You are here: BP HOME > PT > Khuddakanikāya: Khuddakapāṭha > fulltext
Khuddakanikāya: Khuddakapāṭha

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionSaraṇattayaṃ
Click to Expand/Collapse OptionDasasikkhāpadaṃ
Click to Expand/Collapse OptionDvattiṃsākāraṃ
Click to Expand/Collapse OptionKumārapañhaṃ
Click to Expand/Collapse OptionMaṅgalasuttaṃ
Click to Expand/Collapse OptionRatanasuttaṃ
Click to Expand/Collapse OptionTirokuḍḍasuttaṃ
Click to Expand/Collapse OptionNidhikaṇḍasuttaṃ
Click to Expand/Collapse OptionMettasuttaṃ
Khuddakapāṭha, Khuddaka-Nikāya, Sutta-Piṭaka 
(001) NAMO TASSA BHAGAVATO ARAHATO SAMMĀSAMBUDDHASSA. 
Khuddaka-Pāṭha. 
I. 
Buddhaṃ saraṇaṃ gacchāmi 
dhammaṃ saraṇaṃ gacchāmi 
saṃghaṃ saraṇaṃ gacchāmi. 
Dutiyam pi buddhaṃ saraṇaṃ gacchāmi 
dutiyam pi dhammaṃ saraṇaṃ gacchāmi 
dutiyam pi saṃghaṃ saraṇaṃ gacchāmi. 
Tatiyam pi buddhaṃ saraṇaṃ gacchāmi 
tatiyam pi dhammaṃ saraṇaṃ gacchāmi 
tatiyam pi saṃghaṃ saraṇaṃ gacchāmi. 
SARAṆATTAYAṂ. 
II. 
Khp_2.1 Pāṇātipātā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.2 adinnādānā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.3 abrahmacariyā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.4 musāvādā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.5 surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.6 vikālabhojanā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.7 naccagītavāditavisūkadassanā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.8 mālāgandhavilepanadhāraṇa-maṇḍanavibhūsanaṭṭhānā veramaṇī-sikkhāpadaṃ samādiyāmi, 
Khp_2.9 uccāsayanamahāsayanā veramaṇī-sikkhāpadaṃ samādiyāmi, 
(002) Khp_2.10 jātarūparajatapaṭiggahaṇā veramaṇī-sikkhāpadaṃ samādiyāmi. 
DASASIKKHĀPADAṂ. 
III. 
Atthi imasmiṃ kāye kesā lomā nakhā dantