ‘paṭisandhi saṅkhārā, appaṭisandhi nibbānan’ ti abhiññeyyaṃ; 
‘gati saṅkhārā, agati nibbānan’ ti abhiññeyyaṃ; 
‘nibbatti saṅkhārā, anibbatti nibbānan’ ti abhiññeyyaṃ; 
‘upapatti saṅkhārā, anupapatti nibbānan’ ti abhiññeyyaṃ; 
‘jāti saṅkhārā, ajāti nibbānan’ ti abhiññeyyaṃ; 
‘jarā saṅkhārā, ajarā nibbānan’ ti abhiññeyyaṃ’ ‘vyādhi saṅkhārā, avyādhi nibbānan’ ti abhiññeyyaṃ; 
‘maraṇaṃ saṅkhārā, amataṃ nibbānan’ ti abhiññeyyaṃ’ ‘soko saṅkhārā, asoko nibbānan’ ti abhiññeyyaṃ’ ‘paridevo saṅkhārā, aparidevo nibbānan’ ti abhiññeyyaṃ; 
‘upāyāso saṅkhārā, anupāyāso nibbānan’ ti abhiññeyyaṃ. 
Paṭhamabhāṇavāraṃ niṭṭhitaṃ. 
Paṭis_I,I.1.30: Pariggahaṭṭho abhiññeyyo, parivāraṭṭho abhiññeyyo, paripūraṭṭho abhiññeyyo, ekaggaṭṭho abhiññeyyo, avikkhepaṭṭho abhiññeyyo, paggahaṭṭho abhiññeyyo, avisāraṭṭho abhiññeyyo, anāvilaṭṭho abhiññeyyo, aniñjanaṭṭho abhiññeyyo, ekattapaṭṭhānavasena cittassa ṭhitaṭṭho abhiññeyyo, ārammaṇaṭṭho abhiññeyyo, gocaraṭṭho abhiññeyyo, pahānaṭṭho abhiññeyyo, pariccāgaṭṭho abhiññeyyo, vuṭṭhānaṭṭho abhiññeyyo, vivaṭṭanaṭṭho abhiññeyyo, santaṭṭho abhiññeyyo, paṇītaṭṭho abhiññeyyo, vimuttaṭṭho abhiññeyyo, anāsavaṭṭho abhiññeyyo, taraṇaṭṭho abhiññeyyo, animittaṭṭho abhiññeyyo, appaṇihitaṭṭho abhiññeyyo, suññataṭṭho abhiññeyyo, ekarasaṭṭho abhiñ-(016)ñeyyo, anativattanaṭṭho abhiññeyyo, yuganandhaṭṭho abhiññeyyo, niyyānaṭṭho abhiññeyyo, hetuṭṭho abhiññeyyo, dassanaṭṭho abhiññeyyo, adhipateyyaṭṭho abhiññeyyo. 
Paṭis_I,I.1.31: Samathassa avikkhepaṭṭho abhiññeyyo, vipassanāya anupassanaṭṭho abhiññeyyo, samathavipassanānaṃ ekarasaṭṭho abhiññeyyo, yuganandhassa anativattanaṭṭho abhiññeyyo, sikkhāya samādānaṭṭho abhiññeyyo. 
ārammaṇassa gocaraṭṭho abhiññeyyo, līnassa cittassa paggahaṭṭho abhiññeyyo, uddhatassa cittassa viniggahaṭṭho abhiññeyyo, ubhovisuddhānaṃ ajjhupekkhanaṭṭho abhiññeyyo, visesādhigamaṭṭho abhiññeyyo, uttaripaṭivedhaṭṭho abhiññeyyo, saccābhisamayaṭṭho abhiññeyyo, nirodhe patiṭṭhāpakaṭṭho abhiññeyyo. 
Paṭis_I,I.1.32: Saddhindriyassa adhimokkhaṭṭho abhiññeyyo, viriyindriyassa paggahaṭṭho abhiññeyyo, satindriyassa upaṭṭhānaṭṭho abhiññeyyo, samādhindriyassa avikkhepaṭṭho abhiññeyyo, paññindriyassa dassanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.33: Saddhābalassa assaddhiye akampiyaṭṭho abhiññeyyo, viriyabalassa kosajje akampiyaṭṭho abhiññeyyo, satibalassa pamāde akampiyaṭṭho abhiññeyyo, samādhibalassa uddhacce akampiyaṭṭho abhiññeyyo, paññābalassa avijjāya akampiyaṭṭho abhiññeyyo. 
Paṭis_I,I.1.34: {Satisambojjhaṅgassa} upaṭṭhānaṭṭho abhiññeyyo, {dhammavicayasambojjhaṅgassa} pavicayaṭṭho abhiññeyyo, {viriyasambojjhaṅgassa} paggahaṭṭho abhiññeyyo, {pītisambojjhaṅgassa} pharaṇattho abhiññeyyo, {passaddhisambojjhaṅgassa} upasamaṭṭho abhiññeyyo, {samādhisambojjhaṅgassa} avikkhepaṭṭho abhiññeyyo, {upekkhāsambojjhaṅgassa} paṭisaṅkhānaṭṭho abhiññeyyo. 
Paṭis_I,I.1.35: Sammādiṭṭhiyā dassanaṭṭho abhiññeyyo, sammāsaṅkappassa abhiniropanaṭṭho abhiññeyyo, sammāvācāya pariggahaṭṭho abhiññeyyo, sammākammantassa samuṭṭhānaṭṭho abhiññeyyo, sammā-ājīvassa vodānaṭṭho abhiñ-(017)ñeyyo, sammāvāyāmassa paggahaṭṭho abhiññeyyo, sammāsatiyā upaṭṭhānaṭṭho abhiññeyyo, sammāsamādhissa avikkhepaṭṭho abhiññeyyo. 
Paṭis_I,I.1.36: Indriyānaṃ adhipateyyaṭṭho abhiññeyyo, balānaṃ akampiyaṭṭho abhiññeyyo, bojjhaṅgānaṃ niyyānaṭṭho abhiññeyyo, maggassa hetuṭṭho abhiññeyyo, satipaṭṭhānānaṃ upaṭṭhānaṭṭho abhiññeyyo, sammappadhānānaṃ padahanaṭṭho abhiññeyyo, iddhipādānaṃ ijjhanaṭṭho abhiññeyyo, saccānaṃ tathaṭṭho abhiññeyyo, payogānaṃ paṭipassaddhaṭṭho abhiññeyyo, phalānaṃ sacchikiriyaṭṭho abhiññeyyo, vitakkassa abhiniropanaṭṭho abhiññeyyo, vicārassa upavicāraṭṭho abhiññeyyo, pītiyā pharaṇaṭṭho abhiññeyyo, sukhassa abhisandanaṭṭho abhiññeyyo, cittassa ekaggaṭṭho abhiññeyyo, āvajjanaṭṭho abhiññeyyo, vijānanaṭṭho abhiññeyyo, pajānanaṭṭho abhiññeyyo, sañjānanaṭṭho abhiññeyyo, ekodaṭṭho abhiññeyyo. 
Paṭis_I,I.1.37: Abhiññāya ñātaṭṭho abhiññeyyo, pariññāya tīraṇaṭṭho abhiññeyyo, pahānassa pariccāgaṭṭho abhiññeyyo, bhāvanāya ekarasaṭṭho abhiññeyyo, sacchikiriyāya phassanaṭṭho abhiññeyyo; 
khandhānaṃ khandhaṭṭho abhiññeyyo, dhātūnaṃ dhātuṭṭho abhiññeyyo, āyatanānaṃ āyatanaṭṭho abhiññeyyo, saṅkhatānaṃ saṅkhataṭṭho abhiññeyyo, asaṅkhatassa asaṅkhataṭṭho abhiññeyyo. 
Paṭis_I,I.1.38: Cittaṭṭho abhiññeyyo, cittānantarikaṭṭho abhiññeyyo, cittassa vuṭṭhānaṭṭho abhiññeyyo, cittassa vivaṭṭanaṭṭho abhiññeyyo, cittassa hetuṭṭho abhiññeyyo, cittassa paccayaṭṭho abhiññeyyo, cittassa vatthuṭṭho abhiññeyyo, cittassa bhummaṭṭho abhiññeyyo, cittassa ārammaṇaṭṭho abhiññeyyo, cittassa gocaraṭṭho abhiññeyyo, cittassa cariyaṭṭho abhiññeyyo, cittassa gātaṭṭho abhiññeyyo, cittassa abhinīhāraṭṭho abhiññeyyo, cittassa niyyānaṭṭho abhiññeyyo, cittassa nissaraṇaṭṭho abhiññeyyo. 
Paṭis_I,I.1.39: Ekatte āvajjanaṭṭho abhiññeyyo, ekatte vijānanaṭṭho (018) abhiññeyyo, ekatte pajānanaṭṭho abhiññeyyo, ekatte sañjānanaṭṭho abhiññeyyo, ekatte ekodaṭṭho abhiññeyyo, ekatte upanibandhanaṭṭho abhiññeyyo, ekatte pakkhandanaṭṭho abhiññeyyo, ekatte pasīdanaṭṭho abhiññeyyo, ekatte santiṭṭhanaṭṭho abhiññeyyo, ekatte vimuñcanaṭṭho abhiññeyyo, ekatte ‘etaṃ santan’ ti passanaṭṭho abhiññeyyo, ekatte yānikataṭṭho abhiññeyyo, ekatte vatthukataṭṭho abhiññeyyo, ekatte anuṭṭhitaṭṭho abhiññeyyo, ekatte paricitaṭṭho abhiññeyyo, ekatte susamāraddhaṭṭho abhiññeyyo, ekatte pariggahaṭṭho abhiññeyyo, ekatte parivāraṭṭho abhiññeyyo, ekatte paripūraṭṭho abhiññeyyo, ekatte samodhānaṭṭho abhiññeyyo, ekatte adhiṭṭhānaṭṭho abhiññeyyo, ekatte āsevanaṭṭho abhiññeyyo, ekatte bhāvanaṭṭho abhiññeyyo, ekatte bahulīkammaṭṭho abhiññeyyo, ekatte susamuggataṭṭho abhiññeyyo, ekatte suvimuttaṭṭho abhiññeyyo; 
ekatte bujjhanaṭṭho abhiññeyyo, ekatte anubujjhanaṭṭho abhiññeyyo, ekatte paṭibujjhanaṭṭho abhiññeyyo, ekatte sambujjhanaṭṭho abhiññeyyo; 
ekatte bodhanaṭṭho abhiññeyyo, ekatte anubodhanaṭṭho abhiññeyyo, ekatte paṭibodhanaṭṭho abhiññeyyo, ekatte sambodhanaṭṭho abhiññeyyo; 
ekatte bodhipakkhiyaṭṭho abhiññeyyo, ekatte anubodhipakkhiyaṭṭho abhiññeyyo, ekatte paṭibodhipakkhiyaṭṭho abhiññeyyo, ekatte sambodhipakkhiyaṭṭho abhiññeyyo; 
ekatte jotanaṭṭho abhiññeyyo, ekatte ujjotanaṭṭho abhiññeyyo, ekatte anujotanaṭṭho abhiññeyyo, ekatte paṭijotanaṭṭho abhiññeyyo, ekatte sañjotanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.40: Pakāsanaṭṭho abhiññeyyo, virocanaṭṭho abhiññeyyo, kilesānaṃ santāpanaṭṭho abhiññeyyo, amalaṭṭho abhiññeyyo, vimalaṭṭho abhiññeyyo, nimmalaṭṭho abhiññeyyo; 
samaṭṭho abhiññeyyo, samayaṭṭho abhiññeyyo; 
vivekaṭṭho abhiññeyyo, vivekacariyaṭṭho abhiññeyyo; 
virāgaṭṭho abhiññeyyo, virāgacariyaṭṭho abhiññeyyo; 
(019) nirodhaṭṭho abhiññeyyo, nirodhacariyaṭṭho abhiññeyyo; 
vossaggaṭṭho abhiññeyyo, vossaggacariyaṭṭho abhiññeyyo; 
vimuttaṭṭho abhiññeyyo, vimutticariyaṭṭho abhiññeyyo. 
Paṭis_I,I.1.41: Chandaṭṭho abhiññeyyo, chandassa mūlaṭṭho abhiññeyyo, chandassa pādaṭṭho abhiññeyyo, chandassa padhānaṭṭho abhiññeyyo, chandassa ijjhanaṭṭho abhiññeyyo, chandassa adhimokkhaṭṭho abhiññeyyo, chandassa paggahaṭṭho abhiññeyyo, chandassa upaṭṭhānaṭṭho abhiññeyyo, chandassa avikkhepaṭṭho abhiññeyyo, chandassa dassanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.42: Viriyaṭṭho abhiññeyyo, viriyassa mūlaṭṭho abhiññeyyo, viriyassa pādaṭṭho abhiññeyyo, viriyassa padhānaṭṭho abhiññeyyo, viriyassa ijjhanaṭṭho abhiññeyyo, viriyassa adhimokkhaṭṭho abhiññeyyo, viriyassa paggahaṭṭho abhiññeyyo, viriyassa upaṭṭhānaṭṭho abhiññeyyo, viriyassa avikkhepaṭṭho abhiññeyyo, viriyassa dassanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.43: Cittaṭṭho abhiññeyyo, cittassa mūlaṭṭho abhiññeyyo, cittassa pādaṭṭho abhiññeyyo, cittassa padhānaṭṭho abhiññeyyo, cittassa ijjhanaṭṭho abhiññeyyo, cittassa adhimokkhaṭṭho abhiññeyyo, cittassa paggahaṭṭho abhiññeyyo, cittassa upaṭṭhānaṭṭho abhiññeyyo, cittassa avikkhepaṭṭho abhiññeyyo, cittassa dassanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.44: Vīmaṃsaṭṭho abhiññeyyo, vīmaṃsāya mūlaṭṭho abhiññeyyo, vīmaṃsāya pādaṭṭho abhiññeyyo, vīmaṃsāya padhānaṭṭho abhiññeyyo, vīmaṃsāya ijjhanaṭṭho abhiññeyyo, vīmaṃsāya adhimokkhaṭṭho abhiññeyyo, vīmaṃsāya paggahaṭṭho abhiññeyyo, vīmaṃsāya upaṭṭhānaṭṭho abhiññeyyo, vīmaṃsāya avikkhepaṭṭho abhiññeyyo, vīmaṃsāya dassanaṭṭho abhiññeyyo. 
Paṭis_I,I.1.45: Dukkhaṭṭho abhiññeyyo, dukkhassa pīlanaṭṭho abhiññeyyo, dukkhassa santāpaṭṭho abhiññeyyo, dukkhassa vipariṇāmaṭṭho abhiññeyyo; 
samudayaṭṭho abhiññeyyo, samudayassa āyuhanaṭṭho abhiññeyyo, samudayassa nidānaṭṭho abhiññeyyo, samudayassa saññogaṭṭho abhiññeyyo, samudayassa palibodhaṭṭho abhiññeyyo; 
nirodho abhiñ-(020)ñeyyo, nirodhassa nissaraṇaṭṭho abhiññeyyo, nirodhassa vivekaṭṭho abhiññeyyo, nirodhassa asaṅkhataṭṭho abhiññeyyo, nirodhassa amataṭṭho abhiññeyyo; 
maggaṭṭho abhiññeyyo, maggassa niyyānaṭṭho abhiññeyyo, maggassa hetuṭṭho abhiññeyyo, maggassa dassanaṭṭho abhiññeyyo, maggassa adhipateyyaṭṭho abhiññeyyo. 
Paṭis_I,I.1.46: Tathaṭṭho abhiññeyyo, anattaṭṭho abhiññeyyo, saccaṭṭho abhiññeyyo, paṭivedhaṭṭho abhiññeyyo, abhijānanaṭṭho abhiññeyyo, parijānanaṭṭho abhiññeyyo, dhammaṭṭho abhiññeyyo, dhātuṭṭho abhiññeyyo, ñātaṭṭho abhiññeyyo, sacchikiriyaṭṭho abhiññeyyo, phassanaṭṭho abhiññeyyo, abhisamayaṭṭho abhiññeyyo. 
Paṭis_I,I.1.47: Nekkhammaṃ abhiññeyyaṃ, abyāpādo abhiññeyyo, ālokasaññā abhiññeyyā, avikkhepo, abhiññeyyo, dhammavavatthānaṃ abhiññeyyaṃ, ñāṇaṃ abhiññeyyaṃ, pāmojjaṃ abhiññeyyaṃ, paṭhamajjhānaṃ abhiññeyyaṃ, dutiyajjhānaṃ abhiññeyyaṃ, tatiyajjhānaṃ abhiññeyyaṃ, catutthajjhānaṃ abhiññeyyaṃ, ākāsānañcāyatanasamāpatti abhiññeyyā, viññāṇañcāyatanasamāpatti abhiññeyyā, ākiñcaññāyatanasamāpatti abhiññeyyā, nevasaññānāsaññāyatanasamāpatti abhiññeyyā. 
Paṭis_I,I.1.48: Aniccānupassanā abhiññeyyā, dukkhānupassanā abhiññeyyā, anattānupassanā abhiññeyyā, nibbidānupassanā abhiññeyyā, virāgānupassanā abhiññeyyā, nirodhānupassanā abhiññeyyā, paṭinissaggānupassanā abhiññeyyā, khayānupassanā abhiññeyyā, vayānupassanā abhiññeyyā, vipariṇāmānupassanā abhiññeyyā, animittānupassanā abhiññeyyā, appaṇihitānupassanā abhiññeyyā, suññatānupassanā abhiññeyyā, adhipaññādhammavipassanā abhiññeyyā, yathābhūtañāṇadassanaṃ abhiññeyyaṃ, ādīnavānupassanā abhiññeyyā, {paṭisaṅkhānupassanā} abhiññeyyā, vivaṭṭanānupassanā abhiññeyyā. 
Paṭis_I,I.1.49: Sotāpattimaggo abhiññeyyo, sotāpattiphalasamāpatti abhiññeyyā, sakadāgāmimaggo abhiññeyyo, sakadāgāmiphalasamāpatti abhiññeyyā, anāgāmimaggo abhiñ-(021)ñeyyo, anāgāmiphalasamāpatti abhiññeyyā, arahattamaggo abhiññeyyo, arahattaphalasamāpatti abhiññeyyā. 
Paṭis_I,I.1.50: Adhimokkhaṭṭhena saddhindriyaṃ abhiññeyyaṃ, paggahaṭṭhena viriyindriyaṃ abhiññeyyaṃ, upaṭṭhānaṭṭhena satindriyaṃ abhiññeyyaṃ, avikkhepaṭṭhena samādhindriyaṃ abhiññeyyaṃ, dassanaṭṭhena paññindriyaṃ abhiññeyyaṃ; 
assaddhiye akampiyaṭṭhena saddhābalaṃ abhiññeyyaṃ, kosajje akampiyaṭṭhena viriyabalaṃ abhiññeyyaṃ, pamāde akampiyaṭṭhena satibalaṃ abbiññeyyaṃ, uddhacce akampiyaṭṭhena samādhibalaṃ abhiññeyyaṃ, avijjāya akampiyaṭṭhena paññābalaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.51: Upaṭṭhānaṭṭhena satisambojjhaṅgo abhiññeyyo, pavicayaṭṭhena dhammavicayasambojjhaṅgo abhiññeyyo, paggahaṭṭhena viriyasambojjhaṅgo abhiññeyyo, pharaṇaṭṭhena pītisambojjhaṅgo abhiññeyyo, upasamaṭṭhena passaddhisambojjhaṅgo abhiññeyyo, avikkhepaṭṭhena samādhisambojjhaṅgo abhoññeyyo, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo abhiññeyyo. 
Paṭis_I,I.1.52: Dassanaṭṭhena sammādiṭṭhi abhiññeyyā, abhiniropanaṭṭhena sammāsaṅkappo abhiññeyyo, pariggahaṭṭhena sammāvācā abhiññeyyā, samuṭṭhānaṭṭhena sammākammanto abhiññeyyo, vodānaṭṭhena sammā-ājīvo abhiññeyyo, paggahaṭṭhena sammāvāyāmo abhiññeyyo, upaṭṭhānaṭṭhena sammāsati abhiññeyyā, avikkhepaṭṭhena sammāsamādhi abhiññeyyo. 
Paṭis_I,I.1.53: Adhipateyyaṭṭhena indriyā abhiññeyyā, akampiyaṭṭhena balā abhiññeyyā, niyyānaṭṭhena bojjhaṅgā abhiññeyyā, hetuṭṭhena maggo abhiññeyyo, upaṭṭhānaṭṭhena satipaṭṭhānā abhiññeyyā, padahanaṭṭhena sammappadhānā abhiññeyyā, ijjhanaṭṭhena iddhipādā abhiññeyyā, tathaṭṭhena saccā abhiññeyyā, avikkhepaṭṭhena samatho abhiññeyyo, anupassanaṭṭhena vipassanā abhiññeyyā, ekarasaṭṭhena samathavipassanā abhiññeyyā, anativattanaṭṭhena yuganandhaṃ abhiññeyyaṃ. 
Paṭis_I,I.1.54: Samvaraṭṭhena sīlavisuddhi abhiññeyyā, avikkhepaṭṭhena cittavisuddhi abhiññeyyā, dassanaṭṭhena ditthi-(022)visuddhi abhiññeyyā; 
muttaṭṭhena vimokkho abhiññeyyo, paṭivedhaṭṭhena vijjā abhiññeyyā, pariccāgaṭṭhena vimutti abhiññeyyā, samucchedaṭṭhena khaye ñāṇaṃ abhiññeyyaṃ, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ abhiññeyyaṃ, chando mūlaṭṭhena abhiññeyyo, manasikāro samuṭṭhānaṭṭhena abhiññeyyo, phasso samodhānaṭṭhena abhiññeyyo, vedanā samosaraṇaṭṭhena abhiññeyyā, samādhi pamukhaṭṭhena abhiññeyyo, sati adhipateyyaṭṭhena abhiññeyyā, paññā tatuttaraṭṭhena abhiññeyyā, vimutti sāraṭṭhena abhiññeyyā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhiññeyyaṃ. 
Paṭis_I,I.1.55: Ye ye dhammā abhiññātā honti, te te dhammā ñātā honti; 
tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Ime dhammā abhiññeyyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan ti. 
Dutiyabhāṇavāraṃ. 
Paṭis_I,I.1.56: Kathaṃ ‘Ime dhammā pariññeyyā’ ti sotāvadhānaṃ, tampajānanā paññā sutamaye ñāṇaṃ? 
Eko dhammo pariññeyyo, phasso sāsavo upādānīyo; 
dve dhammā pariññeyyā, nāmañ ca rūpañ ca; 
tayo dhammā pariññeyyā, tisso vedanā; 
cattāro dhammā pariññeyyā, cattāro āhārā; 
pañca dhammā pariññeyyā, pañc’ upādānakkhandhā; 
cha dhammā pariññeyyā, cha ajjhattikāni āyatanāni; 
satta dhammā pariññeyyā, satta viññāṇaṭṭhitiyo; 
aṭṭha dhammā pariññeyyā, aṭṭha lokadhammā; 
nava dhammā pariññeyyā, nava sattāvāsā; 
dasa dhammā pariññeyyā, dasāyatanāni. 
Paṭis_I,I.1.57: Sabbaṃ bhikkhave pariññeyyaṃ. 
Kiñ ca bhikkhave sabbaṃ pariññeyyaṃ? 
Cakkhuṃ bhikkhave pariññeyyaṃ, rūpā pariññeyyā, cakkhuviññāṇaṃ pariññeyyaṃ, cakkhusamphasso pariññeyyo, yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhama-(023)sukhaṃ vā, taṃ pi pariññeyyaṃ; 
sotaṃ pariññeyyaṃ, saddā pariññeyyā . . . pe . . . ghānaṃ pariññeyyaṃ, gandhā pariññeyyā . . . pe . . . jivhā pariññeyyā, rasā pariññeyyā . . . pe . . . kāyo pariññeyyo, phoṭṭhabbā pariññeyyā . . . pe . . . mano pariññeyyo, dhammā pariññeyyā; 
manoviññāṇaṃ pariññeyyaṃ, manosamphasso pariññeyyo, yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi pariññeyyaṃ. 
Paṭis_I,I.1.58: Rūpaṃ pariññeyyaṃ, vedanā pariññeyyā, saññā pariññeyyā, saṅkhārā pariññeyyā, viññāṇaṃ pariññeyyaṃ; 
cakkhuṃ . . . pe . . . jarāmaraṇaṃ . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena pariññeyyaṃ. 
Yesaṃ yesaṃ dhammānaṃ paṭilābhaṭṭhāya vāyamantassa te te dhammā paṭiladdhā honti. 
Evaṃ te dhammā pariññātā c’ eva honti tīritā ca. 
Paṭis_I,I.1.59: Nekkhammaṃ paṭilābhaṭṭhāya vāyamantassa nekkhammaṃ paṭiladdhaṃ hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Abyāpādaṃ paṭilābhaṭṭhāya vāyamantassa abyāpādo paṭiladdho hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Ālokasaññaṃ paṭilābhaṭṭhāya vāyamantassa ālokasaññā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Avikkhepaṃ paṭilābhaṭṭhāya vāyamantassa avikkhepo paṭiladdho hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Dhammavavatthānaṃ paṭilābhaṭṭhāya vāyamantassa dhammavavatthānaṃ paṭiladdhaṃ hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Ñāṇaṃ paṭilābhaṭṭhāya vāyamantassa ñāṇaṃ paṭiladdhaṃ hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Pāmojjaṃ paṭilābhaṭṭhāya vāyamantassa pāmojjaṃ paṭiladdhaṃ hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
(024) Paṭis_I,I.1.60: Paṭhamajjhānaṃ paṭilābhaṭṭhāya vāyamantassa pathamajjhānaṃ paṭiladdhaṃ hoti: evaṃ so dhammo pariññāto c’ eva hoti tīroto ca. 
Dutiyajjhānaṃ . . . pe . . . tatiyajjhānaṃ . . . pe . . . catutthajjhānaṃ . . . pe . . . paṭilābhaṭṭhāya vāyamantassa catutthajjhānaṃ paṭiladdhaṃ hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Ākāsānañcāyatanasamāpattiṃ paṭilābhaṭṭhāya vāyamantassa ākāsānañcāyatanasamāpatti paṭiladdha hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Viññāṇañcāyatanasamāpattiṃ paṭilābhaṭṭhāya vāyamantassa viññāṇañcāyatanasamāpatti paṭiladdha hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Ākiñcaññāyatanasamāpattiṃ paṭilābhaṭṭhāya vāyamantassa ākiñcaññāyatanasamāpatti paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Nevasaññānāsaññāyatanasamāpattiṃ paṭilābhaṭṭhāya vāyamantassa nevasaññānāsaññāyatanasamāpatti paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Paṭis_I,I.1.61: Aniccānupassanaṃ paṭilābhaṭṭhāya vāyamantassa aniccānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Dukkhānupassanaṃ paṭilābhaṭṭhāya vāyamantassa dukkhānupassanā paṭiladdha hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Anattānupassanaṃ paṭilābhaṭṭhāya vāyamantassa anattānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Nibbidānupassanaṃ paṭilābhaṭṭhāya vāyamantassa nibbidānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Virāgānupassanaṃ paṭilābhaṭṭhāya vāyamantassa virāgānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Nirodhānupassanaṃ. 
paṭilābhaṭṭhāya vāyamantassa nirodhānupassanā paṭiladdha hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Patinissaggānupassanaṃ paṭilābhaṭṭhāya vāyamantassa (025) paṭinissaggānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Khayānupassanaṃ paṭilābhaṭṭhāya vāyamantassa khayānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Vayānupassanaṃ paṭilābhaṭṭhāya vāyamantassa vayānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Vipariṇāmānupassanaṃ paṭilābhaṭṭhāya vāyamantassa vipariṇāmānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Animittānupassanaṃ paṭilābhaṭṭhāya vāyamantassa animittānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Appaṇihitānupassanaṃ paṭilābhaṭṭhāya vāyamantassa appaṇihitānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Suññatānupassanaṃ paṭilābhaṭṭhāya vāyamantassa suññatānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Paṭis_I,I.1.62: Adhipaññādhammavipassanaṃ paṭilābhaṭṭhāya vāyamantassa adhipaññādhammavipassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Yathābhūtañāṇadassanaṃ paṭilābhaṭṭhāya vāyamantassa yathābhūtañāṇadassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Ādīnavānupassanaṃ paṭilābhaṭṭhāya vāyamantassa ādīnavānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Paṭisaṅkhānupassanaṃ paṭilābhaṭṭhāya vāyamantassa {paṭisaṅkhānupassanā} paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
{Vivaṭṭānupassanaṃ} paṭilābhaṭṭhāya vāyamantassa vivaṭṭānupassanā paṭiladdhā hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Paṭis_I,I.1.63: Sotāpattimaggaṃ paṭilābhaṭṭhāya vāyamantassa sotāpattimaggo paṭiladdho hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
(026) Sakadāgāmimaggaṃ paṭilābhaṭṭhāya vāyamantassa sakadāgāmimaggo paṭiladdho hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Anāgāmimaggaṃ paṭilābhaṭṭhāya vāyamantassa anāgāmimaggo paṭiladdho hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Arahattamaggaṃ paṭilābhaṭṭhāya vāyamantassa arahattamaggo paṭiladdho hoti: evaṃ so dhammo pariññāto c’ eva hoti tīrito ca. 
Yesaṃ yesaṃ dhammānaṃ paṭilābhaṭṭhāya vāyamantassa te te dhammā paṭiladdhā honti: evaṃ te dhammā pariññātā c’ eva honti tīritā ca. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Ime dhammā pariññeyyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇan ti. 
Paṭis_I,I.1.64: Kathaṃ ‘Ime dhammā pahātabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? 
Eko dhammo pahātabbo, asmimāno; 
dve dhammā pahātabbā, avijjā ca bhavataṇhā ca; 
tayo dhammā pahātabbā, tisso taṇhā; 
cattāro dhammā pahātabbā, cattāro oghā; 
pañca dhammā pahātabbā, pañca nīvaraṇāni; 
cha dhammā pahātabbā, cha taṇhākāyā; 
satta dhammā pahātabbā, sattānusayā; 
aṭṭha dhammā pahātabbā, aṭṭha micchattā; 
nava dhammā pahātabbā, nava taṇhāmūlakā; 
dasa dhammā pahātabbā, dasa micchattā. 
Paṭis_I,I.1.65: Dve pahānāni; 
samucchedappahānaṃ paṭipassaddhippahānaṃ; 
samucchedappahānañ ca lokuttarakhayagāmimaggaṃ bhāvayato, paṭipassaddhippahānañ ca phalakkhaṇe. 
Tīṇi pahānāni; 
kāmānaṃ etaṃ nissaraṇaṃ yadidaṃ nekkhammaṃ, rūpānaṃ etaṃ nissaraṇaṃ yadidaṃ āruppaṃ, yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa nissaraṇaṃ. 
Nekkhammaṃ paṭiladdhassa kāmā pahīnā c’ eva honti pariccattā ca; 
āruppaṃ paṭiladdhassa rūpā pahīnā c’ eva honti pariccattā ca; 
nirodhaṃ paṭiladdhassa saṅkhārā pahīnā c’ eva honti pariccattā ca. 
Cattāri pahānāni; 
dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto pajahati, samudaya-(027)saccaṃ pahānappaṭivedhaṃ paṭivijjhanto pajahati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto pajahati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto pajahati. 
Pañca pahānāni; 
vikkhambhanappahānaṃ, tadaṅgappahānaṃ, samucchedappahānaṃ, paṭipassaddhippahānaṃ, nissaraṇappahānaṃ: vikkhambhanappahānañ ca nīvaraṇānaṃ paṭhamajjhānaṃ bhāvayato, tadaṅgappahānañ ca diṭṭhigatānaṃ nibbedhabhāgiyaṃ samādhiṃ bhāvayato,2 samucchedappahānañ ca lokuttarakhayagāmimaggaṃ bhāvayato, paṭipassaddhippahānañ ca phalakkhaṇe, nissaraṇappahānañ ca nirodho nibbānaṃ. 
Paṭis_I,I.1.66: Sabbaṃ bhikkhave pahātabbaṃ. 
Kiñ ca bhikkhave sabbaṃ pahātabbaṃ? 
Cakkhuṃ bhikkhave pahātabbaṃ, rūpā pahātabbā, cakkhuviññāṇaṃ pahātabbaṃ, cakkhusamphasso pahātabbo, yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi pahātabbaṃ. 
Sotaṃ pahātabbaṃ, saddā pahātabbā; 
ghānaṃ pahātabbaṃ, gandhā pahātabbā; 
jivhā pahātabbā, rasā pahātabbā; 
kāyo pahātabbo, phoṭṭhabbā pahātabbā; 
mano pahātabbo, dhammā pahātabbā; 
manoviññāṇaṃ pahātabbaṃ, manosamphasso pahātabbo, yadidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi pahātabbaṃ. 
Rūpaṃ passanto pajahati, vedanaṃ passanto pajahati, saññaṃ passanto pajahati, saṅkhārā passanto pajahati, viññāṇaṃ passanto pajahati; 
cakkhuṃ . . . pe . . . jarāmaraṇaṃ . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto pajahati. 
Ye ye dhammā pahīnā honti te te dhammā pariccattā honti; 
tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Ime dhammā pahātabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. 
Tatiyabhāṇavāraṃ. 
(028) Paṭis_I,I.1.67: Kathaṃ ‘Ime dhammā bhāvetabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? 
Eko dhammo bhāvetabbo, kāyagatā sati sātasahagatā; 
dve dhammā bhāvetabbā, samatho ca vipassanā ca; 
tayo dhammā bhāvetabbā, tayo samādhī; 
cattāro dhammā bhāvetabbā, cattāro satipaṭṭhānā; 
pañca dhammā bhāvetabbā, pañcaṅgiko sammāsamādhi; 
cha dhammā bhāvetabbā, cha anussatiṭṭhānāni; 
satta dhammā bhāvetabbā, satta bojjhaṅgā; 
aṭṭha dhammā bhāvetabbā, ariyo aṭṭhaṅgiko maggo; 
nava dhammā bhāvetabbā, nava pārisuddhipadhāniyaṅgāni; 
dasa dhammā bhāvetabbā, dasa kasiṇāyatanāni. 
Paṭis_I,I.1.68: Dve bhāvanā, lokiyā ca bhāvanā lokuttarā ca bhāvanā. 
Tisso bhāvanā, rūpāvacarakusalānaṃ dhammānaṃ bhāvanā, arūpāvacarakusalānaṃ dhammānaṃ bhāvanā, apariyāpannakusalānaṃ dhammānaṃ bhāvanā; 
rūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā, arūpāvacarakusalānaṃ dhammānaṃ bhāvanā atthi hīnā, atthi majjhimā, atthi paṇītā, apariyāpannakusalānaṃ dhammānaṃ bhāvanā atthi paṇītā. 
Catasso bhāvanā; 
dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhanto bhāveti, samudayasaccaṃ pahānappaṭivedhaṃ paṭivijjhanto bhāveti, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhanto bhāveti, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhanto bhāveti. 
Imā catasso bhāvanā. 
Paṭis_I,I.1.69: Aparā pi catasso bhāvanā, esanābhāvanā paṭilābhabhāvanā ekarasābhāvanā āsevanābhāvanā. 
Katamā esanābhāvanā? ‘Sabbesaṃ samādhiṃ samāpajjantānaṃ tattha jātā dhammā ekarasā hontīti,’ ayaṃ esanābhāvanā. 
Katamā paṭilābhabhāvanā? ‘Sabbesaṃ samādhiṃ samāpannānaṃ tattha jātā dhammā aññamaññaṃ nātivattantīti,’ ayaṃ paṭilābhabhāvanā. 
Paṭis_I,I.1.70: Katamā ekarasābhāvanā? ‘Adhimokkhaṭṭhena saddhindriyaṃ bhāvayato saddhindriyassa vasena cattāri indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena (029) bhāvanā; 
‘paggahaṭṭhena viriyindriyaṃ bhāvayato viriyindriyassa vasena cattāri indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā; 
‘upaṭṭhānaṭṭhena satindriyaṃ bhāvayato satindriyassa vasena cattāri indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā; 
‘avikkhepaṭṭhena samādhindriyaṃ bhāvayato samādhindriyassa vasena cattāri indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā; 
‘dassanaṭṭhena paññindriyaṃ bhāvayato paññindriyassa vasena cattāri indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā. 
‘Assaddhiye akampiyaṭṭhena saddhābalaṃ bhāvayato saddhābalassa vasena cattāri balāni ekarasā hontīti’ balānaṃ ekarasaṭṭhena bhāvanā; 
‘kosajje akampiyaṭṭhena viriyabalaṃ bhāvayato viriyabalassa vasena cattāri balāni ekarasā hontīti’ balānaṃ ekarasaṭṭhena bhāvanā; 
‘pamāde akampiyaṭṭhena satibalaṃ bhāvayato satibalassa vasena cattāri balāni ekarasā hontīti’ balānaṃ ekarasaṭṭhena bhāvanā; 
‘uddhacce akampiyaṭṭhena samādhibalaṃ bhāvayato samādhibalassa vasena cattāri balāni ekarasā hontīti’ balānaṃ ekarasaṭṭhena bhāvanā; 
‘avijjāya akampiyaṭṭhena paññābalaṃ bhāvayato paññābalassa vasena cattāri balāni ekarasā hontīti’ balānaṃ ekarasaṭṭhena bhāvanā. 
‘Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ bhāvayato satisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ bhāvayato dhammavicayasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘paggahaṭṭhena viriyasambojjhaṅgaṃ bhāvayato viriyasambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘pharaṇaṭṭhena pītisambojjhaṅgaṃ bhāvayato pītisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘upasamaṭṭhena passaddhisambojjhaṅgaṃ bhāvayato passaddhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘avikkhepaṭṭhena samādhisambojjhaṅgaṃ bhāvayato samādhisambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ (030) bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ bhāvayato upekkhāsambojjhaṅgassa vasena cha bojjhaṅgā ekarasā hontīti’ bojjhaṅgānaṃ ekarasaṭṭhena bhāvanā. 
‘Dassanaṭṭhena sammādiṭṭhiṃ bhāvayato sammādiṭṭhiyā vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘abhiniropanaṭṭhena sammāsaṅkappaṃ bhāvayato sammāsaṅkappassa vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘pariggahaṭṭhena sammāvācaṃ bhāvayato sammāvācāya vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘samuṭṭhānaṭṭhena sammākammantaṃ bhāvayato sammākammantassa vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘vodānaṭṭhena sammā-ājīvaṃ bhāvayato sammāājīvassa vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘paggahaṭṭhena sammāvāyāmaṃ bhāvayato sammāvāyāmassa vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘upaṭṭhānaṭṭhena sammāsatiṃ bhāvayato sammāsatiyā vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā; 
‘avikkhepaṭṭhena sammāsamādhiṃ bhāvayato sammāsamādhissa vasena satta maggaṅgā ekarasā hontīti’ maggaṅgānaṃ ekarasaṭṭhena bhāvanā, ayaṃ ekarasābhāvanā. 
Paṭis_I,I.1.71: Katamā āsevanābhāvanā? 
Idha bhikkhu pubbaṇhasamayaṃ pi āsevati, majjhantikasamayaṃ pi āsevati, sāyaṇhasamayaṃ pi āsevati, purebhattaṃ pi āsevati, purime pi yāme āsevati, majjhime pi yāme āsevati, pacchime pi yāme āsevati, rattiṃ pi āsevati, divā pi āsevati, rattindivā pi āsevati, kāle pi āsevati, juṇhe pi āsevati, vasse pi āsevati, hemante pi āsevati, gimhe pi āsevati, purime pi vayokhandhe āsevati, majjhime pi vayokhandhe āsevati, pacchime pi vayokhandhe āsevati; 
ayaṃ āsevanābhāvanā. 
Imā catasso bhāvanā. 
Paṭis_I,I.1.72: Aparā pi catasso bhāvanā; 
tattha jātānaṃ dham-(031)mānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Paṭis_I,I.1.73: Kathaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā? 
‘Kāmacchandaṃ pajahato nekkhammavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘byāpādaṃ pajahato abyāpādavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘thīnamiddhaṃ pajahato ālokasaññāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘uddhaccaṃ pajahato avikkhepavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘vicikicchaṃ pajahato dhammavavatthānavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘avijjaṃ pajahato ñāṇavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘aratiṃ pajahato pāmojjavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘nīvaraṇaṃ pajahato paṭhamajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
vitakkavicāre pajahato dutiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘pītiṃ pajahato tatiyajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘sukhadukkhe pajahato catutthajjhānavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ pajahato ākāsānañcāyatanasamāpattivasena jātā dhammā añña-(032)maññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘ākāsānañcāyatanasaññaṃ pajahato viññāṇañcāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘viññāṇañcāyatanasaññaṃ pajahato ākiñcaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘ākiñcaññāyatanasaññaṃ pajahato nevasaññānāsaññāyatanasamāpattivasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘niccasaññaṃ pajahato aniccānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘sukhasaññaṃ pajahato dukkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘attasaññaṃ pajahato anattānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘nandiṃ pajahato nibbidānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘rāgaṃ pajahato virāgānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘samudayaṃ pajahato nirodhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘ādānaṃ pajahato paṭinissaggānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘ghānasaññaṃ pajahato khayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘āyuhanaṃ pajahato vayānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘dhuvasaññaṃ pajahato vipariṇāmānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘nimittaṃ pajahato animittānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ (033) dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘paṇidhiṃ pajahato appaṇihitānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘abhinivesaṃ pajahato suññatānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘sārādānābhinivesaṃ pajahato adhipaññādhammavipassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘sammohābhinevesaṃ pajahato yathābhūtañāṇadassanavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘ālayābhinivesaṃ pajahato ādīnavānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘ap paṭisaṅkhaṃ pajahato paṭisaṅkhānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘saññogābhinivesaṃ pajahato vivaṭṭanānupassanāvasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘diṭṭhekaṭṭhe kilese pajahato sotāpattimaggavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattaṭṭhena bhāvanā; 
‘oḷārike kilese pajahato sakadāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘anusahagate kilese pajahato anāgāmimaggavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā; 
‘sabbakilese pajahato arahattamaggavasena jātā dhammā aññamaññaṃ nātivattantīti’ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā: 
evaṃ tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā. 
Paṭis_I,I.1.74: Kathaṃ indriyānaṃ ekarasaṭṭhena bhāvanā? 
‘Kāmacchandaṃ pajahato nekkhammavasena pañcindriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā; 
‘byāpādaṃ pajahato abyāpādavasena pañc’ indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā (034) . . . pe . . . ‘sabbakilese pajahato arahattamaggavasena pañc’ indriyāni ekarasā hontīti’ indriyānaṃ ekarasaṭṭhena bhāvanā; 
evaṃ {indriyānaṃ} ekarasaṭṭhena bhāvanā. 
Paṭis_I,I.1.75: Kathaṃ tadupagaviriyavāhanaṭṭhena bhāvanā? 
‘Kāmacchandaṃ pajahanto nekkhammavasena viriyaṃ vāhetīti’ tadupagaviriyavāhanaṭṭhena bhāvanā; 
‘byāpādaṃ pajahanto abyāpādavasena viriyaṃ vāhetīti’ tadupagaviriyavāhanaṭṭhena bhāvanā . . . pe . . . ‘sabbakilese pajahanto arahattamaggavasena viriyaṃ vāhetīti’ tadupagaviriyavāhanaṭṭhena bhāvanā; 
evaṃ tadupagaviriyavāhanaṭṭhena bhāvanā. 
Paṭis_I,I.1.76: Kathaṃ āsevanaṭṭhena bhāvanā? 
‘Kāmacchandaṃ pajahanto nekkhammaṃ āsevatīti’ āsevanaṭṭhena bhāvanā; 
‘byāpādaṃ pajahanto abyāpādaṃ āsevatīti,’ āsevanaṭṭhena bhāvanā . . . pe . . . ‘sabbakilese pajahanto arahattamaggaṃ āsevatīti’ āsevanaṭṭhena bhāvanā; 
evaṃ āsevanaṭṭhena bhāvanā. 
Imā catasso bhāvanā. 
Rūpaṃ passanto bhāveti, vedanaṃ passanto bhāveti, saññaṃ passanto bhāveti, saṅkhāre passanto bhāveti, viññāṇaṃ passanto bhāveti; 
cakkhuṃ . . . pe . . . jarāmaraṇaṃ . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto bhāveti. 
Ye ye dhammā bhāvitā honti, te te dhammā ekarasā honti; 
tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Ime dhammā bhāvetabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. 
Catutthabhāṇavāraṃ. 
Paṭis_I,I.1.77: Kathaṃ ‘Ime dhammā sacchikātabbā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? 
Eko dhammo sacchikātabbo, akuppā cetovimutti; 
dve dhammā sacchikātabbā, vijjā ca vimutti ca; 
tayo dhammā sacchikātabbā, tisso vijjā; 
cattāro dhammā sacchikātabbā, cattāri sāmaññaphalāni; 
pañca dhammā sacchikātabbā, pañca dhammakkhandhā; 
cha dhammā sacchikātabbā, (035) cha abhiññā; 
satta dhammā sacchikātabbā, satta khīṇāsavabalāni; 
aṭṭha dhammā sacchikātabbā, aṭṭha vimokkhā; 
nava dhammā sacchikātabbā, nava anupubbanirodhā; 
dasa dhammā sacchikātabbā, dasa asekhā dhammā. 
Paṭis_I,I.1.78: Sabbaṃ bhikkhave sacchikātabbaṃ. 
Kiñ ca bhikkhave sabbaṃ sacchikātabbaṃ? 
Cakkhuṃ bhikkhave sacchikātabbaṃ, rūpā sacchikātabbā, cakkhuviññāṇaṃ sacchikātabbaṃ, cakkhusamphasso sacchikātabbo, yadidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi sacchikātabbaṃ; 
sotaṃ sacchikātabbaṃ, saddā sacchikātabbā . . . pe . . . ghānaṃ sacchikātabbaṃ, gandhā sacchikātabbā, jivhā sacchikātabbā, rasā sacchikātabbā, kāyo sacchikātabbo, phoṭṭhabbā sacchikātabbā, mano sacchikātabbo, dhammā sacchikātabbā, manoviññāṇaṃ sacchikātabbaṃ, manosamphasso sacchikātabbo, yadidaṃ manosamphassapaccayā uppajati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, taṃ pi sacchikātabbaṃ. 
Rūpaṃ passanto sacchikaroti, vedanaṃ passanto sacchikaroti, saññaṃ passanto sacchikaroti, saṅkhāre passanto sacchikaroti, viññāṇaṃ passanto sacchikaroti; 
cakkhuṃ . . . pe . . . jarāmaraṇaṃ . . . pe . . . amatogadhaṃ nibbānaṃ pariyosānaṭṭhena passanto sacchikaroti. 
Ye ye dhammā sacchikatā honti, te te dhammā phassitā honti; 
tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati - ‘Ime dhammā sacchikātabbā’ ti sotāvadhānaṃ, tampajānanā paññā sutamaye ñāṇaṃ. 
Kathaṃ ‘Ime dhammā hānabhāgiyā, Ime dhammā ṭhitibhāgiyā, Ime dhammā visesabhāgiyā, Ime dhammā nibbedhabhāgiyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? 
Paṭhamajjhānassa lābhiṃ kāmasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
avitakkasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samu-(036)dācaranti virāgūpasaṃhitā, nibbedhabhāgiyo dhammo. 
Dutiyajjhānassa lābhiṃ vitakkasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
upekkhāsukhasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo dhammo. 
Tatiyajjhānassa lābhiṃ pītisukhasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
adukkhamasukhasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo dhammo. 
Catutthajjhānassa lābhiṃ uppekkhāsukhasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo dhammo. 
Ākāsānañcāyatanassa lābhiṃ rūpasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
viññāṇañcāyatanasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo dhammo. 
Viññāṇañcāyatanassa lābhiṃ ākāsānañcāyatanasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
ākiñcaññāyatanasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samudācaranti virāgūpasaṃhitā, nibbedhabhāgiyo dhammo. 
Ākiñcaññāyatanassa lābhiṃ viññāṇañcāyatanasahagatā saññā manasikārā samudācaranti, hānabhāgiyo dhammo; 
tadanudhammatā sati santiṭṭhati, ṭhitibhāgiyo dhammo; 
nevasaññānāsaññāyatanasahagatā saññā manasikārā samudācaranti, visesabhāgiyo dhammo; 
nibbidāsahagatā saññā manasikārā samudācaranti virāgūpasaṃhitā, nib-(037)bedhabhāgiyo dhammo. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati- ‘Ime dhammā hānabhāgiyā, Ime dhammā ṭhitibhāgiyā, Ime dhammā visesabhāgiyā, Ime dhammā nibbedhabhāgiyā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. 
Paṭis_I,I.1.79: Kathaṃ ‘Sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’ ti sotāvadhānaṃ, tampajānanā paññā sutamaye ñāṇaṃ? 
‘Rūpaṃ aniccaṃ khayaṭṭhena, dukkhaṃ khayaṭṭhena, anattā asārakaṭṭhenāti’ sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. ‘Vedanā, saññā, saṅkhārā, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccaṃ khayaṭṭhena, dukkhaṃ khayaṭṭhena, anattā asārakaṭṭhenāti’ sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ; 
tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati- ‘Sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. 
Paṭis_I,I.1.80: Kathaṃ ‘Idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayaṃ ariyasaccaṃ, idaṃ dukkhanirodhaṃ ariyasaccaṃ, idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ? 
Tattha katamaṃ dukkhaṃ ariyasaccaṃ? 
Jāti pi dukkhā, jarā pi dukkhā, maraṇaṃ pi dukkhaṃ, sokaparidevadukkhadomanassupāyāsā pi dukkhā, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yaṃ p’ icchaṃ na labhati taṃ pi dukkhaṃ, saṅkhittena pañc’ upādānakkhandā pi dukkhā. 
Tattha katamā jāti? 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho, ayaṃ vuccati jāti. 
Tattha katamā jarā? 
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko, ayaṃ vuccati jarā. 
(038) Tattha katamaṃ maraṇaṃ? 
Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccumaraṇaṃ kālakiriyā khandhānaṃ bhedo kalebarassa nikkhepo jīvitindriyassa upacchedo, idaṃ vuccati maraṇaṃ. 
Paṭis_I,I.1.81: Tattha katamo soko? 
Yo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vāphuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko cetaso parijjhāyanā domanassaṃ sokasallaṃ, ayaṃ vuccati soko. 
Tattha katamo paridevo? 
Yo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācāpalāpo vippalāpo lālappo lālappanā lālappitattaṃ, ayaṃ vuccati paridevo. 
Tattha katamaṃ dukkhaṃ? 
Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ, kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, kāyasamphassajā asātā dukkhā vedanā, idaṃ vuccati dukkhaṃ. 
Tattha katamaṃ domanassaṃ? 
Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ, cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ, cetosamphassajā asātā dukkhā vedanā, idaṃ vuccati domanassaṃ. 
Tattha katamo upāyāso? 
Yo ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsanā upāyāsanā āyāsitattaṃ upāyāsitattaṃ, ayaṃ vuccati upāyāso. 
Paṭis_I,I.1.82: Tattha katamo appiyehi sampayogo dukkho? 
Idha (039) yāssa te honti aniṭṭhā akantā amanāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā pan’ assa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā, yā tehi saṅgati samāgamo samodhānaṃ missībhāvo, ayaṃ vuccati appiyehi sampayogo dukkho. 
Tattha katamo piyehi vippayogo dukkho? 
Idha yāssa te honti iṭṭhā kantā manāpā rūpā saddā gandhā rasā phoṭṭhabbā ye vā pan’ assa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā mittā vā amaccā vā ñātī vā sālohitā vā, yā tehi asaṅgati asamāgamo asamodhānaṃ amissībhāvo, ayaṃ vuccati piyehi vippayogo dukkho. 
Tattha katamaṃ yaṃ p’ icchaṃ na labhati taṃ pi dukkhaṃ? 
Jātidhammānaṃ sattānaṃ evaṃ icchā uppajjati- ‘Aho vata mayaṃ na jātidhammā assāma, na ca vata no jāti āgaccheyyāti’; na kho pan etaṃ icchāya pattabbaṃ: idaṃ pi yaṃ p’ icchaṃ na labhati taṃ pi dukkhaṃ. 
Jarādhammānaṃ sattānaṃ . . . pe . . . byādhidhammānaṃ sattānaṃ, maraṇadhammānaṃ sattānaṃ, sokaparidevadukkhadomanassupāyāsadhammānaṃ sattānaṃ evaṃ icchā uppajjati- ‘Aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma, na ca vata no sokaparidevadukkhadomanassupāyāsā āgaccheyyun’ ti; 
na kho pan’ etaṃ icchāya pattabbaṃ: idaṃ pi yaṃ p’ icchaṃ na labhati taṃ pi dukkhaṃ. 
Tattha katamā saṅkhittena pañc’ upādānakkhandhā dukkhā? 
Seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, ime vuccanti saṅkhittena pañc’ upādānakkhandhā dukkhā. 
Idaṃ vuccati dukkhaṃ ariyasaccaṃ. 
Paṭis_I,I.1.83: Tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ? 
Yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṃ - kāmataṇhā bhavataṇhā vibha-(040)vataṇhā, sā kho pan’ esā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? 
Yaṃ loke piyarūpaṃ sātarūpaṃ, etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Kiñ ca loke piyarūpaṃ sātarūpaṃ? 
Cakkhuṃ loke piyarūpaṃ sātarūpaṃ; 
etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Sotaṃ loke, ghānaṃ loke, jivhā loke, kāyo loke, mano loke piyarūpaṃ sātarūpaṃ; 
etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Rūpā loke piyarūpaṃ sātarūpaṃ; 
etth’ esā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Saddā loke piyarūpaṃ sātarūpaṃ . . . pe . . . dhammā loke, cakkhuviññāṇaṃ loke . . . pe . . . manoviññāṇaṃ loke, cakkhusamphasso loke . . . pe . . . manosamphasso loke, cakkhusamphassajā vedanā loke . . . pe . . . manosamphassajā vedanā loke, rūpasaññā loke . . . pe . . . dhammasaññā loke, rūpasañcetanā loke . . . pe . . . dhammasañcetanā loke, rūpataṇhā loke . . . pe . . . dhammataṇhā loke, rūpavitakko loke . . . pe . . . dhammavitakko loke, rūpavicāro loke . . . pe . . . dhammavicāro loke piyarūpaṃ sātarūpaṃ; 
etth’ esā taṇha uppajjamānā uppajjati, ettha nivisamānā nivisati. 
Idaṃ vuccati dukkhasamudayaṃ ariyasaccaṃ. 
Paṭis_I,I.1.84: Tattha katamaṃ dukkhanirodhaṃ ariyasaccaṃ? 
Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, sā kho pan’ esā taṇhā kattha pahīyamānā pahīyati, kattha nirujjhamānā nirujjhati? 
Yaṃ loke piyarūpaṃ sātarūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Kiñ ca loke piyarūpaṃ sātarūpaṃ? 
Cakkhuṃ loke piyarūpaṃ sātarūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati . . . pe . . . dhammavicāro loke piyarūpaṃ sātarūpaṃ, etth’ esā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati. 
Idaṃ vuccati dukkhanirodhaṃ ariyasaccaṃ. 
Paṭis_I,I.1.85: Tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? 
Ayaṃ eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ -- sammādiṭṭhi sammāsaṅkappo sammāvācā (041) sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi. 
Tattha katamā sammādiṭṭhi? 
Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ; 
ayaṃ vuccati sammādiṭṭhi. 
Tattha katamo sammāsaṅkappo? 
Nekkhammasaṅkappo, abyāpādasaṅkappo, avihiṃsāsaṅkappo; 
ayaṃ vuccati sammāsaṅkappo. 
Tattha katamā sammāvācā? 
Musāvādā veramaṇī, pisunā vācā veramaṇī, pharusā vācā veramaṇī, samphappalāpā veramaṇī; 
ayaṃ vuccati sammāvācā. 
Tattha katamo sammākammanto? 
Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesu micchācārā veramaṇī; 
ayaṃ vuccati sammākammanto. 
Tattha katamo sammā-ājīvo? 
Idha ariyasāvako micchā-ājīvaṃ pahāya sammā-ājīvena jīvitaṃ kappeti; 
ayaṃ vuccati sammā-ājīvo. 
Tattha katamo sammāvāyāmo? 
Idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya . . . pe . . . anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya . . . pe . . . uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripuriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; 
ayaṃ vuccati sammāvāyāmo. 
Tattha katamā sammāsati? 
Idha bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ, vedanāsu, citte, dhammesu dhammānupassī viharati ātāpī sampajāno satimā viññeyya loke abhijjhādomanassaṃ; 
ayaṃ vuccati sammāsati. 
Tattha katamo sammāsamādhi? 
Idha bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ (042) samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti, yan taṃ ariyā ācikkhanti ‘upekkhako satimā sukhavihārī’ ti tatiyajjhānaṃ upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ aṭṭhaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati; 
ayaṃ vuccati sammāsamādhi. 
Idaṃ vuccati dukkhanirodhagāminī paṭipadā ariyasaccaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Idaṃ dukkhaṃ ariyasaccaṃ, Idaṃ dukkhasamudayaṃ ariyasaccaṃ, Idaṃ dukkhanirodhaṃ ariyasaccaṃ, Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ ti sotāvadhānaṃ, taṃpajānanā paññā sutamaye ñāṇaṃ. 
Evaṃ sotāvadhāne paññā sutamaye ñāṇaṃ. 
I.2. 
Paṭis_I,I.2.1: Kathaṃ sutvāna saṃvare paññā sīlamaye ñāṇaṃ? 
Pañca sīlāni -- pariyantapārisuddhisīlaṃ apariyantapārisuddhisīlaṃ paripuṇṇapārisuddhisīlaṃ aparāmaṭṭhapārisuddhisīlaṃ paṭipassaddhipārisuddhisīlaṃ. 
Tattha katamaṃ pariyantapārisuddhisīlam? 
Anupasampannānaṃ pariyantasikkhāpadānaṃ -- idaṃ pariyantapārisuddhisīlaṃ. 
Katamaṃ apariyantapārisuddhisīlaṃ? 
Upasampannānaṃ apariyantasikkhāpadānaṃ -- idaṃ apariyantapārisuddhisīlaṃ. 
Katamaṃ paripuṇṇapārisuddhisīlaṃ? 
Puthujjanakalyāṇakānaṃ kusaladhamme yuttānaṃ sekhapariyante paripūrakārīnaṃ kāye ca jīvite ca anapekkhānaṃ pariccattajīvitānaṃ -- idaṃ paripuṇṇapārisuddhisīlaṃ. 
Katamaṃ aparāmaṭṭhapārisuddhisīlaṃ? 
Sattannaṃ sekhānaṃ -- idaṃ aparāmaṭṭhapārisuddhisīlaṃ. 
(043) Katamaṃ paṭipassaddhipārisuddhisīlaṃ? 
Tathāgatasāvakānaṃ khīṇāsavānaṃ Paccekabuddhānaṃ Tathāgatānaṃ Arahantānaṃ Sammāsambuddhānaṃ -- idaṃ paṭipassaddhipārisuddhisīlaṃ. 
Paṭis_I,I.2.2: Atthi sīlaṃ pariyantaṃ, atthi sīlaṃ apariyantaṃ. 
Tattha katamaṃ taṃ sīlaṃ pariyantaṃ? 
Atthi sīlaṃ lābhapariyantaṃ, atthi sīlaṃ yasapariyantaṃ, atthi sīlaṃ ñātipariyantaṃ, atthi sīlaṃ aṅgapariyantaṃ, atthi sīlaṃ jīvitapariyantaṃ. 
Katamaṃ taṃ sīlaṃ lābhapariyantaṃ? 
Idh’ ekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamati -- idaṃ taṃ sīlaṃ lābhapariyantaṃ. 
Katamaṃ taṃ sīlaṃ yasapariyantaṃ? 
Idh’ ekacco yasahetu yasapaccayā yasakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamati -- idaṃ taṃ sīlaṃ yasapariyantaṃ. 
Katamaṃ taṃ sīlaṃ ñātipariyantaṃ? 
Idh’ ekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamati -- idaṃ taṃ sīlaṃ ñātipariyantaṃ. 
Katamaṃ taṃ sīlaṃ aṅgapariyantaṃ? 
Idh’ ekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamati -- idaṃ taṃ sīlaṃ aṅgapariyantaṃ. 
Katamaṃ taṃ sīlaṃ jīvitapariyantaṃ? 
Idh’ ekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamati -- idaṃ taṃ sīlaṃ jīvitapariyantaṃ. 
Evarūpāni sīlāni khaṇḍāni chiddāni sabalāni kammāsāni na bhujissāni na viññūpasatthāni parāmaṭṭhāni na samādhisaṃvattanikāni na avip paṭisāravatthukāni na pāmojjavatthukāni na pītivatthukāni na passaddhivatthukāni na sukhavatthukāni na samādhivatthukāni na yathābhūtañāṇadassanavatthukāni na ekantanibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti -- idaṃ taṃ sīlaṃ pariyantaṃ. 
Paṭis_I,I.2.3: Katamaṃ taṃ sīlaṃ apariyantaṃ? 
Atthi sīlaṃ na (044) lābhapariyantaṃ, atthi sīlaṃ na yasapariyantaṃ, atthi sīlaṃ na ñātipariyantaṃ, atthi sīlaṃ na aṅgapariyantaṃ, atthi sīlaṃ na jīvitapariyantaṃ. 
Katamaṃ taṃ sīlaṃ na lābhapariyantaṃ? 
Idh’ ekacco lābhahetu lābhapaccayā lābhakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamāya cittaṃ pi na uppādeti, kiṃ so vītikkamissati; 
idaṃ taṃ sīlaṃ na lābhapariyantaṃ. 
Katamaṃ taṃ sīlaṃ na yasapariyantaṃ? 
Idh’ ekacco yasahetu yasapaccayā yasakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamāya cittaṃ pi na uppādeti, kiṃ so vītikkamissati; 
idaṃ taṃ sīlaṃ na yasapariyantaṃ. 
Katamaṃ taṃ sīlaṃ na ñātipariyantaṃ? 
Idh’ ekacco ñātihetu ñātipaccayā ñātikāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamāya cittaṃ pi na uppādeti, kiṃ so vītikkamissati; 
idaṃ taṃ sīlaṃ na ñātipariyantaṃ. 
Katamaṃ taṃ sīlaṃ na aṅgapariyantaṃ? 
Idh’ ekacco aṅgahetu aṅgapaccayā aṅgakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamāya cittaṃ pi na uppādeti, kiṃ so vītikkamissati; 
idaṃ taṃ sīlaṃ na aṅgapariyantaṃ. 
Katamaṃ taṃ sīlaṃ na jīvitapariyantaṃ? 
Idh’ ekacco jīvitahetu jīvitapaccayā jīvitakāraṇā yathāsamādiṇṇaṃ sikkhāpadaṃ vītikkamāya cittaṃ pi na uppādeti, kiṃ so vītikkamissati; 
idaṃ taṃ sīlaṃ na jīvitapariyantaṃ. 
Evarūpāni sīlāni akhaṇḍāni achiddāni asabalāni akammāsāni bhujissāni viññūpasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni avip paṭisāravatthukāni pāmojjavatthukāni pītivatthukāni passaddhivatthukāni sukhavatthukāni samādhivatthukāni yathābhūtañāṇadassanavatthukāni ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti -- idam taṃ sīlaṃ apariyantaṃ. 
Paṭis_I,I.2.4: Kiṃ sīlaṃ? 
Kati sīlāni? 
Kiṃsamuṭṭhānaṃ sīlaṃ? 
Katidhammasamodhānaṃ sīlaṃ? 
Kiṃ sīlan ti? 
Cetanā sīlam, cetasikaṃ sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. 
Kati sīlānīti? 
Tīṇi sīlāni, kusalasīlaṃ akusalasīlaṃ abyākatasīlaṃ. 
Kiṃsamuṭṭhānaṃ sīlan ti? 
Kusalacittasamuṭṭhānaṃ (045) kusalasīlaṃ, akusalacittasamuṭṭhānaṃ akusalasīlaṃ, abyākatacittasamuṭṭhānaṃ abyākatasīlaṃ. 
Katidhammasamodhānaṃ sīlan ti? 
Saṃvarasamodhānaṃ sīlaṃ, avītikkamasamodhānaṃ sīlaṃ, tathābhāve jātacetanāsamodhānaṃ sīlaṃ; 
pāṇātipātaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, adinnādānaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, kāmesu micchācāraṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, musāvādaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, pisuṇāvācaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, pharusavācaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, samphappalāpaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, abhijjhaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, byāpādaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, micchādiṭṭhiṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, nekkhammena kāmacchandaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, abyāpādena byāpādaṃ saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ, ālokasaññāya ṭhīnamiddhaṃ, avikkhepaṭṭhena uddhaccaṃ, dhammavavatthānena vicikicchaṃ, ñāṇena avijjaṃ, pāmojjena aratiṃ, pathamajjhānena nīvaraṇaṃ, dutiyajjhānena vitakkavicāre, tatiyajjhānena pītiṃ, catutthajjhānena sukhadukkhaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ, aniccānupassanāya niccasaññaṃ, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyuhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittaṃ, appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārāgābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya ap paṭisaṅkhaṃ, (046) vivaṭṭanānupassanāya saññogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese, sakadāgāmimaggena oḷārike kilese, anāgāmimaggena anusahagate kilese, arahattamaggena sabbakilese saṃvaraṭṭhena sīlaṃ avītikkamaṭṭhena sīlaṃ. 
Paṭis_I,I.2.5: Pañca sīlāni; 
pāṇātipātassa pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. 
Evarūpāni sīlāni cittassa avip paṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhi adhipaññā; 
yo tattha saṃvaraṭṭho, ayaṃ adhisīlasikkhā; 
yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; 
yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. 
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati. 
Paṭis_I,I.2.6: Pañca sīlāni; 
pāṇātipātassa, adinnādānassa, kāmesu micchācārassa, musāvādassa, pisuṇāya vācāya, pharusāya vācāya, samphappalāpassa, abhijjhāya, byāpādassa, micchādiṭṭhiyā, nekkhammena kāmacchandassa, abyāpādena byāpādassa, ālokasaññāya thīnamiddhassa, avikkhepena (047) uddhaccassa, dhammavavatthānena vicikicchāya, ñāṇena avijjāya, pāmojjena aratiyā, paṭhamajjhānena nīvaraṇānaṃ, dutiyajjhānena vitakkavicārānaṃ, tatiyajjhānena pītiyā, catutthajjhānena sukhadukkhānaṃ, ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya, viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya, aniccānupassanāya niccasaññāya, dukkhānupassanāya sukhasaññāya, anattānupassanāya anattasaññāya, nibbidānupassanāya nandiyā, virāgānupassanāya rāgassa, nirodhānupassanāya samudayassa, paṭinissaggānupassanāya ādānassa, khayānupassanāya ghanasaññāya, vayānupassanāya āyuhanassa, vipariṇāmānupassanāya dhuvasaññāya, animittānupassanāya nimittassa, appaṇihitānupassanāya paṇidhiyā, suññatānupassanāya abhinivesassa, adhipaññādhammavipassanāya sārāgābhinivesassa, yathābhūtañāṇadassanena sammohābhinivesassa, ādīnavānupassanāya ālayābhinivesassa, paṭisaṅkhānupassanāya ap paṭisaṅkhāya, vivaṭṭanānupassanāya saññogābhinivesassa, sotāpattimaggena diṭṭhekaṭṭhānaṃ kilesānaṃ, sakadāgāmimaggena oḷārikānaṃ kilesānaṃ, anāgāmimaggena anusahagatānaṃ kilesānaṃ, arahattamaggena sabbakilesānaṃ pahānaṃ sīlaṃ, veramaṇī sīlaṃ, cetanā sīlaṃ, saṃvaro sīlaṃ, avītikkamo sīlaṃ. 
Evarūpāni sīlāni cittassa avip paṭisārāya saṃvattanti, pāmojjāya saṃvattanti, pītiyā saṃvattanti, passaddhiyā saṃvattanti, somanassāya saṃvattanti, āsevanāya saṃvattanti, bhāvanāya saṃvattanti, bahulīkammāya saṃvattanti, alaṅkārāya saṃvattanti, parikkhārāya saṃvattanti, parivārāya saṃvattanti, pāripūriyā saṃvattanti, ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti. 
Evarūpānaṃ sīlānaṃ saṃvarapārisuddhi adhisīlaṃ, saṃvarapārisuddhiyā ṭhitaṃ cittaṃ na vikkhepaṃ gacchati, avikkhepapārisuddhi adhicittaṃ, saṃvarapārisuddhiṃ sammā passati, avikkhepapārisuddhiṃ sammā passati, dassanapārisuddhi adhipaññā; 
yo tattha saṃvaraṭṭho, (048) ayaṃ adhisīlasikkhā; 
yo tattha avikkhepaṭṭho, ayaṃ adhicittasikkhā; 
yo tattha dassanaṭṭho, ayaṃ adhipaññāsikkhā. 
Imā tisso sikkhāyo āvajjanto sikkhati, jānanto sikkhati, passanto sikkhati, paccavekkhanto sikkhati, cittaṃ adhiṭṭhahanto sikkhati, saddhāya adhimuccanto sikkhati, viriyaṃ paggaṇhanto sikkhati, satiṃ upaṭṭhapento sikkhati, cittaṃ samādahanto sikkhati, paññāya pajānanto sikkhati, abhiññeyyaṃ abhijānanto sikkhati, pariññeyyaṃ parijānanto sikkhati, pahātabbaṃ pajahanto sikkhati, sacchikātabbaṃ sacchikaronto sikkhati, bhāvetabbaṃ bhāvento sikkhati. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati- ‘Sutvāna saṃvare paññā sīlamaye ñāṇaṃ’. 
I.3. 
Paṭis_I,I.3.1: Kathaṃ saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇam? 
Eko samādhi- cittassa ekaggatā; 
dve samādhī -lokiyo samādhi, lokuttaro samādhi; 
tāyo samādhī - savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkāvicāro samādhi; 
cattāro samādhī - hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedabhāgiyo samādhi; 
pañca samādhī - pītipharaṇatā, sukhapharaṇatā, cetopharaṇatā, ālokapharaṇatā, paccavekkhanānimittaṃ; 
cha samādhī - Buddhānussativasena cittassa ekaggatā avikkhepo samādhi. 
Dhammānussativasena cittassa ekaggatā avikkhepo samādhi, Saṅghānussativasena cittassa ekaggatā avikkhepo samādhi, sīlānussativasena cittassa ekaggatā avikkhepo samādhi, cāgānussativasena cittassa ekaggatā avikkhepo samādhi, devatānussativasena cittassa ekaggatā avikkhepo samādhi; 
satta samādhī - samādhikusalatā, samādhissa samāpattikusalatā, samādhissa ṭhitikusalatā, samādhissa vuṭṭhāna-(049)kusalatā, samādhissa kalyatākusalatā, samādhissa gocarakusalatā, samādhissa abhinīhārakusalatā; 
aṭṭha samādhī 
- paṭhavīkasiṇavasena cittassa ekaggatā avikkhepo samādhi, āpokasiṇavasena . . . pe . . . tejokasiṇavasena, vāyokasiṇavasena, nīlakasiṇavasena, pītakasiṇavasena, lohitakasiṇavasena, odātakasiṇavasena cittassa ekaggatā avikkhepo samādhi; 
nava samādhī - rūpāvacaro samādhi atthi hīno atthi majjhimo atthi paṇīto, arūpāvacaro samādhi atthi hīno atthi majjhimo atthi paṇīto, suññato samādhi, animitto samādhi, appaṇihito samādhi; 
dasa samādhī - uddhumātakasaññāvasena cittassa ekaggatā avikkhepo samādhi, vinīlakasaññāvasena, vipubbakasaññāvasena, vicchiddakasaññāvasena, vikkhāyitasaññāvasena, vikkhittakasaññāvasena, hatavikkhittakasaññāvasena, lohitakasaññāvasena, puḷavakasaññāvasena, aṭṭhikasaññāvasena cittassa ekaggatā avikkhepo samādhi. 
Ime pañcapaññāsa samādhī. 
Paṭis_I,I.3.2: Api ca pañcavīsati samādhissa samādhiṭṭhā- pariggahaṭṭhena samādhi, parivāraṭṭhena samādhi, paripūraṭṭhena samādhi, ekaggaṭṭhena samādhi, avikkhepaṭṭhena samādhi, avisāraṭṭhena samādhi, anāvilaṭṭhena samādhi, aniñjanaṭṭhena samādhi, vimuttaṭṭhena samādhi, ekattupaṭṭhānavasena cittassa ṭhitattā samādhi, ‘samaṃ esatīti’ samādhi, ‘visamaṃ n’ esatīti’ samādhi, samaṃ esitattā samādhi, visamaṃ n’ esitattā samādhi, ‘samaṃ ādiyatīti’ samādhi, ‘visamaṃ n’ ādiyatīti’ samādhi, samaṃ ādiṇṇattā samādhi, visamaṃ anādiṇṇattā samādhi, ‘samaṃ paṭipajjatīti’ samādhi, ‘visamaṃ na paṭipajjatīti’ samādhi, samaṃ paṭipannattā samādhi, visamaṃ na paṭipannattā samādhi, ‘samaṃ jhāyatīti’ samādhi, ‘visamaṃ jhāpetīti’ samādhi, samaṃ jhātattā samādhi, visamaṃ jhāpitattā samādhi, samo ca hito ca sukho cāti samādhi. 
Imā pañcavīsati samādhissa samādhiṭṭhā. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati- ‘Saṃvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṃ.” 
(050) I.4. 
Paṭis_I,I.4.1: Kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? 
Avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyuhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca; 
imehi navahākārehi ‘avijjā paccayo, saṅkhārā paccayasamuppannā, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyuhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca; 
imehi navahākārehi ‘avijjā paccayo, saṅkhārā paccayasamuppannā, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Saṅkhārā viññāṇassa . . . pe . . . viññāṇaṃ nāmarūpassa, nāmarūpaṃ saḷāyatanassa, saḷāyatanaṃ phassassa, phasso vedanāya, vedanā taṇhāya, taṇhā upādānassa, upādānaṃ bhavassa, bhavo jātiyā, jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyuhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca; 
imehi navahākārehi ‘jāti paccayo, jarāmaraṇam paccayasamuppannaṃ, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ jāti jarāmaraṇassa uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyuhanaṭṭhiti ca saññogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca; 
imehi navahākārehi ‘jāti paccayo, jarāmaraṇaṃ paccayasamuppannaṃ, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Paṭis_I,I.4.2: ‘Avijjā hetu, saṅkhārā hetusamuppannā, ubho p’ ete dhammā hetusamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Atītaṃ pi addhānaṃ anāgataṃ (051) pi addhānaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubho p’ ete dhammā hetusamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Saṅkhārā hetu viññāṇaṃ hetusamuppannaṃ . . . pe . . . viññāṇaṃ hetu nāmarūpaṃ hetusamuppannaṃ, nāmarūpaṃ hetu saḷāyatanaṃ hetusamuppannaṃ, saḷāyatanaṃ hetu phasso hetusamuppanno, phasso hetu vedanā hetusamuppannā, vedanā hetu taṇhā hetusamuppannā, taṇhā hetu upādānaṃ hetusamuppannaṃ, upādānaṃ hetu bhavo hetusamuppanno, bhavo hetu jāti hetusamuppannā, jāti hetu jarāmaraṇaṃ hetusamuppannaṃ, ubho p’ ete dhammā hetusamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Atītaṃ pi addhānaṃ, anāgataṃ pi addhānaṃ, jāti hetu jarāmaraṇaṃ hetusamuppannaṃ, ubho p’ ete dhammā hetusamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Paṭis_I,I.4.3: ‘Avijjā paṭicca, saṅkhārā paṭiccasamuppannā, ubho p’ ete dhammā paṭiccasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ avijjā paṭicca, saṅkhārā paṭiccasamupannā, ubho p’ ete dhammā paṭiccasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Saṅkhārā paṭicca viññāṇaṃ paṭiccasamuppannaṃ . . . pe . . . viññāṇaṃ paṭicca nāmarūpaṃ paṭiccasamuppannaṃ, nāmarūpaṃ paṭicca saḷāyatanaṃ paṭiccasamuppannaṃ, saḷāyatanaṃ paṭicca phasso paṭiccasamuppanno, phasso paṭicca vedanā paṭiccasamuppannā, vedanā paṭicca taṇhā paṭiccasamuppannā, taṇhā paṭicca upādānaṃ paṭiccasamuppannaṃ, upādānaṃ paṭicca bhavo paṭiccasamuppanno, bhavo paṭicca jāti paṭiccasamuppannā, jāti paṭicca jarāmaraṇaṃ paṭiccasamuppannaṃ, ubho p’ ete dhammā paṭiccasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ jāti paṭicca jarāmaraṇaṃ paṭiccasamuppannaṃ, ubho p’ ete dhammā paṭiccasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Paṭis_I,I.4.4: ‘Avijjā paccayo saṅkhārā paccayasamuppannā, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe (052) paññā dhammaṭṭhitiñāṇaṃ. ‘Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ avijjā paccayo, saṅkhārā paccayasamuppannā, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. ‘Saṅkhārā paccayo viññāṇaṃ paccayasamuppannaṃ . . . pe . . . viññāṇaṃ paccayo nāmarūpaṃ paccayasamuppannaṃ, nāmarūpaṃ paccayo saḷāyatanaṃ paccayasamuppannaṃ, saḷāyatanaṃ paccayo phasso paccayasamuppanno, phasso paccayo vedanā paccayasamuppannā, vedanā paccayo taṇhā paccayasamuppannā, taṇhā paccayo upādānaṃ paccayasamuppannaṃ, upādānaṃ paccayo bhavo paccayasamuppanno, bhavo paccayo jāti paccayasamuppannā, jāti paccayo jarāmaraṇaṃ paccayasamuppannaṃ, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ, ‘Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ jāti paccayo jarāmaraṇaṃ paccayasamuppannaṃ, ubho p’ ete dhammā paccayasamuppannā’ ti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. 
Paṭis_I,I.4.5: Purimakammabhavasmiṃ moho avijjā, āyuhanā saṅkhārā, nikanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo; 
ime pañca dhammā purimakammabhavasmiṃ idha paṭisandhiyā paccayā. 
Idha paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā; 
ime pañca dhammā idhupapattibhavasmiṃ pure katassa kammassa paccayā. 
Idha paripakkattā āyatanānaṃ moho avijjā, āyuhanā saṅkhārā, nikkanti taṇhā, upagamanaṃ upādānaṃ, cetanā bhavo; 
ime pañca dhammā idhakammabhavasmiṃ āyatiṃ paṭisandhiyā paccayā. 
Āyatiṃ paṭisandhi viññāṇaṃ, okkanti nāmarūpaṃ, pasādo āyatanaṃ, phuṭṭho phasso, vedayitaṃ vedanā; 
ime pañca dhammā āyatiṃ upapattibhavasmiṃ idha katassa kammassa paccayā. 
Iti ime catusaṅkhepe tayo addhe vīsatiyā ākārehi tisandhiṃ paṭiccasamuppādaṃ jānāti passati aññāti paṭivijjhati. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati- ‘Paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ’. 
(053) I.5. 
Paṭis_I,I.5.1: Kathaṃ atītānāgatapaccuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ? 
Yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ aniccato vavattheti, ekaṃ sammasanaṃ; 
dukkhato vavattheti, ekaṃ sammasanaṃ; 
anattato vavattheti, ekaṃ sammasanaṃ. 
Yā kāci vedanā . . . pe . . . yā kāci saññā . . . pe . . . ye keci saṅkhārā . . . pe . . . yaṃ kiñci viññāṇaṃ atītānāgatapaccupannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ aniccato vavattheti, ekaṃ sammasanaṃ; 
dukkhato vavattheti, ekaṃ sammasanaṃ; 
anattato vavattheti, ekaṃ sammasanaṃ. 
Cakkhuṃ . . . pe . . . jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccato vavattheti, ekaṃ sammasanaṃ; 
dukkhato vavattheti, ekaṃ sammasanaṃ; 
anattato vavattheti, ekaṃ sammasanaṃ. 
Paṭis_I,I.5.2: ‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti’ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. 
‘Vedanā . . . pe . . . saññā . . . pe . . . saṅkhārā . . . pe . . . viññāṇaṃ . . . pe . . . cakkhuṃ . . . pe . . . jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ khayaṭṭhena, dukkhaṃ bhayaṭṭhena, anattā asārakaṭṭhenāti’ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. 
Paṭis_I,I.5.3: ‘Rūpaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. ‘Vedanā . . . pe . . . saññā . . . pe . . . saṅkhārā . . . pe . . . viññāṇaṃ . . . pe . . . cakkhuṃ . . . pe . . . jarāmaraṇaṃ atītānāgatapaccuppannaṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. 
(054) Paṭis_I,I.5.4: ‘Jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇan’ ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; 
‘atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ jātipaccayā jarāmaraṇaṃ, asati jātiyā natthi jarāmaraṇan’ ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ; 
‘bhavapaccayā jāti, asati . . . pe . . . upādānapaccayā bhavo, asati . . . pe . . . taṇhāpaccayā upādānaṃ, asati . . . pe . . . vedanāpaccayā taṇhā, asati . . . pe . . . phassapaccayā vedanā, asati . . . pe . . . saḷāyatanapaccayā phasso, asati . . . pe . . . nāmarūpapaccayā saḷāyatanaṃ, asati . . . pe . . . viññāṇapaccayā nāmarūpaṃ, asati . . . pe . . . saṅkhārapaccayā viññāṇaṃ, asati . . . pe . . . avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārā’ ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. ‘Atītaṃ pi addhānaṃ anāgataṃ pi addhānaṃ avijjāpaccayā saṅkhārā, asati avijjāya natthi saṅkhārā’ ti saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Atītānāgatapacuppannānaṃ dhammānaṃ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṃ’. 
I. 6. 
Paṭis_I,I.6.1: Kathaṃ pacuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ? 
Jātaṃ rūpaṃ paccuppannaṃ, tassa nibbattilakkhaṇaṃ udayo vipariṇāmalakkhaṇaṃ vayo anupassanāñāṇam; 
jātā vedanā, jātā saññā, jātā saṅkhārā, jātaṃ viññāṇaṃ, jātaṃ cakkhuṃ . . . pe . . . jāto bhavo paccuppanno, tassa nibbattilakkhaṇaṃ udayo vipariṇāmalakkhaṇaṃ vayo anupassanāñāṇaṃ. 
Paṭis_I,I.6.2: Pañcannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? 
Pañcannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, vayaṃ passanto pañcavīsati lakkhaṇāni (055) passati, udayabbayaṃ passanto paññāsa lakkhaṇāni passati. 
Paṭis_I,I.6.3: Rūpakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati, vedanākkhandhassa . . . pe . . . saññākkhandhassa . . . pe . . . saṅkhārakkhandhassa . . . pe . . . viññāṇakkhandhassa udayaṃ passanto kati lakkhaṇāni passati, vayaṃ passanto kati lakkhaṇāni passati, udayabbayaṃ passanto kati lakkhaṇāni passati? 
Rūpakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati, udayabbayaṃ passanto dasa lakkhaṇāni passati, vedanākkhandhassa . . . pe . . . saññākkhandhassa . . . pe . . . saṅkhārakkhandhassa . . . pe . . . viññāṇakkhandhassa udayaṃ passanto pañca lakkhaṇāni passati, vayaṃ passanto pañca lakkhaṇāni passati, udayabbayaṃ passanto dasa lakkhaṇāni passati. 
Paṭis_I,I.6.4: Rūpakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? 
‘Avijjāsamudayā rūpasamudayo’ ti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, ‘taṇhāsamudayā rūpasamudayo’ ti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, ‘kammasamudayā rūpasamudayo’ ti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, ‘āhārasamudayā rūpasamudayo’ ti paccayasamudayaṭṭhena rūpakkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passanto pi rūpakkhandhassa udayaṃ passati; 
rūpakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. 
Paṭis_I,I.6.5: Vayaṃ passanto katamāni pañca lakkhaṇāni passati? 
‘Avijjānirodhā rūpanirodho’ ti paccayanirodhaṭṭhena rūpakkhandassa vayaṃ passati, ‘taṇhānirodhā rūpanirodho’ ti paccayanirodhaṭṭhena rūpakkhandassa vayaṃ passati, ‘kammanirodhā rūpanirodho’ ti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ passati, ‘āhāranirodhā rūpanirodho’ ti paccayanirodhaṭṭhena rūpakkhandhassa vayaṃ (056) passati, vipariṇāmalakkhaṇaṃ passanto pi rūpakkhandhassa vayaṃ passati, rūpakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. 
Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati. 
Paṭis_I,I.6.6: Vedanākkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? 
‘Avijjāsamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, ‘taṇhāsamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, ‘kammasamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, ‘phassasamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, nibbattilakkhaṇaṃ passanto pi vedanākkhandhassa udayaṃ passati; 
vedanākkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. 
Paṭis_I,I.6.7: Vayaṃ passanto katamāni pañca lakkhaṇāni passati? 
‘Avijjānirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, ‘taṇhānirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, ‘kammanirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, ‘phassanirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passanto pi vedanākkhandhassa vayaṃ passati; 
vedanākkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. 
Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati. 
Paṭis_I,I.6.8: Saññākkhandhassa . . . pe . . . saṅkhārakkhandhassa . . . pe . . . viññāṇakkhandhassa udayaṃ passanto katamāni pañca lakkhaṇāni passati? 
‘Avijjāsamudayā viññāṇasamudayo’ ti paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati, ‘taṇhāsamudayā viññāṇasamudayo’ ti paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati, ‘kammasamudayā viññāṇasamudayo’ ti paccayasamudayaṭṭhena viññāṇakkhandhassa udayaṃ passati, ‘nāmarūpasamudayā viññāṇasamudayo’ ti paccayasamudayaṭṭhena viññāṇak-(057)khandhassa udayaṃ passati, nibbattilakkhaṇaṃ passanto pi viññāṇakkhandhassa udayaṃ passati; 
viññāṇakkhandhassa udayaṃ passanto imāni pañca lakkhaṇāni passati. 
Paṭis_I,I.6.9: Vayaṃ passanto katamāni pañca lakkhaṇāni passati? 
‘Avijjānirodhā viññāṇanirodho’ ti paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati, ‘taṇhānirodhā viññāṇanirodho’ ti paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati, ‘kammanirodhā viññāṇanirodho’ ti paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati, ‘nāmarūpanirodhā viññāṇanirodho’ ti paccayanirodhaṭṭhena viññāṇakkhandhassa vayaṃ passati, vipariṇāmalakkhaṇaṃ passanto pi viññāṇakkhandhassa vayaṃ passati; 
viññāṇakkhandhassa vayaṃ passanto imāni pañca lakkhaṇāni passati. 
Udayabbayaṃ passanto imāni dasa lakkhaṇāni passati. 
Pañcannaṃ khandhānaṃ udayaṃ passanto imāni pañcavīsati lakkhaṇāni passati, vayaṃ passanto imāni pañcavisati lakkhaṇāni passati, udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati- ‘Paccuppannānaṃ dhammānaṃ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṃ’. 
Rūpakkhandho āhārasamudayo, vedanā saññā saṅkhārā tayo khandhā phassasamudayā, viññāṇakkhandho nāmarūpasamudayo. 
I.7. 
Paṭis_I,I.7.1: Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ? 
Rūpārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. 
‘Anupassatīti’. 
Kathaṃ anupassati? 
Aniccato anupassati no niccato, dukkhato anupassati no sukhato, anat-(058)tato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, patinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Paṭis_I,I.7.2: Vedanārammaṇatā . . . pe . . . saññārammaṇatā . . . pe . . . saṅkhārārammaṇatā . . . pe . . . viññāṇārammaṇatā: 
cakkhuṃ . . . pe . . . jarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati, taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. 
‘Anupassatīti’. 
Kathaṃ anupassati? 
Aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato; 
nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, patinissajjati no ādiyati; 
aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Paṭis_I,I.7.3: Vatthusaṅkamanā c’ eva paññāya ca vivaṭṭanā āvajjanā balañ c’ eva paṭisaṅkhā vipassanā, ārammaṇā anvayena ubho ekavavatthanā nirodhe avimuttatā vayalakkhaṇavipassanā, ārammaṇañ ca paṭisaṅkhā bhaṅgañ ca anupassati suññato ca upaṭṭhānaṃ adhipaññāvipassanā; 
kusalo tīsu anupassanāsu catūsu ca vipassanāsu tayo upaṭṭhāne kusalatā nānādiṭṭhīsu na kampatīti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati- ‘Ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ’. 
(059) I.8. 
Paṭis_I,I.8.1: Kathaṃ bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ? 
‘Uppādo bhayan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ‘pavattaṃ bhayan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ‘nimittaṃ bhayan’ ti . . . pe . . . ‘āyuhanā bhayan’ ti . . . pe . . . ‘paṭisandhi bhayan’ ti, ‘gati bhayan’ ti, ‘nibbatti bhayan’ ti, ‘upapatti bhayan’ ti, ‘jāti bhayan’ ti, ‘jarā bhayan’ ti, ‘byādhi bhayan’ ti, ‘maraṇaṃ bhayan’ ti, ‘soko bhayan’ ti, ‘paridevo’ bhayan ti, ‘upāyāso bhayan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. 
‘Anuppādo kheman’ ti santipade ñāṇaṃ, ‘appavattaṃ kheman’ ti santipade ñāṇaṃ . . . pe . . . ‘anupāyāso kheman’ ti santipade ñāṇaṃ, ‘uppādo bhayaṃ anuppādo kheman’ ti santipade ñāṇaṃ, ‘pavattaṃ bhayaṃ appavattaṃ kheman’ ti santipade ñāṇaṃ . . . pe . . . ‘upāyāso bhayaṃ anupāyāso kheman’ ti santipade ñāṇaṃ. 
Paṭis_I,I.8.2: ‘Uppādo dukkhan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ‘pavattaṃ dukkhan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ . . . pe . . . ‘upāyāso dukkhan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. 
‘Anuppādo sukhan’ ti santipade ñāṇaṃ, ‘appavattaṃ sukhan’ ti santipade ñāṇaṃ, ‘anupāyāso sukhan’ ti santipade ñāṇaṃ. 
‘Uppādo dukkhaṃ anuppādo sukhan’ ti santipade ñāṇaṃ, ‘pavattaṃ dukkhaṃ appavattaṃ sukhan’ ti santipade ñāṇaṃ . . . pe . . . ‘upāyāso dukkhaṃ anupāyāso sukhan’ ti santipade ñāṇaṃ. 
Paṭis_I,I.8.3: ‘Uppādo sāmisan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ, ‘pavattaṃ sāmisan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ . . . pe . . . ‘upāyāso sāmisan’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. 
‘Anuppādo nirāmisan’ ti santipade ñāṇaṃ, ‘appavattaṃ nirāmisan’ ti santipade ñāṇaṃ, ‘anupāyāso nirāmisan’ ti santipade ñāṇaṃ. 
‘Uppādo sāmisaṃ anuppādo nirāmisan’ ti santipade ñāṇaṃ, ‘pavattaṃ sāmisaṃ appavattaṃ nirāmisan’ ti (060) santipade ñāṇam . . . pe . . . ‘upāyāso sāmisaṃ anupāyāso nirāmisan’ ti santipade ñāṇaṃ. 
Paṭis_I,I.8.4: ‘Uppādo saṅkhārā’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. ‘pavattaṃ saṅkhārā’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ . . . pe . . . ‘upāyāso saṅkhārā’ ti bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ. 
‘Anuppādo nibbānan’ ti santipade ñāṇaṃ, ‘appavattaṃ nibbānan’ ti santipade ñāṇaṃ, ‘anupāyāso nibbānan’ ti santipade ñāṇaṃ. 
‘Uppādo saṅkhārā anuppādo nibbānan’ ti santipade ñāṇaṃ, ‘pavattaṃ saṅkhārā appavattaṃ nibbānan’ ti santipade ñāṇaṃ . . . pe . . . ‘upāyāso saṅkhārā anupāyāso nibbānan’ ti santipade ñāṇaṃ. 
Paṭis_I,I.8.5: Uppādañ ca pavattañ ca nimittaṃ dukkhan ti passati āyuhanaṃ paṭisandhi ñāṇaṃ ādīnave idaṃ, anuppādaṃ appavattaṃ animittaṃ sukhan ti ca anāyuhanaṃ appatisandhi ñāṇaṃ santipade idaṃ, idaṃ ādīnave ñāṇaṃ pañca ṭhānesu jāyati pañca ṭhāne santipade dasa ñāṇe pajānāti; 
dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhīsu na kampatīti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati- ‘Bhayatupaṭṭhāne paññā ādīnave ñāṇaṃ’. 
I.9. 
Paṭis_I,I.9.1: Kathaṃ muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ? 
Uppādaṃ muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, pavattaṃ muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nimittaṃ . . . pe . . . āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 
Paṭis_I,I.9.2: ‘Uppādo dukkhan’ ti muñcitukamyatā paṭisaṅkhā (061) santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ‘pavattaṃ dukkhan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ . . . pe . . . ‘upāyāso dukkhan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 
‘Uppādo bhayan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ‘pavattaṃ bhayan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ . . . pe . . . ‘upāyāso bhayan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 
Paṭis_I,I.9.3: ‘Uppādo sāmisan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ‘pavattaṃ sāmisan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ . . . pe . . . ‘upāyāso sāmisan’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 
‘Uppādo saṅkhārā’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. ‘pavattaṃ saṅkhārā’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ . . . pe . . . ‘upāyāso saṅkhārā’ ti muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ. 
Paṭis_I,I.9.4: ‘Uppādo saṅkhārā, te saṅkhāre ajjhupekkhatīti’ saṅkhārupekkhā, ‘ye ca saṅkhārā yā ca upekkhā ubho p’ ete saṅkhārā, te saṅkhāre ajjhupekkhatīti’ saṅkhārupekkhā. 
‘Pavattaṃ saṅkhārā . . . pe . . . upāyāso saṅkhārā, te saṅkhāre ajjhupekkhatīti’ saṅkhārupekkhā, ‘ye ca saṅkhārā yā ca upekkhā ubho p’ ete saṅkhārā, te saṅkhāre ajjhupekkhatīti’ saṅkhārupekkhā. 
Paṭis_I,I.9.5: Katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? 
Aṭṭhahākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. 
Puthujjanassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti, sekhassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti, vītarāgassa katihākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? 
(062) Puthujjanassa dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti, sekhassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti, vītarāgassa tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. 
Paṭis_I,I.9.6: Puthujjanassa katamehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? 
Puthujjano saṅkhārupekkhaṃ abhinandati vā vipassati vā; 
puthujjanassa imehi dvīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. 
Sekhassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? 
Sekho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati; 
sekhassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. 
Vītarāgassa katamehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti? 
Vītarāgo saṅkhārupekkhaṃ vipassati vā, paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati; 
vītarāgassa imehi tīhākārehi saṅkhārupekkhāya cittassa abhinīhāro hoti. 
Paṭis_I,I.9.7: Kathaṃ puthujjanassa ca sekhassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti? 
Puthujjanassa saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, paṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti; 
sekhassa pi saṅkhārupekkhaṃ abhinandato cittaṃ kilissati, bhāvanāya paripantho hoti, uttaripaṭivedhassa antarāyo hoti, āyatiṃ paṭisandhiyā paccayo hoti; 
evaṃ puthujjanassa ca sekhassa ca saṅkhārupekkhāya cittassa abhinīhāro hoti abhinandanaṭṭhena. 
Paṭis_I,I.9.8: Kathaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti? 
Puthujjano saṅkhārupekkhaṃ aniccato pi dukkhato pi anattato pi vipassati, sekho saṅkhārupekkhaṃ aniccato pi dukkhato pi anattato pi vipassati, vītarāgo saṅkhār-(063)upekkhaṃ aniccato pi dukkhato pi anattato pi vipassati; 
evaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro ekattaṃ hoti anupassanaṭṭhena. 
Paṭis_I,I.9.9: Kathaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? 
Puthujjanassa saṅkhārupekkhā kusalā hoti, sekhassa saṅkhārupekkhā kusalā hoti, vītarāgassa saṅkhārupekkhā abyākatā hoti; 
evaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti kusalābyākataṭṭhena. 
Paṭis_I,I.9.10: Kathaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? 
Puthujjanassa saṅkhārupekkhā kiñci kāle suviditā hoti kiñci kāle na suviditā hoti, sekhassa saṅkhārupekkhā kiñci kāle suviditā hoti kiñci kāle na suviditā hoti, vītarāgassa saṅkhārupekkhā accantaṃ suviditā hoti; 
evaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti viditaṭṭhena ca aviditaṭṭhena ca. 
Paṭis_I,I.9.11: Kathaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? 
Puthujjano saṅkhārupekkhaṃ atittattā vipassati, sekho pi saṅkhārupekkhaṃ atittattā vipassati, vītarāgo saṅkhārupekkhaṃ atittattā vipassati; 
evaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti tittaṭṭhena ca atittaṭṭhena ca. 
Paṭis_I,I.9.12: Kathaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? 
Puthujjano saṅkhārupekkhaṃ {tiṇṇaṃ} saññojanānaṃ pahānāya sotāpattimaggaṃ paṭilābhatthāya vipassati, sekho saṅkhārupekkhaṃ tiṇṇaṃ saññojanānaṃ pahīnattā uttaripaṭilābhatthāya vipassati, vītarāgo saṅkhārupekkhaṃ sabbakilesānaṃ pahīnattā diṭṭhadhammasukhavihāratthāya vipassati; 
evaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti pahīnaṭṭhena ca appahīnaṭṭhena ca. 
(064) Paṭis_I,I.9.13: Kathaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti? 
Puthujjano pi saṅkhārupekkhaṃ abhinandati vā vipassati vā, sekho saṅkhārupekkhaṃ abhinandati vā vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, vītarāgo saṅkhārupekkhaṃ vipassati vā paṭisaṅkhāya vā phalasamāpattiṃ samāpajjati, tadajjhupekkhitvā suññatavihārena vā animittavihārena vā appaṇihitavihārena vā viharati. 
Evaṃ puthujjanassa ca sekhassa ca vītarāgassa ca saṅkhārupekkhāya cittassa abhinīhāro nānattaṃ hoti vihārasamāpattaṭṭhena. 
Paṭis_I,I.9.14: Kati saṅkhārupekkhā samathavasena uppajjanti, kati saṅkhārupekkhā vipassanāvasena uppajjanti? 
Aṭṭha saṅkhārupekkhā samathavasena uppajjanti, dasa saṅkhārupekkhā vipassanāvasena uppajjanti. 
Katamā aṭṭha saṅkhārupekkhā samathavasena uppajjanti? 
Paṭhamajjhānaṃ paṭilābhatthāya nīvaraṇe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, dutiyajjhānaṃ paṭilābhatthāya vitakkavicāre paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, tatiyajjhānaṃ paṭilābhatthāya pītiṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, catutthajjhānaṃ paṭilābhatthāya sukhadukkhe paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya ākāsānañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viññāṇañcāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ; 
imā aṭṭha saṅkhārupekkhā samathavasena uppajjanti. 
Paṭis_I,I.9.15: katamā dasa saṅkhārupekkhā vipassanāvasena upajjanti? (065) Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ, sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevam upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ; 
sakadāgāmimaggaṃ paṭilābhatthāya . . . pe . . . sakadāgāmiphalasamāpattatthāya . . . pe . . . anāgāmimaggaṃ paṭilābhatthāya . . . pe . . . anāgāmiphalasamāpattatthāya . . . pe . . . Arahattamaggaṃ paṭilābhatthāya . . . pe . . . Arahattaphalasamāpattatthāya . . . pe . . . suññatavihārasamāpattatthāya . . . pe . . . animittavihārasamāpattatthāya uppādaṃ pavattaṃ . . . pe . . . upāyāsaṃ paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ: imā dasa saṅkhārupekkhā vipassanāvasena uppajjanti. 
Paṭis_I,I.9.16: Kati saṅkhārupekkhā kusalā, kati akusalā, kati abyākatā? 
Paṇṇarasa saṅkhārupekkhā kusalā, tisso saṅkhārupekkhā abyākatā, n’ atthi saṅkhārupekkhā akusalā. 
Paṭisaṅkhā santiṭṭhanā paññā aṭṭha cittassa gocarā puthujjanassa dve honti tayo sekhassa gocarā, tayo ca vītarāgassa yehi cittaṃ vivaṭṭati aṭṭha samādhissa paccayā dasa ñāṇassa gocarā, aṭṭhārasa saṅkhārupekkhā tiṇṇaṃ vimokkhānaṃ paccayā, ime aṭṭhāras’ ākārā paññāyassa paricitā2 kusalo saṅkhārupekkhāsu nānādiṭṭhīsu na kampatīti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati- ‘Muñcitukamyatā paṭisaṅkhā santiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṃ’. 
(066) I.10. 
Paṭis_I,I.10.1: Kathaṃ bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhūñāṇaṃ? 
‘Uppādaṃ abhibhuyyatīti’ gotrabhū, ‘pavattaṃ abhibhuyyatīti’ gotrabhū, ‘nimittaṃ abhibhuyyatīti’ gotrabhū, ‘āyuhanaṃ abhibhuyyatīti’ gotrabhū, ‘paṭisandhiṃ abhibhuyyatīti’ gotrabhū, ‘gatiṃ abhibhuyyatīti’ gotrabhū, ‘nibbattiṃ abhibhuyyatīti’ gotrabhū, ‘upapattiṃ abhibhuyyatīti gotrabhū, ‘jātiṃ abhibhuyyatīti’ gotrabhū, ‘jaraṃ abhibhuyyatīti’ gotrabhū, ‘byādhiṃ abhibhuyyatīti’ gotrabhū, ‘maraṇaṃ abhibhuyyatīti’ gotrabhū, ‘sokaṃ abhibhuyyatīti’ gotrabhū, ‘paridevaṃ abhibhuyyatīti’ gotrabhū, ‘upāyāsaṃ abhibhuyyatīti’ gotrabhū, ‘bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti’ gotrabhū; 
‘anuppādaṃ pakkhandatīti’ gotrabhū, ‘appavattaṃ pakkhandatīti’ gotrabhū, . . . pe . . . ‘nirodhaṃ nibbānaṃ pakkhandatīti’ gotrabhū; 
‘uppādaṃ abhibhuyyitvā anuppādaṃ pakkhandatīti’ gotrabhū, ‘pavattaṃ abhibhuyyitvā appavattaṃ pakkhandatīti’ gotrabhū, ‘nimittaṃ abhibhuyyitvā animittaṃ pakkhandatīti’ gotrabhū . . . pe . . . ‘bahiddhāsaṅkhāranimittaṃ abhibhuyyitvā nirodhaṃ nibbānaṃ pakkhandatīti’ gotrabhū. 
Paṭis_I,I.10.2: ‘Uppādā vuṭṭhātīti’ gotrabhū, ‘pavattā vuṭṭhātīti’ gotrabhū, ‘nimittā vuṭṭhātīti’ gotrabhū, ‘āyuhanā vuṭṭhātīti’ gotrabhū, ‘paṭisandhiyā vuṭṭhātīti’ gotrabhū, ‘gatiyā vuṭṭhātīti’ gotrabhū, ‘nibbattiyā vuṭṭhātīti’ gotrabhū, ‘upapattiyā vuṭṭhātīti’ gotrabhū, ‘jātiyā vuṭṭhātīti’ gotrabhū, ‘jarāya vuṭṭhātīti’ gotrabhū, ‘byādhimhā vuṭṭhātīti’ gotrabhū, ‘maraṇā vuṭṭhātīti’ gotrabhū, ‘sokā vuṭṭhātīti’ gotrabhū, ‘paridevā vuṭṭhātīti’ gotrabhū, ‘upāyāsā vuṭṭhātīti’ gotrabhū, ‘bahiddhāsaṅkhāranimittā vuṭṭhātīti’ gotrabhū; 
‘anuppādaṃ pakkhandatīti’ gotrabhū, ‘appavattaṃ pakkhandatīti’ gotrabhū . . . pe . . . ‘nirodhaṃ nibbānaṃ pakkhandatīti’ gotrabhū; 
‘uppādā vuṭṭhitvā anuppādaṃ pakkhandatīti’ gotrabhū, ‘pavattā vuṭṭhitvā appavattaṃ pakkhandatīti’ gotrabhū, ‘nimittā vuṭṭhitvā animittaṃ pakkhandatīti’ gotrabhū, ‘āyuhanā (067) vuṭṭhitvā anāyuhanaṃ pakkhandatīti’ gotrabhū, ‘paṭisandhiyā vuṭṭhitvā ap paṭisandhiṃ pakkhandatīti’ gotrabhū, ‘gatiyā vuṭṭhitvā agatiṃ pakkhandatīti’ gotrabhū, ‘nibbattiyā vuṭṭhitvā anibbattiṃ pakkhandatīti’ gotrabhū, ‘upapattiyā vuṭṭhitvā anupapattiṃ pakkhandatīti’ gotrabhū, ‘jātiyā vuṭṭhitvā ajātiṃ pakkhandatīti’ gotrabhū, ‘jarāya vuṭṭhitvā ajaraṃ pakkhandatīti’ gotrabhū, byādhimhā vuṭṭhitvā abyādhiṃ pakkhandatīti’ gotrabhū, ‘maraṇā vuṭṭhitvā amataṃ pakkhandatīti’ gotrabhū, ‘sokā vuṭṭhitvā asokaṃ pakkhandatīti’ gotrabhū, ‘paridevā vuṭṭhitvā aparidevaṃ pakkhandatīti’ gotrabhū, ‘upāyāsā vuṭṭhitvā anupāyāsaṃ pakkhandatīti’ gotrabhū, ‘bahiddhāsaṅkhāranimittā vuṭṭhitvā nirodhaṃ nibbānaṃ pakkhandatīti’ gotabhū; 
‘uppādā vivaṭṭatīti’ gotrabhū, ‘pavattā vivaṭṭatīti’ gotrabhū . . . pe . . . ‘bahiddhāsaṅkhāranimittā vivaṭṭatīti’ gotrabhū; 
‘anuppādaṃ pakkhandatīti’ gotrabhū, ‘appavattaṃ pakkhandatīti’ gotrabhū . . . pe . . . ‘nirodhaṃ nibbānaṃ pakkhandatīti’ gotrabhū; 
‘uppādā vivaṭṭitvā anuppādaṃ pakkhandatīti’ gotrabhū, ‘pavattā vivaṭṭitvā appavattaṃ pakkhandatīti’ gotrabhū . . . pe . . . ‘bahiddhāsaṅkhāranimittā vivaṭṭitvā nirodhaṃ nibbānaṃ pakkhandatīti’ gotrabhū. 
Paṭis_I,I.10.3: Kati gotrabhūdhammā samathavasena uppajjanti? 
Kati gotrabhūdhammā vipassanāvasena uppajjanti? 
Aṭṭha gotrabhūdhammā samathavasena uppajjanti; 
dasa gotrabhūdhammā vipassanāvasena uppajjanti. 
Paṭis_I,I.10.4: Katame aṭṭha gotrabhūdhammā samathavasena uppajjanti? 
‘Pathamajjhānaṃ paṭilābhatthāya nīvaraṇe abhibhuyyatīti’ gotrabhū, ‘dutiyajjhānaṃ paṭilābhatthāya vitakkavicāre abhibhuyyatīti’ gotrabhū, ‘tatiyajjhānaṃ paṭilābhatthāya pītiṃ abhibhuyyatīti’ gotrabhū, ‘catutthajjhānaṃ paṭilābhatthāya sukhadukkhe abhibhuyyatīti’ gotrabhū, ‘ākāsānañcāyatanasamāpattiṃ paṭilābhatthāya rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ abhibhuyyatīti’ gotrabhū, ‘viññāṇañcāyatanasamāpattiṃ paṭilābhatthāya akāsānañcāyatanasaññaṃ abhibhuyyatīti’ gotrabhū, ‘ākiñcaññāyatanasamāpattiṃ paṭilābhatthāya viñ-(068)ñāṇañcāyatanasaññaṃ abhibhuyyatīti’ gotrabhū, ‘nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya ākiñcaññāyatanasaññaṃ abhibhuyyatīti’ gotrabhū. 
Ime aṭṭha gotrabhūdhammā samathavasena uppajjanti. 
Paṭis_I,I.10.5: Katame dasa gotrabhūdhammā vipassanāvasena uppajjanti? 
‘Sotāpattimaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ gatiṃ nibbattiṃ upapattiṃ jātiṃ jaraṃ byādhiṃ maraṇaṃ sokaṃ paridevaṃ upāyāsaṃ bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti’ gotrabhū, ‘sotāpattiphalasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ abhibhuyyatīti’ gotrabhu; 
‘sakadāgāmimaggaṃ paṭilābhatthāya . . . pe . . . sakadāgāmiphalasamāpattatthāya, anāgāmimaggaṃ paṭilābhatthāya, anāgāmiphalasamāpattatthāya, Arahattamaggaṃ paṭilābhatthāya uppādaṃ pavattaṃ . . . pe . . . bahiddhāsaṅkhāranimittaṃ abhibhuyyatīti’ gotrabhū, ‘Arahattaphalasamāpattatthāya, suññatavihārasamāpattatthāya, animittavihārasamāpattatthāya uppādaṃ pavattaṃ nimittaṃ āyuhanaṃ paṭisandhiṃ abhibhuyyatīti’ gotrabhū. 
Ime dasa gotrabhūdhammā vipassanāvasena uppajjanti. 
Paṭis_I,I.10.6: kati gotrabhūdhammā kusalā? 
kati akusalā? 
Kati abyākatā? 
Paṇṇarasa gotrabhūdhammā kusalā, tayo gotrabhūdhammā abyākatā, n’ atthi gotrabhūdhammā akusalā. 
Paṭis_I,I.10.7: Sāmisañ ca nirāmisaṃ paṇihitañ c’ appaṇihitaṃ1 suññatañ ca visaññuttaṃ vuṭṭhitañ c’ avuṭṭhitaṃ, aṭṭha samādhissa paccayā dasa ñāṇassa gocarā aṭṭhārasa gotrabhūdhammā tiṇṇaṃ vimokkhānaṃ paccayā, ime aṭṭhāras’ ākārā paññāyassa paricitā2 kusalo vivaṭṭe vuṭṭhāne nānādiṭṭhīsu na kampatīti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati- ‘Bahiddhāvuṭṭhānavivaṭṭane paññā gotrabhūñāṇaṃ’. 
(069) I.11. 
Paṭis_I,I.11.1: Kathaṃ dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhati; 
tena vuccati- ‘Dubhatovuṭṭhānavivaṭṭane pañña magge ñāṇaṃ’. 
Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭ,ṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-‘Dubhatovuṭṭhānavivaṭṭane pañña magge ñāṇaṃ’. 
Vodānaṭṭhena sammā-ājīvo micchā-ājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Paṭis_I,I.11.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭ-(070)ṭhi . . . pe . . . avikhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Paṭis_I,I.11.3: Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Paṭis_I,I.11.4: Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
Paṭis_I,I.11.5: Ajātaṃ ñāpeti jātena ñāṇan tena pavuccati ñāṇavimokkhe kusalatā nānādiṭṭhīsu na kampatīti. 
Samādahitvā yathā ce vipassati vipassamāno tathā ce samādahe2 vipassanā ca samatho tadā ahu samānabhāgā yuganandhā vattare. 
‘Dukkhā saṅkhārā sukho nirodho’ ti dassanaṃ dubhato vuṭṭhitā paññā phasseti amataṃ padaṃ, vimokkhacariyaṃ jānāti nānattekatte kovido dvinnaṃ ñāṇānaṃ kusalatā nānādiṭṭhīsu na kampatīti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati-- ‘Dubhatovuṭṭhānavivaṭṭane paññā magge ñāṇaṃ’. 
(071) I.12. 
Paṭis_I,I.12.1: Kathaṃ payogapaṭipassaddhipaññā phale ñāṇaṃ? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammādiṭṭhi, maggass’ etaṃ phalaṃ. 
Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammāsaṅkappo, maggass’ etaṃ phalaṃ. 
Pariggahaṭṭhena sammāvācā micchāvācāya vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammāvācā, maggass’ etaṃ phalaṃ. 
Samuṭṭhānaṭṭhena sammākammanto micchākammantā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammākammanto, maggass’ etaṃ phalaṃ. 
Vodānaṭṭhena sammā-ājīvo micchā-ājīvā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammā-ājīvo, maggass’ etaṃ phalaṃ. 
Paggahaṭṭhena sammāvāyāmo micchāvāyāmā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammāvāyāmo, maggass’ etaṃ phalaṃ. 
Upaṭṭhānaṭṭhena sammāsati micchāsatiyā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammāsati, maggass’ etaṃ phalaṃ. 
Avikkhepaṭṭhena sammāsamādhi micchāsamādhito vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭi-(072)passaddhattā uppajjati sammāsamādhi, maggass’ etaṃ phalaṃ. 
Paṭis_I,I.12.2: Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammādiṭṭhi, maggass’ etaṃ phalaṃ. 
Paṭis_I,I.12.3: Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogapaṭipassaddhattā uppajjati sammādiṭṭhi, maggass’ etaṃ phalaṃ. 
Paṭis_I,I.12.4: Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi . . . pe . . . avikhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vuṭṭhāti, tadanuvattakakilesehi ca khandhehi ca vuṭṭhāti, bahiddhā ca sabbanimittehi vuṭṭhāti; 
taṃpayogaṭipassaddhattā uppajjati sammādiṭṭhi, maggass’ etaṃ phalaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Payogapaṭipassaddhipaññā phale ñāṇaṃ’. 
I. 13. 
Paṭis_I,I.13.1: Kathaṃ chinnamanupassane paññā vimuttiñāṇaṃ? 
Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso diṭṭhānusayo vicikicchānusayo attano cittassa upakkilesā sammā samucchinnā honti; 
imehi pañcahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. 
(073) Taṃ vimuttiñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Chinnamanupassane paññā vimuttiñāṇaṃ’. 
Paṭis_I,I.13.2: Sakadāgāmimaggena oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ oḷāriko kāmarāgānusayo paṭighānusayo attano cittassa upakkilesā sammā samucchinnā honti; 
imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. 
Taṃ vimuttiñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Chinnamanupassane paññā vimuttiñāṇaṃ’. 
Paṭis_I,I.13.3: Anāgāmimaggena anusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ anusahagato kāmarāgānusayo paṭighānusayo attano cittassa upakkilesā sammā samucchinnā honti; 
imehi catūhi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. 
Taṃ vimuttiñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Chinnamanupassane paññā vimuttiñāṇaṃ’. 
Paṭis_I,I.13.4: Arahattamaggena rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo attano cittassa upakkilesā sammā samucchinnā honti; 
imehi aṭṭhahi upakkilesehi sapariyuṭṭhānehi cittaṃ vimuttaṃ hoti suvimuttaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati-- ‘Chinnamanupassane paññā {vimuttiñāṇaṃ}’. 
I.14. 
Paṭis_I,I.14.1: Kathaṃ tadā samudāgate dhamme vipassane paññā paccavekkhaṇe ñāṇaṃ? 
Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā, abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato, pariggahaṭṭhena sammāvācā tadā samudāgatā, samuṭṭhānaṭṭhena sammākammanto tadā samudāgato, (074) vodānaṭṭhena sammā-ājīvo tadā samudāgato, paggahaṭṭhena sammāvāyāmo tadā samudāgato, upaṭṭhānaṭṭhena sammāsati tadā samudāgatā, avikkhepaṭṭhena sammāsamādhi tadā samudāgato; 
upaṭṭhānaṭṭhena satisambojjhaṅgo tadā samudāgato, pavicayaṭṭhena dhammavicayasambojjhaṅgo tadā samudāgato, paggahaṭṭhena viriyasambojjhaṅgo tadā samudāgato, pharaṇaṭṭhena pītisambojjhaṅgo tadā samudāgato, upasamaṭṭhena passaddhisambojjhaṅgo tadā samudāgato, avikkhepaṭṭhena samādhisambojjhaṅgo tadā samudāgato, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgo tadā samudāgato; 
asaddhiye akampiyaṭṭhena saddhābalaṃ tadā samudāgataṃ, kosajje akampiyaṭṭhena viriyabalaṃ tadā samudāgataṃ, pamāde akampiyaṭṭhena satibalaṃ tadā samudāgataṃ, udhacce akampiyaṭṭhena samādhibalaṃ tadā samudāgataṃ, avijjāya akampiyaṭṭhena paññābalaṃ tadā samudāgataṃ; 
adhimokkhaṭṭhena saddhindriyaṃ tadā samudāgataṃ, paggahaṭṭhena viriyindriyaṃ tadā samudāgataṃ, upaṭṭhānaṭṭhena satindriyaṃ tadā samudāgataṃ, avikkhepaṭṭhena samādhindriyaṃ tadā samudāgataṃ, dassanaṭṭhena paññindriyaṃ tadā samudāgataṃ; 
adhipateyyaṭṭhena indriyā tadā samudāgatā, akampiyaṭṭhena balā tadā samudāgatā, niyyānaṭṭhena sambojjhaṅgā tadā samudāgatā, hetuṭṭhena maggo tadā samudāgato, upaṭṭhānaṭṭhena satipaṭṭhānā tadā samudāgatā, padahaṭṭhena sammappadhānā tadā samudāgatā, ijjhanaṭṭhena iddhippādā tadā samudāgatā, tathaṭṭhena saccā tadā samudāgatā, avikkhepaṭṭhena samatho tadā samudāgato, anupassanaṭṭhena vipassanā tadā samudāgatā, ekarasaṭṭhena samathavipassanā tadā samudagatā anativattanaṭṭhena yuganandhaṃ tadā samudāgataṃ, saṃvaraṭṭhena sīlavisuddhi tadā samudāgatā, avikkhepaṭṭhena cittavisuddhi tadā samudāgatā, dassanaṭṭhena diṭṭhivisuddhi tadā samudāgatā, vimutaṭṭhena vimokkhā tadā samudāgatā, paṭivedhaṭṭhena vijjā tadā samudāgatā, pariccāgaṭṭhena vimutti tadā samudāgatā, samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ; 
(075) chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukkhaṭṭhena tadā samudāgato, sati adhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. 
Ime dhammā tadā samudāgatā. 
Paṭis_I,I.14.2: Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā, abhiniropanaṭṭhena sammāsaṅkappo tadā samudāgato . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ; 
chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukkhaṭṭhena tadā samudāgato, sati adhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgatam, vuṭṭhahitvā paccavekkhati. 
Ime dhammā tadā samudāgatā. 
Paṭis_I,I.14.3: Sakadāgāmimaggakkhaṇe . . . pe . . . sakadāgāmiphalakkhaṇe . . . pe . . . anāgāmimaggakkhaṇe . . . pe . . . anāgāmiphalakkhaṇe . . . pe . . . Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā . . . pe . . . samucchedaṭṭhena khaye ñāṇaṃ tadā samudāgataṃ; 
chando mūlaṭṭhena tadā samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukkhaṭṭhena tadā samudāgato, sati adhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. 
Ime dhammā tadā samudāgatā. 
Paṭis_I,I.14.4: Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi tadā samudāgatā . . . pe . . . paṭipassaddhaṭṭhena anuppāde ñāṇaṃ tadā samudāgataṃ; 
chando mūlaṭṭhena tadā (076) samudāgato, manasikāro samuṭṭhānaṭṭhena tadā samudāgato, phasso samodhānaṭṭhena tadā samudāgato, vedanā samosaraṇaṭṭhena tadā samudāgatā, samādhi pamukkhaṭṭhena tadā samudāgato, sati adhipateyyaṭṭhena tadā samudāgatā, paññā taduttaraṭṭhena tadā samudāgatā, vimutti sāraṭṭhena tadā samudāgatā, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena tadā samudāgataṃ, vuṭṭhahitvā paccavekkhati. 
Ime dhammā tadā samudāgatā. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-‘Tadā samudāgate dhamme vipassane paññā paccavekkhaṇe ñāṇaṃ. 
I.16. 
Paṭis_I,I.16.1: Kathaṃ ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ? 
Kathaṃ ajjhattaṃ dhamme vavattheti? 
Cakkhuṃ ajjhattaṃ vavattheti, sotaṃ ajjhattaṃ vavattheti, ghānaṃ ajjhattaṃ vavattheti, jivhaṃ ajhattaṃ vavattheti, kāyaṃ ajjhattaṃ vavattheti, manaṃ ajjhattaṃ vavattheti. 
Paṭis_I,I.16.2: Kathaṃ cakkhuṃ ajjhattaṃ vavattheti? 
‘Cakkhuṃ avijjāsambhūtan’ ti vavattheti, ‘cakkhuṃ taṇhāsambhūtan’ ti vavattheti, ‘cakkhuṃ kammasambhūtan’ ti vavattheti, ‘cakkhuṃ āhārasambhūtan’ ti vavattheti, ‘cakkhuṃ catunnaṃ mahābhūtānaṃ upādāyāti’ vavattheti, ‘cakkhuṃ uppannan’ ti vavattheti, ‘cakkhuṃ samudāgatan’ ti vavattheti, ‘cakkhuṃ ahutvā sambhūtaṃ hutvā na bhavissatīti’ vavattheti, cakkhuṃ antavantato vavattheti, ‘cakkhuṃ adhuvaṃ asassataṃ vipariṇāmadhamman’ ti vavattheti, ‘cakkhuṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhamman’ ti vavattheti; 
cakkhuṃ aniccato vavattheti no niccatto, dukkhato vavattheti no sukhato, anattato vivattheti no attato; 
nibbindati, no nandati; 
virajjati, (077) no rajjati; 
nirodheti, no samudeti; 
paṭinissajjati, no ādiyati; 
aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati; 
nibbindanto nandaṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Evaṃ cakkhuṃ ajjhattaṃ vavattheti. 
Paṭis_I,I.16.3: Kathaṃ sotaṃ ajjhattaṃ vavattheti? 
‘Sotam avijjāsambhūtan’ ti vavattheti . . . pe . . . evaṃ sotaṃ ajjhattaṃ vavattheti. 
Kathaṃ ghānaṃ ajjhattaṃ vavattheti? 
‘Ghānaṃ avijjāsambhūtan’ ti vavattheti . . . pe . . . evaṃ ghānaṃ ajjhattaṃ vavattheti. 
Kathaṃ jivhaṃ . . . pe . . . kāyaṃ . . . pe . . . manaṃ ajjhattaṃ vavattheti? 
‘Mano avijjāsambhūto’ ti vavattheti . . . pe . . . evaṃ manaṃ ajjhattaṃ vavattheti. 
Evaṃ ajjhattaṃ dhamme vavattheti. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati-- ‘Ajjhattavavatthāne paññā vatthunānatte ñāṇaṃ. 
I.17. 
Paṭis_I,I.17.1: Kathaṃ bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ? 
Kathaṃ bahiddhā dhamme vavattheti? 
Rūpe bahiddhā vavattheti, sadde bahiddhā vavattheti, gandhe bahiddhā vavattheti, rase bahiddhā vavattheti, phoṭṭhabbe bahiddhā vavattheti, dhamme bahiddhā vavattheti. 
Kathaṃ rūpe bahiddhā vavattheti? 
‘Rūpā avijjāsambhūtā’ ti vavattheti, ‘rūpā taṇhāsambhūtā’ ti vavattheti, ‘rūpā kammasambhūtā’ ti vavattheti, ‘rūpā āhārasambhūtā’ ti vavattheti, ‘rūpā catunnaṃ’ mahābhūtānaṃ upādāyāti’ vavattheti, ‘rūpā uppannā’ ti vavattheti, rūpā samudāgatā’ ti vavattheti, ‘rūpā ahutvā sambhūtā hutvā na bhavissantīti’ vavattheti, rūpe antavantato vavattheti, ‘rūpā adhuvā asassatā vipariṇāmadhammā ’ ti (078) vavattheti, ‘rūpā aniccā saṅkhatā paṭiccasmuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’ ti vavattheti; 
rūpe aniccato vavattheti no niccato, dukkhato vavattheti no sukhato, anattato vavattheti, no attato; 
nibbindati, no nandati; 
virajjati, no rajjati; 
nirodheti, no samudeti; 
paṭinissajjati, no ādiyati; 
aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ. 
pajahati, paṭinissajjanto ādānaṃ pajahati. 
Evaṃ rūpe bahiddhā vavattheti. 
Paṭis_I,I.17.2: Kathaṃ sadde bahiddhā vavattheti? 
‘Saddā avijjāsambhūtā’ ti vavattheti . . . pe . . . evaṃ sadde bahiddhā vavattheti. 
Kathaṃ gandhe . . . pe . . . rase . . . pe . . . phoṭṭhabbe . . . pe . . . dhamme bahiddhā vavattheti? 
‘Dhammā avijjāsambhūtā ’ ti vavattheti, ‘dhammā taṇhāsambhūtā’ ti vavattheti, ‘dhammā kammasambhūtā ’ 
ti vavattheti, dhammā āhārasambhūtā ’ ti vavattheti, ‘dhammā catunnaṃ mahābhūtānaṃ upādayāti’ vavattheti. ‘dhammā uppannā’ ti vavattheti, ‘dhammā samudāgatā’ ti vavattheti, ‘dhammā ahutvā sambhūtā hutvā na bhavissantīti’ vavattheti, dhamme antavantato vavattheti, ‘dhammā adhuvā asassatā vipariṇāmadhammā’ ti vavattheti, ‘dhammā aniccā saṅkhatā paticcasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’ ti vavattheti; 
dhamme aniccato vavattheti no niccato, dukkhato vavattheti no sukhato, anattato vavattheti, no attato; 
nibbindati, no nandati; 
virajjati, no rajjati; 
nirodheti, no samudeti; 
paṭinissajjati, no ādiyati; 
aniccato vavatthento niccasaññaṃ pajahati, dukkhato vavatthento sukhasaññaṃ pajahati, anattato vavatthento attasaññaṃ pajahati; 
nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Evaṃ dhamme bahiddhā vavattheti. 
Tañ ñātāṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Bahiddhāvavatthāne paññā gocaranānatte ñāṇaṃ’. 
(079) I.18. 
Paṭis_I,I.18.1: Kathaṃ cariyāvavatthāne paññā cariyānānatte ñāṇaṃ? 
‘Cariyā’ ti; 
tisso cariyāyo, viññāṇacariyā, aññāṇacariyā, ñāṇacariyā. 
Katamā viññāṇacariyā? 
Rūpesu dassanatthāya āvajjanakiriyābyākatā viññāṇacariyā, rūpesu dassanattho {cakkhuviññāṇaṃ} viññāṇacariyā, rūpesu diṭṭhattā abhiniropanā vipākamanodhātu viññāṇacariyā, rūpesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā; 
saddesu savanatthāya āvajjanakiriyābyākatā viññāṇacariyā, saddesu savanattho sotaviññāṇaṃ viññāṇacariyā, saddesu sutattā abhiniropanā vipākamanodhātu viññāṇacariyā, saddesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā; 
gandhesu ghāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā, gandhesu ghāyanattho ghānaviññāṇaṃ viññāṇacariyā, gandhesu ghāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā, gandhesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā; 
rasesu sāyanatthāya āvajjanakiriyābyākatā viññāṇacariyā, rasesu sāyanattho jivhāviññāṇaṃ viññāṇacariyā, rasesu sāyitattā abhiniropanā vipākamanodhātu viññāṇacariyā, rasesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā; 
phoṭṭhabbesu phussanatthāya āvajjanakiriyābyākatā viññāṇacariyā, phoṭṭhabbesu phussanattho kāyaviññāṇaṃ viññāṇacariyā, phoṭṭhabbesu phutthattā abhiniropanā vipākamanodhātu viññāṇacariyā, phoṭṭhabbesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā; 
dhammesu vijānanatthāya āvajjanakiriyābyākatā viññāṇacariyā, dhammesu vijānanattho manoviññāṇaṃ viññāṇacariyā, dhammesu viññātattā abhiniropanā vipākamanodhātu viññāṇacariyā, dhammesu abhiniropitattā vipākamanoviññāṇadhātu viññāṇacariyā. 
(080) Paṭis_I,I.18.2: ‘Viññāṇacariyā’ ti. 
Ken’ aṭṭhena viññāṇacariyā? 
‘Nirāgā caratīti’ viññāṇacariyā, ‘nidosā caratīti’ viññāṇacariyā, ‘nimohā caratīti’ viññāṇacariyā, ‘nimānā caratīti’ viññāṇacariyā, ‘nidiṭṭhi caratīti’ viññāṇacariyā, ‘ni-uddhaccā caratīti’ viññāṇacariyā, ‘nivicikicchā caratīti’ viññāṇacariyā, ‘nānusayā caratīti’ viññāṇacariyā, ‘rāgavippayuttā caratīti’ viññāṇacariyā, ‘dosavippayuttā caratīti’ viññāṇacariyā, ‘mohavippayuttā caratīti’ viññāṇacariyā, ‘mānavippayuttā caratīti’ viññāṇacariyā, ‘diṭṭhivippayuttā caratīti’ viññāṇacariyā, ‘uddhaccavippayuttā caratīti’ viññāṇacariyā, ‘vicikicchāvippayuttā caratīti’ viññāṇacariyā, ‘anusayavippayuttā caratīti’ viññāṇacariyā, ‘kusalehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘akusalehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘sāvajjehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘anavajjehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘kaṇhehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘sukkehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘sukhudrayehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘dukkhudrayehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘sukhavipākehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘dukkhavipākehi kammehi vippayuttā caratīti’ viññāṇacariyā, ‘viññāṇe caratīti’ viññāṇacariyā, ‘viññāṇassa evarūpā cariyā hotīti’ viññāṇacariyā, ‘pakatiparisuddhaṃ idaṃ cittaṃ nikkilesaṭṭhenāti’ viññāṇacariyā. 
Ayaṃ viññāṇacariyā. 
Paṭis_I,I.18.3: Katamā aññāṇacariyā? 
Manāpiyesu rūpesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā rāgassa javanā aññāṇacariyā; 
amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā dosassa javanā aññāṇacariyā; 
tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā mohassa javanā aññāṇacariyā; 
vinibandhassa mānassa javanatthāya āvajjanakiriyākatā viññāṇacariyā mānassa javanā aññāṇacariyā; 
paramaṭṭhāya diṭṭhiyā (081) javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, diṭṭhiyā javanā aññāṇacariyā; 
vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, uddhaccassa javanā aññāṇacariyā; 
aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, vicikicchāya javanā aññāṇacariyā; 
thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, anusayassa javanā aññāṇacariyā: manāpiyesu saddesu . . . pe . . . manāpiyesu gandhesu . . . pe . . . manāpiyesu rasesu . . . pe . . . manāpiyesu phoṭṭhabbesu . . . pe . . . manāpiyesu dhammesu rāgassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, rāgassa javanā aññāṇacariyā; 
amanāpiyesu rūpesu dosassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, dosassa javanā aññāṇacariyā; 
tadubhayena asamapekkhanasmiṃ vatthusmiṃ mohassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, mohassa javanā aññāṇacariyā; 
vinibandhassa mānassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, mānassa javanā aññāṇacariyā; 
parāmaṭṭhāya diṭṭhiyā javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, diṭṭhiyā javanā aññāṇacariyā; 
vikkhepagatassa uddhaccassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, uddhaccassa javanā aññāṇacariyā; 
aniṭṭhaṅgatāya vicikicchāya javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, vicikicchāya javanā aññāṇacariyā; 
thāmagatassa anusayassa javanatthāya āvajjanakiriyābyākatā viññāṇacariyā, anusayassa javanā aññāṇacariyā. 
Paṭis_I,I.18.4: ‘Aññāṇacariyā’ ti. 
Ken’ aṭṭhena aññāṇacariyā? 
‘Sarāgā caratīti’ aññāṇacariyā, ‘sadosā caratīti’ aññāṇacariyā, ‘samohā caratīti’ aññāṇacariyā, ‘samānā caratīti’ aññāṇacariyā, ‘sadiṭṭhi caratīti’ aññāṇacariyā, ‘sa-uddhaccā caratīti’ aññāṇacariyā, ‘savicikicchā caratīti’ aññāṇacariyā, ‘sānusayā caratīti’ aññāṇacariyā, ‘rāgasampayuttā caratīti’ aññāṇacariyā, ‘dosasampayuttā caratīti’ aññāṇacariyā, ‘mohasampayuttā caratīti’ aññāṇacariyā, ‘mānasampayuttā caratīti’ aññāṇacariyā, ‘diṭṭhisampayuttā caratīti’ aññāṇa-(082)cariyā, ‘uddhaccasampayuttā caratīti’ aññāṇacariyā, ‘vicikicchāsampayuttā caratīti aññāṇacariyā, anusayasampayuttā caratīti’ aññāṇacariyā, ‘kusalehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘akusalehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘sāvajjehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘anavajjehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘kaṇhehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘sukkehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘sukhudrayehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘dukkhudrayehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘sukhavipākehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘dukkhavipākehi kammehi vippayuttā caratīti’ aññāṇacariyā, ‘aññāte caratīti’ aññāṇacariyā, ‘aññāṇassa evarūpā cariyā hotīti’ aññāṇacariyā. 
Ayaṃ aññāṇacariyā. 
Paṭis_I,I.18.5: Katamā ñāṇacariyā? 
Aniccānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā aniccānupassanā nāṇacariyā, dukkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā dukkhānupassanā ñāṇacariyā anattānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā anattānupassanā nāṇacariyā nibbidānupassanatthāya . . . pe . . . virāgānupassanatthāya, nirodhānupassanatthāya, paṭinissaggānupassanatthāya, khayānupassanatthāya, vayānupassanatthāya, vipariṇāmānupassanatthāya, animittānupassanatthāya, appaṇihitānupassanatthāya, suññatānupassanatthāya, adhipaññādhammānupassanatthāya, yathābhūtañāṇadassanatthāya, ādīnavānupassanatthāya, paṭisaṅkhānupassanatthāya āvajjanakiriyābyākatā viññāṇacariyā paṭisaṅkhānupassanā ñāṇacariyā, vivaṭṭanānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, Arahattamaggo ñāṇacariyā, Arahattaphalasamāpatti ñāṇacariyā. 
Paṭis_I,I.18.6: ‘Ñāṇacariyā’ ti. 
Ken’ aṭṭhena ñāṇacariyā? 
‘Nirāgā caratīti’ ñāṇacariyā, ‘nidosā caratīti’ ñāṇacariyā, ‘nimohā caratīti’ ñāṇacariyā, ‘nimānā caratīti’ ñāṇacariyā, (083) ‘nidiṭṭhi caratīti’ ñāṇacariyā, ‘ni-uddhaccā caratīti’ ñāṇacariyā, ‘nivicikicchā caratīti’ ñāṇacariyā, ‘nānusayā caratīti’ ñāṇacariyā, ‘rāgavippayuttā caratīti’ ñāṇacariyā, ‘dosavippayuttā caratīti’ ñāṇacariyā, ‘mohavippayuttā caratīti’ ñāṇacariyā, ‘mānavippayuttā caratīti’ ñāṇacariyā, ‘diṭṭhivippayuttā caratīti’ ñāṇacariyā, ‘uddhaccavippayuttā caratīti’ ñāṇacariyā, ‘vicikicchāvippayuttā caratīti’ ñāṇacariyā, ‘anusayavippayuttā caratīti’ ñāṇacariyā, ‘kusalehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘akusalehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘sāvajjehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘anavajjehi kammehi vippayuttā caratīti’ ñāṇacariyā, kaṇhehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘sukkehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘sukhudrayehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘dukkhudrayehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘sukhavipākehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘dukkhavipākehi kammehi vippayuttā caratīti’ ñāṇacariyā, ‘ñāte caratīti’ ñāṇacariyā, ‘ñāṇassa evarūpā cariyā hotīti’ ñāṇacariyā. 
Ayaṃ ñāṇacariyā. 
‘Aññā viññāṇacariyā, aññā aññāṇacariyā, aññā ñāṇacariyā’ ti. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Cariyāvavatthāne paññā cariyānānatte ñāṇaṃ’. 
I.19. 
Paṭis_I,I.19.1: Kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ? 
Catasso bhūmiyo -- kāmāvacarā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi. 
Paṭis_I,I.19.2: Katamā kāmāvacarā bhūmi? 
Heṭṭhato Avīcinirayaṃ pariyantaṃ karitvā uparito Paranimmitavasavattī Deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā etthapariyāpannā khandhadhātu āyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ, ayaṃ kāmāvacarā bhūmi. 
Paṭis_I,I.19.3: Katamā rūpāvacarā bhūmi? (084) Heṭṭhato Brahmalokaṃ pariyantaṃ karitvā uparito Akaniṭṭhe Deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā etthapariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ rūpāvacarā bhūmi. 
Paṭis_I,I.19.4: Katamā arūpāvacarā bhūmi? 
Heṭṭhato ākāsānañcāyatanūpage Deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage Deve anto karitvā, yaṃ etasmiṃ antare etthāvacarā etthapariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā, ayaṃ arūpāvacarā bhūmi. 
Paṭis_I,I.19.5: Katamā apariyāpannā bhūmi? 
Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu, ayaṃ apariyāpannā bhūmi. 
Imā catasso bhūmiyo. 
Paṭis_I,I.19.6: Aparā pi catasso bhūmiyo -- cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhippādā, cattāri jhānāni, catasso appamaññāyo, catasso arūpāvacarasamāpattiyo, catasso paṭisambhidā, catasso paṭipadā, cattāri ārammaṇāni, cattāri ariyavaṃsāni, cattāri saṅgahavatthūni, cattāri cakkāni, cattāri dhammapadāni. 
Imā catasso bhūmiyo. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Catudhammavavatthāne paññā bhūminānatte ñāṇaṃ’. 
I.20. 
Paṭis_I,I.20.1: Kathaṃ navadhammavavatthāne paññā dhammanānatte ñāṇaṃ? 
Kathaṃ dhamme vavattheti? 
Kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti; 
rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti; 
arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti; 
apariyāpanne dhamme kusalato vavattheti abyākatato vavattheti. 
(085) Paṭis_I,I.20.2: Kathaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti? 
Dasa kusalakammapathe kusalato vavattheti, dasa akusalakammapathe akusalato vavattheti, rūpañ ca vipākañ ca kiriyañ ca abyākatato vavattheti. 
Evaṃ kāmāvacare dhamme kusalato vavattheti, akusalato vavattheti, abyākatato vavattheti. 
Paṭis_I,I.20.3: Kathaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti? 
Idhaṭṭhassa cattāri jhānāni kusalato vavattheti, tatrupapannassa cattāri jhānāni abyākatato vavattheti. 
Evaṃ rūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. 
Paṭis_I,I.20.4: Kathaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti? 
Idhaṭṭhassa catasso arūpāvacarasamāpattiyo kusalato vavattheti, tatrupapannassa catasso arūpāvacarasamāpattiyo abyākatato vavattheti. 
Evaṃ arūpāvacare dhamme kusalato vavattheti, abyākatato vavattheti. 
Paṭis_I,I.20.5: Kathaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti? 
Cattāro ariyamagge kusalato vavattheti, cattāri ca sāmaññaphalāni nibbānañ ca abyākatato vavattheti. 
Evaṃ apariyāpanne dhamme kusalato vavattheti, abyākatato vavattheti. 
Evaṃ dhamme vavattheti. 
Paṭis_I,I.20.6: Nava pāmojjamūlakā dhammā:-- aniccato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ pajānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati; 
dukkhato manasikaroto pāmojjaṃ jāyati . . . pe . . . anattato manasikaroto pāmojjaṃ jāyati. 
Rūpaṃ aniccato manasikaroto pāmojjaṃ jāyati . . . pe . . . rūpaṃ dukkhato manasikaroto pāmojjaṃ jāyati . . . pe . . . vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ, jarāmaraṇaṃ aniccato manasikaroto pāmojjaṃ jāyati . . . pe . . . jarāmaraṇaṃ dukkhato manasikaroto pāmojjaṃ jāyati, jarāmaraṇaṃ (086) anattato manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhite citte yathābhūtaṃ pajānāti passati, yathābhūtaṃ jānaṃ passaṃ nibbindati, nibbindaṃ virajjati, virāgā vimuccati. 
Ime nava pāmojjamūlakā dhammā. 
Paṭis_I,I.20.7: Nava yoniso manasikāramūlakā dhammā:-- aniccato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhitena cittena ‘idaṃ dukkhan’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ pajānāti; 
dukkhato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhitena cittena ‘idaṃ dukkhan’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ pajānāti,’ ayaṃ dukkhanirodhagāminī paṭipadā’ ti yathābhūtaṃ pajānāti; 
anattato yoniso manasikaroto pāmojjaṃ jāyati . . . pe . . . Rūpaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati . . . pe . . . rūpaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati . . . pe . . . rūpaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati . . . pe . . . vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato yoniso manasikaroto pāmojjaṃ jāyati . . . pe . . . jarāmaraṇaṃ dukkhato yoniso manasikaroto pāmojjaṃ jāyati . . . pe . . . vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ anattato yoniso manasikaroto pāmojjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati, samāhitena cittena ‘idaṃ dukkhan’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ (087) ti yathābhūtaṃ pajānāti. 
Ime nava yoniso manasikāramūlakā dhammā. 
Paṭis_I,I.20.8: Nava nānattā:-- dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ, vedanānānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ, chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. 
Ime nava nānattā. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Navadhammavavatthāne paññā dhammanānatte ñāṇaṃ’. 
I.21. 
Kathaṃ abhiññāpaññā ñātaṭṭhe ñāṇaṃ, pariññāpaññā tīraṇaṭṭhe ñāṇaṃ, pahānapaññā pariccāgaṭṭhe ñāṇaṃ, bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phussanaṭṭhe ñāṇaṃ? 
Ye ye dhammā abhiññātā honti, te te dhammā ñātā honti; 
ye ye dhammā pariññātā honti, te te dhammā tīritā honti; 
ye ye dhammā pahīnā honti, te te dhammā pariccattā honti; 
ye ye dhammā bhāvitā honti, te te dhammā ekarasā honti; 
ye ye dhammā sacchikatā honti, te te dhammā phassitā honti. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Abhiññāpaññā ñātaṭṭhe ñāṇaṃ, pariññāpaññā tīraṇaṭṭhe ñāṇaṃ, pahānapaññā pariccāgaṭṭhe ñāṇaṃ, bhāvanāpaññā ekarasaṭṭhe ñāṇaṃ, sacchikiriyāpaññā phussanaṭṭhe ñāṇaṃ’. 
(088) I.22. 
Paṭis_I,I.22.1: Kathaṃ atthanānatte paññā attha paṭisambhide ñāṇaṃ, dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ, niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ? 
Saddhindriyaṃ dhammo, viriyindriyaṃ dhammo, satindriyaṃ dhammo, samādhindriyaṃ dhammo, paññindriyaṃ dhammo; 
añño saddhindriyaṃ dhammo, añño viriyindriyaṃ dhammo, añño satindriyaṃ dhammo, añño samādhindriyaṃ dhammo, añño paññindriyaṃ dhammo. 
Yena ñāṇena ime nānā dhammā ñātā, ten’ eva ñāṇena ime nānā dhammā paṭividitā ti. 
Tena vuccati -- ‘Dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.2: Adhimokkhaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho, dassanaṭṭho attho; 
añño adhimokkhaṭṭho attho, añño paggahaṭṭho attho, añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho, añño dassanaṭṭho attho. 
Yena ñāṇena ime nānā atthā ñātā, ten’ eva ñāṇena ime nānā atthā paṭividitā ti. 
Tena vuccati -- ‘Atthanānatte paññā attha paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.3: Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā; 
aññā dhammaniruttiyo, aññā atthaniruttiyo. 
Yena ñāṇena imā nānā niruttiyo ñātā, ten’ eva ñāṇena imā nānā niruttiyo paṭividitā ti. 
Tena vuccati -- ‘Niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.4: Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni; 
aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. 
Yena ñāṇena ime nānā ñāṇā ñātā, ten’ eva ñāṇena ime nānā ñāṇā paṭividitā ti. 
Tena vuccati -- ‘Paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.5: Saddhābalaṃ dhammo, viriyabalaṃ dhammo, satibalaṃ dhammo, samādhibalaṃ dhammo, paññābalaṃ dhammo; 
añño saddhābalaṃ dhammo, añño viriyabalaṃ dhammo, añño satibalaṃ dhammo, añño samādhibalaṃ dhammo, añño paññābalaṃ dhammo. 
Yena ñāṇena ime (089) nānā dhammā ñātā, ten’ eva ñāṇena ime nānā dhammā paṭividitā ti. 
Tena vuccati -- ‘Dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.6: Assaddhiye akampiyaṭṭho attho, kosajje akampiyaṭṭho attho, pamāde akampiyaṭṭho attho, uddacce akampiyaṭṭho attho, avijjāya akampiyaṭṭho attho; 
añño assaddhiye akampiyaṭṭho attho, añño kosajje akampiyaṭṭho attho, añño pamāde akampiyaṭṭho attho, añño uddhacce akampiyaṭṭho attho, añño avijjāya akampiyaṭṭho attho. 
Yena ñāṇena ime nānā atthā ñātā, ten’ eva ñāṇena ime nānā atthā paṭividitā ti. 
Tena vuccati -- ‘Atthanānatte paññā attha paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.7: Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañc’ atthe sandassetuṃ byañjananiruttābhilāpā; 
aññā dhammaniruttiyo, aññā atthaniruttiyo. 
Yena ñāṇena imā nānā niruttiyo ñātā, ten’ eva ñāṇena imā nānā niruttiyo paṭividitā ti. 
Tena vuccati -- ‘Niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.8: Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñānāni; 
aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. 
Yena ñāṇena ime nānā ñāṇā ñātā, ten’ eva ñāṇena ime nānā ñāṇā paṭividitā ti. 
Tena vuccati -- ‘Paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.9: Satisambojjhaṅgo dhammo, dhammavicayasambojjhaṅgo dhammo, viriyasambojjhaṅgo dhammo, pītisambojjhaṅgo dhammo, passaddhisambojjhaṅgo dhammo, samādhisambojjhaṅgo dhammo, upekkhāsambojjhaṅgo dhammo; 
añño satisambojjhaṅgo dhammo, añño dhammavicayasambojjhaṅgo dhammo, añño viriyasambojjhaṅgo dhammo, añño pītisambojjhaṅgo dhammo, añño passaddhisambojjhaṅgo dhammo, añño samādhisambojjhaṅgo dhammo, añño upekkhāsambojjhaṅgo dhammo. 
Yena ñāṇena ime nāṇā dhammā ñātā, ten’ eva ñāṇena ime nānā dhammā paṭividitā ti. 
Tena vuccati -- ‘Dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ’. 
(090) Paṭis_I,I.22.10: Upaṭṭhānaṭṭho attho, pavicayaṭṭho attho, paggahaṭṭho attho, pharaṇaṭṭho attho, upasamaṭṭho attho, avikkhepaṭṭho attho, paṭisaṅkhānaṭṭho attho; 
añño upaṭṭhānaṭṭho attho, añño pavicayaṭṭho attho, añño paggahaṭṭho attho, añño pharaṇaṭṭho attho, añño upasamaṭṭho attho, añño avikkhepaṭṭho attho, añño paṭisaṅkhānaṭṭho attho. 
Yena ñāṇena ime nānā atthā ñātā, ten’ eva ñāṇena ime nānā atthā paṭividitā ti. 
Tena vuccati -- ‘Atthanānatte paññā attha paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.11: Satta dhamme sandassetuṃ byañjananiruttābhilāpā, satt’ atthe sandassetuṃ byañjananiruttābhilāpā; 
aññā dhammaniruttiyo, aññā atthaniruttiyo. 
Yena ñāṇena imā nānā niruttiyo ñātā, ten’ eva ñāṇena imā nānā niruttiyo paṭividitā ti. 
Tena vuccati -- ‘Niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.12: Sattasu dhammesu ñāṇāni, sattasu atthesu ñāṇāni, cuddasasu niruttīsu ñāṇāni; 
aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. 
Yena ñāṇena ime nānā ñāṇā ñātā, ten’ eva ñāṇena ime nānā ñātā ñāṇā paṭividitā ti. 
Tena vuccati -- ‘Paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.13: Sammādiṭṭhi dhammo, sammāsaṅkappo dhammo, sammāvācā dhammo, sammākammanto dhammo, sammāājīvo dhammo, sammāvāyāmo dhammo, sammāsati dhammo, sammāsamādhi dhammo; 
añño sammādiṭṭhi dhammo, añño sammāsaṅkāppo dhammo, añño sammāvācā dhammo, añño sammākammanto dhammo, añño sammā-ājīvo dhammo, añño sammāvāyāmo dhammo, añño sammāsati dhammo, añño sammāsamādhi dhammo. 
Yena ñāṇena ime nāṇā dhammā ñātā, ten’ eva ñāṇena ime nānā dhammā paṭividitā ti. 
Tena vuccati -- ‘Dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.14: Dassanaṭṭho attho, abhiniropanaṭṭho attho, pariggahaṭṭho attho, samuṭṭhānaṭṭho attho, vodānaṭṭho attho, paggahaṭṭho attho, upaṭṭhānaṭṭho attho, avikkhepaṭṭho attho; 
añño dassanaṭṭho attho, añño abhiniropanaṭṭho attho, añño pariggahaṭṭho attho, añño samuṭṭhānaṭṭho attho, añño vodānaṭṭho attho, añño paggahaṭṭho attho, (091) añño upaṭṭhānaṭṭho attho, añño avikkhepaṭṭho attho. 
Yena ñāṇena ime nānā atthā ñātā, ten’ eva ñāṇena ime nānā atthā paṭividitā ti. 
Tena vuccati -- ‘Atthanānatte paññā attha paṭisambhide ñāṇaṃ. 
Paṭis_I,I.22.15: Aṭṭha dhamme sandassetuṃ byañjananiruttābhilāpā, aṭṭh’ atthe sandassetuṃ byañjananiruttābhilāpā; 
aññā dhammaniruttiyo, aññā atthaniruttiyo, Yena ñāṇena imā nānā niruttiyo ñātā, ten’ eva ñāṇena imā nānā niruttiyo paṭividitā ti. 
Tena vuccati -- ‘Niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ’. 
Paṭis_I,I.22.16: Aṭṭhasu dhammesu ñāṇāni, aṭṭhasu atthesu ñāṇāni, soḷasasu nirattīsu ñāṇāni; 
aññāni dhammesu ñāṇāni, aññāni atthesu ñāṇāni, aññāni niruttīsu ñāṇāni. 
Yena ñāṇena ime nānā ñāṇā ñātā, ten’ eva ñāṇena ime nānā nāṇā paṭividitā ti. 
Tena vuccati -- ‘Paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ’. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Atthanānatte paññā attha paṭisambhide ñāṇaṃ, dhammanānatte paññā dhamma paṭisambhide ñāṇaṃ, niruttinānatte paññā nirutti paṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhāna paṭisambhide ñāṇaṃ’. 
I.23. 
Paṭis_I,I.23.1: Kathaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ? 
Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro; 
paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, appaṇihito vihāro; 
abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, suññato vihāro. 
Paṭis_I,I.23.2: Nimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati, animittā samāpatti; 
paṇidhiṃ bhayato sampassamāno appaṇihite adhimut-(092)tattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati, appaṇihitā samāpatti; 
abhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati, suññatā samāpatti. 
Paṭis_I,I.23.3: Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati, animittā vihārasamāpatti; 
paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ bhayati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati, appaṇihitā vihārasamāpatti; 
abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati, suññatā vihārasamāpatti. 
Paṭis_I,I.23.4: Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro; 
rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, appaṇihito vihāro; 
rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, suññato vihāro. 
Paṭis_I,I.23.5: Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati, animittā samāpatti; 
rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati, appaṇihitā samāpatti; 
rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati, suññatā samāpatti. 
Paṭis_I,I.23.6: Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati, animittā vihārasamāpatti; 
rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa (093) phussa vayaṃ bhayati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ {appaṇihitaṃ} āvajjitvā samāpajjati, appaṇihitā vihārasamāpatti; 
rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati, suññatā viharāsamāpatti. 
Paṭis_I,I.23.7: Vedanānimittaṃ . . . pe . . . saññānimittaṃ, saṅkhāranimittaṃ, viññāṇanimittaṃ, cakkhunimittaṃ . . . pe . . . jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, animitto vihāro; 
jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, appaṇihito vihāro; 
jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttatā phussa phussa vayaṃ passati, suññato vihāro. 
Paṭis_I,I.23.8: jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati, animittā samāpatti; 
jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati, appaṇihitā samāpatti; 
jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati, suññatā samāpatti. 
Paṭis_I,I.23.9: Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati, animittā vihārasamāpatti; 
jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati, appaṇihitā vihārasamāpatti; 
jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati, pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati, suññatā vihārasamāpatti. 
(094) Añño animitto vihāro, añño appaṇihito vihāro, añño suññato vihāro; 
aññā animittā samāpatti, aññā appaṇihitā samāpatti, aññā suññatā samāpatti; 
aññā animittā vihārasamāpatti, aññā appaṇihitā vihārasamāpatti, aññā suññatā vihārasamāpatti. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Vihāranānatte paññā vihāraṭṭhe ñāṇaṃ, samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ, vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ’. 
I.24. 
Paṭis_I,I.24.1: Kathaṃ avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhisimiṃ ñāṇaṃ? 
Nekkhammavasena cittass’ ekaggatā avikkhepo samādhi, tassa samādhissa vasena uppajjati ñāṇaṃ, tena ñāṇena āsavā khīyanti; 
iti paṭhamaṃ samatho, paccā ñāṇaṃ, tena ñāṇena āsavānaṃ khayo hoti: tena vuccati -- ‘Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ {ñāṇaṃ}’. 
Paṭis_I,I.24.2: ‘Āsavā’ ti: katame te āsavā? 
Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. 
Katth’ ete āsavā khīyanti? 
Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
(095) Paṭis_I,I.22.3: Abyāpādavasena, ālokasaññāvasena, avikkhepavasena, dhammavavatthānavasena, ñāṇavasena, pāmojjavasena, paṭhamajjhānavasena, dutiyajjhānavasena, tatiyajjhānavasena, catutthajjhānavasena, ākāsānañcāyatanasamāpattivasena, viññāṇañcāyatanasamāpattivasena, ākiñcaññāyatanasamāpattivasena, nevasaññānāsaññāyatanasamāpattivasena, paṭhavīkasiṇavasena, āpokasiṇavasena, tejokasiṇavasena, vāyokasiṇavasena, nīlakasiṇavasena, pītakasiṇavasena, lohitakasiṇavasena, odātakasiṇavasena, ākāsakasiṇavasena, viññāṇakasiṇavasena, Buddhānussativasena, Dhammānussativasena, Saṅghānussativasena, sīlānussativasena, cāgānussativasena, devatānussativasena, ānāpānassativasena, maraṇassativasena, kāyagatāsativasena, upasamānussativasena, uddhumātakasaññāvasena, vinīlakasaññāvasena, vipubbakasaññāvasena, vicchiddakasaññāvasena, vikkhāyitakasaññāvasena, vikkhittakasaññāvasena, hatavikkhittakasaññāvasena, puḷavakasaññāvasena aṭṭhikasaññāvasena, dīghaṃ assāsavasena, dīghaṃ passāsavasena, rassaṃ assāsavasena, rassaṃ passāsavasena, sabbakāya paṭisaṃvedī assāsavasena, sabbakāya paṭisaṃvedī passāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsavasena, passambhayaṃ kāyasaṅkhāraṃ passāsavasena, pīti paṭisaṃvedī assāsavasena, pīti paṭisamvedī passāsavasena, sukha paṭisaṃvedī assāsavasena, sukha paṭisaṃvedī passāsavasena, cittasaṅkhāra paṭisaṃvedī assāsavasena, cittasaṅkhāra paṭisaṃvedī passāsavasena, passambhayaṃ cittasaṅkhāraṃ assāsavasena, passambhayaṃ cittasaṅkhāraṃ passāsavasena, citta paṭisaṃvedī assāsavasena, citta paṭisaṃvedī passāsavasena, abhippamodayaṃ cittaṃ assāsavasena, abhippamodayaṃ cittaṃ passāsavasena, samādahaṃ cittaṃ . . . pe . . . vimocayaṃ cittaṃ aniccānupassī virāgānupassī nirodhānupassī paṭinissaggānupassī assāsavasena, paṭinissaggānupassī passāsavasena cittass’ ekaggatā avikkhepo samādhi, tassa samādhissa vasena uppajjati ñāṇaṃ, tena ñāṇena āsavā khīyanti; 
iti paṭhamaṃ samatho, paccā ñāṇaṃ, tena (096) ñāṇena āsavānaṃ khayo hoti: tena vuccati -- ‘Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇam’. 
Paṭis_I,I.22.4: ‘Āsavā|| ti: katame te āsavā? 
Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. 
Katth’ ete āsavā khīyanti? 
Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāyagamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhismiṃ ñāṇaṃ’. 
I.25. 
Paṭis_I,I.25.1: Kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ? 
‘Dassanādhipateyyan’ ti: aniccānupassanā dassanādhipateyyaṃ, dukkhānupassanā dassanādhipatteyyaṃ, anattānupassanā dassanādhipateyyaṃ; 
rūpe aniccānupassanā dassanādhipateyyaṃ, rūpe dukkhānupassanā dassanādhipateyyaṃ, rūpe anattānupassanā dassanādhipateyyaṃ; 
vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ, jarāmaraṇe anattānupassanā dassanādhipateyyaṃ. 
(097) Paṭis_I,I.25.2: ‘Santo ca vihārādhigamo’ ti: suññato vihāro santo vihārādhigamo, appaṇihito vihāro santo vihārādhigamo. 
‘Paṇītādhimuttatā’ ti: suññate adhimuttatā paṇītādhimuttatā, animitte adhimuttatā paṇītādhimuttatā, appaṇihite adhimuttatā paṇītādhimuttatā. 
‘Araṇavihāro’ ti: paṭhamajjhānaṃ araṇavihāro, dutiyajjhānaṃ araṇavihāro, tatiyajjhānaṃ araṇavihāro, catutthajjhānaṃ araṇavihāro, ākāsānañcāyatanasamāpatti araṇavihāro . . . pe . . . nevasaññānāsaññāyatanasamāpatti araṇavihāro. 
‘Araṇavihāro’ ti. 
Ken’ aṭṭhena araṇavihāro? 
‘Paṭhamajjhānena nīvaraṇe haratīti’ araṇavihāro, ‘dutiyajjhānena vitakkavicāre haratīti’ araṇavihāro, ‘tatiyajjhānena pītiṃ haratīti’ araṇavihāro, ‘catutthajjhānena sukhadukkhe haratīti’ araṇavihāro; 
‘ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti’ araṇavihāro, ‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti’ araṇavihāro, ‘ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratīti’ araṇavihāro, ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratīti’ araṇavihāro: ayaṃ araṇavihāro. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ’. 
I.26. 
Paṭis_I,I.26.1: Kathaṃ dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ? 
‘Dvīhi balehīti’: dve balāni, samathabalaṃ vipassanābalaṃ. 
Paṭis_I,I.26.2: Katamaṃ samathabalaṃ? 
Nekkhammavasena cittass’ ekaggatā avikkhepo samathabalaṃ, abyāpādavasena cittass’ ekaggatā avikkhepo samathabalaṃ, ālokasaññāvasena cittass’ ekaggatā avik-(098)khepo samathabalaṃ, avikkhepavasena cittass’ ekaggatā avikkhepo samathabalaṃ . . . pe . . . paṭinissaggānupassī assāsavasena cittass’ ekaggatā {avikkhepo} samathabalaṃ, paṭinissaggānupassī passāsavasena cittass’ ekaggatā avikkhepo samathabalaṃ. 
Paṭis_I,I.26.3: ‘Samathabalan’ ti. 
Ken’ aṭṭhena samathabalaṃ? 
‘Paṭhamajjhānena nīvaraṇe na kampatīti’ samathabalaṃ, ‘dutiyajjhānena vitakkavicāre na kampatīti’ samathabalaṃ, ‘tatiyajjhānena pītiyā na kampatīti’ samathabalaṃ, ‘catutthajjhānena sukhadukkhe na kampatīti’ samathabalaṃ, ‘ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti’ samathabalaṃ, ‘viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti’ samathabalaṃ, ‘ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti’ samathabalaṃ, ‘nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti’ samathabalaṃ, ‘uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti’ samathabalaṃ. 
Idaṃ samathabalaṃ. 
Paṭis_I,I.26.4: Katamaṃ vipassanābalaṃ? 
Aniccānupassanā vipassanābalaṃ, dukkhānupassanā vipassanābalaṃ, anattānupassanā vipassanābalaṃ, nibbidānupassanā vipassanābalaṃ, virāgānupassanā vipassanābalaṃ, nirodhānupassanā vipassanābalaṃ, paṭinissaggānupassanā vipassanābalaṃ, rūpe aniccānupassanā vipassanābalaṃ . . . pe . . . rūpe paṭinissaggānupassanā vipassanābalaṃ, vedanāya . . . pe . . . saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassanā vipassanābalaṃ . . . pe . . . jarāmaraṇe paṭinissaggānupassanā vipassanābalaṃ. 
Paṭis_I,I.26.5: ‘Vipassanābalan’ ti. 
Ken’ aṭṭhena vipassanābalaṃ? 
‘Aniccānupassanāya niccasaññāya na kampatīti’ vipassanābalaṃ, ‘dukkhānupassanāya sukhasaññāya na kampatīti’ vipassanābalaṃ, ‘anattānupassanāya attasaññāya na kampatīti’ vipassanābalaṃ, ‘nibbidānupassanāya nandiyā na kampatīti’ vipassanābalaṃ, ‘virāgānupassanāya rāge na kampatīti’ vipassanābalaṃ, ‘nirodhānupassanāya (099) samudaye na kampatīti’ vipassanābalaṃ, ‘paṭinissaggānupassanāya ādāne na kampatīti’ vipassanābalaṃ, ‘avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti’ vipassanābalaṃ. 
Idaṃ vipassanābalaṃ. 
Paṭis_I,I.26.6: ‘Tayo ca saṅkhārānaṃ paṭippassaddhiyā’ ti. 
Katamesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā? 
Dutiyajjhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭippassaddhā honti, catutthajjhānaṃ samāpannassa assāsapassāsā kāyasaṅkhārā paṭippassaddhā honti, saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca cittasaṅkhārā paṭippassaddhā honti. 
Imesaṃ tiṇṇannaṃ saṅkhārānaṃ paṭippassaddhiyā. 
Paṭis_I,I.26.7: ‘Soḷasahi ñāṇacariyāhīti’. 
Katamāhi soḷasahi ñāṇacariyāhi? 
Aniccānupassanā ñāṇacariyā, dukkhānupassanā ñāṇacariyā, anattānupassanā ñāṇacariyā, nibbidānupassanā ñāṇacariyā, virāgānupassanā ñāṇacariyā, nirodhānupassanā ñāṇacariyā, paṭinissaggānupassanā ñāṇacariyā, vivaṭṭanānupassanā ñāṇacariyā, sotāpattimaggo ñāṇacariyā, sotāpattiphalasamāpatti ñāṇacariyā, sakadāgāmimaggo ñāṇacariyā, sakadāgāmiphalasamāpatti ñāṇacariyā, anāgāmimaggo ñāṇacariyā, anāgāmiphalasamāpatti ñāṇacariyā, Arahattamaggo ñāṇacariyā, Arahattaphalasamāpatti ñāṇacariyā. 
Imāhi soḷasahi ñāṇacariyāhi. 
Paṭis_I,I.26.8: ‘Navahi samādhicariyāhīti’. 
Katamāhi navahi samādhicariyāhi? 
Paṭhamajjhānaṃ samādhicariyā, dutiyajjhānaṃ samādhicariyā, tatiyajjhānaṃ samādhicariyā, catutthajjhānaṃ samādhicariyā, ākāsānañcāyatanasamāpatti . . . pe . . . viññāṇañcāyatanasamāpatti, ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti samādhicariya: paṭhamajjhānaṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca . . . pe . . . nevasaññānāsaññāyatanasamāpattiṃ paṭilābhatthāya vitakko ca vicāro ca pīti ca sukhañ ca cittekaggatā ca. 
Imāhi navahi samādhicariyāhi. 
Paṭis_I,I.26.9: ‘Vasī’ ti. 
pañca vasiyo -- āvajjanāvasī samāpajjanāvasī (100) adhiṭṭhānavasī vuṭṭhānavasī paccavekkhaṇāvasī. 
‘Paṭhamajjhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya dandhāyitattaṃ natthīti’ āvajjanāvasī; 
‘paṭhamajjhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati, samāpajjamāya dandhāyitattaṃ natthīti’ samāpajjanāvasī; 
‘paṭhamajjhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti, adhiṭṭhāne dandhāyitattaṃ natthīti’ adhiṭṭhānavasī; 
‘paṭhamajjhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ vuṭṭhāti, vuṭṭhāne dandhāyitattaṃ natthīti’ vuṭṭhānavasī, ‘paṭhamajjhānaṃ yathicchakaṃ yadicchakaṃ yāvaticchakaṃ paccavekkhati, paccavekkhaṇāya dandhāyitattaṃ natthīti’ paccavekkhaṇāvasī. ‘Dutiyajjhānaṃ . . . pe . . . nevasaññānāsaññāyatanasamāpatti yathicchakaṃ yadicchakaṃ yāvaticchakaṃ āvajjati, āvajjanāya dandhāyitattaṃ natthīti’ āvajjanāvasī; 
‘nevasaññānāsaññāyatanasamāpatti yathicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjati . . . pe . . . adhiṭṭhāti . . . pe . . . vuṭṭhāti . . . pe . . . paccavekkhati, paccavekkhaṇāya dandhāyitattaṃ natthīti’ paccavekkhaṇāvasī. 
Imā pañca vasiyo. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Dvīhi balehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇaṃ’. 
I.27. 
Paṭis_I,I.27.1: Kathaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ? 
Idha sampajāno nekkhammena kāmacchandassa pavattaṃ pariyādiyati, abyāpādena byāpādassa pavattaṃ pariyādiyati, ālokasaññāya thīnamiddhassa pavattaṃ pariyādiyati, avikkhepena uddhaccassa pavattaṃ pariyādiyati, dhammavavatthānena vicikicchāya . . . pe . . . ñāṇena avijjāya, pāmojjena aratiyā, paṭhamajjhānena nīvaraṇānaṃ pavattaṃ pariyādiyati . . . pe . . . Arahat-(101)tamaggena sabbakilesānaṃ pavattaṃ pariyādiyati. 
Atha vā pana sampajānassa anupādisesāya nibbānadhātuyā parinibbāyantassa idañ c’ eva cakkhupavattaṃ pariyādiyati, aññañ ca cakkhupavattaṃ na uppajjati, idañ c’ eva sotapavattaṃ . . . pe . . . ghānapavattaṃ jivhāpavattaṃ kāyapavattaṃ manopavattaṃ pariyādiyati, aññañ ca manopavattaṃ na uppajjati. 
Idaṃ sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṃ’. 
I.28. 
Paṭis_I,I.28.1: Kathaṃ sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ? 
‘Sabbadhammānan’ ti. 
Pañcakkhandhā, dvādas’ āyatanāni, aṭṭhārasa dhātuyo; 
kusalā dhammā, akusalā dhammā, abyākatā dhammā; 
kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. 
Paṭis_I,I.28.2: ‘Sammāsamucchede’ ti. 
Nekkhammena kāmacchandaṃ sammā samucchindati, abyāpādena byāpādaṃ sammā samucchindati, ālokasaññāya thīnamiddhaṃ sammā samucchindati, avikkhepena uddhaccaṃ sammā samucchindati, dhammavavatthānena vicikicchaṃ sammā samucchindati, ñāṇena avijjaṃ sammā samucchindati, pāmojjena aratiṃ sammā samucchindati, paṭhamajjhānena nīvaraṇe sammā samucchindati, . . . pe . . . Arahattamaggena sabbakilese sammā samucchindati. 
Paṭis_I,I.28.3: ‘Nirodhe’ ti. 
Nekkhammena kāmacchandaṃ nirodheti, abyāpādena byāpādaṃ nirodheti, ālokasaññāya thīnamiddhaṃ nirodheti, avikkhepena uddhaccaṃ nirodheti, dhammavavatthānena vicikicchaṃ nirodheti, ñāṇena avijjaṃ nirodheti, pāmojjena aratiṃ nirodheti, paṭhamajjhānena nīvaraṇe nirodheti . . . pe . . . Arahattamaggena sabbakilese nirodheti. 
Paṭis_I,I.28.4: ‘Anupaṭṭhānatā’ ti. 
Nekkhammaṃ paṭiladdhassa kāmacchando na upaṭṭhāti, abyāpādaṃ paṭiladdhassa (102) byāpādo na upaṭṭhāti, ālokasaññaṃ paṭiladdhassa thīnamiddhaṃ na upaṭṭhāti, avikkhepaṃ paṭiladdhassa uddhaccaṃ na upaṭṭhāti, dhammavavaṭṭhānaṃ paṭiladdhassa vicikicchā na upaṭṭhāti, ñāṇaṃ paṭiladdhassa avijjā na upaṭṭhāti, pāmojjaṃ paṭiladdhassa arati na upaṭṭhāti, paṭhamajjhānaṃ paṭiladdhassa nīvaraṇā na upaṭṭhanti1, Arahattamaggaṃ paṭiladdhassa sabbakilesā na upaṭṭhanti1. 
Paṭis_I,I.28.5: ‘Saman’ ti. 
Kāmacchandassa pahīnattā nekkhammaṃ samaṃ, byāpādassa pahīnattā abyāpādo samaṃ, thīnamiddhassa pahīnattā ālokasaññā samaṃ, uddhaccassa pahīnattā avikkhepo samaṃ, vicikicchāya pahīnattā dhammavavatthānaṃ samaṃ, avijjāya pahīnattā ñāṇaṃ samaṃ, aratiyā pahīnattā pāmojjaṃ samaṃ, nīvaraṇānaṃ pahīnattā paṭhamajjhānaṃ samaṃ . . . pe . . . sabbakilesānaṃ pahīnattā Arahattamaggo samaṃ. 
Paṭis_I,I.28.6: ‘Sīsan’ ti. 
Terasa sīsāni -- palibodhasīsañ ca taṇhā, vinibandhanasīsañ ca māno, parāmāsasīsañ ca diṭṭhi, vikkhepasīsañ ca uddhaccaṃ, kilesasīsañ ca avijjā, adhimokkhasīsañ ca saddhā, paggahasīsañ ca viriyaṃ, upaṭṭhānasīsañ ca sati, avikkhepasīsañ ca samādhi, dassanasīsañ ca paññā, pavattasīsañ ca jīvitindriyaṃ, gocarasīsañ ca vimokkho, saṅkhārasīsañ ca nirodho. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Sabbadhammānaṃ sammāsamucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṃ’. 
I.29. 
Paṭis_I,I.29.1: Kathaṃ puthunānattekattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ? 
‘Puthūti’. 
Rāgo puthu, doso puthu, moho puthu; 
kodho . . . pe . . . upanāho, makkho, palāso, issā, macchariyaṃ, māyā, sāṭheyyaṃ, thambho, sārambho, māno, atimāno, mado, pamādo; 
sabbe kilesā, sabbe duccaritā, sabbe abhisaṅkhārā, sabbe bhavagāmikammā puthu. 
(103) Paṭis_I,I.29.2: ‘Nānattekattan’ ti. 
Kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ; 
byāpādo nānattaṃ, abyāpādo ekattaṃ; 
thīnamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ; 
uddhaccaṃ nānattaṃ, avikkhepo ekattaṃ; 
vicikicchā nānattaṃ, dhammavavatthānaṃ ekattaṃ; 
avijjā nānattaṃ, ñāṇaṃ ekattaṃ; 
arati nānattaṃ, pāmojjaṃ ekattaṃ; 
nīvaraṇā nānattaṃ, paṭhamajjhānaṃ ekattaṃ . . . pe . . . sabbe kilesā nānattaṃ, Arahattamaggo ekattaṃ. 
Paṭis_I,I.29.3: ‘Tejo’ ti. 
pañca tejā -- caraṇatejo, guṇatejo, paññātejo, puññatejo, dhammatejo; 
caraṇatejena tejitattā dussīlyatejaṃ pariyādiyati, guṇatejena tejitattā aguṇatejam pariyādiyati, paññātejena tejitattā duppaññatejaṃ pariyādiyati, puññatejena tejitattā apuññatejaṃ pariyādiyati, dhammatejena tejitattā adhammatejaṃ pariyādiyati. 
Paṭis_I,I.29.4: ‘Sallekho’ ti. 
Kāmacchando asallekho, nekkhammaṃ sallekho; 
byāpādo asallekho, abyāpādo sallekho; 
thīnamiddhaṃ asallekho, ālokasaññā sallekho; 
uddhaccaṃ asallekho, avikkhepo sallekho; 
vicikicchā asallekho, dhammavavatthānaṃ sallekho; 
avijjā asallekho, ñāṇaṃ sallekho; 
arati asallekho, pāmojjaṃ sallekho; 
nīvaraṇā asallekho, paṭhamajjhānaṃ sallekho . . . pe . . . sabbe kilesā asallekho, Arahattamaggo sallekho. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Puthunānattekattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṃ’. 
I.30. 
Paṭis_I,I.30.1: Kathaṃ asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ? 
Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya asallīnattā pahitattā paggahaṭṭhe (104) paññā viriyārambhe ñāṇaṃ, uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ. 
Paṭis_I,I.30.2: Anuppannassa kāmacchandassa anuppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannassa kāmacchandassa pahānāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, anuppannassa nekkhammassa uppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannassa nekkhammassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ . . . pe . . . anuppannānaṃ sabbakilesānaṃ anuppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannānaṃ sabbaki. 
lesānaṃ pahānāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, anuppannassa Arahattamaggassa uppādāya asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇaṃ, uppannassa Arahattamaggassa ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā asallīnattā pahitattā paggahaṭṭhe paññā viriyārambhe ñāṇam. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati, -- ‘Asallīnattapahitattapaggahaṭṭhe paññā viriyārambhe ñāṇaṃ’. 
I.31. 
Paṭis_I,I.31.1: Kathaṃ nānādhammapakāsanatā paññā atthasandassane ñāṇaṃ? 
‘Nānādhammā’ ti. 
Pañcakkhandhā, dvādas’ āyatanāni, aṭṭhārasa dhātuyo; 
kusalā dhammā, akusalā dhammā, abyākatā dhammā; 
kāmāvacarā dhammā, rūpāvacarā dhammā, arūpāvacarā dhammā, apariyāpannā dhammā. 
Paṭis_I,I.31.2: ‘Pakāsanatā’ ti. 
Rūpaṃ aniccato pakāseti, rūpaṃ dukkhato pakāseti, rūpaṃ anattato pakāseti, vedanaṃ . . . pe . . . saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ (105) . . . pe . . . jarāmaraṇaṃ aniccato pakāseti, jarāmaraṇaṃ dukkhato pakāseti, jarāmaraṇaṃ anattato pakāseti. 
Paṭis_I,I.31.3: ‘Atthasandassane’ ti. 
Kāmacchandaṃ pajahanto nekkhammatthaṃ sandasseti, byāpādaṃ pajahanto abyāpādatthaṃ sandasseti, thīnamiddhaṃ pajahanto ālokasaññatthaṃ sandasseti, uddhaccaṃ pajahanto avikkhepatthaṃ sandasseti, vicikicchaṃ pajahanto dhammavavatthānatthaṃ sandasseti, avijjaṃ pajahanto ñāṇatthaṃ sandasseti, aratiṃ pajahanto pāmojjatthaṃ sandasseti, nīvaraṇe pajahanto paṭhamajjhānatthaṃ sandasseti . . . pe . . . sabbakilese pajahanto Arahattamaggatthaṃ sandasseti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Nānādhammapakāsanatā paññā atthasandassane ñāṇaṃ’. 
I.32. 
Paṭis_I,I.32.1: Kathaṃ sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ? 
‘Sabbadhammānan’ ti. 
Pañcakkhandhā . . . pe . . . apariyāpannā dhammā. 
‘Ekasaṅgahatā’ ti. 
Dvādasahi ākārehi sabbe dhammā ekasaṅgahatā, tathaṭṭhena anattaṭṭhena saccaṭṭhena paṭivedhaṭṭhena abhijānanaṭṭhena parijānanaṭṭhena dhammaṭṭhena dhātuṭṭhena ñātaṭṭhena sacchikiriyaṭṭhena phusanaṭṭhena abhisamayaṭṭhena. 
Imehi dvādasahi ākārehi sabbe dhammā ekasaṅgahatā. 
‘Nānattekattan’ ti. 
Kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ . . . pe . . . sabbakilesā nānattaṃ, Arahattamaggo ekattaṃ. 
‘Paṭivedhe’ ti. 
Dukkhasaccaṃ pariññāpaṭivedhaṃ paṭivijjhati, samudayasaccaṃ pahānapaṭivedhaṃ paṭivijjhati, nirodhasaccaṃ sacchikiriyāpaṭivedhaṃ paṭivijjhati, maggasaccaṃ bhāvanāpaṭivedhaṃ paṭivijjhati. 
‘Dassanavisuddhī’ ti. 
Sotāpattimaggakkhaṇe dassanaṃ visujjhati, sotāpattiphalakkhaṇe dassanaṃ visuddhaṃ; 
sakadāgāmimaggakkhaṇe dassanaṃ visujjhati, sakadāgāmiphalakkhaṇe dassanaṃ visuddhaṃ; 
anāgāmimaggak-(106)khaṇe dassanaṃ visujjhati, anāgāmiphalakkhaṇe dassanaṃ visuddhaṃ; 
Arahattamaggakkhaṇe dassanaṃ visujjhati, Arahattaphalakkhaṇe dassanaṃ visuddhaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Sabbadhammānaṃ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṃ’. 
I.33. 
Paṭis_I,I.33.1: Kathaṃ viditattā paññā khantiñāṇaṃ? 
‘Rūpaṃ aniccato viditaṃ, rūpaṃ dukkhato viditaṃ, rūpaṃ anattato viditaṃ; 
yaṃ yaṃ viditaṃ, taṃ taṃ khamatīti’ viditattā paññā khantiñāṇaṃ. ‘Vedanā . . . pe . . . saññā, saṅkhārā, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato viditaṃ, jarāmaraṇaṃ dukkhato viditaṃ, jarāmaraṇaṃ anattato viditam; 
yaṃ yaṃ viditaṃ, taṃ taṃ khamatīti’ viditattā paññā khantiñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā; 
tena vuccati -- ‘Viditattā paññā khantiñāṇaṃ’. 
I.34. 
Paṭis_I,I.34.1: Kathaṃ phuṭṭhattā paññā {pariyogahane} ñāṇaṃ? 
‘Rūpaṃ aniccato phusati, rūpaṃ dukkhato phusati, rūpaṃ anattato phusati; 
yaṃ yaṃ phusati, taṃ taṃ pariyogahatīti’ phuṭṭhattā paññā pariyogāhane ñāṇaṃ. 
‘Vedanaṃ . . . pe . . . saññaṃ, saṅkhāre, viññāṇaṃ, cakkhuṃ . . . pe . . . jarāmaraṇaṃ aniccato phusati, jarāmaraṇaṃ dukkhato phusati, jarāmaraṇaṃ anattato phusati; 
yaṃ yaṃ phusati, taṃ taṃ pariyogahatīti’ phuṭṭhattā paññā pariyogāhane ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Phuṭṭhattā paññā pariyogāhane ñāṇaṃ’. 
(107) I.35. 
Paṭis_I,I.35.1: Kathaṃ samodāhane paññā padesavihāre ñāṇaṃ? 
Micchādiṭṭhipaccayā pi vedayitaṃ, micchādiṭṭhivūpasamapaccayā pi vedayitaṃ, sammādiṭṭhipaccayā pi vedayitaṃ, sammādiṭṭhivūpasamapaccayā pi vedayitaṃ, micchāsaṅkappapaccayā pi vedayitaṃ, micchāsaṅkappavūpasamapaccayā pi vedayitaṃ, sammāsaṅkappapaccayā pi vedayitaṃ, sammāsaṅkappavūpasamapaccayā pi vedayitaṃ . . . pe . . . micchāvimuttipaccayā pi vedayitam, micchāvimuttivūpasamapaccayā pi vedayitaṃ, sammāvimuttipaccayā pi vedayitaṃ, sammāvimuttivūpasamapaccayā pi vedāyitaṃ; 
chandapaccayā pi vedayitaṃ, chandavūpasamapaccayā pi vedayitaṃ, vitakkapaccayā pi vedayitaṃ, vitakkavūpasamapaccayā pi vedayitaṃ, saññāpaccayā pi vedayitaṃ, saññāvūpasamapaccayā pi vedayitaṃ; 
chando ca avūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasanto hoti, tappaccayā pi vedayitaṃ; 
chando ca vūpasanto hoti, vitakko ca avūpasanto hoti, saññā ca avūpasanto hoti, tappaccayā pi vedayitaṃ; 
chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca avūpasanto hoti, tappaccayā pi vedayitaṃ; 
chando ca vūpasanto hoti, vitakko ca vūpasanto hoti, saññā ca vūpasanto hoti, tappaccayā pi vedayitaṃ. 
Appattassa pattiyā atthi āyavaṃ, tasmiṃ pi ṭhāne anuppatte tappaccayā pi vedayitaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Samodāhane paññā paḍesavihāre ñāṇaṃ’. 
I.36. 
Paṭis_I,I.36.1: Kathaṃ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ? 
‘Nekkhammādhipatattā paññā kāmacchandato saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘abyāpādādhipatattā paññā byāpādato saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘ālokasaññādhipatattā (108) paññā thīnamiddhato saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘avikkhepādhipatattā paññā uddhaccato saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘dhammavavatthānādhipatattā paññā vicikicchāya saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘ñāṇādhipatattā paññā avijjāya saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘pāmojjādhipatattā paññā aratiyā saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘paṭhamajjhānādhipatattā paññā nīvaraṇehi saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ, ‘Arahattamaggādhipatattā paññā sabbakilesehi saññāya vivaṭṭatīti’ adhipatattā paññā saññāvivaṭṭe ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Adhipatattā paññā saññāvivaṭṭe ñaṇaṃ’. 
I.37. 
Paṭis_I,I.37.1: Kathaṃ nānatte paññā cetovivaṭṭe ñāṇaṃ? 
‘Kāmacchando nānattaṃ, nekkhammaṃ ekattaṃ, nekhammekattaṃ cetayato kāmacchandato cittaṃ vivaṭṭatīti’ nānatte paññā cetovivaṭṭe ñāṇam; 
‘byāpādo nānattaṃ, abyāpādo ekattaṃ, abyāpādekattaṃ cetayato byāpādato cittaṃ vivaṭṭatīti’ nānatte paññā cetovivaṭṭe ñāṇaṃ; 
‘thīnamiddhaṃ nānattaṃ, ālokasaññā ekattaṃ, ālokasaññekattaṃ cetayato thīnamiddhato cittaṃ vivaṭṭatīti’ nānatte paññā cetovivaṭṭe ñāṇaṃ . . . pe . . . ‘sabbakilesā nānattaṃ, Arahattamaggo ekattaṃ, Arahattamaggekattaṃ cetayato sabbakilesehi cittaṃ vivaṭṭatīti’ nānatte paññā cetovivaṭṭe ñāṇam. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Nānatte paññā cetovivaṭṭe ñāṇaṃ’. 
I.38. 
Paṭis_I,I.38.1: Kathaṃ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ? 
‘Kāmacchandaṃ pajahanto nekkhammavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ, ‘byā-(109)pādaṃ’ pajahanto abyāpādavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ, ‘thīnamiddhaṃ pajahanto ālokasaññāvasena cittaṃ adhiṭṭhātīti’ adhiṭṭhāne paññā cittavivaṭṭe ñāṇam . . . pe . . . ‘sabbakilese pajahanto Arahattamaggavasena cittaṃ adhiṭṭhātīti’ adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṃ’. 
I.39. 
Paṭis_I,I.39.1: Kathaṃ suññate paññā ñāṇavivaṭṭe ñāṇaṃ? 
‘Cakkhuṃ suññaṃ attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā ti yathābhūtaṃ jānato passato cakkhābinivesato ñāṇaṃ vivaṭṭatīti’ suññate paññā ñāṇavivaṭṭe ñāṇaṃ. ‘Sotaṃ suññaṃ . . . pe . . . ghānaṃ suññaṃ, jivhā suññā, kāyo suñño, mano suñño attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā ti yathābhūtaṃ jānato passato manābhinivesato ñāṇaṃ vivaṭṭatīti’ suññate paññā ñāṇavivaṭṭe ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Suññate paññā ñāṇavivaṭṭe ñāṇaṃ’. 
I.40. 
Paṭis_I,I.40.1: Kathaṃ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ? 
‘Nekkhammena kāmacchandaṃ vossajjatīti’ vossagge paññā vimokkhavivaṭṭe {ñāṇaṃ}, ‘abyāpādena byāpādaṃ vossajjatīti’ vossagge paññā vimokkhavivaṭṭe ñāṇam, ‘ālokasaññāya thīnamiddhaṃ vossajjatīti’ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ, ‘avikkhepena uddhaccaṃ vossajjatīti’ vossagge paññā vimokkhavivaṭṭe ñāṇam, ‘dhammavavatthānena vicikicchaṃ vossajjatīti’ vossagge paññā (110) vimokkhavivaṭṭe ñāṇaṃ . . . pe . . . ‘Arahattamaggena sabbakilese vossajjatīti’ vossagge paññā vimokkhavivaṭṭe ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Vossagge paññā vimokkhavivaṭṭe ñāṇaṃ’. 
I.41. 
Paṭis_I,I.41.1: Kathaṃ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ? 
‘Dukkhassa pīḷanaṭṭhaṃ saṅkhataṭṭhaṃ santāpaṭṭhaṃ vipariṇāmaṭṭhaṃ parijānanto vivaṭṭatīti’ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, ‘samudayassa āyuhanaṭṭhaṃ nidānaṭṭhaṃ saññogaṭṭhaṃ palibodhaṭṭhaṃ pajahanto vivaṭṭatīti’ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, ‘nirodhassa nissaranaṭṭhaṃ vivekaṭṭhaṃ asaṅkhataṭṭhaṃ amataṭṭhaṃ sacchikaronto vivaṭṭatīti’ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ, ‘maggassa niyyānaṭṭhaṃ hetuṭṭhaṃ dassanaṭṭhaṃ adhipateyyaṭṭhaṃ bhāvento vivaṭṭatīti’ tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ. 
Saññāvivaṭṭo, cetovivaṭṭo, cittavivaṭṭo, ñāṇavivaṭṭo, vimokkhavivaṭṭo; 
‘sañjānanto vivaṭṭatīti’ saññāvivaṭṭo, ‘cetayanto vivaṭṭatīti’ cetovivaṭṭo, ‘vijānanto vivaṭṭatīti’ cittavivaṭṭo, ‘ñāṇaṃ karonto vivaṭṭatīti’ ñāṇavivaṭṭo, ‘vossajjanto vivaṭṭatīti’ vimokkhavivaṭṭo, ‘tathaṭṭhe vivaṭṭatīti’ saccavivaṭṭo. 
Paṭis_I,I.41.2: Yattha saññāvivaṭṭo tattha cetovivaṭṭo, yattha cetovivaṭṭo tattha saññāvivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo tattha cittavivaṭṭo, yattha cittavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo tattha ñāṇavivaṭṭo, yattha ñāṇavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo tattha vimokkhavivaṭṭo, yattha vimokkhavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo; 
yattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo tattha saccavivaṭṭo, yattha saccavivaṭṭo tattha saññāvivaṭṭo cetovivaṭṭo cittavivaṭṭo ñāṇavivaṭṭo vimokkhavivaṭṭo. 
Tañ ñātaṭṭhena (111) ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ’. 
I.42. 
Paṭis_I,I.42.1: Kathaṃ kāyaṃ pi cittaṃ pi ekavavatthānatā sukhasaññañ ca lahusaññañ ca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ? 
Idha bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi . . . pe . . . cittasamādhi . . . pe . . . vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti muduṃ karoti kammaniyaṃ; 
so imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ, kāyam pi citte samodahati cittaṃ pi kāye samodahati, kāyavasena cittaṃ pariṇāmeti cittavasena kāyaṃ pariṇāmeti, kāyavasena cittaṃ adhiṭṭhāti, cittavasena kāyaṃ adhiṭṭhāti, kāyavasena cittaṃ pariṇāmetvā cittavasena kāyaṃ pariṇāmetvā, kāyavasena cittaṃ adhiṭṭhahitvā cittavasena kāyaṃ adhiṭṭhahitvā sukhasaññañ ca lahusaññañ ca kāye okkamitvā viharati; 
so tathā bhāvitena cittena parisuddhena pariyodātena iddhividhañāṇāya cittaṃ abhinīharati abhininnāmeti; 
so anekavihitaṃ iddhividhaṃ paccanubhoti, eko pi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti; 
āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ karoti seyyathā pi udake, udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kamati seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasati parimajjati, yāva Brahmalokā pi kāyena vasaṃ vatteti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Kāyaṃ pi cittaṃ pi ekavavatthānatā sukhasaññañ ca lahusaññañ ca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṃ’. 
(112) I.43. 
Paṭis_I,I.43.1: Kathaṃ vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ? 
Idha bhikkhu chandasamādhi . . . pe . . . viriyasamādhi . . . pe . . . cittasamādhi . . . pe . . . vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti muduṃ karoti kammaniyaṃ, so imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridametvā muduṃ karitvā kammaniyaṃ dūre pi saddānaṃ saddanimittaṃ manasikaroti, santike pi saddānaṃ saddanimittaṃ manasikaroti, oḷārikānaṃ pi saddānaṃ saddanimittaṃ manasikaroti, sukhumānaṃ pi saddānaṃ saddanimittaṃ manasikaroti, saṇhasaṇhānaṃ pi saddānaṃ saddanimittaṃ manasikaroti, puratthimāya pi disāya saddānaṃ saddanimittaṃ manasikaroti, pacchimāya pi disāya saddānaṃ saddanimittaṃ manasikaroti, uttarāya pi disāya saddānaṃ saddanimittaṃ manasikaroti, dakkhiṇāya pi disāya saddānaṃ saddanimittaṃ manasikaroti, puratthimāya pi anudisāya saddānaṃ saddanimittaṃ manasikaroti, pacchimāya pi anudisāya saddānaṃ saddanimittaṃ manasikaroti, uttarāya pi anudisāya saddānaṃ saddanimittaṃ manasikaroti, dakkhiṇāya pi anudisāya saddānaṃ saddanimittaṃ manasikaroti, heṭṭhimāya pi disāya saddānaṃ saddanimittaṃ manasikaroti, uparimāya pi disāya saddānaṃ saddanimittaṃ manasikaroti; 
so tattha bhāvitena cittena parisuddhena pariyodātena sotadhātuvisuddhiñāṇāya cittaṃ abhinīharati abhininnāmeti, so dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti, dibbe ca mānuse ca, ye dūre ca santike ca. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Vitakkavipphāravasena nānattekattasaddanimittānaṃ pariyogāhane paññā sotadhātuvisuddhiñāṇaṃ’. 
(113) I.44. 
Paṭis_I,I.44.1: Kathaṃ tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ? 
Idha bhikkhu chandasamādhi . . . pe . . . viriyasamādhi . . . pe . . . cittasamādhi . . . pe . . . vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so imesu catūsu iddhipādesu cittaṃ paribhāveti paridameti muduṃ karoti kammaniyaṃ, so imesu catūsu iddhipādesu cittaṃ paribhāvetvā paridamitvā muduṃ karitvā kammaniyaṃ evaṃ pajānāti ‘Idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhitan’ ti; 
so tathā bhāvitena cittena parisuddhena pariyodātena cetopariyañāṇāya cittaṃ abhinīharati abhininnāmeti, so parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti -- sarāgaṃ vā cittaṃ ‘sarāgaṃ cittan’ ti pajānāti, vītarāgaṃ vā cittaṃ ‘vītarāgaṃ cittan’ ti pajānāti; 
sadosaṃ vā cittaṃ . . . pe . . . vītadosaṃ vā cittaṃ; 
samohaṃ vā cittaṃ, vītamohaṃ vā cittaṃ; 
saṅkhittaṃ vā cittaṃ, vikkhittaṃ vā cittaṃ; 
mahaggataṃ vā cittaṃ, amahaggataṃ vā cittaṃ; 
sa-uttaraṃ vā cittaṃ, anuttaraṃ vā cittaṃ; 
samāhitaṃ vā cittaṃ, asamāhitaṃ vā cittaṃ; 
vimuttaṃ vā cittaṃ, avimuttaṃ vā cittaṃ ‘avimuttaṃ cittan’ ti pajānāti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati ‘Tiṇṇaṃ cittānaṃ vipphārattā indriyānaṃ pasādavasena nānattekattaviññāṇacariyāpariyogāhaṇe paññā cetopariyañāṇaṃ. 
I.45. 
Paṭis_I,I.45.1: Kathaṃ paccayapavattānaṃ dhammānaṃ nānatt-(114)ekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ? 
Idha bhikkhu chandasamādhi . . . pe . . . muduṃ karitvā kammaniyaṃ evaṃ pajānāti ‘Imasmiṃ sati idaṃ hoti, imass’ uppādā idaṃ uppajjati, yadidaṃ -- avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti, evaṃ etassa kevalassa dukkhakkhandhassa samudayo hoti’; so tathā bhāvitena cittena parisuddhena pariyodātena pubbenivāsānussatiñāṇāya cittaṃ abhinīharati abhininnāmeti, so anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ -ekaṃ pi jātiṃ, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo, pañca pi jātiyo, dasa pi jātiyo, vīsaṃ pi jatiyo, tiṃsaṃ pi jātiyo, cattāḷīsaṃ pi jātiyo, paññāsaṃ pi jātiyo, jātisataṃ pi, jātisahassaṃ pi, jātisatasahassaṃ pi, aneke pi samvaṭṭakappe, aneke pi vivaṭṭakappe, aneke pi samvaṭṭavivaṭṭakappe ‘Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evaṃ-āhāro evaṃsukhadukkha paṭisaṃvedī evaṃāyupariyanto; 
so tato cuto amutra udapādiṃ; 
tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃ-āhāro evaṃsukhadukkha paṭisaṃvedī evaṃ-āyupariyanto; 
so tato cuto idhūpapanno’ ti, iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Paccayapavattānaṃ dhammānaṃ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṃ’. 
I.46. 
Paṭis_I,I.46.1: Kathaṃ obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ? 
Idha bhikkhu chandasamādhi . . . pe . . . muduṃ (115) karitvā kammaniyaṃ ālokasaññaṃ manasikaroti divāsaññaṃ adhiṭṭhāti ‘Yathā divā tathā ratti, yathā ratti tathā divā,’ iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti; 
so tathā bhāvitena cittena parisuddhena pariyodātena sattānaṃ cutupapātañāṇāya cittaṃ abhinīharati abhininnāmeti: so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte savaṇṇe dubbaṇṇe sugate duggate yathakammūpage satte pajānāti ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; 
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ ti. 
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Obhāsavasena nānattekattarūpanimittānaṃ dassanaṭṭhe paññā dibbacakkhuñāṇaṃ’. 
I.47. 
Paṭis_I,I.47.1: Kathaṃ catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ? 
Katamesaṃ tiṇṇannaṃ indriyānaṃ? 
Anaññātaññassāmītindriyassa, aññindriyassa, aññātāvindriyassa. 
Anaññātaññassāmītindriyaṃ kati ṭhānāni gacchati, aññindriyaṃ kati ṭhānāni gacchati, aññātāvindriyaṃ kati ṭhānāni gacchati? 
Anaññātaññassamītindriyaṃ ekaṃ thānaṃ gacchati, sotāpattimaggaṃ; 
aññindriyaṃ cha ṭhānāni gacchati, (116) sotāpattiphalaṃ sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ Arahattamaggaṃ; 
aññātāvindriyaṃ ekaṃ ṭhānaṃ gacchati, Arahattaphalaṃ. 
Paṭis_I,I.47.2: Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Sotāpattimaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe ’va kusalā honti, sabbe ’va anāsavā honti, sabbe ’va niyyānikā honti, sabbe ’va apacayagāmino honti, sabbe ’va lokuttarā honti, sabbe ’va nibbānārammaṇā honti. 
Sotāpattimaggakkhaṇe anaññātaññassāmītindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te ’va tassa ākārā c’ eva honti parivārā ca. 
Paṭis_I,I.47.3: Sotāpattiphalakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti, Sotāpattiphalakkhaṇe jātā dhammā sabbe ’va abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe ’va anāsavā honti, sabbe ’va lokuttarā honti, sabbe ’va nibbānārammaṇā honti. 
Sotāpattiphalakkhaṇe aññindriyassa imāni aṭṭhindriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te ’va tassa ākārā c’ eva honti parivārā ca. 
(117) Paṭis_I,I.47.4: Sakadāgāmimaggakkhaṇe . . . pe . . . sakadāgāmiphalakkhaṇe . . . pe . . . anāgāmimaggakkhaṇe . . . pe . . . anāgāmiphalakkhaṇe . . . pe . . . Arahattamaggakkhaṇe aññindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti . . . pe . . . jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Arahattamaggakkhaṇe jātā dhammā ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe ’va kusalā honti, sabbe ’vā anāsavā honti, sabbe ’va niyyānikā honti, sabbe ’va apacayagāmino honti, sabbe ’va lokuttarā honti, sabbe ’va nibbānārammaṇā honti. 
Arahattamaggakkhaṇe aññindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te ’va tassa ākārā c’ eva honti parivārā ca. 
Paṭis_I,I.47.5: Arahattaphalakkhaṇe aññātāvindriyassa saddhindriyaṃ adhimokkhaparivāraṃ hoti, viriyindriyaṃ paggahaparivāraṃ hoti, satindriyaṃ upaṭṭhānaparivāraṃ hoti, samādhindriyaṃ avikkhepaparivāraṃ hoti, paññindriyaṃ dassanaparivāraṃ hoti, manindriyaṃ vijānanaparivāraṃ hoti, somanassindriyaṃ abhinandanaparivāraṃ hoti, jīvitindriyaṃ pavattasantatādhipateyyaparivāraṃ hoti. 
Arahattaphalakkhaṇe jātā dhammā sabbe ’va abyākatā honti ṭhapetvā cittasamuṭṭhānaṃ rūpaṃ sabbe ’va anāsavā honti, sabbe ’va lokuttarā honti, sabbe ’va nibbānārammaṇā honti. 
Arahattaphalakkhaṇe aññātāvindriyassa imāni aṭṭh’ indriyāni sahajātaparivārā honti, aññamaññaparivārā honti, nissayaparivārā honti, sampayuttaparivārā honti, sahagatā honti, sahajātā honti, saṃsaṭṭhā honti, sampayuttā honti. Te ’va tassa ākārā c’ eva honti parivārā ca. 
Iti imāni aṭṭh’ aṭṭhakāni catusaṭṭhī honti. 
Paṭis_I,I.47.6: ‘Āsavā’ ti. 
Katame te āsavā? 
Kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo. 
Katth’ ete āsavā khīyanti? 
Sotāpattimaggena anavaseso diṭṭhāsavo khīyati, apāya-(118)gamanīyo kāmāsavo khīyati, apāyagamanīyo bhavāsavo khīyati, apāyagamanīyo avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Sakadāgāmimaggena oḷāriko kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Anāgāmimaggena anavaseso kāmāsavo khīyati, tadekaṭṭho bhavāsavo khīyati, tadekaṭṭho avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Arahattamaggena anavaseso bhavāsavo khīyati, anavaseso avijjāsavo khīyati; 
etth’ ete āsavā khīyanti. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Catusaṭṭhiyā ākārehi tiṇṇannaṃ indriyānaṃ vasībhāvatā paññā āsavānaṃ khaye ñāṇaṃ’. 
I.48. 
Paṭis_I,I.48.1: Kathaṃ pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ? 
Dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho pariññaṭṭho; 
samudayassa āyuhanaṭṭho nidānaṭṭho saññogaṭṭho palibodhaṭṭho pahānaṭṭho; 
nirodhassa nissaraṇaṭṭho vivekaṭṭho asaṅkhataṭṭho amataṭṭho sacchikiriyaṭṭho; 
maggassa niyyānaṭṭho hetuṭṭho dassanaṭṭho adhipateyyaṭṭho bhāvanaṭṭho. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Pariññaṭṭhe paññā dukkhe ñāṇaṃ, pahānaṭṭhe paññā samudaye ñāṇaṃ, sacchikiriyaṭṭhe paññā nirodhe ñāṇaṃ, bhāvanaṭṭhe paññā magge ñāṇaṃ’. 
I.49. 
Paṭis_I,I.49.1: kathaṃ dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ? (119) Maggasamaṅgissa ñāṇaṃ dukkhe p’ etaṃ ñāṇaṃ, dukkhasamudaye p’ etaṃ ñāṇaṃ, dukkhanirodhe p’ etaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya p’ etaṃ ñāṇaṃ. 
Paṭis_I,I.49.2: Tattha katamaṃ dukkhe ñāṇaṃ? 
Dukkhaṃ ārabbha yā uppajjati paññā pajānanā, vicayo pavicayo dhammavicayo, sallakhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo, paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññā-āloko paññā-obhāso paññāpajjoto paññāratanaṃ, amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati dukkhe ñāṇaṃ. 
Paṭis_I,I.49.3: Dukkhasamudayaṃ ārabbha . . . pe . . . dukkhanirodhaṃ ārabbha . . . pe . . . dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā . . . pe . . . amoho dhammavicayo sammādiṭṭhi, idaṃ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. 
Tañ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -‘Dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodh ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ’. 
I.50. 
Paṭis_I,I.50.1: Kathaṃ atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ? 
Atthesu ñāṇaṃ atthapaṭisambhidā, dhammesu ñāṇaṃ dhammapaṭisambhidā, niruttīsu ñāṇaṃ niruttipaṭisambhidā, paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā. 
Atthanānatte paññā atthapaṭisambhide ñāṇaṃ, dhammanānatte paññā dhammapaṭisambhide ñāṇaṃ, niruttinānatte paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthavavatthāne paññā atthapaṭisambhide ñāṇaṃ, dhammavavatthāne paññā dhammapaṭisambhide ñāṇaṃ, nirutti-(120)vavatthane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavavatthāne paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthasallakhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammasallakhaṇe paññā dhammapaṭisambhide ñāṇaṃ, nirutti sallakhaṇe paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānasallakhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthūpalakkhaṇe paññā atthapaṭisambhide ñāṇaṃ, dhammūpalakkhaṇe paññā dhammapaṭisambhide ñāṇaṃ, niruttūpalakkhaṇe paññā niruttipaṭisambhide ñāṇam, paṭibhānūpalakkhaṇe paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthappabhede paññā atthapaṭisambhide ñāṇaṃ, dhammappabhede paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhede paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhede paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthappabhāvane paññā atthapaṭisambhide ñāṇaṃ, dhammappabhāvane paññā dhammapaṭisambhide ñāṇaṃ, niruttippabhāvane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappabhāvane paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthajotane paññā atthapaṭisambhide ñāṇaṃ, dhammajotane paññā dhammapaṭisambhide ñāṇaṃ, niruttijotane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānajotane paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthavirocane paññā atthapaṭisambhide ñāṇaṃ, dhammavirocane paññā dhammapaṭisambhide ñāṇaṃ, niruttivirocane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānavirocane paññā paṭibhānapaṭisambhide ñāṇaṃ; 
atthappakāsane paññā atthapaṭisambhide ñāṇaṃ, dhammappakāsane paññā dhammapaṭisambhide ñāṇaṃ, niruttippakāsane paññā niruttipaṭisambhide ñāṇaṃ, paṭibhānappakāsane paññā paṭibhānapaṭisambhide ñāṇaṃ. 
Tañ nātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā; 
tena vuccati -- ‘Atthapaṭisambhide ñāṇaṃ, dhammapaṭisambhide ñāṇaṃ, niruttipaṭisambhide ñāṇaṃ, paṭibhānapaṭisambhide ñāṇaṃ,’ 
(121) I.51. 
Paṭis_I,I.51.1: Katamaṃ Tathāgatassa indriyaparopariyatte ñāṇaṃ? 
Idha Tathāgato satte passati apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino appekacce na paralokavajjabhayadassāvino. 
Paṭis_I,I.51.2: ‘Apparajakkhe mahārajakkhe’ ti. 
Saddho puggalo apparajakkho, asaddho puggalo mahārajakkho; 
āraddhaviriyo puggalo apparajakkho, kusīto puggalo mahārajakkho; 
upaṭṭhitassati puggalo apparajakkho, muṭṭhassati puggalo mahārajakkho; 
samāhito puggalo apparajakkho, asamāhito puggalo mahārajakkho; 
paññavā puggalo apparajakkho, duppañño puggalo mahārajakkho. 
Paṭis_I,I.51.3: ‘Tikkhindriye mudindriye’ ti. 
Saddho puggalo tikkhindriyo, asaddho puggalo mudindriyo; 
āraddhaviriyo puggalo tikkhindriyo, kusīto puggalo mudindriyo; 
upaṭṭhitassati puggalo tikkhindriyo, muṭṭhassati puggalo mudindriyo; 
samāhito puggalo tikkhindriyo, asamāhito puggalo mudindriyo; 
paññavā puggalo tikkhindriyo, duppañño puggalo mudindriyo. 
Paṭis_I,I.51.4: ‘Svākāre dvākāre’ ti. 
Saddho puggalo svākāro, asaddho puggalo dvākāro; 
āraddhaviriyo puggalo svākāro, kusīto puggalo dvākāro; 
upaṭṭhitassati puggalo svākāro, muṭṭhassati puggalo dvākāro; 
samāhito puggalo svākāro, asamāhito puggalo dvākāro; 
paññavā puggalo svākāro, duppañño puggalo dvākāro. 
Paṭis_I,I.51.5: ‘Suviññāpaye duviññāpaye’ ti. 
Saddho puggalo suviññāpayo, asaddho puggalo duviññāpayo; 
āraddhaviriyo puggalo suviññāpayo, kusīto puggalo duviññāpayo; 
upaṭṭhitassati puggalo suviññāpayo, muṭṭhassati puggalo duviññāpayo; 
samāhito puggalo (122) suviññāpayo, asamāhito puggalo duviññāpayo; 
paññavā puggalo suviññāpayo, duppañño puggalo duviññāpayo. 
Paṭis_I,I.51.6: ‘Appekacce paralokavajjabhayadassāvino, appekacce na paralokavajjabhayadassāvino’ ti. 
Saddho puggalo paralokavajjabhayadassāvī, asaddho puggalo na paralokavajjabhayadassāvī; 
āraddhaviriyo puggalo paralokavajjabhayadassāvī, kusīto puggalo na paralokavajjabhayadassāvī; 
upaṭṭhitassati puggalo paralokavajjabhayadassāvī, muṭṭhassati puggalo na paralokavajjabhayadassāvī; 
samāhito puggalo paralokavajjabhayadassāvī, asamāhito puggalo na paralokavajjabhayadassāvī; 
paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. 
Paṭis_I,I.51.7: ‘Loko’ ti. 
Khandhaloko dhātuloko āyatanaloko, vipattibhavaloko {vipattisambhavaloko}, sampattibhavaloko, sampattisaṃbhavaloko. 
Eko loko: sabbe sattā āhāraṭṭhitikā. 
Dve lokā: nāmañ ca rūpañ ca. 
Tayo lokā: tisso vedanā. 
Cattāro lokā: cattāro āhārā. 
Pañca lokā: pañc’ upādānakkhandhā. 
Cha lokā: cha ajjhattikāni āyatanāni. 
Satta lokā: satta viññāṇaṭṭhitiyo. 
Aṭṭha lokā: aṭṭha lokadhammā. 
Nava lokā: nava sattāvāsā. 
Dasa lokā: das’ āyatanāni. 
Dvādasa lokā: dvādas’ āyatanāni. 
Aṭṭhārasa lokā: aṭṭhārasa dhātuyo. 
Paṭis_I,I.51.8: ‘Vajjan’ ti. 
Sabbe kilesā vajjā, sabbe duccaritā vajjā, sabbe abhisaṅkhārā vajjā, sabbe bhavagāmikammā vajjā. 
Iti imasmiṃ ca loke imasmiṃ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. 
Imehi paññāsāya ākārehi imāni pañc’ indriyāni jānāti passati aññāti paṭivijjhati. 
Idaṃ Tathāgatassa indriyaparopariyatte ñāṇaṃ. 
(123) I.52. 
Paṭis_I,I.52.1: Katamaṃ Tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ? 
Idha Tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte pajānāti. 
Paṭis_I,I.52.2: Katamo ca sattānaṃ āsayo? 
‘Sassato loko’ ti vā, ‘asassato loko’ ti vā; 
‘antavā loko’ ti vā, ‘anantavā loko’ ti vā; 
‘taṃ jīvaṃ taṃ sarīran’ ti vā, ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti vā; 
‘hoti Tathāgato paraṃ maraṇā’ ti vā, ‘na hoti Tathāgato paraṃ maraṇā’ ti vā; 
‘hoti ca na hoti ca Tathāgato paraṃ maraṇā’ ti vā, ‘n’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti vā. 
Iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā, ete vā pana ubho ante anupagamma idappaccayatāpaṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti; 
yathābhūtaṃ vā ñāṇaṃ kāmaṃ sevantañ ñeva jānāti, ‘ayaṃ puggalo kāmagaruko kāmāsayo kāmādhimutto’ ti kāyaṃ sevantañ ñeva jānāti, ‘ayaṃ puggalo nekkhammagaruko nekkhammāsayo nekkhammādhimutto’ ti nekkhammaṃ sevantañ ñeva jānāti, ‘ayaṃ puggalo byāpādagaruko byāpādāsayo byāpādādhimutto’ ti byāpādaṃ sevantañ ñeva jānāti, ‘ayaṃ puggalo abyāpādagaruko abyāpādāsayo abyāpādādhimutto’ ti abyāpādaṃ sevantañ ñeva jānāti, ‘ayaṃ puggalo thīnamiddhagaruko thīnamiddhāsayo thīnamiddhādhimutto’ ti thīnamiddhaṃ sevantañ ñeva jānāti, ‘ayaṃ puggalo ālokasaññāgaruko ālokasaññāsayo ālokasaññādhimutto’ ti ālokasaññaṃ sevantañ ñeva jānāti. 
Ayaṃ sattānaṃ āsayo. 
Paṭis_I,I.52.3: Katamo ca sattānaṃ anusayo? 
Satt’ ānusayā: kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo. 
Yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ kāmarāgānusayo anuseti; 
yaṃ loke apiyarūpaṃ (124) asātarūpaṃ, ettha sattānaṃ paṭighānusayo anuseti. 
Iti imesu dvīsu dhammesu avijjā anupatitā, tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. 
Ayaṃ sattānaṃ anusayo. 
Paṭis_I,I.52.4: Katamañ ca sattānaṃ caritaṃ? 
Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro, parittabhūmako vā mahābhūmako vā. 
Idaṃ sattāṇaṃ caritaṃ. 
Paṭis_I,I.52.5: Katamā ca sattānaṃ adhimutti? 
Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. 
Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti; 
atītaṃ pi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, anāgataṃ pi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti. 
Ayaṃ sattānaṃ adhimutti. 
Paṭis_I,I.52.6: Katame sattā abhabbā? 
Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchanditā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. 
Paṭis_I,I.52.7: Katame sattā bhabbā? 
Ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā bhabbā. 
Idaṃ Tathāgatassa sattānaṃ āsayānusaye ñāṇaṃ. 
(125) I.53. 
Paṭis_I,I.53.1: Katamaṃ Tathāgatassa yamakapāṭihīre ñāṇaṃ? 
Idha Tathāgato yamakapāṭihīraṃ karoti asādhāraṇaṃ sāvakehi: uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati; 
heṭṭhimakāyato aggikkhando pavattati, uparimakāyato udakadhārā pavattati. 
Puratthimakāyato aggikkhandho pavattati, pacchimakāyato udakadhārā pavattati; 
pacchimakāyato aggikkhandho pavattati, puratthimakāyato udakadhārā pavattati. 
Dakkhiṇakkhito aggikkhandho pavattati, vāmakkhito udakadhārā pavattati; 
vāmakkhito aggikkhandho pavattati, dakkhiṇakkhito udakadhārā pavattati. 
Dakkhiṇakaṇṇasotato aggikkhandho pavattati, vāmakaṇṇasotato udakadhārā pavattati; 
vāmakaṇṇasotato aggikkhandho pavattati, dakkhiṇakaṇṇasotato udakadhārā pavattati. 
Dakkhiṇanāsikāsotato aggikkhandho pavattati, vāmanāsikāsotato udakadhārā pavattati; 
vāmanāsikāsotato aggikkhandho pavattati, dakkhiṇanāsikāsotato udakadhārā pavattati. 
Dakkhiṇaṃsakūṭato aggikkhandho pavattati, vāmaṃsakūṭato udakadhārā pavattati; 
vāmaṃsakūṭato aggikkhandho pavattati, dakkhiṇaṃsakūṭato udakadhārā pavattati. 
Dakkhiṇahatthato aggikkhandho pavattati, vāmahatthato udakadhārā pavattati; 
vāmahatthato aggikkhando pavattati, dakkhiṇahatthato udakadhārā pavattati. 
Dakkhiṇapassato aggikkhandho pavattati, vāmapassato udakadhārā pavattati; 
vāmapassato aggikkhandho pavattato, dakkhiṇapassato udakadhārā pavattati. 
Dakkhiṇapādato aggikkhandho pavattati, vāmapādato udakadhārā pavattati; 
vāmapādato aggikkhandho pavattati, dakkhiṇapādato udakadhārā pavattati. 
Aṅgulaṅgulehi aggikkhandho pavattati, aṅgulantarikāhi udakadhārā pavattati; 
aṅgulantarikāhi aggikkhandho pavattati, aṅgulaṅgulehi udakadhārā pavattati. 
Ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattati; 
lomakūpato lomak-(126)ūpato aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattati. 
Channaṃ vaṇṇānaṃ nīlānaṃ pītakānaṃ lohitakānaṃ odātānaṃ mañjeṭṭhānaṃ pabhassarānaṃ. 
Bhagavā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti; 
Bhagavā tiṭṭhati, nimmito caṅkamati vā nisīdati vā seyyaṃ vā kappeti; 
Bhagavā nisīdati, nimmito caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti; 
Bhagavā seyyaṃ kappeti, nimmito caṅkamati vā tiṭṭhati vā nisīdati vā; 
nimmito caṅkamati, Bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti; 
nimmito tiṭṭhati, Bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti; 
nimmito nisīdati, Bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti; 
nimmito seyyaṃ kappeti, Bhagavā caṅkamati vā tiṭṭhati vā nisīdati vā ti. 
Idaṃ Tathāgatassa yamakapāṭihīre ñāṇaṃ2. 
I.54. 
Paṭis_I,I.54.1: Katamaṃ Tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ? 
Bahukehi ākārehi passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘Āditto lokasannivāso’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘uyyutto lokasannivāso’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘payāto lokasannivāso’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘kumaggapaṭipanno lokasannivāso’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘upanīyati loko adhuvo’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘atāṇo loko anabhissaro4’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati, ‘assako (127) loko sabbaṃ pahāya gamanīyan’ ti passantānaṃ Buddhānaṃ . . . pe . . . okkamati, ‘ūno loko atitto taṇhādāso’ ti passantānaṃ Buddhānaṃ . . . pe . . . okkamati, ‘atāṇo lokasannivāso’ ti passantānaṃ Buddhānaṃ . . . pe . . . ‘aleṇo lokasannivāso’ ti passantānaṃ . . . pe . . . ‘asaraṇo lokasannivāso’ ti passantānaṃ . . . pe . . . ‘asaraṇībhūto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘uddhato loko avūpasanto’ ti passantānaṃ . . . pe . . . ‘sasallo lokasannivāso viddho puthusallehi, tassa natth’ añño koci sallānaṃ uddhato aññatra mayā’ ti passantānaṃ . . . pe . . . ‘avijjandhakārāvaraṇo lokasannivāso kilesapañjarapakkhitto, tassa natth’ añño koci ālokaṃ dassetā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘avijjhāgato lokasannivāso andhabhūto pariyonandho tantākulajāto gulāguṇṭhikajāto muñjapabbajabhūto āpāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti, passantānaṃ . . . pe . . . ‘avijjāvisadosasallito lokasannivāso kilesakalibhūto’ ti passantānaṃ . . . pe . . . ‘rāgadosamohajaṭito lokasannivāso, tassa natth’ añño koci jaṭaṃ vijaṭitā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘taṇhāsaṅghāṭapaṭimukko lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhājālena ottato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhāsotena vuyhati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhāsaññojanena saññutto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhānusayena anusahagato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhāsantāpena santappati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhāpariḷāhena (128) pariḷayhati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘diṭṭhisaṅghātapaṭimukko . . . pe . . . ‘diṭṭhipariḷāhena pariḷayhati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘jātiyā anugato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘jarāya anusahagato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘byādīhi abhibhūto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘maraṇena abhihato lokasannivāso’ ti passantānaṃ . . . pe . . . dukkhapatito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘taṇhāya uḍḍito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘jarāpākāraparikkhitto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘paccupāsena parikkhitto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘mahābandhanabandho lokasannivāso rāgabandhanena dosabandhanena mohabandhanena mānabandhanena diṭṭhibandhanena kilesabandhanena duccaritabandhanena, tassa natth’ añño koci bandhaṃ mocetā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘mahāsambādhapaṭipanno lokasannivāso, tassa natth’ añño koci okāsaṃ dassetā aññatra mayā’ ti passantānam . . . pe . . . ‘mahāpalibodhena palibuddho lokasannivāso, tassa natth’ añño koci palibodhaṃ chedetā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘mahāpapāte patito lokasannivāso, tassa natth’ añño koci papātā uddhatā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘mahākantārapaṭipanno lokasannivāso, tassa natth’ añño koci kantāraṃ tāretā aññatra mayā’ ti {passantanaṃ} . . . pe . . . ‘mahāsaṃsārapaṭipanno lokasannivāso, tassa natth’ añño koci saṃsārā mocetā aññatra mayā’ ti passantānam . . . pe . . . ‘mahāvidugge samparivattati lokasannivāso, tassa natth’ añño koci viduggā uddhatā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘mahāpalipe palipanno (129) lokasannivāso, tassa natth’ añño koci palipā uddhatā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘abbhāhato lokasannivāso . . . pe . . . āditto lokasannivāso rāgagginā dosagginā mohagginā jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, tassa natth’ añño koci nibbāpetā aññatra mayā’ ti, passantānaṃ . . . pe . . . ‘unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkāro’ ti passantānaṃ . . . pe . . . ‘vajjabandhanabandho lokasannivāso āghātanapaccupaṭṭhito, tassa natth’ añño koci bandhanaṃ mocetā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘anātho lokasannivāso paramakāruññappatto, tassa natth’ añño koci tāyetā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘dukkhābituṇṇo lokasannivāso cirarattapīḷito’ ti passantānaṃ . . . pe . . . ‘niccagadhito lokasannivāso niccapipāsito’ ti passantānaṃ . . . pe . . . ‘andho lokasannivāso acakkhuko’ ti passantānaṃ . . . pe . . . ‘hatanetto lokasannivāso apariṇāyako’ ti passantānaṃ . . . pe . . . ‘vipathapakkhanto lokasannivāso añjasāparaddho, tassa natth’ añño koci ariyapathaṃ ānetā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘mahoghapakkhanto lokasannivāso, tassa natth’ añño koci oghā uddhatā aññatra mayā’ ti passantānaṃ . . . pe . . . ‘dvīhi diṭṭhigatehi pariyuṭṭhito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘tīhi duccaritehi vippaṭipanno lokasannivāso’ ti passantānaṃ . . . pe . . . ‘catūhi yogehi yutto lokasannivāso catuyogayojito’ ti passantānaṃ . . . pe . . . ‘catūhi ganthehi ganthito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘catūhi upādānehi upādiyati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘pañcagatisamāruḷho lokasannivāso’ ti passantānaṃ . . . pe . . . ‘pañcahi kāmaguṇehi rajjati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘pañcahi nīvaraṇehi (130) otthato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘chahi vivādamūlehi vivadati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘chahi taṇhākāyehi rajjati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘chahi diṭṭhigatehi pariyuṭṭhito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘sattahi anusayehi anusaṭo lokasannivāso’ ti passantānaṃ . . . pe . . . ‘sattahi saññojanehi saññutto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘sattahi mānehi uṇṇato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘aṭṭhahi lokadhammehi saṃparivattati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘aṭṭhahi micchattehi niyato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘aṭṭhahi purisadosehi dussati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘navahi āghātavatthūhi āghātito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘navavidhamānehi uṇṇato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘navahi taṇhāmūlakehi dhammehi rajjati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasahi kilesavatthūhi kilissati lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasahi āghātavatthūhi āghātito lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasahi akusalakammapathehi samannāgato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasahi saññojanehi saññutto lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasahi micchattehi niyato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasavatthukāya micchādiṭṭhiyā samannāgato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘dasavatthukāya antaggāhikāyadiṭṭhiyā samannāgato lokasannivāso’ ti passantānaṃ . . . pe . . . ‘aṭṭhasatataṇhāpapañcasatehi papañcito lokasannivāso’ ti passantānam Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati; 
‘dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāso’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati; 
‘ahañ c’ amhi tiṇṇo loko ca atiṇṇo, ahañ c’ amhi mutto loko ca amutto, ahañ c’ amhi danto loko ca adanto, ahañ c’ amhi santo (131) loko ca asanto, ahañ c’ amhi assattho loko ca anasattho, ahañ c’ amhi parinibbuto loko ca aparinibbuto, pahomi kvāhaṃ tiṇṇo tāretuṃ. 
mutto mocetuṃ, danto dametuṃ santo sametuṃ, assattho assāsetuṃ, parinibbuto parinibbāpetun’ ti passantānaṃ Buddhānaṃ Bhagavantānaṃ sattesu mahākaruṇā okkamati. 
Idaṃ Tathāgatassa mahākaruṇasamāpattiyā ñāṇaṃ. 
I.55. 
Paṭis_I,I.55.1: Katamaṃ Tathāgatassa sabbaññutañāṇaṃ? 
‘Sabbaṃ saṅkhataṃ asaṅkhataṃ anavasesaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ5. 
‘Atītaṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
‘Anāgataṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
‘Paccuppannaṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
‘Cakkhuñ c’ eva rūpā ca evaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
‘Sotañ c’ eva saddhā ca . . . pe . . . ghānañ c’ eva gandhā ca . . . pe . . . jivhā c’ eva rasā ca, kāyo c’ eva phoṭṭhabbā ca, mano c’ eva dhammā ca evaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Paṭis_I,I.55.2: ‘Yāvatā aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā rūpassa aniccaṭṭhaṃ (132) dukkhaṭṭhaṃ anattaṭṭhaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā vedanāya . . . pe . . . saññāya . . . pe . . . saṅkhārānaṃ . . . pe . . . viññāṇassa . . . pe . . . cakkhussa . . . pe . . . jarāmaraṇassa aniccaṭṭhaṃ dukkhaṭṭhaṃ anattaṭṭhaṃ, taṃ sabbaṃ janātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Paṭis_I,I.55.3: ‘Yāvatā abhiññāya abhiññaṭṭhaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā pariññāya pariññaṭṭhaṃ . . . pe . . . yāvatā pahānassa pahānaṭṭhaṃ . . . pe . . . yāvatā bhāvanāya bhāvanaṭṭhaṃ . . . pe . . . yāvatā sacchikiriyāya sacchikiriyaṭṭhaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā khandhānaṃ khandhaṭṭhaṃ . . . pe . . . yāvatā dhātūnaṃ dhātuṭṭhaṃ . . . pe . . . yāvatā āyatanānaṃ āyatanaṭṭhaṃ . . . pe . . . yāvatā saṅkhatānaṃ saṅkhataṭṭhaṃ . . . pe . . . yāvatā asaṅkhatassa asaṅkhataṭṭhaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Paṭis_I,I.55.4: ‘Yāvatā kusale dhamme . . . pe . . . yāvatā akusale dhamme . . . pe . . . yāvatā abyākate dhamme . . . pe . . . yāvatā kāmāvacare dhamme . . . pe . . . yāvatā rūpāvacare dhamme . . . pe . . . yāvatā arūpāvacare dhamme . . . pe . . . yāvatā apariyāpanne dhamme sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā dukkhassa dukkhaṭṭham . . . pe . . . yāvatā samudayassa samudayaṭṭhaṃ . . . pe . . . yāvatā nirodhassa nirodhaṭṭhaṃ . . . pe . . . yāvatā maggassa maggaṭṭhaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Paṭis_I,I.55.5: ‘Yāvatā attha paṭisambhidāya attha paṭisambhidaṭṭhaṃ . . . pe . . . yāvatā dhamma paṭisambhidāya dhamma paṭisambhidaṭṭhaṃ . . . pe . . . yāvatā nirutti paṭisambhidāya nirutti paṭisambhidaṭṭhaṃ . . . pe . . . yāvatā (133) paṭibhāna paṭisambhidāya {paṭibhāna paṭisambhidaṭṭhaṃ} taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā indriyaparopariyatte ñāṇaṃ . . . pe . . . yāvatā sattānaṃ āsayānusaye ñāṇaṃ . . . pe . . . yāvatā yamakapāṭihīre ñāṇaṃ . . . pe . . . yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ taṃ sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Paṭis_I,I.55.6: ‘Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sabbaṃ jānātīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Na tassa adiṭṭhaṃ idh’ atthi kiñci atho aviññātaṃ ajānitabbaṃ sabbaṃ abhiññāsi yad atthi neyyaṃ2 
Tathāgato tena samantacakkhūti. 
Paṭis_I,I.55.7: ‘Samantacakkhūti’. 
Ken’ aṭṭhena samantacakkhu? 
Cuddasa Buddhañāṇāni: dukkhe ñāṇaṃ Buddhañāṇaṃ, dukkhasamudaye ñāṇaṃ Buddhañāṇaṃ, dukkhanirodhe ñāṇaṃ Buddhañāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ Buddhañāṇaṃ, attha paṭisambhide ñāṇaṃ Buddhañāṇaṃ, dhamma paṭisambhide ñāṇaṃ Buddhañāṇaṃ, nirutti paṭisambhide ñāṇaṃ Buddhañāṇaṃ, paṭibhāna paṭisambhide ñāṇaṃ Buddhañāṇaṃ, indriyaparopariyatte ñāṇaṃ Buddhañāṇaṃ, sattānaṃ āsayānusaye ñāṇaṃ Buddhañāṇaṃ, yamakapāṭihīre ñāṇaṃ Buddhañāṇaṃ, mahākaruṇāsamāpattiyā ñāṇaṃ Buddhañāṇaṃ, sabbaññutañāṇaṃ Buddhañāṇaṃ, anāvaraṇañāṇaṃ Buddhañāṇaṃ. 
Imāni cuddasa Buddhañāṇāni. 
Imesaṃ cuddasannaṃ Buddhañāṇānaṃ aṭṭha ñāṇāni sāvakasādhāraṇāni, cha ñāṇāni asādhāraṇāni sāvakehi. 
(134) Paṭis_I,I.55.8: ‘Yāvatā dukkhassa dukkhaṭṭho sabbo ñāto, aññāto dukkhaṭṭho n’ atthīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā dukkhassa dukkhaṭṭho sabbo diṭṭho sabbo vidito sabbo sacchikato sabbo phassito paññāya, aphassito paññāya dukkhaṭṭho n’ atthīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ, n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā samudayassa samudayaṭṭho, yāvatā nirodhassa nirodhaṭṭho, yāvatā maggassa maggaṭṭho . . . pe . . . yāvatā attha paṭisambhidāya attha paṭisambhidaṭṭho, yāvatā dhamma paṭisambhidāya dhamma paṭisambhidaṭṭho, yāvatā nirutti paṭisambhidāya nirutti paṭisambhidaṭṭho, yāvatā paṭibhāna paṭisambhidāya paṭibhāna paṭisambhidaṭṭho sabbo ñāto sabbo diṭṭho sabbo vidito sabbo sacchikato sabbo phassito paññāya, aphassito paññāya paṭibhāna paṭisambhidaṭṭho n’ atthīti’ sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. ‘Yāvatā indriyaparopariyatte ñāṇaṃ . . . pe . . . yāvatā sattānaṃ āsayānusaye ñāṇaṃ . . . pe . . . yāvatā yamakapāṭihīre ñāṇaṃ . . . pe . . . yāvatā mahākaruṇāsamāpattiyā ñāṇaṃ, sabbaṃ ñātaṃ sabbaṃ diṭṭhaṃ’ . . . pe . . . anāvaraṇañāṇaṃ. ‘Yāvatā sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā sabbaṃ ñātaṃ sabbaṃ diṭṭhaṃ’ . . . pe . . . sabbaññutañāṇaṃ, ‘tattha āvaraṇaṃ n’ atthīti’ anāvaraṇañāṇaṃ. 
Na tassa adiṭṭhaṃ idh’ atthi kiñci atho aviññātaṃ ajānitabbaṃ sabbaṃ abhiññāsi yad atthi neyyaṃ 
Tathāgato tena samantacakkhūti. 
Ñāṇakathā niṭṭhitā. 
(135) II. MAHĀVAGGE DIṬṬHIKATHĀ. 
Paṭis_I,II.1: Kā diṭṭhi? Kati diṭṭhiṭṭhānāni? 
Kati diṭṭhipariyuṭṭhānāni? 
Kati diṭṭhiyo? 
Kati diṭṭhābhinivesā? 
Katamo diṭṭhiṭṭhānasamugghāto ti? 
Kā diṭṭhīti? 
Abhinivesaparāmāso diṭṭhi2. 
Kati diṭṭhiṭṭhānānīti? 
Aṭṭha diṭṭhiṭṭhānāni. 
Kati diṭṭhipariyuṭṭhānānīti? 
Aṭṭhārasa diṭṭhipariyuṭṭhānāni. 
Kati diṭṭhiyo ti? 
Soḷasa diṭṭhiyo. 
Kati diṭṭhābhinivesā ti? 
Tīṇisataṃ diṭṭhābhinivesā. 
Katamo diṭṭhiṭṭhānasamugghāto ti? 
Sotāpattimaggo diṭṭhiṭṭhānasamugghāto. 
Paṭis_I,II.2: Kathaṃ abhinivesaparāmāso diṭṭhi? 
Rūpaṃ ‘Etaṃ mama,’ Eso ’ham asmi, Eso me attā’ ti abhinivesaparāmāso diṭṭhi. 
Vedanaṃ ‘Etaṃ mama’ . . . pe . . . saññaṃ . . . pe . . . saṅkhāre . . . pe . . . viññāṇaṃ ‘Etaṃ mama,’ Eso ’ham asmi, eso me attā’ ti abhinivesaparāmāso diṭṭhi. 
Cakkhuṃ ‘Etaṃ mama,’ sotaṃ . . . pe . . . ghānaṃ . . . pe . . . jivhaṃ . . . pe . . . kāyaṃ . . . pe . . . manaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpaṃ ‘Etaṃ mama,’ saddaṃ . . . pe . . . gandhaṃ . . . pe . . . rasaṃ . . . pe . . . phoṭṭhabbaṃ . . . pe . . . dhammaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
(136) Paṭis_I,II.3: Cakkhuviññāṇaṃ ‘Etaṃ mama,’ sotaviññāṇaṃ . . . pe . . . ghānaviññāṇaṃ . . . pe . . . jivhāviññāṇaṃ . . . pe . . . kāyaviññāṇaṃ . . . pe . . . manoviññāṇaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
{Cakkhusamphassaṃ} ‘Etaṃ mama,’ sotasamphassaṃ . . . pe . . . ghānasamphassaṃ . . . pe . . . jivhāsamphassaṃ . . . pe . . . kāyasamphassaṃ . . . pe . . . manosamphassaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ . . . pe . . . manosamphassajaṃ vedanaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.4: Rūpasaññaṃ ‘Etaṃ mama,’ saddasaññaṃ . . . pe . . . gandhasaññaṃ . . . pe . . . rasasaññaṃ . . . pe . . . phoṭṭhabbasaññaṃ . . . pe . . . dhammasaññaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpasañcetanaṃ ‘Etaṃ mama,’ saddasañcetanaṃ . . . pe . . . dhammasañcetanaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpataṇhaṃ ‘Etaṃ mama,’ saddataṇhaṃ . . . pe . . . dhammataṇhaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpavitakkaṃ ‘Etaṃ mama,’ saddavitakkaṃ . . . pe . . . dhammavitakkaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Rūpavicāraṃ ‘Etaṃ mama,’ saddavicāraṃ . . . pe . . . dhammavicāraṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.5: Paṭhavīdhātuṃ ‘Etaṃ mama,’ āpodhātuṃ . . . pe . . . tejodhātuṃ . . . pe . . . vāyodhātuṃ . . . pe . . . ākāsadhātuṃ . . . pe . . . viññāṇadhātuṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭhavīkasiṇaṃ ‘Etaṃ mama,’ āpokasiṇaṃ . . . pe . . . tejokasiṇaṃ . . . pe . . . vāyokasiṇaṃ . . . pe . . . nīlakasiṇaṃ . . . pe . . . pītakasiṇaṃ . . . pe . . . lohitakasiṇaṃ . . . pe . . . odātakasiṇaṃ . . . pe . . . ākāsakasiṇaṃ . . . pe . . . viññāṇakasiṇaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.6: Kesaṃ ‘Etaṃ mama,’ lomaṃ ‘Etaṃ mama,’ nakhaṃ (137) . . . pe . . . dantaṃ . . . pe . . . tacaṃ . . . pe . . . maṃsaṃ . . . pe . . . nahāruṃ1 . . . pe . . . aṭṭhaṃ . . . pe . . . aṭṭhimiñjaṃ . . . pe . . . vakkaṃ . . . pe . . . hadayaṃ . . . pe . . . yakanaṃ . . . pe . . . kilomakaṃ . . . pe . . . pihakaṃ . . . pe . . . papphāsaṃ . . . pe . . . antaṃ . . . pe . . . antaguṇaṃ . . . pe . . . udariyaṃ . . . pe . . . karīsaṃ . . . pe . . . pittaṃ . . . pe . . . semhaṃ . . . pe . . . pubbaṃ . . . pe . . . lohitaṃ . . . pe . . . sedaṃ . . . pe . . . medaṃ . . . pe . . . assuṃ . . . pe . . . vasaṃ . . . pe . . . kheḷaṃ . . . pe . . . siṅghānikaṃ . . . pe . . . lasikaṃ . . . pe . . . muttaṃ . . . pe . . . matthaluṅgaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.7: Cakkhāyatanaṃ ‘Etaṃ mama,’ rūpāyatanaṃ . . . pe . . . sotāyatanaṃ . . . pe . . . saddāyatanaṃ . . . pe . . . ghānāyatanaṃ . . . pe . . . gandhāyatanaṃ . . . pe . . . jivhāyatanaṃ . . . pe . . . rasāyatanaṃ . . . pe . . . kāyāyatanaṃ . . . pe . . . phoṭṭhabbāyatanaṃ . . . pe . . . manāyatanaṃ . . . pe . . . dhammāyatanaṃ . . . pe . . . cakkhudhātuṃ rūpadhātuṃ cakkhuviññāṇadhātuṃ . . . pe . . . sotadhātuṃ saddadhātuṃ sotaviññāṇadhātuṃ . . . pe . . . ghānadhātuṃ gandhadhātuṃ ghānaviññāṇadhātuṃ . . . pe . . . jivhādhātuṃ rasadhātuṃ jivhāviññāṇadhātuṃ . . . pe . . . kāyadhātuṃ phoṭṭhabbadhātuṃ kāyaviññāṇadhātuṃ . . . pe . . . manodhātuṃ dhammadhātuṃ manoviññāṇadhāṭuṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.8: Cakkhundriyaṃ ‘Etaṃ mama,’ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ jīvitindriyaṃ itthindriyaṃ purisindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.9: Kāmadhātuṃ ‘Etaṃ mama,’ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ (138) asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ paṭhamajjhānaṃ dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ, mettā-1 cetovimuttim, karuṇācetovimuttiṃ, muditācetovimuttiṃ, upekkhācetovimuttiṃ, ākāsānañcāyatanasamāpattiṃ viññāṇañcāyatanasamāpattiṃ ākiñcaññāyatanasamāpattiṃ nevasaññānāsaññāyatanasamāpattiṃ ‘Etaṃ mama’ . . . pe . . . abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.10: Avijjaṃ ‘Etaṃ mama,’ saṅkhāre viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phassaṃ vedanaṃ taṇhaṃ upādānaṃ bhavaṃ jātiṃ jarāmaraṇaṃ ‘Etaṃ mama,’ eso ’ham asmi, eso me attā’ ti abhinivesaparāmāso diṭṭhi. 
Evaṃ abhinivesaparāmāso diṭṭhi. 
Paṭis_I,II.11: Katamāni aṭṭha diṭṭhiṭṭhānāni? 
Khandhā pi diṭṭhiṭṭhānaṃ, avijjā pi diṭṭhiṭṭhānaṃ, phasso pi diṭṭhiṭṭhānaṃ, saññā pi diṭṭhiṭṭhānaṃ, vitakko pi diṭṭhiṭṭhānaṃ, ayoniso manasikāro pi diṭṭhiṭṭhānaṃ, pāpamitto pi diṭṭhiṭṭhānaṃ, parato pi ghoso diṭṭhiṭṭhānaṃ. 
Khandhā hetu khandhā paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ khandhā pi diṭṭhiṭṭhānaṃ; 
avijjā hetu . . . pe . . . phasso hetu . . . pe . . . saññā hetu . . . pe . . . vitakko hetu . . . pe . . . ayoniso manasikāro hetu . . . pe . . . pāpamitto hetu . . . pe . . . parato ghoso hetu parato ghoso paccayo diṭṭhiṭṭhānaṃ upādāya samuṭṭhānaṭṭhena, evaṃ parato ghoso pi diṭṭhiṭṭhānaṃ. 
Imāni aṭṭha diṭṭhiṭṭhānāni. 
Paṭis_I,II.12: Katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? 
Yā diṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhūpādānaṃ diṭṭhābhiniveso diṭṭhiparāmāso. 
Imāni aṭṭhārasa diṭṭhipariyuṭṭhānāni. 
(139) Paṭis_I,II.13: Katamā soḷasa diṭṭhiyo? 
Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, sakkāyadiṭṭhi, sakkāyavatthukā sassatadiṭṭhi, sakkāyavatthukā ucchedadiṭṭhi, antaggāhikā diṭṭhi, pubbantānudiṭṭhi, aparantānudiṭṭhi, saññojanikā diṭṭhi, ‘ahan’ ti mānavinibandhā diṭṭhi, ‘maman’ ti mānavinibandhā diṭṭhi, attavāda paṭisaññuttā diṭṭhi, lokavāda paṭisaññuttā diṭṭhi, bhavadiṭṭhi, vibhavadiṭṭhi. 
Imā soḷasa diṭṭhiyo. 
Paṭis_I,II.14: Assādadiṭṭhiyā katihākārehi abhiniveso hoti? 
Attānudiṭṭhiyā katihākārehi abhiniveso hoti? 
Micchādiṭṭhiyā katihākārehi abhiniveso hoti? 
Sakkāyadiṭṭhiyā katihākārehi abhiniveso hoti? 
Sakkāyavatthukāya sassatadiṭṭhiyā . . . pe . . . sakkāyavatthukāya ucchedadiṭṭhiyā . . . pe . . . antaggāhikāya diṭṭhiyā . . . pe . . . pubbantānudiṭṭhiyā . . . pe . . . aparantānudiṭṭhiyā . . . pe . . . saññojanikāya diṭṭhiyā . . . pe . . . ‘ahan’ ti mānavinibandhāya diṭṭhiyā . . . pe . . . ‘maman’ ti mānavinibandhāya diṭṭhiyā . . . pe . . . attavāda paṭisaññuttāya diṭṭhiyā . . . pe . . . lokavāda paṭisaññuttāya diṭṭhiyā . . . pe . . . bhavadiṭṭhiyā . . . pe . . . vibhavadiṭṭhiyā katihākārehi abhiniveso hoti? 
Paṭis_I,II.15: Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso hoti, attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti, micchādiṭṭhiyā dasahākārehi abhiniveso hoti, sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti, sakkāyavatthukāya sassatadiṭṭhiyā paṇṇarasahi ākārehi abhiniveso hoti, sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso hoti, antaggāhikāya diṭṭhiyā paññāsāya ākārehi abhiniveso hoti, pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, aparantānudiṭṭhiyā catucattāḷīsāya ākārehi abhiniveso hoti, saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, ‘ahan’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, ‘maman’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti, attavāda paṭisaññuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso hoti, (140) lokavāda paṭisaññuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso hoti, bhavadiṭṭhiyā ekena ākārena abhiniveso hoti, vibhavadiṭṭhiyā ekena ākārena abhiniveso hoti. 
Paṭis_I,II.16: Assādadiṭṭhiyā katamehi pañcatiṃsāya ākārehi abhiniveso hoti? 
‘Yaṃ rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpassa assādo’ ti abhinivesaparāmāso diṭṭhi. 
Diṭṭhi na assādo, assādo na diṭṭhi; 
aññā diṭṭhi añño assādo; 
yā ca diṭṭhi yo ca assādo, ayaṃ vuccati assādadiṭṭhi. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti; 
tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirūpāsitabbo, Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Yā diṭṭhi yo rāgo, so na diṭṭhi, diṭṭhi na rāgo; 
aññā diṭṭhi añño rāgo; 
yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo; 
tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto, diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve ’va gatiyo, nirayo vā tiracchānayoni vā. 
Micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Seyyathāpi nimbabījaṃ vā kosatakibījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañ c’ eva paṭhavīrasaṃ upādiyati yañ ca (141) āporasaṃ upādiyati sabban taṃ tittakatāya kaṭukatāya asāratāya saṃvattati. 
Taṃ kissa hetu? 
Bījaṃ hi ’ssa pāpakaṃ. 
Evameva micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assāda diṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāraṃ diṭṭhivisukaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho . . . pe . . . diṭṭhiparāmāso. 
Paṭis_I,II.17: ‘Yaṃ vedanaṃ paṭicca . . . pe . . . yaṃ saññaṃ paṭicca . . . pe . . . yaṃ saṅkhāre paṭicca . . . pe . . . yaṃ viññāṇaṃ paṭicca . . . pe . . . yaṃ cakkhuṃ paṭicca . . . pe . . . yaṃ sotaṃ paṭicca, yaṃ ghānaṃ paṭicca, yaṃ jivhaṃ paṭicca, yaṃ kāyaṃ paṭicca, yaṃ manaṃ paṭicca, yaṃ rūpe paṭicca, yaṃ sadde paṭicca, yaṃ gandhe paṭicca, yaṃ rase paṭicca, yaṃ phoṭṭhabbe paṭicca, yaṃ dhamme paṭicca, yaṃ cakkhuviññāṇaṃ paṭicca, yaṃ sotaviññāṇaṃ paṭicca, yaṃ ghānaviññāṇaṃ paṭicca, yaṃ jivhāviññāṇaṃ paṭicca, yaṃ kāyaviññāṇaṃ paṭicca, yaṃ manoviññāṇaṃ paṭicca, yaṃ cakkhusamphassaṃ paṭicca, yaṃ sotasamphassaṃ paṭicca, yaṃ ghānasamphassaṃ paṭicca, yaṃ jivhāsamphassaṃ paṭicca, yaṃ kāyasamphassaṃ paṭicca, yaṃ manosamphassaṃ paṭicca, yaṃ cakkhusamphassajaṃ vedanaṃ paṭicca, yaṃ sotasamphassajaṃ vedanaṃ paṭicca, yaṃ ghānasamphassajaṃ vedanaṃ paṭicca, yaṃ jivhāsamphassajaṃ vedanaṃ paṭicca, yaṃ kāyasamphassajaṃ vedanaṃ paṭicca, yaṃ manosamphassajaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ manosamphassajāya vedanāya assādo’ ti abhinivesaparāmāso diṭṭhi. 
Diṭṭhi na assādo, assādo na diṭṭhi; 
aññā diṭṭhi añño assādo; 
yā ca diṭṭhi yo ca assādo, (142) ayaṃ vuccati assādadiṭṭhi. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti; 
tāya diṭṭhivipaṭṭiyā samannāgato puggalo diṭṭhivipanno, diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirūpāsitabbo, Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Yā diṭṭhi yo rāgo, so na diṭṭhi, diṭṭhi na rāgo; 
aññā diṭṭhi añño rāgo; 
yā ca diṭṭhi yo ca rāgo, ayaṃ vuccati diṭṭhirāgo; 
tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto, diṭṭhirāgaratte puggale dinnaṃ dānaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve ’va gatiyo, nirayo vā tiracchānayoni vā. 
Micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Seyyathāpi nimbabījaṃ vā kosatakibījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañ c’ eva pathavīrasaṃ upādiyati yañ ca āporasaṃ upādiyati sabban taṃ tittakatāya kaṭukatāya asāratāya saṃvattati. 
Taṃ kissa hetu? 
Bījaṃ hi ’ssa pāpakaṃ. 
Evameva micchādiṭṭhikassa purisapuggalassa yañ c’ eva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañ ca vacīkammaṃ . . . pe . . . yañ ca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti. 
Taṃ kissa hetu? 
Diṭṭhi hi ’ssa pāpikā. 
Assādadiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhigataṃ diṭṭhigahaṇaṃ diṭṭhikantāraṃ diṭṭhivisukaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhi-(143)palibodho . . . pe . . . diṭṭhiparāmāso. 
Imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo. 
Paṭis_I,II.18: Atthi saññojanāni c’ eva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo. 
Katamāni saññojanāni c’ eva diṭṭhiyo ca? 
Sakkāyadiṭṭhi sīlabbataparāmāso. Imāni saññojanāni c’ eva diṭṭhiyo ca. 
Katamāni saññojanāni na ca diṭṭhiyo? 
Kāmarāgasaññojanaṃ paṭighasaññojanaṃ mānasaññojanaṃ vicikicchāsaññojanaṃ bhavarāgasaññojanaṃ issāsaññojanaṃ macchariyasaññojanaṃ anusayasaññojanaṃ avijjāsaññojanaṃ. 
Imāni saññojanāni na ca diṭṭhiyo. 
Assādadiṭṭhiyā imehi pañcatiṃsāya ākārehi abhiniveso hoti. 
Paṭis_I,II.19: Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; 
vedanaṃ . . . pe . . . saññaṃ . . . pe . . . saṅkhāre . . . pe . . . viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Paṭis_I,II.20: kathaṃ rūpaṃ attato samanupassati? 
Idh’ ekacco paṭhavīkasiṇaṃ attato samanupassati ‘yaṃ paṭhavīkasiṇaṃ so ahaṃ, yo ahaṃ taṃ paṭhavīkasiṇan’ ti paṭhavīkasiṇañ ca attañ ca advayaṃ samanupassati. 
Seyyathāpi telappadīpassa jhāyato ‘yā acci (144) so vaṇṇo, yo vaṇṇo sā accīti’ acciñ ca vaṇṇañ ca advayaṃ samanupassati. 
Evamevaṃ idh’ ekacco pathavīkasiṇaṃ attato samanupassati ‘yaṃ paṭhavīkasiṇaṃ so ahaṃ, yo ahaṃ taṃ paṭhavīkasiṇan’ ti paṭhavīkasiṇañ ca attañ ca advayaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi; 
diṭṭhi ’na vatthu, vatthu na diṭṭhi; 
aññā diṭṭhi, aññaṃ vatthu; 
yā ca diṭṭhi yañ ca vatthu, ayaṃ paṭhamā rūpavatthukā attānudiṭṭhi, attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti. 
Attanudiṭṭhi micchādiṭṭhi, micchādiṭṭhikassa purisapuggalassa dve ’va gatiyo . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Idh’ ekacco āpokasiṇaṃ tejokasiṇaṃ vāyokasiṇaṃ nīlakasiṇaṃ pītakasiṇaṃ lohitakasiṇaṃ odātākasiṇaṃ attato samanupassati ‘yaṃ odātakasiṇaṃ so ahaṃ, yo ahaṃ taṃ odātakasiṇan’ ti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati. 
Paṭis_I,II.21: Kathaṃ rūpavantaṃ attānaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ ti rūpavantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho chāyāsampanno assa, tamenaṃ puriso evaṃ vadeyya ‘Ayaṃ rukkho ayaṃ chāyā, añño rukkho aññā chāyā, so kho panāyaṃ rukkho imāya chāyāya chāyāvā’ ti chāyāvantaṃ rukkhaṃ samanupassati. 
Evamevaṃ idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ ti rūpavantaṃ attānaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi; 
diṭṭhi na vatthu, vatthu na diṭṭhi; 
aññā diṭṭhi, aññaṃ vatthu; 
yā ca diṭhi yañ ca vatthu, ayaṃ dutiyā rūpavatthukā attānudiṭṭhi, attānudiṭṭhi micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpavantaṃ attānaṃ samanupassati. 
(145) Paṭis_I,II.22: Kathaṃ attani rūpaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani idaṃ rūpan’ ti attani rūpaṃ samanupassati. 
Seyyathāpi pupphaṃ gandhasampannaṃ assa, tamenaṃ puriso evaṃ vadeyya ‘Idaṃ pupphaṃ ayaṃ gandho, aññaṃ pupphaṃ añño gandho, so kho panāyaṃ gandho imasmiṃ pupphe’ ti, pupphasmiṃ gandhaṃ samanupassati. 
Evamevaṃ idh’ ekacco vedanaṃ . . . pe . . . viññāṇaṃ samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā imasmiñ ca pana attani idaṃ rūpan’ ti attani rūpaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ tatiyā rūpavatthukā attānudiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani rūpaṃ samanupassati. 
Paṭis_I,II.23: Kathaṃ rūpasmiṃ attānaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rūpe’ ti rūpasmiṃ attānaṃ samanupassati. 
Seyyathāpi maṇi karaṇḍake pakkhitto assa, tamenaṃ puriso evaṃ vadeyya ‘Ayaṃ maṇi ayaṃ karaṇḍako, añño maṇi añño karaṇḍako, so kho panāyaṃ maṇi imasmiṃ karaṇḍake’ ti, karaṇḍakasmiṃ maṇiṃ samanupassati. 
Evamevaṃ idh’ ekacco vedanaṃ . . . pe . . . viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ rūpe’ ti rūpasmiṃ attānaṃ samanupassati. 
Abhivesaparāmāso diṭṭhi . . . pe . . . ayaṃ catutthā rūpavatthukā attānudiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpasmiṃ attānaṃ samanupassati1. 
Paṭis_I,II.24: Kathaṃ vedanaṃ attato samanupassati? 
Idh’ ekacco cakkhusamphassajaṃ vedanaṃ, sotasamphassajaṃ vedanaṃ, ghānasamphassajaṃ vedanaṃ jivhāsamphassajaṃ vedanaṃ kāyasamphassajaṃ vedanaṃ manosamphassajaṃ vedanaṃ attato samanupassati, ‘yā (146) manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’ ti manosamphassajaṃ vedanañ ca attañ ca advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . advayaṃ samanupassati. 
Evamevaṃ idh’ ekacco manosamphassajaṃ vedanaṃ attato samanupassati ‘yā manosamphassajā vedanā so ahaṃ, yo ahaṃ sā manosamphassajā vedanā’ ti manosamphassajaṃ vedanañ ca attañ ca advayaṃ samanupassati. 
Abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā vedanāvatthukā attānudiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ vedanaṃ attato samanupassati. 
Paṭis_I,II.25: Kathaṃ vedanāvantaṃ attānaṃ samanupassati? 
Idh’ ekacco saññaṃ {saṅkhāre} viññāṇaṃ rūpaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāya vedanāvā’ ti vedanāvantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ vedanāvantaṃ attānaṃ samanupassati. 
Paṭis_I,II.26: Kathaṃ attani vedanaṃ samanupassati? 
Idh’ ekacco saññaṃ . . . pe . . . rūpaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani ayaṃ vedanā’ ti attani vedanaṃ samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani vedanaṃ samanupassati. 
Paṭis_I,II.27: Kathaṃ vedanāya attānaṃ samanupassati? 
Idh’ ekacco saññaṃ . . . pe . . . rūpaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya vedanāyāti’ vedanāya attānaṃ samanupassati. 
Seyyathāpi maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ vedanāya attānaṃ samanupassati. 
Paṭis_I,II.28: Kathaṃ saññaṃ attato samanupassati? 
Idh’ ekacco cakkhusamphassajaṃ saññaṃ . . . pe . . . manosamphassajaṃ saññaṃ attato samanupassati. 
Yā manosamphassajā saññā . . . pe . . . advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . imāni (147) saññojanāni na ca diṭṭhiyo. 
Evaṃ saññaṃ attato samanupassati. 
Paṭis_I,II.29: Kathaṃ saññāvantaṃ {attānaṃ} samanupassati? 
Idh’ ekacco saṅkhāre . . . pe . . . vedanaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya saññāya saññāvā’ ti saññāvantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saññāvantaṃ attānaṃ samanupassati. 
Paṭis_I,II.30: Kathaṃ attani saññaṃ samanupassati? 
Idh’ ekacco saṅkhāre . . . pe . . . vedanaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani ayaṃ saññā’ ti attani saññaṃ samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani saññaṃ samanupassati. 
Paṭis_I,II.31: Kathaṃ saññāya attānaṃ samanupassati? 
Idh’ ekacco saṅkhāre . . . pe . . . vedanaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imāya saññāyāti’ saññāya attānaṃ samanupassati. 
Seyyathāpi maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saññāya attānaṃ samanupassati. 
Paṭis_I,II.32: Kathaṃ saṅkhāre attato samanupassati? 
Idh’ ekacco cakkhusamphassajaṃ cetanaṃ . . . pe . . . manosamphassajaṃ cetanaṃ attato samanupassati. 
Yā manosamphassajā cetanā . . . pe . . . advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saṅkhāre attato samanupassati. 
Paṭis_I,II.33: Kathaṃ saṅkhāravantaṃ attānaṃ samanupassati? 
Idh’ ekacco viññāṇaṃ . . . pe . . . saññaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imehi saṅkhārehi saṅkhāravā’ ti saṅkhāravantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saṅkhāravantaṃ attānaṃ samanupassati. 
(148) Paṭis_I,II.34: Kathaṃ attani saṅkhāre samanupassati? 
Idh’ ekacco viññāṇaṃ . . . pe . . . saññaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani ime saṅkhārā’ ti attani saṅkhāre samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani saṅkhāre samanupassati. 
Paṭis_I,II.35: Kathaṃ saṅkhāresu attānaṃ samanupassati? 
Idh’ ekacco viññāṇaṃ . . . pe . . . saññaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imesu saṅkhāresūti’ saṅkhāresu attānaṃ samanupassati. 
Seyyathāpe maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ saṅkhāresu attānaṃ samanupassati. 
Paṭis_I,II.36: Kathaṃ viññāṇaṃ attato samanupassati? 
Idh’ ekacco cakkhuviññāṇaṃ . . . pe . . . manoviññāṇaṃ attato samanupassati. 
Yaṃ manoviññāṇaṃ . . . pe . . . advayaṃ samanupassati. 
Seyyathāpi telappadīpassa . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ viññāṇaṃ attato samanupassati. 
Paṭis_I,II.37: Kathaṃ viññāṇavantaṃ attānaṃ samanupassati? 
Idh’ ekacco rūpaṃ . . . pe . . . saṅkhāre attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā viññāṇena viññāṇavā’ ti viññāṇavantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ viññāṇavantaṃ attānaṃ samanupassati. 
Paṭis_I,II.38: Kathaṃ attani viññāṇaṃ samanupassati? 
Idh’ ekacco rūpaṃ . . . pe . . . saṅkhāre attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, imasmiñ ca pana attani idaṃ viññāṇan’ ti attani viññāṇaṃ samanupassati. 
Seyyathāpi pupphaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ attani viññāṇaṃ samanupassati. 
Paṭis_I,II.39: Kathaṃ viññāṇasmiṃ attānaṃ samanupassati? 
Idh’ ekacco rūpaṃ . . . pe . . . saṅkhāre attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā imasmiṃ viññāṇe ti viññāṇ-(149)asmiṃ attānaṃ samanupassati. 
Seyyathāpi maṇi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ viññāṇasmiṃ attānaṃ samanupassati. 
Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.40: Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti? 
‘Natthi dinnan’ ti vatthuṃ evaṃvādo micchādiṭṭhābhinivesaparāmāso diṭṭhi: diṭṭhi na vatthuṃ, vatthuṃ na diṭṭhi; 
aññā diṭṭhi, aññaṃ vatthuṃ; 
yā ca diṭṭhi yañ ca vatthuṃ ayaṃ paṭhamā micchāvatthukā micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Natthi yiṭṭhan’ ti vatthuṃ . . . pe . . . ‘natthi hutan’ ti vatthuṃ, ‘natthi sukatadukkatānaṃ kammānaṃ phalaṃ vipāko’ ti vatthuṃ, ‘natthi ayaṃ loko’ ti vatthuṃ, ‘natthi paro loko’ ti vatthuṃ, ‘natthi mātā’ ti vatthuṃ, ‘natthi pitā’ ti vatthuṃ, ‘natthi sattā opapātikā’ ti vatthuṃ, ‘natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti’ vatthuṃ evaṃvādo micchādiṭṭhābhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ dasamā micchāvatthukā micchādiṭṭhi, micchādiṭṭhi diṭṭhivipatti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Micchādiṭṭhiyā imehi dasahākārehi abhiniveso hoti. 
Paṭis_I,II.41: Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. 
Kathaṃ rūpaṃ attato samanupassati? 
Idh’ ekacco paṭhavīkasiṇaṃ . . . pe . . . odātakasiṇaṃ (150) attato samanupassati- ‘yaṃ odātakasiṇaṃ so ahaṃ, yo ahaṃ taṃ odātakasiṇan’ ti odātakasiṇañ ca attañ ca advayaṃ samanupassati. 
Seyyathāpi telappadīpassa jhāyato . . . pe . . . evamevaṃ idh’ ekacco odātakasiṇaṃ attato samanupassati. 
Abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā rūpavatthukā sakkāyadiṭṭhi, sakkāyadiṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati . . . pe . . . Sakkāyadiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.42: Sakkāyavatthukāya sassatadiṭṭhiyā katamehi paṇṇarasahi ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī . . . pe . . . sappurisadhamme avinīto rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ, vedanāvantaṃ vā attānaṃ, saññāvantaṃ vā attānaṃ, saṅkhāravantaṃ vā attānaṃ, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. 
Kathaṃ rūpavantaṃ attānaṃ samanupassati? 
Idh’ ekacco vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati; 
tassa evaṃ hoti ‘Ayaṃ kho me attā, so kho pana me ayaṃ attā iminā rūpena rūpavā’ ti rūpavantaṃ attānaṃ samanupassati. 
Seyyathāpi rukkho chāyā sampanno assa . . . pe . . . evamevaṃ idh’ ekacco vedanaṃ . . . pe . . . ayaṃ paṭhamā sakkāyavatthukā sassatadiṭṭhi, sassatadiṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpavantaṃ attānaṃ samanupassati . . . pe . . . Sakkāyavatthukāya sassatadiṭṭhiyā imehi paṇṇarasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.43: Sakkāyavatthukāya ucchedadiṭṭhiyā katamehi pañcahi ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī . . . pe . . . sappurisadhamme avinīto rūpaṃ attato samanupassati, vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati. 
Kathaṃ rūpaṃ attato samanupassati? (151) Idh’ ekacco paṭhavīkasiṇaṃ . . . pe . . . odātakasiṇaṃ attato samanupassati- ‘yaṃ odātakasiṇaṃ so ahaṃ’ . . . pe . . . advayaṃ samanupassati. 
Seyyathāpe telappadīpassa jhāyato . . . pe . . . ayaṃ paṭhamā sakkāyavatthukā ucchedadiṭṭhi, ucchedadiṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati . . . pe . . . Sakkāyavatthukāya ucchedadiṭṭhiyā imehi pañcahi ākārehi abhiniveso hoti. 
Paṭis_I,II.44: Antaggāhikāya diṭṭhiyā katamehi paññāsāya ākārehi abhiniveso hoti? 
‘Sassato loko’ ti antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? 
‘Asassato loko’ ti antaggāhikāya diṭṭhiya katihākārehi abhiniveso hoti? 
‘Antavā loko’ ti antaggākhikāya diṭṭhiyā, ‘anantavā loko’ ti antaggāhikāya diṭṭhiyā, ‘Taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā, ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā, ‘Hoti Tathāgoto paraṃ maraṇā’ ti, ‘Na hoti Tathāgato paraṃ maraṇā’ ti, ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti, ‘N’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti? 
‘Sassato loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti . . . pe . . . ‘N’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.45: ‘Sassato loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ loko c’ eva sassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito ti antaggāhikā diṭṭhi. 
Diṭṭhi na vatthuṃ vatthuṃ na diṭṭhi, aññā diṭṭhi aññaṃ vatthuṃ, yā ca diṭṭhi yañ ca vatthuṃ ayaṃ paṭhamā ‘sassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Vedanā loko c’ eva sassatā cāti’ . . . pe . . . ‘saññā, saṅkhārā, viññāṇaṃ loko c’ eva sassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto . . . pe . . . ayaṃ (152) pañcamī ‘sassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Sassato loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.46: ‘Asassato loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ loko c’ eva asassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito ti antaggāhikā diṭṭhi. 
Diṭṭhi na vatthuṃ vatthuṃ na diṭṭhi, aññā diṭṭhi aññaṃ vatthuṃ, yā ca diṭṭhi yañ ca vatthuṃ ayaṃ paṭhamā ‘Asassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Vedanā loko c’ eva asassatā cāti’ . . . pe . . . ‘saññā, saṅkhārā, viññāṇaṃ loko c’ eva asassatañ cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto . . . pe . . . ayaṃ pañcamī ‘Asassato loko’ ti antaggāhikā diṭṭhi, antaggāhikā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Asassato loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.47: ‘Antavā loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
Idh’ ekacco parittaṃ okāsaṃ nīlakato pharati; 
tassa evaṃ hoti ‘Antavā ayaṃ loko parivaṭṭumo’ ti antasaññī hoti: ‘yaṃ pharati taṃ vatthuñ c’ eva loko ca, yena pharati so attā c’ eva loko cāti’ abhinivesaparāmāso diṭṭhi, tāya diṭṭhiyā so anto gahito ti antaggāhikā diṭṭhi. 
Diṭṭhi na vatthuṃ . . . pe . . . ayaṃ paṭhamā ‘antavā loko’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Idh’ ekacco parittaṃ okāsaṃ pītakato pharati, lohitakato pharati, odātakato pharati, obhāsakato pharati; 
tassa evaṃ hoti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. (153) ‘Antavā loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.48: ‘Anantavo loko’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
Idh’ ekacco vipulaṃ okāsaṃ nīlakato pharati; 
tassa evaṃ hoti ‘Anantavā ayaṃ loko apariyanto’ ti anantasaññī hoti: yaṃ pharati . . . pe . . . ayaṃ paṭhamā ‘anantavā loko’ ti antaggākhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Idh’ ekacco vipulaṃ okāsaṃ pītakato . . . pe . . . obhāsakato pharati; 
tassa evaṃ hoti . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Anantavā loko’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.49: ‘Taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ jīvañ c’ eva sarīrañ ca, yaṃ jīvaṃ taṃ sarīraṃ . . . pe . . . ayaṃ paṭhamā ‘taṃ jīvaṃ taṃ sarīran’ ti abhinivesaparāmāso diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ jīvañ c’ eva sarīrañ ca, yaṃ jīvaṃ taṃ sarīraṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.50: ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ sarīraṃ na jīvaṃ, jīvaṃ na sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīran’ ti abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ sarīraṃ na jīvaṃ, jīvaṃ na sarīraṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. (154) ‘Aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.51: ‘Hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ, Tathāgato kāyassa bhedā hoti pi tiṭṭhati pi uppajjati pi nibbattati pīti’ abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.52: ‘Na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ, Tathāgato kāyassa bhedā ucchijjati vinassati, na hoti Tathāgato paraṃ maraṇā’ ti abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.53: ‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ, Tathāgato kāyassa bhedā hoti ca na ca hotīti’ abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Paṭis_I,II.54: ‘N’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti (155) antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti? 
‘Rūpaṃ idh’ eva maraṇadhammaṃ,’ ‘Tathāgato kāyassa bhedā hoti ca na ca hotīti’ abhinivesaparāmāso diṭṭhi . . . pe . . . ayaṃ paṭhamā ‘n’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Vedanā, saññā, saṅkhārā, viññāṇaṃ idh’ eva maraṇadhammaṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti. 
Antaggāhikāya diṭṭhiyā imehi paññāsāya ākārehi abhiniveso hoti. 
Paṭis_I,II.55: Pubbantānudiṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā. 
Pubbantānudiṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.56: Aparantānudiṭṭhiyā katamehi catucattāḷīsāya ākārehi abhiniveso hoti? 
Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā. 
Aparantānudiṭṭhiyā imehi catucattāḷīsāya ākārehi abhiniveso hoti. 
Paṭis_I,II.57: Saññojanikāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ . . . pe . . . diṭṭhābhiniveso diṭṭhiparāmāso. 
Saññojanikāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.58: ‘Ahan’ ti mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
‘Cakkhuṃ ahan’ ti abhinivesaparāmāso ‘ahan’ ti mānavinibandhā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . 
(156) ayaṃ paṭhamā ‘ahan’ ti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Sotaṃ ahan’ ti . . . pe . . . ‘ghānaṃ, jivhā, kāyo, mano, rūpā, dhammā, cakkhuviññāṇaṃ, manoviññāṇaṃ ahan’ ti abhinivesaparāmāso ‘ahan’ ti mānavinibandhā diṭṭhi1 . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Ahan’ ti mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.59: ‘Maman’ ti mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti? 
‘Cakkhuṃ maman’ ti abhinivesaparāmāso ‘maman’ ti mānavinibandhā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . ayaṃ paṭhamā ‘maman’ ti mānavinibandhā diṭṭhi, mānavinibandhā diṭṭhi micchādiṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Sotaṃ maman’ ti . . . pe . . . ‘ghānaṃ, jivhā, kāyo, mano, rūpā, dhammā, cakkhuviññāṇaṃ, manoviññaṇaṃ maman’ ti abhinivesaparāmāso ‘maman’ ti mānavinibandhā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
‘Maman’ ti mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti. 
Paṭis_I,II.60: Attavādapaṭisaññuttāya diṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti? 
Idha assutavā puthujjano ariyānaṃ adassāvī . . . pe . . . sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ . . . pe . . . vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ . . . pe . . . Kathaṃ rūpaṃ attato samanupassati? 
Idh’ ekacco paṭhavīkasiṇaṃ . . . pe . . . odātakasiṇaṃ attato samanupassati; 
‘yaṃ odātakasiṇaṃ, so ahaṃ’ . . . pe . . . seyyathāpi telappadīpassa jhāyato . . . pe . . . evamevaṃ idh’ ekacco odātakasiṇaṃ attato samanupassati (157) . . . pe . . . ayaṃ paṭhamā rūpavatthukā attavāda paṭisaññuttā diṭṭhi . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Evaṃ rūpaṃ attato samanupassati . . . pe . . . Attavāda paṭisaññuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.61: Lokavādapaṭisaññuttāya diṭṭhiyā katamehi aṭṭhahi ākārehi abhiniveso hoti? 
‘Sassato attā ca loko cāti’ abhinivesaparāmāso lokavāda paṭissaññuttā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. ‘Asassato attā ca loko cāti’ . . . pe . . . ‘sassato ca asassato ca attā ca loko cāti’ . . . pe . . . ‘n’ eva sassato nāsassato attā ca loko cāti’ . . . pe . . . ‘antavā attā ca loko cāti’ . . . pe . . . ‘anantavā attā ca loko cāti’ . . . pe . . . ‘antavā ca anantavā ca attā ca loko cāti’ . . . pe . . . ‘n’ ev’ antavā nānantavā attā ca loko cāti’ abhinivesaparāmāso lokavāda paṭisaññuttā diṭṭhi; 
diṭṭhi na vatthuṃ . . . pe . . . imāni saññojanāni na ca diṭṭhiyo. 
Lokavāda paṭisaññuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti. 
Paṭis_I,II.62: Oliyanābhiniveso bhavadiṭṭhi, atidhāvanābhiniveso vibhavadiṭṭhi; 
assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo? 
Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo? . . . pe . . . Lokavāda paṭisaññuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo? 
Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo; 
micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo; 
sakkāyavatthukāya sassatadiṭṭhiyā paṇṇa-(158)rasahi ākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘sassato loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhivineso sabbāvatā bhavadiṭṭhiyo; 
‘asassato loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘antavā loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘anantavā loko’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘taṃ jīvaṃ taṃ sarīran’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘aññaṃ jīvaṃ aññaṃ sarīran’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
‘hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
‘na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘hoti ca na ca hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘n’ eva hoti na na hoti Tathāgato paraṃ maraṇā’ ti antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
aparantānudiṭṭhiyā catucattāḷīsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo; 
‘ahan’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasa ākārehi abhiniveso sabbāvatā vibhavadiṭṭhiyo; 
‘maman’ ti mānavinibandhāya diṭṭhiyā aṭṭhārasa ākārehi abhiniveso sabbāvatā bhavadiṭṭhiyo; 
attavāda paṭisaññuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo; 
lokavāda paṭisaññuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo siyā vibhavadiṭṭhiyo. 
Sabbāvatā diṭṭhiyo assādadiṭṭhiyo, sabbāvatā diṭṭhiyo attānudiṭṭhiyo, sabbāvatā diṭṭhiyo micchādiṭṭhiyo, sabbāvatā diṭṭhiyo sakkāyadiṭṭhiyo, sabbāvatā diṭṭhiyo antaggāhikā diṭṭhiyo, sabbā-(159)vatā diṭṭhiyo saññojanikā diṭṭhiyo, attavādapaṭisaññuttā diṭṭhiyo bhavadiṭṭhiyo vibhavadiṭṭhiyo. 
Etaṃ dvayaṃ takkitā nissitā ye tesaṃ nirodhamhi n’ atthi ñāṇaṃ yatthāyaṃ loko viparītasaññī ti. 
Paṭis_I,II.63: Dvīhi Bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā oliyanti eke, atidhāvanti eke, cakkhummanto ca passanti. 
Kathañ ca Bhikkhave oliyanti eke? 
Bhavārāmā Bhikkhave devamanussā bhavaratā bhavasammuditā, tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. 
Evaṃ kho Bhikkhave oliyanti eke. 
Kathañ ca Bhikkhave atidhāvanti eke? 
Bhaven’ eva kho pan’ eke aṭṭiyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti, ‘yato kira bho ayaṃ attā kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā’ ti, etaṃ santaṃ ekaṃ paṇītaṃ yathābhavanti. Evaṃ kho Bhikkhave atidhāvanti eke. 
Kathañ ca Bhikkhave cakkhumanto ca passati? 
Idha Bhikkhave bhikkhu bhūtaṃ bhūtato passati, bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Evaṃ kho Bhikkhave cakkhumanto ca passanti. 
Yo bhūtaṃ bhūtato disvā bhūtassa ca atikkamaṃ yathābhūtedhimuccati bhavataṇhāparikkhayā, sa ve bhūtassa pariññā vītataṇho bhavābhave bhūtassa vibhavā bhikkhu nāgacchati punabbhavan ti. 
(160) Paṭis_I,II.64: Tayo puggalā vipannadiṭṭhī, tayo puggalā sampannadiṭṭhī. 
Katame tayo puggalā vipannadiṭṭhī? 
Titthiyo ca titthiyasāvako ca yo ca micchādiṭṭhiko; 
ime tayo puggalā vipannadiṭṭhī. 
Katame tayo puggalā sampannadiṭṭhī? 
Tathāgato ca Tatthāgatasāvako ca yo ca sammādiṭṭhiko; 
ime tayo puggalā sampannadiṭṭhī. 
Kodhano upanāhī ca pāpamakkhī ca yo naro vipannadiṭṭhi māyāvī taṃ jaññā ‘vasalo’ iti. 
akodhano anupanāhī amakkhī suddhataṃ gato sampannadiṭṭhi medhāvī taṃ jaññā ‘ariyo’ itīti. 
Paṭis_I,II.65: tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo. 
Katamā tisso vipannadiṭṭhiyo? 
‘Etaṃ maman’ ti vipannadiṭṭhi, ‘Eso ’haṃ asmīti’ vipannadiṭṭhi, ‘Eso me attā’ ti vipannadiṭṭhi. 
Imā tisso vipannadiṭṭhiyo. 
Katamā tisso sampannadiṭṭhiyo? 
‘N’ etaṃ maman’ ti sampannadiṭṭhi, ‘N’ eso ’haṃ asmīti’ sampannadiṭṭhi, ‘Na me so attā’ ti sampannadiṭṭhi. 
Imā tisso sampannadiṭṭhiyo. 
Paṭis_I,II.66: ‘Etaṃ maman’ ti kā diṭṭhi? 
Kati diṭṭhiyo? 
Katamantānuggahitā tā diṭṭhiyo? 
‘Eso ’haṃ asmīti’ kā diṭṭhi? 
Kati diṭṭhiyo? 
Katamantānuggahitā tā diṭṭhiyo? 
‘Eso me attā’ ti kā diṭṭhi? 
kati diṭṭhiyo? 
Katamantānuggahitā tā diṭṭhiyo? 
‘Etaṃ maman’ ti pubbantānudiṭṭhi, aṭṭhārasa diṭṭhiyo, pubbantānuggahitā tā diṭṭhiyo. 
‘Eso ’haṃ asmīti’ aparantānudiṭṭhi, catucattāḷīsa diṭṭhiyo, aparantānuggahitā tā diṭṭhiyo. 
(161) ‘Eso me attā’ ti vīsativatthukā attānudiṭṭhi, vīsativatthukā sakkāyadiṭṭhi, sakkāyadiṭṭhipamukhāni dvāsaṭṭhi diṭṭhigatāni, pubbantāparantānuggahitā tā diṭṭhiyo. 
Paṭis_I,II.68: Ye keci Bhikkhave mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā; 
tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā pañcannaṃ idha vihāya niṭṭhā. 
Katamesaṃ pañcannaṃ idha niṭṭhā? 
Sattakkhattuparamassa kolaṅkolassa ekabījissa sakadāgāmissa yo ca diṭṭhe va dhamme Arahā. 
Imesaṃ pañcannaṃ idha niṭṭhā. 
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? 
Antarāparinibbāyissa upahaccaparinibbāyissa asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa uddhaṃsotassa akaniṭṭhagāmino. 
Imesaṃ pañcannaṃ idha vihāya niṭṭhā. 
Paṭis_I,II.69: Ye keci Bhikkhave mayi aveccapasannā, sabbe te sotāpannā; 
tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. 
Katamesaṃ pañcannaṃ idha niṭṭhā? 
Sattakkhattuparamassa kolaṅkolassa ekabījissa sakadāgāmissa yo ca diṭṭhe va dhamme Arahā. 
Imesaṃ pañcannaṃ idha niṭṭhā. 
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? 
Antarāparinibbāyissa {upahaccaparinibbāyissa} asaṅkhāraparinibbāyissa sasaṅkhāraparinibbāyissa {uddhaṃsotassa} akaniṭṭhagāmino. 
Imesaṃ pañcannaṃ idha vihāya niṭṭhā. 
Ye keci Bhikkhave mayi aveccapasannā, sabbe te sotāpannā; 
tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā3. 
Diṭṭhikathā samattā. 
(162) III. MAHĀVAGGE ĀNĀPĀNAKATHĀ. 
Paṭis_I,III.1: SOḶASAVATTHUKAṂ ānāpānasatisamādhiṃ bhāvayato samādhikāni dve ñāṇasatāni uppajjanti- aṭṭha paripanthe ñāṇāni, aṭṭha upakāre ñāṇāni, aṭṭhārasa upakkilese ñāṇāni, terasa vodāne ñāṇāni, battiṃsaṃ satokārīsu ñāṇāni, catuvīsati samādhivasena ñāṇāni, dvesattati vipassanāvasena ñāṇāni, aṭṭha nibbidāñāṇāni, aṭṭha nibbidānulomañāṇāni, aṭṭha nibbidāyapaṭipassaddhiñāṇāni, ekavīsati vimuttisukhe ñāṇāni. 
Paṭis_I,III.2: Katamāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni? 
Kāmacchando samādhissa paripantho, nekkhammaṃ samādhissa upakāraṃ; 
byāpādo smādhissa paripantho, abyāpādo samādhissa upakāraṃ; 
thīnamiddhaṃ samādhissa paripantho, ālokasaññā samādhissa upakāraṃ; 
uddhaccaṃ samādhissa paripantho, avikkhepo samādhissa upakāraṃ; 
vicikicchā samādhissa paripantho, dhammavavatthānaṃ samādhissa upakāraṃ; 
avijjā samādhissa paripantho, ñāṇaṃ samādhissa upakāraṃ; 
arati samādhissa paripantho, pāmojjaṃ samādhissa upakāraṃ; 
sabbe pi akusalā dhammā samādhissa paripantho, sabbe pi kusalā dhammā samādhissa upakāraṃ. 
Imāni aṭṭha paripanthe ñāṇāni, aṭṭha ca upakāre ñāṇāni. 
Imehi soḷasahi ākārehi uddhataṃ cittaṃ samuducittaṃ cittaṃ ekatte santiṭṭhati, nīvaraṇehi visujjhati. 
(163) Paṭis_I,III.3: katame te ekattā? 
Nekkhammaṃ ekattaṃ, abyāpādo ekattaṃ, ālokasaññā ekattaṃ, avikkhepo ekattaṃ, dhammavavatthānaṃ ekattaṃ, ñāṇaṃ ekattaṃ, pāmojjaṃ ekattaṃ, sabbe pi kusalā dhammā ekattā. 
Katāme te nīvaraṇā? 
Kāmacchando nīvaraṇaṃ, byāpādo nīvaraṇaṃ, thīnamiddhaṃ nīvaraṇaṃ, uddhaccaṃ nīvaraṇaṃ, vicikicchā nīvaraṇaṃ, avijjā nīvaraṇaṃ, arati nīvaraṇaṃ, sabbe pi akusalā dhammā nīvaraṇā1. 
Paṭis_I,III.4: ‘Nīvaraṇā’ ti. 
Ken’ aṭṭhena nīvaraṇā? 
Niyyānāvaranaṭṭhena nīvaraṇā. 
Katame te niyyānā? 
Nekkhammaṃ ariyānaṃ niyyānam, tena ca nekkhammena ariyā niyyanti; 
kāmacchando niyyānāvaraṇaṃ, tena ca kāmacchandena nivutattā nekkhammaṃ ariyānaṃ niyyānaṃ na pajānātīti kāmacchando niyyānāvaraṇaṃ; 
abyāpādo ariyānaṃ niyyānaṃ, tena ca abyāpādena ariyā niyyanti; 
byāpādo niyyānāvaraṇaṃ, tena ca byāpādena nivutattā abyāpādaṃ ariyānaṃ niyyānaṃ na pajānātīti byāpādo niyyānāvaraṇaṃ; 
ālokasaññā ariyānaṃ . . . pe . . . ariyā niyyanti, thīnamiddhaṃ niyyānāvaraṇaṃ . . . pe . . . niyyānāvaraṇaṃ; 
avikkhepo ariyānaṃ . . . pe . . . ariyā niyyanti, uddhaccaṃ niyyānāvaraṇaṃ . . . pe . . . niyyānāvaraṇaṃ; 
dhammavavatthānaṃ ariyānaṃ . . . pe . . . ariyā niyyanti, vicikicchā niyyānāvaraṇaṃ . . . pe . . . niyyānāvaraṇaṃ; 
ñāṇaṃ ariyānaṃ . . . pe . . . ariyā niyyanti, avijjā niyyānāvaraṇam pe . . . ariyā niyyanti, arati niyyānāvaraṇaṃ; 
sabbe pi kusalā dhammā ariyānaṃ . . . pe . . . ariyā niyyanti, sabbe pi akusalā dhammā niyyānāvaraṇā . . . pe . . . niyyānāvaraṇā. 
Imehi ca pana nīvaraṇehi visuddhacittassa (164) soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato khaṇikasamodhānā. 
Paṭis_I,III.5: Katame aṭṭhārasa upakkilesā uppajjanti? 
Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattavikkhepagataṃ cittaṃ samādhissa paripantho, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhāvikkhepagataṃ cittaṃ samādissa paripantho, assāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho, passāsapaṭikaṅkhanā nikanti taṇhācariyā samādhissa paripantho, assāsenābhitunnassa passāsapaṭilābhe mucchanā samādhissa paripantho, passāsenābhitunnassa assāsapaṭilābhe mucchanā samādhissa paripantho. 
Anugacchanā ca assāsaṃ passāsaṃ anugacchanā sati ajjhattavikkhepā kaṅkhanā bahiddhāvikkhepapatthanā, 4assāsenābhitunnassa passāsapaṭilābhe mucchanā passāsenābhitunnassa assāsapaṭilābhe mucchanā, cha ete upakkilesā ānāpānasatisamādhissa yehi vikkhepamānassa no ca cittaṃ vimuccati vimokkhaṃ appajānantā te honti parapattiyā ti. 
Paṭis_I,III.6: Nimittaṃ āvajjato assāse cittaṃ vikampati, samādhissa paripantho, assāsaṃ āvajjato nimitte cittaṃ vikampati, samādhissa paripantho; 
nimittaṃ āvajjato passāse cittaṃ vikampati, samādhissa paripantho; 
passāsaṃ āvajjato nimitte cittaṃ vikampati, samādhissa paripantho; 
assāsaṃ āvajjato passāse cittaṃ vikampati, samādhissa paripantho; 
passāsaṃ āvajjato assāse cittaṃ vikampati, samādhissa paripantho. 
(165) Nimittaṃ āvajjamānassa assāse vikkhipate mano assāsaṃ āvajjamānassa nimitte cittaṃ vikampati, nimittaṃ āvajjamānassa passāse vikkhipate mano passāsaṃ āvajjamānassa nimitte cittaṃ vikampati, assāsaṃ āvajjamānassa passāse vikkhipate mano passāsaṃ āvajjamānassa assāse cittaṃ vikampati, cha ete uppakilesā ānāpānasatisamādhissa yehi vikkhepamānassa no ca cittaṃ vimuccati vimokkhaṃ appajānantā te honti parapattiyā ti. 
Paṭis_I,III.7: Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ samādhissa paripantho, anāgatapaṭikaṅkhanaṃ cittaṃ vikkhambhitaṃ samādhissa paripantho, līnaṃ cittaṃ kosajjānupatitaṃ samādhissa paripantho, atipaggahitaṃ cittaṃ uddhaccānupatitaṃ samādhissa paripantho, abhiṇataṃ cittaṃ rāgānupatitaṃ samādhissa paripantho, apaṇataṃ cittaṃ byāpādānupatitaṃ samādhissa paripantho. 
Atītānudhāvanaṃ cittaṃ anāgatapaṭikaṅkhanaṃ līnaṃ atipaggahitaṃ abhiññātaṃ apaññātaṃ cittaṃ na samādhiyati, cha ete upakkilesā ānāpānasatisamādhissa yehi upakkiliṭṭhasaṅkappo adhicittaṃ nappajānātīti. 
Paṭis_I,III.8: Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyo pi cittaṃ pi sāraddhā ca honti iñjitā ca phanditā ca, passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyo pi . . . pe . . . phanditā ca, assāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyo pi . . . pe . . . phanditā ca, passāsapaṭikaṅkhanāya nikantiyā taṇhācariyāya kāyo pi . . . pe (166) . . . phanditā ca, assāsenābhitunnassa passāsapaṭilābhe mucchitattā kāyo pi . . . pe . . . phanditā ca, passāsenābhitunnassa assāsapaṭilābhe mucchitattā kāyo pi . . . pe . . . phanditā ca, nimittaṃ āvajjato assāse cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, assāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, nimittaṃ āvajjato passāse cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, passāsaṃ āvajjato nimitte cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, assāsaṃ āvajjato passāse cittaṃ vikampitattā kāyo pi . . . pe . . . phanditā ca, passāsaṃ āvajjato assāse cittaṃ vikampitattā kayo pi . . . pe . . . phanditā ca, atītānudhāvanena cittena vikkhepānupatitena kāyo pi . . . pe . . . phanditā ca, anāgatapaṭikaṅkhanena cittena vikkhambhitena kāyo pi . . . pe . . . phanditā ca, līnena cittena kosajjānupatitena kāyo pi . . . pe . . . phanditā ca, atipaggagitena cittena uddhaccānupatitena kāyo pi . . . pe . . . phanditā ca, abhiṇatena cittena rāgānupatitena kāyo pi . . . pe . . . phanditā ca, apaṇatena cittena byāpādānupatitena kāyo pi . . . pe . . . phanditā ca. 
Ānāpānasati yassa aparipuṇṇā abhāvitā kāyo pi iñjito hoti cittaṃ pi hoti iñjitaṃ kāyo pi phandito hoti cittaṃ pi hoti phanditaṃ. 
Ānāpānasati yassa paripuṇṇā subhavitā kāyo pi aniñjito hoti cittaṃ pi hoti aniñjitaṃ kāyo pi aphandito hoti cittaṃ pi hoti aphanditan ti. 
Tehi ca pana nīvaraṇehi visuddhacittassa soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato khaṇikasamodhānā ime aṭṭhārasa upakkilesā uppajjanti. 
Paṭis_I,III.9: Katamāni terasa vodāne ñāṇāni? 
Atītānudhāvanaṃ cittaṃ vikkhepānupatitaṃ, taṃ vivajjayitvā ekaṭṭhāne samādahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Anāgatapaṭikaṅkhanaṃ cittaṃ vikkham-(167)bhitaṃ, taṃ vivajjayitvā tatth’ eva adhimoceti; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Līnaṃ cittaṃ kosajjānupatitaṃ, taṃ paggaṇhitvā kosajjaṃ pajagati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Atipaggahitaṃ cittaṃ uddhaccānupatitaṃ, taṃ niggaṇhitvā uddhaccaṃ pajahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Abhiṇataṃ cittaṃ rāgānupatitaṃ, taṃ sampajāno hutvā rāgaṃ pajahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Apaṇataṃ cittaṃ byāpādānupatitaṃ, taṃ sampajāno hutvā byāpādaṃ pajahati; 
evaṃ pi cittaṃ na vikkhepaṃ gacchati. 
Imehi chahi ṭhānehi parisuddhaṃ cittaṃ pariyodātaṃ ekattagataṃ hoti. 
Paṭis_I,III.10: katame te ekattā? 
Dānavossaggupaṭṭhānekattaṃ samathanimittupaṭṭhānekattaṃ vayalakkhaṇupaṭṭhānekattaṃ nirodhupaṭṭhānekattaṃ, dānavossaggupaṭṭhānekattaṃ cāgādhimuttānaṃ, samathanimittupaṭṭhānekattañ ca adhicittamanuyuttānaṃ, vayalakkhaṇupaṭṭhānekattañ ca vipassakānaṃ, nirodhupaṭṭhānekattañ ca ariyapuggalānaṃ. 
Imehi catūhi ṭhānehi ekattagataṃ cittaṃ paṭipadāvisuddhipasannañ c’ eva hoti upekkhānubrūhitañ ca ñāṇena ca sampahaṃsitaṃ. 
Paṭis_I,III.11: Paṭhamassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? 
Paṭhamassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. 
Paṭis_I,III.12: Paṭhamassa jhānassa paṭipadāvisuddhi ādi: ādissa kati lakkhaṇāni? 
Ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhandati, yañ ca paripanthato cittaṃ visujjhati, yañ ca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañ ca paṭipannattā tattha cittaṃ pakkhandati. 
Paṭha-(168)massa jhānassa paṭipadāvisuddhi ādi: ādissa imāni tīṇi lakkhaṇāni. 
Tena vuccati paṭhamaṃ jhānaṃ ādikalyāṇañ c’ eva hoti lakkhaṇasampannañ ca. 
Paṭis_I,III.13: Paṭhamassa jhānassa upekkhānubrūhanā majjhe: majjhassa kati lakkhaṇāni? 
Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannaṃ ajjhupekkhati, ekattupaṭṭhānaṃ ajjhupekkhati, yañ ca visuddhaṃ cittaṃ ajjhupekkhati, yañ ca samathapaṭipannaṃ ajjhupekkhati, yañ ca ekattupaṭṭhānaṃ ajjhupekkhati. 
Paṭhamassa jhānassa upekkhānubrūhanā majjhe: majjhassa imāni tīṇi lakkhaṇāni. 
Tena vuccati paṭhamaṃ jhānaṃ majjhakalyāṇañ c’ eva hoti lakkhaṇasampannañ ca. 
Paṭis_I,III.14: Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ: pariyosānassa kati lakkhaṇāni? 
Pariyosānassa cattāri lakkhaṇāni: tatthā jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagaviriyavāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. 
Paṭhamassa jhānassa sampahaṃsanā pariyosānaṃ: pariyosānassa imāni cattāri lakkhaṇani. 
Tena vuccati paṭhamaṃ jhānaṃ pariyosānakalyāṇañ c’ eva hoti lakkhaṇasampannañ ca. 
Evaṃ tivattagattaṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, vitakkasampannañ c’ eva hoti vicārasampannañ ca pītisampannañ ca sukhasampannañ ca cittassa adhiṭṭhānasampannañ ca saddhāsampannañ ca viriyasampannañ ca satisampannañ ca samādhisampannañ ca paññāsampannañ ca. 
Paṭis_I,III.15: Dutiyassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? 
Dutiyassa jhānassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, pītisampannañ c’ eva hoti sukhasampannañ c’ eva cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca (169) Tatiyassa jhānassa ko ādi, kiṃ magge, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, sukhasampannañ c’ eva hoti cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca. 
Catutthassa jhānassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, upekkhasampannañ c’ eva hoti cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca. 
Paṭis_I,III.16: Ākāsānañcāyatanasamāpattiyā, viññāṇañcāyatanasamāpattiyā, ākiñcaññāyatanasamāpattiyā, nevasaññānāsaññāyatanasamāpattiyā ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, upekkhāsampannañ c’ eva hoti cittassa adhiṭṭhānasampannañ ca . . . pe . . . paññāsampannañ ca. 
Paṭis_I,III.17: Aniccānupassanāya ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? . . . pe . . . Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampannaṃ, vitakkasampannañ c’ eva hoti . . . pe . . . paññāsampannañ ca. 
Dukkhānupassanāya . . . pe . . . anattānupassanāya, nibbidānupassanāya, virāgānupassanāya, nirodhānupassanāya, paṭinissaggānupassanāya, khayānupassanāya, vayānupassanāya, vipariṇāmānupassanāya, animittānupassanāya, appaṇihitānupassanāya, suññānupassanāya, adhipaññādhammavipassanāya, yathābhūtañāṇadassanāya, ādīnavānupassanāya, paṭisaṅkhānupassanāya, vivaṭṭanānupassanāya, sotāpattimaggassa, sakadāgāmimaggassa, anāgāmimaggassa, Arahattamaggassa ko ādi, kiṃ majjhe, kiṃ pariyosānaṃ? 
Arahattamaggassa paṭipadāvisuddhi ādi, upekkhānubrūhanā majjhe, sampahaṃsanā pariyosānaṃ. 
Paṭis_I,III.18: Arahattamaggassa paṭipadāvisuddhi ādi: ādissa kati lakkhaṇāni? 
Ādissa tīṇi lakkhaṇāni: yo tassa paripantho tato cittaṃ visujjhati, visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, paṭipannattā tattha cittaṃ pakkhan-(170)dati; 
yañ ca paripanthato cittaṃ visujjhati, yañ ca visuddhattā cittaṃ majjhimaṃ samathanimittaṃ paṭipajjati, yañ ca paṭipannatā tattha cittaṃ pakkhandati. 
Arahattamaggassa paṭipadāvisuddhi ādi: ādissa imāni tīṇi lakkhaṇāni. 
Tena vuccati Arahattamaggo ādikalyāṇo c’ eva hoti lakkhaṇasampanno ca. 
Paṭis_I,III.19: Arahattamaggassa upekkhānubrūhanā majjhe: majjhassa kati lakkhaṇāni? 
Majjhassa tīṇi lakkhaṇāni: visuddhaṃ cittaṃ ajjhupekkhati, samathapaṭipannam ajjhupekkhati, ekattupaṭṭhānam ajjhupekkhati yañ ca visuddhaṃ cittaṃ ajjhupekkhati, yañ ca samathapaṭipannaṃ ajjhupekkhati, yañ ca ekattupaṭṭhānaṃ ajjhupekkhati. 
Arahattamaggassa upekkhānubrūhanā majjhe: majjhassa imāni tīṇi lakkhaṇāni. 
Tena vuccati Arahattamaggo majjhakalyāṇo c’ eva hoti lakkhaṇasampanno ca. 
Paṭis_I,III.20: Arahattamaggassa sampahaṃsanā pariyosānaṃ: pariyosānassa kati lakkhaṇāni? 
Pariyosānassa cattāri lakkhaṇāni: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena sampahaṃsanā, indriyānaṃ ekarasaṭṭhena sampahaṃsanā, tadupagavirivayāhanaṭṭhena sampahaṃsanā, āsevanaṭṭhena sampahaṃsanā. 
Arahattamaggassa sampahaṃsanā pariyosānaṃ: pariyosānassa imāni cattāri lakkhaṇāni. 
Tena vuccati Arahattamaggo pariyosānakalyāṇo c’ eva hoti lakkhaṇasampanno ca. 
Evaṃ tivattagataṃ cittaṃ tividhakalyāṇakaṃ dasalakkhaṇasampanno, vitakkasampannañ c’ eva hoti vicārasampannañ ca pītisampannañ ca sukhasampannañ ca cittassa adhiṭṭhānasampannañ ca saddhāsampannañ ca viriyasampannañ ca satisampannañ ca samādhisampannañ ca paññāsampannañ ca. 
Paṭis_I,III.21: Nimittaṃ assāsapassāsā anārammaṇā-m-ekacittassa ajānato ca tayo dhamme bhāvanā n’ upalabbhati, (171) nimittaṃ assāsapassāsā anārammaṇā-m-ekacittassa jānato ca tayo dhamme bhāvanā upalabbhatīti. 
Paṭis_I,III.22: Kathaṃ ime tayo dhammā ekacittassa ārammaṇā na honti, na c’ ime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchati? 
Seyyathāpi rukkho same bhūmibhāge nikkhitto, tamenaṃ puriso kakacena chindeyya, rukkhe phuṭṭhakakacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasikaroti, na āgatā vā gatā vā kakacadantā aviditā honti, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchati2: yathā rukkho same bhūmibhāge nikkhitto, evaṃ upanibandhanā nimittaṃ, yathā kakacadantā evaṃ assāsapassāsā, yathā rukkhe phuṭṭhakhacadantānaṃ vasena purisassa sati upaṭṭhitā hoti, na āgate vā gate vā kakacadante manasikaroti, na āgatā vā gatā vā kakacadantā aviditā honit, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchatievamevaṃ bhikkhū nāsikagge vā mukhanimitte vā satiṃ upaṭṭhāpetvā nisinno hoti, na āgate vā gate vā assāsapassāse manasikaroti, na āgatā vā gatā vā assāsapassāsā aviditā honti, padhānañ ca paññāyati, payogañ ca sādheti, visesaṃ adhigacchati3. 
Paṭis_I,III.23: Katamaṃ padhānaṃ? 
Āraddhaviriyassa kāyo pi cittaṃ pi kammaniyaṃ hoti; 
idaṃ padhānaṃ. 
Katamo payogo? 
Āraddhaviriyassa uppekilesā pahīyanti, vitakkā vūpasamanti; 
ayaṃ payogo. 
Katamo viseso? 
Āraddhaviriyassa saññojanā pahīyanti, anusayā byantihonti; 
ayaṃ viseso. 
Evaṃ ime tayo dhammā ekacittassa ārammaṇā na (172) honti, na c’ ime tayo dhammā aviditā honti, na ca cittaṃ vikkhepaṃ gacchati padhānañ ca paññāyati payogañ ca sādheti visesaṃ adhigacchati. 
Paṭis_I,III.24: Ānāpānasati yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā Buddhena desitā, so imaṃ lokaṃ pabhāseti abbhā mutto va candimā ti. 
‘Ānan’ ti. 
Assāso no passāso. ‘Apānan’ ti. 
Passāso no assāso. 
Assāsavasena upaṭṭhānaṃ sati, passāsavasena upaṭṭhānaṃ sati: yo assasati tass’ upaṭṭhāti, yo passasati tass’ upaṭṭhāti. 
‘Paripuṇṇā’ ti. 
Pariggahaṭṭhena paripuṇṇā, parivāraṭṭhena paripuṇṇā, paripūraṭṭhena paripuṇṇā. 
‘Subhāvitā’ ti. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Tass’ ime cattāro bhāvanaṭṭhā yānikatā honti vatthukatā anuṭṭhitā paricitā susamāraddhā. 
Paṭis_I,III.25: ‘Yānikatā’ ti. 
Yattha yattha ākaṅkhati, tattha tattha vasippatto hoti balappatto vesārajjapatto, tassa te dhammā āvajjanappaṭibandhā honti ākaṅkhaṇappaṭibandhā manasikārappaṭibandhā cattuppādapaṭibandhā: tena vuccati ‘Yānikatā’ ti. 
‘Vatthukatā’ ti. 
Yasmiṃ yasmiṃ vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti, tasmiṃ tasmiṃ vatthusmiṃ sati supatiṭṭhitā hoti; 
yasmiṃ yasmiṃ vā pana vatthusmiṃ sati supatiṭṭhitā hoti, tasmiṃ tasmim vatthusmiṃ cittaṃ svādhiṭṭhitaṃ hoti: tena vuccati ‘Vatthukatā’ ti. 
‘Anuṭṭhitā’ ti. Yena yena cittaṃ abhinīharati, tena tena sati anuparivattati; 
yena yena vā pana sati anuparivattati, tena tena cittaṃ abhinīharati: tena vuccati ‘Anuṭṭhitā’ ti. 
‘Paricitā’ ti. 
Pariggahaṭṭhena paricitā parivāraṭṭhena paricitā paripūraṭṭhena paricitā; 
satiyā pariggahanto (173) jināti pāpake akusale dhamme: tena vuccati ‘Paricitā ’ ti1. 
‘Susamāraddhā’ ti. 
Cattāro susamāraddhā: tāttha jātānaṃ dhammānaṃ anativattanaṭṭhena susamāraddhā, indriyānaṃ ekarasaṭṭhena susamāraddhā, tadupagaviriyaVāhanaṭṭhena susamāraddhā, tappaccanīkānaṃ kilesānaṃ susamugghātattā susamāraddhā. 
‘Susaman’ ti. 
Atthi samaṃ, atthi susamaṃ. 
Katamaṃ samaṃ? 
Ye tattha Jātā anavajjā kusalā byādhipakkhiyā, idaṃ samaṃ. 
Katamaṃ susamaṃ? 
Yaṃ tesaṃ tesaṃ dhammānaṃ ārammaṇaṃ nirodho nibbānaṃ, idaṃ susamaṃ. 
Iti idañ ca susamaṃ idañ ca susamaṃ. 
ñātaṃ hoti iṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya, āraddhaṃ hoti viriyaṃ asallīnaṃ, upaṭṭhitā sati apamuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ. 
cittaṃ ekaggaṃ: tena vuccati ‘Susamāraddhā’ ti. 
Paṭis_I,III.26: ‘Anupubbaṃ paricitā’ ti. 
Dīghaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
dīghaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
rassaṃ assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
rassaṃ passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā . . . pe . . . paṭinissaggānupassī assāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
paṭinissaggānupassī passāsavasena purimā purimā paricitā, pacchimā pacchimā anuparicitā; 
Sabbā pi soḷasavatthukā ānāpānasatiyo aññamaññaṃ paricitā c’ eva honti anuparicitā ca: tena vuccati ‘Anupubbaṃ paricitā’ ti. 
Paṭis_I,III.27: ‘Yathā’ ti. 
Dasa yathatthā: attadamathaṭṭho yathattho, attasamathaṭṭho yathattho, attaparinibbāpanaṭṭho yathattho, abhiññaṭṭho yathattho, pariññaṭṭho yathattho, pahānaṭṭho yathattho, bhāvanaṭṭho yathattho, (174) sacchikiriyaṭṭho yathattho, saccābhisamayaṭṭho yathattho, nirodhe paṭiṭṭhāpakaṭṭho yathattho. 
Paṭis_I,III.28: ‘Buddho’ ti. 
Yo so Bhagavā sayambhū anācariyako Buddhe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhati tattha ca sabbaññutaṃ patto balesu ca vasībhāvaṃ 
‘Buddho’ ti. 
Ken’ aṭṭhena Buddho? ‘Bujjhitā saccānīti, Buddho, bodhetā pajāyāti Buddho, sabbaññutāya Buddho, sabbadassāvitāya Buddho, anaññaneyyatāya Buddho, visavitāya Buddho, khīṇāsavasaṅkhātena Buddho, nirupadhisaṅkhātena Buddho, ‘ekantavītarāgo’ ti Buddho, ‘ekantavītadoso’ ti Buddho, ‘ekantavītamoho’ ti Buddho, ‘ekantanikkileso’ ti Buddho, ‘ekāyanamaggaṃ gato’ ti Buddho, ‘eko anuttaraṃ sammāsambodhiṃ abhisambuddho’ ti Buddho, abuddhivihatattā buddhipaṭilābhā Buddho. 
‘Buddho’ ti. N’ etaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ; 
vimokkhantikam etaṃ Buddhānaṃ Bhagavantānaṃ Bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti, yadidaṃ Buddho ti. 
Paṭis_I,III.29: ‘Desitā’ ti. 
Attadamathaṭṭho yathattho yathā Buddhena desito, attasamathaṭṭho yathattho yathā Buddhena desito, attaparinibbāpanaṭṭho yathattho yathā Buddhena desito . . . pe . . . nirodhe patiṭṭhāpakaṭṭho yathattho yathā Buddhena desito, so hi gahaṭṭho vā hoti pabajjito vā. 
‘Loko’ ti. 
Khandhaloko dhātuloko āyatanaloko vipattibhavaloko vipattisambhavaloko sampattibhavaloko sampattisambhavaloko. 
Eko loko: sabbe sattā āhāraṭṭhitikā . . . pe . . . aṭṭhārasa lokā: aṭṭhārasa dhātuyo. 
Paṭis_I,III.30: ‘Pabhāsetīti’. 
Attadamathaṭṭhaṃ. 
yathatthaṃ abhi-(175)sambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, attasamathaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti, attaparinibbāpanaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokam obhāseti bhāsetti pabhāseti . . . pe . . . nirodhe patiṭṭhāpakaṭṭhaṃ yathatthaṃ abhisambuddhattā so imaṃ lokaṃ obhāseti bhāseti pabhāseti. 
Paṭis_I,III.31: ‘Abbhā mutto va candimā’ ti. 
Yathā abbhā evaṃ kilesā, yathā cando evaṃ ariyañāṇaṃ, yathā candimā devamutto evaṃ bhikkhu, yathā cando abbhā mutto mahiyā mutto dhūmarajā mutto rāhugahaṇā vippamutto bhāsati ca tapati ca virocati ca, evameva bhikkhu sabbakilesehi vippamutto bhāsati ca tapati ca virocati ca; 
tena vuccati ‘Abbhā mutto va candimā’ ti. 
Imāni terasa vodāne ñāṇāni. 
Bhāṇavāraṃ. 
Paṭis_I,III.32: Katamāni battiṃsa sattokārīsu ñāṇāni? 
Idha bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujum kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So sato vā assasati sato passasati, dīghaṃ vā assasanto ‘dīghaṃ assasāmīti’ pajānāti, dighaṃ vā passasanto ‘dighaṃ passasāmīti’ pajānāti, rassaṃ vā assasanto ‘rassaṃ assasāmīti’ pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmīti’ pajānāti, ‘sabbakāyapaṭisaṃvedī assasissāmīti’ sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmīti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati, ‘pītipaṭisaṃvedi . . . pe . . . sukhapaṭisaṃvedī, (176) cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāraṃ, cittapaṭisaṃvedī . . . pe . . . abhippamodayaṃ cittaṃ, samādahaṃ cittaṃ, vimocayaṃ cittaṃ, aniccānupassī virāgānupassi nirodhānupassī paṭinissaggānupassī assasissāmīti’ sikkhati, ‘paṭinissaggānupassī passasissāmīti’ sikkhati. 
Paṭis_I,III.33: ‘Idhāti’, Imissā diṭṭhiyā, imissā khantiyā, imissā ruciyā, imasmiṃ ādāye, imasmiṃ dhamme, imasmiṃ vinaye, imasmiṃ dhammavinaye, imasmiṃ pāvacane, imasmiṃ brahmacariye, imasmiṃ satthusāsane: tena vuccati ‘Idhāti’. 
‘Bhikkhūti’. 
Puthujjanakalyāṇako vā hoti bhikkhu sekho vā Arahā vā akuppadhammo. 
‘Araññan’ ti. 
Nikkhamitvā bahi indakhīlā sabbaṃ etaṃ araññaṃ. 
‘Rukkhamūlan’ ti. 
Yattha bhikkhuno āsanaṃ paññattaṃ hoti, mañco vā pīthaṃ vā bhisī vā taṭṭikā vā cammakhaṇḍo vā tiṇasanthāro vā paṇṇasanthāro vā palālasanthāro vā tattha bhikkhu caṅkamati vā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti. 
‘Suññan’ ti. 
Kenaci anākiṇṇaṃ hoti gahaṭṭhehi vā pabbajitehi vā. 
‘Āgāran’ ti. 
Vihāro aḍḍhayogo pāsādo hammiyaṃ guhā ti. 
‘Nisīdati pallaṅkaṃ ābhujitvā’ ti. 
Nisinno hoti pallaṅkaṃ ābhujitvā. 
‘Ujuṃ kāyaṃ paṇidhāyāti’. 
Ujuko hoti kāyo ṭhito supaṇihito4 
‘Parimukhaṃ satiṃ upaṭṭhapetvā’ ti. ‘Parīti’ pariggahaṭṭho, ‘mukhan’ ti niyyānaṭṭho, ‘satīti’ upaṭṭhānaṭṭho; 
tena vuccati ‘Parimukhaṃ satiṃ upaṭṭhapetvā’ ti. 
Paṭis_I,III.34: ‘Sato va assasati sato passasatīti’.5 Battiṃsāya (177) ākārehi satokārī hoti:1 dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena satokārī hoti; 
dīghaṃ passāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti; 
rassaṃ assāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti; 
rassaṃ assāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti; 
paṭinissaggānupassī assāsavasena, paṭinissaggānupassī passāsavasena cittassa ekaggataṃ . . . pe . . . satokārī hoti. 
Paṭis_I,III.35: Kathaṃ dīghaṃ assasanto ‘dīghaṃ assasāmīti’ pajānāti, dīghaṃ passasanto ‘dīghaṃ passasāmīti’ pajānāti? 
Dīghaṃ assāsaṃ addhānasaṅkhāte assasati, dīghaṃ passāsaṃ addhānasaṅkhāte passasati, dīghaṃ assāsapas’ sāsaṃ addhānasaṅkhāte assasati pi passasati pi; 
dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi chando uppajjati. 
Chandavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, chandavasena tato sukhumataraṃ dīghaṃ passāsaṃ addhānasāṅkhāte passasati, chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasati pi; 
chandavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi pāmojjaṃ uppajjati. 
Pāmojjavasena tato sukhumataraṃ dīghaṃ assāsaṃ addhānasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ dighaṃ passāsaṃ addhānasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasati pi passasati pi, pāmojjavasena tato sukhumataraṃ dīghaṃ assāsapassāsaṃ addhānasaṅkhāte assasato pi passasato pi dīghaṃ assāsapassāsā cittaṃ vivaṭṭati, upekkhā saṇṭhāti. 
Imehi navahākārehi dīghaṃ assāsapassāsā kāyo uppaṭṭhānaṃ sati anupassanā ñāṇaṃ, kāyo uppaṭṭhānaṃ no sati, sati upaṭṭhānañ c’ eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti: tena vuccati ‘Kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
(178) Paṭis_I,III.36: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? 
Aniccato anupassati no niccato, dukkhato anupassati no sukhato, anattato anupassati no attato, nibbindati no nandati, virajjati no rajjati, nirodheti no samudeti, paṭinissajjati no ādiyati, aniccato anupassanto niccasaññaṃ pajahati, dukkhato anupassanto sukhasaññaṃ pajahati, anattato anupassanto attasaññaṃ pajahati, nibbindanto nandiṃ pajahati, virajjanto rāgaṃ pajahati, nirodhento samudayaṃ pajahati, paṭinissajjanto ādānaṃ pajahati. 
Evaṃ taṃ kāyaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā: tattha jātānaṃ dhammānaṃ anativattanaṭṭhena bhāvanā, indriyānaṃ ekarasaṭṭhena bhāvanā, tadupagaviriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā. 
Paṭis_I,III.37: Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti, viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.38: Kathaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? 
Kathaṃ vedanāya uppādo vidito hoti? 
‘Avijjāsamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti, ‘taṇhāsamudayā vedanāsamudayo’ ti, ‘kammasamudayā vedanāsamudayo’ ti ‘phassasamudayā vedanāsamudayo’ ti paccayasamudayaṭṭhena vedanāya uppādo vidito hoti, nibbattilakkhaṇaṃ passato pi vedanāya uppādo vidito hoti. 
Evaṃ vedanāya uppādo vidito hoti. 
Kathaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti? 
Amiccato manasikaroto khayatupaṭṭhānaṃ viditaṃ hoti, dukkhato manasikaroto bhayatupaṭṭhānaṃ viditaṃ hoti, anattato manasikaroto suññatupaṭṭhānaṃ viditaṃ hoti, Evaṃ vedanāya upaṭṭhānaṃ viditaṃ hoti. 
Kathaṃ vedanāya atthaṅgamo vidito hoti? 
‘Avijjānirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, ‘taṇhānirodhā vedanā-(179)nirodho’ ti . . . pe . . . ‘kammanirodhā vedanānirodho’ ti . . . pe . . . ‘phassanirodhā vedanānirodho’ ti paccayanirodhaṭṭhena vedanāya atthaṅgamo vidito hoti, vipariṇāmalakkhaṇaṃ passato pi vedanāya atthaṅgamo vidito hoti. 
Evaṃ vedanāya atthaṅgamo vidito hoti. 
Evaṃ viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.39: Kathaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abhatthaṃ gacchanti? 
Kathaṃ saññāya uppādo vidito hoti? 
‘Avijjāsamudayā saññāsamudayo’ ti paccayasamudayaṭṭhena saññāya uppādo vidito hoti, ‘taṇhāsamudayā . . . pe . . . nibbattilakkhaṇaṃ passato pi saññāya uppādo vidito hoti. 
Evaṃ saññāya uppādo vidito hoti. 
Kathaṃ saññāya upaṭṭhānaṃ viditaṃ hoti? 
Aniccato manasikaroto . . . pe . . . suññatupaṭṭhānaṃ viditaṃ hoti. 
Evaṃ saññāya upaṭṭhānaṃ viditaṃ hoti. 
Kathaṃ saññāya atthaṅgamo vidito hoti? 
‘Avijjānirodhā saññānirodho’ ti . . . pe . . . vipariṇāmalakkhaṇaṃ passato pi saññāya atthaṅgamo vidito hoti. 
Evaṃ saññāya atthaṅgamo vidito hoti. 
Evaṃ viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.40: Kathaṃ viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti? 
Kathaṃ vitakkānaṃ uppādo vidito hoti? 
‘Avijjāsamudayā vitakkasamudayo’ ti paccayasamudayaṭṭhena vitakkānaṃ uppādo vidito hoti, ‘taṇhāsamudayā . . . pe . . . nibbattilakkhaṇaṃ passato pi vitakkānaṃ uppādo vidito hoti. 
Evaṃ vitakkānaṃ uppādo vidito hoti. 
Kathaṃ vitakkānaṃ upaṭṭhānaṃ viditaṃ hoti? 
Aniccato manasikaroto . . . pe . . . suññatupaṭṭhānaṃ viditaṃ hoti. 
Evaṃ vitakkānaṃ upaṭṭhānam viditaṃ hoti. 
Kathaṃ vitakkānaṃ atthaṅgamo vidito hoti? 
‘Avijjānirodhā vitakkanirodho’ ti . . . pe . . . vipariṇāmalakkhaṇaṃ passato pi vitakkānaṃ atthaṅgamo vidito hoti. 
Evaṃ vitakkānaṃ atthaṅgamo vidito hoti. 
Evaṃ (180) viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. 
Paṭis_I,III.41: Dīghaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti gocarañ ca pajānāto samatthañ ca paṭivijjhati . . . pe . . . dhamme samodhāneti gocarañ ca pajānāti samathañ ca paṭivijjhati. 
‘Indriyāni samodhānetīti’. 
Kathaṃ indriyāni samodhāneti? 
Adhimokkhaṭṭhena saddhindriyaṃ samodhāneti, paggahaṭṭhena viriyindriyaṃ samodhāneti, upaṭṭhānaṭṭhena satindriyaṃ samodhāneti, avikkhepaṭṭhena samādhindriyaṃ samodhāneti, dassanaṭṭhena paññindriyaṃ samodhāneti. 
Ayaṃ puggalo imāni indriyāni imasmiṃ ārammaṇe samodhāneti; 
tena vuccati ‘Indriyāni samodhānetīti’. 
‘Gocarañ ca pajānātīti’. 
Yaṃ tassa ārammaṇaṃ taṃ tassa gocaraṃ, yaṃ tassa gocaraṃ taṃ tassa ārammaṇaṃ pajānātīti, puggalo pajānanā paññā2. 
‘Saman’ ti. 
Ārammaṇassa upaṭṭhānaṃ samaṃ, cittassa avikkhepo samaṃ, cittassa adhiṭṭhānaṃ samaṃ, cittassa vodānaṃ samaṃ. 
‘Attho’ ti. 
Anavajjatho nikkilesattho vodānattho paramattho. 
‘Paṭivijjhatīti’. 
Ārammaṇassa upaṭṭhānaṃ paṭivijjhati, cittassa avikkhepaṭṭhaṃ paṭivijjhati, cittassa adhiṭṭhānaṭṭhaṃ paṭivijjhati, cittassa vodānaṭṭhaṃ paṭivijjhati; 
tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.42: ‘Balāni samodhānetīti’. 
Kathaṃ balāni samodhāneti? 
Asaddhiye akampiyaṭṭhena saddhābalaṃ samodhāneti, kosajje akampiyaṭṭhena viriyabalaṃ samodhāneti, pamāde akampiyaṭṭhena satibalaṃ samodhāneti, uddhacce akampiyaṭṭhena samādhibalaṃ samodhāneti, avijjāya akampiyaṭṭhena paññābalaṃ samodhāneti. 
Ayaṃ puggalo imāni balāni imasmin ārammaṇe samodhāneti; 
tena vuccati ‘Balāni samodhānetīti’. 
‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti.‘ 
(181) Paṭis_I,III.43: ‘Bojjhaṅge samodhānetīti’. 
Kathaṃ bojjhaṅge samodhāneti? 
Upaṭṭhānaṭṭhena satisambojjhaṅgaṃ samodhāneti, pavicayaṭṭhena dhammavicayasambojjhaṅgaṃ samodhāneti, paggahaṭṭhena viriyasambojjhaṅgaṃ samodhāneti, pharaṇaṭṭhena pītisambojjhaṅgaṃ samodhāneti, upassamaṭṭhena passaddhisambojjhaṅgam samodhāneti, avikkhepaṭṭhena samādhisambojjhaṅgaṃ samodhāneti, paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṃ samodhāneti. 
Ayaṃ puggalo ime bojjhaṅge imasmiṃ ārammaṇe samodhāneti: tena vuccati ‘Bojjhaṅge samodhānetīti’. ‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.44: ‘Maggaṃ samodhānetīti’. 
Kathaṃ maggaṃ samodhāneti? 
Dassanaṭṭhena sammādiṭṭhiṃ samodhāneti, abhiniropanaṭṭhena sammāsaṅkappaṃ samodhāneti, pariggahaṭṭhena sammāvācaṃ samodhāneti, samuṭṭhānaṭṭhena sammākammantaṃ samodhāneti, vodānaṭṭhena sammā-ājīvaṃ samodhāneti, paggahaṭṭhena sammāvāyāmaṃ samodhāneti, upaṭṭhānaṭṭhena sammāsatiṃ samodhāneti, avikkhepaṭṭhena sammāsamādhiṃ samodhāneti. 
Ayaṃ puggalo imaṃ maggaṃ imasmiṃ ārammaṇe samodhāneti; 
tena vuccati ‘Maggaṃ samodhānetīti’. ‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.45: ‘Dhamme samodhānetīti’. 
Kathaṃ dhamme samodhāneti? 
Adhipateyyaṭṭhena indriyāni samodhāneti, akampiyaṭṭhena balāni samodhāneti, niyyānaṭṭhena bojjhaṅge samodhāneti, hetuṭṭhena maggaṃ samodhāneti, upaṭṭhānaṭṭhena satipaṭṭhānaṃ samodhāneti, padahaṭṭhena sammappadhānaṃ samodhāneti, ijjhanaṭṭhena iddhipādaṃ samodhāneti, tathaṭṭhena saccaṃ samodhāneti, avikkhepaṭṭhena samathaṃ samodhāneti, anupassanaṭṭhena vipassanaṃ samodhāneti, ekarasaṭṭhena samathavipassanaṃ samodhāneti, anativattanaṭṭhena yuganandhaṃ samodhāneti, samvaraṭṭhena sīlavisuddhim samodhāneti, avikkhepaṭṭhena cittavisuddhiṃ samodhāneti, dassanaṭṭhena diṭṭhivisuddhiṃ samodhāneti, vimuttaṭṭhena vimokkhaṃ (182) samodhāneti, paṭivedhaṭṭhena vijjaṃ samodhāneti, pariccāgaṭṭhena vimuttiṃ samodhāneti, samucchedaṭṭhena khaye ñāṇaṃ samodhāneti, paṭipassaddhaṭṭhena anuppāde ñāṇaṃ samodhāneti; 
chandaṃ mūlaṭṭhena samodhāneti, manasikāraṃ samuṭṭhānaṭṭhena samodhāneti, phassaṃ samodhānaṭṭhena samodhāneti, vedanaṃ samosaraṇaṭṭhena samodhāneti, samādhiṃ pamukhaṭṭhena samodhāneti, satiṃ adhipaṭeyyaṭṭhena samodhāneti, paññaṃ tatuttaraṭṭhena samodhāneti, vimuttiṃ sāraṭṭhena samodhāneti, amatogadhaṃ nibbānaṃ pariyosānaṭṭhena samodhāneti. 
Ayaṃ puggalo ime dhamme imasiṃ ārammaṇe samodhāneti; 
tena vuccati ‘Dhamme samodhānetīti’. 
‘Gocarañ ca pajānātīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.46: Kathaṃ rassaṃ assasanto ‘rassaṃ assasāmīti’ pajānāti, rassaṃ passasanto ‘rassaṃ passasāmīti’ pajānāti? 
Rassaṃ assāsaṃ ittarasaṅkhāte assasati, rassaṃ passāsaṃ ittarasaṅkhāte passasati, rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasati pi passasati pi; 
rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasato pi passasato pi chando uppajjati. 
Chandavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, chandavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasati pi passasati pi; 
chandavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasato pi passasato pi pāmojjaṃ uppajjati. 
Pāmojjavasena tato sukhumataraṃ rassaṃ assāsaṃ ittarasaṅkhāte assasati, pāmojjavasena tato sukhumataraṃ rassaṃ passāsaṃ ittarasaṅkhāte passasati, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasati pi passasati pi, pāmojjavasena tato sukhumataraṃ rassaṃ assāsapassāsaṃ ittarasaṅkhāte assasato pi passasato pi rassaṃ assāsapassāsā cittaṃ vivaṭṭati, upekkhā saṇṭhāti. 
Imehi navahākārehi rassaṃ assāsapassāsā kāyo uppaṭṭhānaṃ sati anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ (183) no sati, sati upaṭṭhānañ c’ eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti: tena vuccati ‘Kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
Paṭis_I,III.47: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? . . . pe . . . Evaṃ taṃ kāyaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti . . . pe . . . rassaṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti . . . pe . . . tena vuccati ‘Samatthāñ ca paṭivijjhatīti’. 
Paṭis_I,III.48: Kathaṃ ‘Sabbakāya paṭisaṃvedī assasissāmīti’ sikkhati, ‘Sabbakāya paṭisaṃvedī passasissāmīti’ sikkhati? 
‘Kāyo’ ti. 
Dve. kāyā- nāmakāyo ca rūpakāyo ca. 
Katamo nāmakāyo? 
Vedanā saññā cetanā phasso manasikāro, nāmañ ca nāmakāyo ca, ye ca vuccanti cittasaṅkhārā. 
Ayaṃ nāmakāyo. 
Katamo rūpakāyo? 
Cattāro ca mahābhūtā catunnañ ca mahābhūtānaṃ upādāya rūpaṃ assāso ca passāso ca nimittañ ca upanibandhanā, ye ca vuccanti kāyasaṅkhārā. 
Ayaṃ rūpakāyo. 
Paṭis_I,III.49: Kathaṃ te kāyā paṭividitā honti? 
Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividita honti; 
dīghaṃ passāsavasena . . . pe . . . rassaṃ assāsavasena . . . pe . . . rassaṃ passāsavasena cittassa ekagataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena te kāyā paṭividitā honti; 
āvajjato te kāyā paṭividitā honti, jānato te kāyā paṭividitā honti, passato te kāyā paṭividitā honti, paccavekkhato te kāyā paṭividitā honti, cittaṃ adhiṭṭhahato te kāyā paṭividitā honti, saddhāya adhimuccato te kāyā pāṭividitā honti, viriyaṃ paggaṇhato te kāyā paṭividitā honti, satiṃ upaṭṭhāpayato te kāyā paṭividitā honti, cittaṃ samādahato te kāyā paṭividitā honti, saññāya pajānato te kāyā paṭividitā honti, abhiññeyaṃ abhijānato te kāyā paṭividitā honti, pariñeyyaṃ parijānato te kāyā paṭi-(184)viditā honti, pahātabbaṃ pajahato te kāyā paṭividitā honti, bhāvetabbaṃ bhāvayato te kāyā paṭividitā honti, sacchikātabbaṃ sacchikaroto te kāyā paṭividitā honti. 
Evaṃ te kāyā paṭividitā honti. 
Sabbakāya paṭisaṃvedī assāsapassāsā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ, kāyo upaṭṭhānaṃ no sati, sati upaṭṭhānañ c’ eva sati ca, tāya satiyā tena ñāṇena taṃ kāyaṃ anupassatīti; 
tena vuccati ‘Kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
Paṭis_I,III.50: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? . . . pe . . . Evaṃ taṃ kāyaṃ anupassati. ‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Sabbakāya paṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi; 
yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. 
Imā tisso sikkhāyo āvajjanto sikkhati jānanto sikkhati . . . pe . . . cittaṃ adhiṭṭhahanto sikkhati . . . pe . . . sacchikātabbaṃ sacchikaronto sikkhati. 
Sabbakāya paṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti . . . pe . . . sabbakāya paṭisaṃvodī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.51: Kathaṃ ‘Passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘Passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati? 
Katamo kāyasaṅkhāro? 
Dīghaṃ assāsā kāyikā, ete dhammā kāyapaṭibandhā kāyasaṅkhārā, te kāyasaṅkhāre passambhento nirodhento vūpasamento sikkhati; 
dīghaṃ passāsā kāyikā . . . pe . . . vūpasamento sikkhati; 
rassaṃ assāsā; 
rassaṃ passāsā; 
sabbakāya paṭisaṃvedī assāsā; 
sabbakāya paṭisaṃvedī passāsā kāyikā . . . pe . . . vūpasamento sikkhati. 
Yathārūpehi kāyasaṅkhārehi yā kāyassa ānamanā vinamanā sannamanā paṇamanā iñjanā phandanā calanā (185) kampanā ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhāyaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati. 
Yathārūpehi kāyasaṅkhārehi yā kāyassa naānamanā nā-viṇamanā na-sannamanā na-paṇamanā aniñjanā aphandanā acalanā akampanā santaṃ sukhumaṃ ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati. 
Iti kira ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati: evaṃ sante vātūpaladdhiyā ca pabhāvanā na hoti, assāsapassāsānañ ca pabhāvanā na hoti, ānāpānasatiyā ca pabhāvanā na hoti, ānāpānasatisamādhissa ca pabhāvanā na hoti, na tañ ca naṃ samāpaṭṭiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. 
Iti kira ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmīti’ sikkhati: evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti, assāsapassāsānañ ca pabhāvanā hoti, ānāpānasatiyā ca pabhāvanā hoti, ānāpānasatisamādhissa ca pabhāvanā hoti, tāñ ca naṃ samāpaṭṭiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. 
Yathā kathaṃ viya? 
Seyyathāpi kaṃse ākoṭite paṭhamaṃ oḷārikā saddā pavattanti, olārikānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā, niruddhe pi oḷārike sadde atha pacchā sukhumakā saddā pavattanti, sukhumakānaṃ saddānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā, niruddhe pi sukhumake sadde atha pacchā sukhumasaddanimittārammaṇattā pi cittaṃ pavattati; 
evam va paṭhamaṃ oḷārikā assāsapassāsā pavattanti, oḷārikānaṃ assāsāpassāsānaṃ nimittaṃ suggahitattā sumanasikatattā sūpadhāritattā, niruddhe pi oḷārike assāsapassāse atha pacchā sukhumakā assāsapassāsā pavattanti, sukhumakānaṃ assāsapassāsānaṃ nimittaṃ suggahitattā sumanasi-(186)katattā sūpadhāritattā, niruddhe pi sukhumake assāsapassāse atha pacchā sukhumakānaṃ assāsapassāsānaṃ nimittārammaṇattā pi cittaṃ na vikkhepaṃ gacchati: evaṃ sante vātūpaladdhiyā ca pabhāvanā hoti . . . pe . . . ānāpānasatisamādhissa ca pabhāvanā hoti, tañ ca naṃ samāpattiṃ paṇḍitā samāpajjanti pi vuṭṭhahanti pi. 
Passambhayaṃ kāyasaṅkhāraṃ assāsapassāssā kāyo upaṭṭhānaṃ sati anupassanā ñāṇaṃ . . . pe . . . tena vuccati ‘kāye kāyānupassanā satipaṭṭhānabhāvanā’ ti. 
Paṭis_I,III.52: ‘Anupassatīti’. 
Kathaṃ taṃ kāyaṃ anupassati? . . . pe . . . Evaṃ taṃ kāyaṃ anupassati. ‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi; 
yo tattha saṃvaraṭṭho ayaṃ adhisīlasikkhā, yo tattha avikkhepaṭṭho ayaṃ adhicittasikkhā, yo tattha dassanaṭṭho ayaṃ adhipaññāsikkhā. 
Imā tisso sikkhāyo āvajjanto sikkati . . . pe . . . sacchikātabbaṃ sacchikaronto sikkhati. 
Passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato viditā vedanā uppajjanti . . . pe . . . passambhayaṃ kāyasaṅkhāraṃ assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānanto indriyāni samodhāneti . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni kāye kāyānupassanāya. 
Bhāṇavāraṃ. 
Paṭis_I,III.53: Kathaṃ ‘pītipaṭisaṃvedī assasissāmīti’ sikkhati, ‘pītipaṭisaṃvedī passasissāmīti’ sikkhati? 
Katamā pīti? 
Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pītipāmojjaṃ . . . pe . . . dīghaṃ passāsavasena, rassaṃ assāsavasena, rassaṃ passāsavasena, sabbakāyapaṭisaṃvedī assāsavasena, sabbakāya-(187)paṭisaṃvedī passāsavasena, passambhayaṃ kāyasaṅkhāraṃ assāsavasena, passambhayaṃ kayasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati pītipāmojjaṃ, yā pītipāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa, ayaṃ pīti. 
Paṭis_I,III.54: Kathaṃ sā pīti paṭividitā hoti? 
Dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭividitā hoti, dīghaṃ passāsavasena . . . pe . . . passambhayaṃ kāyasaṅkhāraṃ passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭividitā hoti, āvajjato sā pīti paṭividitā hoti, jānato, passato, paccavekkhato, cittaṃ adhiṭṭhahato, saddhāya adhimuccato, viriyaṃ paggaṇhato, satiṃ upaṭṭhāpayato, cittaṃ samādahato, paññāya pajānato, abhiññeyyaṃ abhijānato, pariññeyyaṃ parijānato, pahātabbaṃ pajahato, bhāvetabbaṃ bhāvayato, sacchikātabbaṃ sacchikaroto sā pīti paṭividitā hoti. 
Evaṃ sa pīti paṭividitā hoti. 
Pītipaṭisaṃvedī assāsapassāsavasena vedanā upaṭṭhānaṃ sati anupassanā ñāṇaṃ, vedanā upaṭṭhānaṃ no sati, sati upaṭṭhānañ c’ eva sati ca; 
tāya satiyā tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Pītipaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . pītipaṭisaṃvedī assāsapassāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato . . . pe . . . pajānanto indriyāni samodhāneti; 
tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.55: kathaṃ ‘sukhapaṭisaṃvedī assasissāmīti’ sikkhati, ‘sukhapaṭisaṃvedī passasissāmīti’ sikkhati? (188) ‘Sukhan’ ti. 
Dve sukhāni- kāyikañ ca sukhaṃ cetasikañ ca sukhaṃ. 
Katamaṃ kāyikaṃ sukhaṃ? 
Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ, kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, kāyasamphassajā sātā sukhā vedanā, idaṃ kāyikaṃ sukham. 
Katamaṃ cetasikaṃ sukhaṃ? 
Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ, cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ, cetosamphassajā sātā sukhā vedanā, idaṃ cetasikaṃ sukhaṃ. 
Kathaṃ te sukhā paṭividitā honti? 
Dīghaṃ assāsavasena . . . pe . . . sacchikātabbaṃ sacchikaroto ti sukhā paṭividitā honti. 
Evaṃ te sukhā paṭividitā honti. 
Sukhapaṭisaṃvedī assāsapassāsavasena vedanā . . . pe . . . tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Sukhapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.56: Kathaṃ ‘cittasaṅkhāra paṭisaṃvedī assasissāmīti’ sikkhati, ‘cittasaṅkhāra paṭisaṃvedī passasissāmīti’ sikkhati? 
Katamo cittasaṅkāhāro? 
Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā; 
dīghaṃ passāsavasena . . . pe . . . sukha paṭisaṃvedī passāsavasena saññā ca vedanā cā cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā. 
Ayaṃ cittasaṅkhāro. 
Kathaṃ te cittasaṅkhārā paṭividitā honti? 
Dīghaṃ assavasena . . . pe . . . sacchikātabbaṃ sacchikaroto te cittasaṅkhārā paṭividitā honti. 
Evaṃ te cittasaṅkhārā (189) paṭividitā honti. 
Cittasaṅkhāra paṭisaṃvedī assāsapassāsavasena vedanā . . . pe . . . tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Cittasaṅkhāra paṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.57: Kathaṃ ‘passambhayaṃ cittasaṅkhāraṃ assasissāmīti’ sikkhati, ‘passambhayaṃ cittasaṅkhāraṃ passasissāmīti’ sikkhati? 
Katamo cittasaṅkhāro? 
Dīghaṃ assāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā, te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhāti; 
dīghaṃ passāsavasena . . . pe . . . cittasaṅkhāra paṭisaṃvedī passāsavasena saññā ca vedanā ca cetasikā, ete dhammā cittapaṭibandhā cittasaṅkhārā, te cittasaṅkhāre passambhento nirodhento vūpasamento sikkhati. 
Passambhayaṃ cittasaṅkhāraṃ assāsapassāsavasena vedanā . . . pe . . . tena ñāṇena taṃ vedanaṃ anupassatīti; 
tena vuccati ‘Vedanāsu vedanānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ vedanaṃ anupassati? . . . pe . . . Evaṃ taṃ vedanaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Passambhayaṃ cittasaṅkhāraṃ assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni vedanāsu vedanānupassanāya. 
Paṭis_I,III.58: Kathaṃ ‘ciṭṭa paṭisaṃvedī assasissāmīti’ sikkhati, ‘citta paṭisaṃvedī passasissāmīti’ sikkhati? 
Katamaṃ taṃ cittaṃ? 
Dīghaṃ assāsavasena viññāṇacittaṃ, yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ (190) mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjamāno viññāṇadhātu; 
dīghaṃ passāsavasena . . . pe . . . passambhayaṃ cittasaṅkhāraṃ passāsavasena viññāṇacittaṃ yaṃ cittaṃ, mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjamāno viññāṇadhātu, idaṃ cittaṃ. 
Kathaṃ taṃ cittaṃ paṭividitaṃ hoti? 
Dīghaṃ assāsavasena . . . pe . . . sacchikātabbaṃ sacchikaroto taṃ cittaṃ paṭividitaṃ hoti. 
Evam taṃ cittaṃ paṭividitaṃ hoti. 
Cittapaṭisaṃvedī assāsapassāsavasena viññāṇacittaṃ upaṭṭhānaṃ . . . pe . . . tena vuccati ‘Citte cittānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’. 
Kathaṃ taṃ cittaṃ anupassati? . . . pe . . . Evaṃ taṃ cittaṃ anupassati. 
‘Bhāvanā’ ti. 
Catasso bhāvanā . . . pe . . . āsevanaṭṭhena bhāvanā. 
Cittapaṭisaṃvedī assāsapassāsānaṃ saṃvaraṭṭhena sīlavisuddhi . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.59: Kathaṃ ‘abhippamodayaṃ cittaṃ assasissāmīti’ sikkhati, ‘abhippamodayaṃ cittaṃ passasissāmīti sikkhati? 
Katamo cittassa abhippamodo? 
Dīghaṃ assāsavasena . . . pe . . . cittapaṭisaṃvedī passāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato uppajjati cittassa abhippamodo, yā cittassa āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanā cittassa, ayaṃ cittassa abhippamodo. 
Abhippamodayaṃ cittaṃ assāsapassāsavasena viññāṇacittaṃ . . . pe . . . tena vuccati ‘Citte cittānupassanā satipaṭṭhānabhāvanā’ ti. 
‘Anupassatīti’ . . . pe . . . Evaṃ taṃ cittaṃ anupassati. ‘Bhāvanā’ ti . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.60: Kathaṃ ‘samādahaṃ cittaṃ assasissāmīti’ sikkhati, ‘samādahaṃ cittaṃ passasissāmīti’ sikkhati? (191) Katamo samādhi? 
Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi, dīghaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi, samādahaṃ cittaṃ assāsavasena . . . pe . . . samādahaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi, yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhatamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi, ayaṃ samādhi. 
Samādahaṃ cittaṃ assāsapassāsavasena viññāṇacittaṃ . . . pe . . . tena vuccati ‘Citte cittānupassanā satipaṭṭhānabhāvanā’ ti. ‘Anupassatīti’ . . . pe . . . Evaṃ taṃ cittaṃ anupassati. ‘Bhāvanā’ ti . . . pe . . . tena vuccati ‘Samantthañ ca paṭivijjhatīti,’ 
Paṭis_I,III.61: Kathaṃ ‘vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘vimocayaṃ cittaṃ passasissāmīti’ sikkhati? 
‘Rāgato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘rāgato vimocayaṃ cittaṃ passasissāmīti’ sikkhati; 
‘dosato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘dosato vimocayaṃ cittaṃ passasissāmīti’ sikkhati; 
‘mohato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘mohato vimocayaṃ cittaṃ passasissāmīti’ sikkhati . . . pe . . . ‘mānato vimocayaṃ cittaṃ, diṭṭhiyā vimocayaṃ cittaṃ, vicikicchāya vimocayaṃ cittaṃ, thīnamiddhato vimocayaṃ cittaṃ, uddhaccato vimocayaṃ cittaṃ, ahirikato vimocayaṃ cittaṃ, anottappato vimocayaṃ cittaṃ assasissāmīti’ sikkhati, ‘anottappato vimocayaṃ cittaṃ passasissāmīti’ sikkhati. 
Vimocayaṃ cittaṃ assāsapassāsavasena viññāṇacittaṃ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni, aṭṭha ca upaṭṭhānānussatiyo, cattāri suttantikavatthūni citte cittanupassanāya. 
Paṭis_I,III.62: Kathaṃ ‘aniccānupassī assasissāmīti’ sikkhati, ‘aniccānupassī passasissāmīti’ sikkhati? 
‘Aniccan’ ti. 
Kiṃ aniccaṃ? 
Pañcakkhandhā aniccā. 
Ken’ aṭṭhena aniccā? 
Uppādavayaṭṭhena aniccā. 
Pañ cannaṃ khandhānaṃ udayaṃ passanto kati lakkhaṇāni passati? 
Vayaṃ passanto kati lakkhaṇāni passati? 
Udayabbayaṃ passanto kati lakkhaṇāni passati? 
Pañ-(192)cannaṃ khandhānaṃ udayaṃ passanto pañcavīsati lakkhaṇāni passati, pañcannaṃ khandhānaṃ vayaṃ passanto pañcavīsati lakkhaṇāni passati, pañcannaṃ khandhānaṃ udayabbayaṃ passanto imāni paññāsa lakkhaṇāni passati. ‘Rūpe aniccānupassī assasissāmīti’ sikkhati, ‘rūpe aniccānupassī passasissāmīti’ sikkhati, ‘vedanāya, saññāya, saṅkhāresu, viññāṇe, cakkhusmiṃ . . . pe . . . jarāmaraṇe aniccānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Aniccānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Dhammesu dhammānupassanā satipaṭṭhānabhāvanā’. ‘Anupassatīti’ . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.63: Kathaṃ ‘Virāgānupassī assasissāmīti’ sikkhati, ‘virāgānupassī passasissāmīti’ sikkhati? 
Rūpe ādīnavaṃ disvā rūpavirāge chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Rūpe virāgānupassī assasissāmīti’ sikkhati, ‘rūpe virāgānupassī passasissāmīti’ sikkhati. 
Vedanāya . . . pe . . . jarāmaraṇe ādīnavaṃ disvā jarāmaraṇavirāge chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Jarāmaraṇe virāgānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Virāgānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.64: Kathaṃ ‘Nirodhānupassī assasissāmīti’ sikkhati, ‘nirodhānupassī passasissāmīti’ sikkhati? 
Rūpe ādīnavaṃ disvā rūpanirodhe chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Rūpe nirodhānupassī assasissāmīti’ sikkhati, ‘rūpe nirodhānupassī passasissāmīti’ sikkhati. 
Vedanāya . . . pe . . . jarāmaraṇe ādīnavaṃ disvā jarāmaraṇavirāge chandajāto hoti saddhādhimutto cittañ c’ assa svādhiṭṭhitaṃ. ‘Jarāmarane nirodhānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Paṭis_I,III.65: Katihākārehi avijjāya ādīnavo hoti? 
Katihākārehi avijjā nirujjhati? 
Pañcahākārehi avijjāya ādīnavo hoti; 
aṭṭhahākārehi avijjā nirujjhati. 
(193) Katamehi pañcahākārehi avijjāya ādīnavo hoti? 
Aniccaṭṭhena avijjāya adīnavo hoti, dukkhaṭṭhena avijjāya ādīnavo hoti. 
anattaṭṭhena avijjāya ādīnavo hoti, santāpaṭṭhena avijjāya ādīnavo hoti, vipariṇāmaṭṭhena avijjāya ādīnavo hoti. 
Imehi pañcahākārehi aviḍḍāya ādīnavo hoti. 
Katamehi aṭṭhahākārehi avijjā nirujjhati? 
Nidānānirodhena avijjā nirujjhati, samudayanirodhena avijjā nirujjhati, jātinirodhena avijjā nirujjhati, pabhavanirodhena avijjā nirujjhati, hetunirodhena avijjā nirujjhati, paccayanirodhena avijjā nirujjhati, ñāṇuppādena avijjā nirujjhati, nirodhupaṭṭhānena avijjā nirujjhati. 
Imehi aṭṭhahākārehi avijjā nirujjhati. 
Imehis pañcahākārehi avijjāya ādīnavaṃ disvā imehi aṭṭhahākārehi avijjānirodhena chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Avijjāya nirodhānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Paṭis_I,III.66: Katihākārehi saṅkhāresu ādīnavo hoti? 
Katihākārehi saṅkhārā nirujjhanti? 
. . . pe . . . Katitākārehi viññāṇe ādīnavo hoti, katihākārehi viññāṇaṃ nirujjhati? 
. . . pe . . . Katihākārehi nāmarūpe ādīnavo hoti, katihākārehi nāmarūpaṃ nirujjhati? 
. . . pe . . . Katihākārehi saḷāyatane ādīnavo hoti, katihākārehi saḷāyatanaṃ nirujjhati? 
. . . pe . . . Katihākārehi phasse ādīnavo hoti, katihākārehi phasso nirujjhati? 
. . . pe . . . Katihākārehi vedanāya ādīnavo hoti, katihākārehi vedanā nirujjhati? 
. . . pe . . . Katihākārehi taṇhāya ādīnavo hoti, katihākārehi taṇhā nirujjhati? 
. . . pe . . . Katihākārehi upādāne ādīnavo hoti, katihākārehi upādānaṃ nirujjhati? 
. . . pe . . . Katihākārehi bhave ādīnavo hoti, katihākārehi bhavo nirujjhati? 
. . . pe . . . Katihākārehi jātiyā ādīnavo hoti, katihākārehi jāti nirujjhati? 
. . . pe . . . Katihākārehi jarāmaraṇe ādīnavo hoti, katihākārehi jarāmaraṇaṃ nirujjhati? 
Pañcahākārehi jarāmaraṇe ādīnavo hoti; 
aṭṭhahākārehi jarāmaraṇaṃ nirujjhati. 
Katamehi pañcahākārehi jarāmaraṇe ādīnavo hoti? 
(194) Aniccaṭṭhena jarāmaraṇe ādīnavo hoti, dukkhaṭṭhena . . . pe . . . vipariṇāmaṭṭhena jarāmaraṇe ādīnavo hoti. 
Imehi pañcahākārehi jarāmaraṇe ādīnavo hoti. 
Katamehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati? 
Nidānanirodhena jarāmaraṇaṃ nirujjhati, samudayanirodhena . . . pe . . . nirodhupaṭṭhānena jarāmaraṇaṃ nirujjhati. 
Imehi aṭṭhahākārehi jarāmaraṇaṃ nirujjhati. 
Imehi pañcahākārehi jarāmaraṇe ādīnavaṃ disvā imehi aṭṭhahākārehi jarāmaraṇanirodhe chandajāto hoti saddhādhimutto, cittañ c’ assa svādhiṭṭhitaṃ. ‘Jarāmaraṇe nirodhānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Nirodhānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Paṭis_I,III.67: Kathaṃ ‘paṭinissaggānupassī assasissāmīti’ sikkhati, ‘paṭinissaggānupassī passasissāmīti’ sikkhati? 
‘Paṭinissaggā’ ti. Dve paṭinissaggā- pariccāgapaṭinissaggo ca pakkhandanapaṭinissaggo ca. ‘Rūpaṃ pariccajatīti’ pariccāgapaṭinissaggo, ‘rūpanirodhe nibbāne cittaṃ pakkhandatīti’ pakkhandanapaṭinissaggo. ‘Rūpe paṭinissaggānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. ‘Vedanaṃ . . . pe . . . jarāmaraṇaṃ pariccajatīti’ pariccāgapaṭinissaggo, ‘jarāmaraṇanirodhe nibbāne cittaṃ pakkhandatīti’ pakkhandanapaṭinissaggo. 
‘Jarāmaraṇe paṭinissaggānupassī assasissāmīti . . . pe . . . passasissāmīti’ sikkhati. 
Paṭinissaggānupassī assāsapassāsavasena dhammā . . . pe . . . tena vuccati ‘Samatthañ ca paṭivijjhatīti’. 
Aṭṭha anupassane ñāṇāni aṭṭha ca upaṭṭhānānussatiyo cattāri suttantikavatthuni dhammesu dhammānupassanāya. 
Imāni battiṃsa satokārisu ñāṇāni. 
Paṭis_I,III.68: Katamāni catuvīsati samādhivasena ñāṇāni? 
Dīghaṃ assāsavasena cittassa ekaggatā avikkhepo samādhi . . . pe . . . vimocayaṃ cittaṃ passāsavasena cittassa ekaggatā avikkhepo samādhi. 
Imāni catuvīsati samādhivasena ñāṇāni. 
Katamāni dvesattati vipassanāvasena ñāṇāni? 
Dīghaṃ (195) assāsaṃ aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupasanaṭṭhena vipassanā; 
dīghaṃ passāsaṃ aniccato . . . pe . . . anattato anupassanaṭṭhena vipassanā . . . pe . . . vimocayaṃ cittaṃ assāsaṃ . . . pe . . . passāsaṃ anattato anupassanaṭṭhena vipassanā. 
Imāni dvesattati vipassanāvasena ñāṇāni. 
Katamāni aṭṭha nibbidāñāṇāni? 
‘Aniccānupassī assāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ, ‘aniccānupassī passāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ . . . pe . . . ‘paṭinissaggānupassī assāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ, ‘paṭinissaggānupassī passāsaṃ yathābhūtaṃ jānāti passatīti’ nibbidāñāṇaṃ. 
Imāni aṭṭha nibbidāñāṇāni. 
Katamāni aṭṭha nibbidānulome ñāṇāni? 
Aniccānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, aniccānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ . . . pe . . . paṭinissaggānupassī assāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ, paṭinissaggānupassī passāsaṃ bhayatupaṭṭhāne paññā nibbidānulome ñāṇaṃ. 
Imāni aṭṭha nibbidānulome ñāṇāni. 
Katamāni aṭṭha nibbidāpaṭipassaddhiñāṇāni? 
Aniccānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipasaddhiñāṇaṃ, aniccānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipassaddhiñāṇaṃ . . . pe . . . paṭinissaggānupassī assāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipassaddhiñāṇaṃ, paṭinissaggānupassī passāsaṃ paṭisaṅkhā santiṭṭhanā paññā nibbidāpaṭipassaddhiñāṇaṃ. 
Imāni aṭṭha nibbidāpaṭipassaddhiñāṇāni. 
Katamāni ekavīsati vimuttisukhe ñāṇāni? 
Sotāpattimaggena sakkāyadiṭṭhiyā pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, vicikicchāya pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ, sīlabbataparāmāsassa . . . pe . . . diṭṭhānusayassa vicikicchānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ; 
sakadāgāmimaggena oḷārikassa kāmarāgasaññojanassa . . . pe . . . paṭighasaññojanassa oḷārikassa kāmarāgānusayassa paṭighānusayassa pahīnattā samucchinnattā (196) uppajjati vimuttisukhe ñāṇaṃ; 
anāgāmimaggena anusahagatassa kāmarāgasaññojanassa . . . pe . . . paṭighasaññojanassa anusahagatassa kāmarāgānusayassa paṭighānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ; 
Arahattamaggena rūparāgassa arūparāgassa mānassa uddhaccassa avijjāya mānānusayassa bhavarāgānusayassa avijjānusayassa pahīnattā samucchinnattā uppajjati vimuttisukhe ñāṇaṃ. 
Imāni ekavīsati vimuttisukhe ñāṇāni. 
Soḷasavatthukaṃ ānāpānasatisamādhiṃ bhāvayato samādhikāni imāni dve ñāṇasatāni uppajjantīti. 
Ānāpānakathā samattā.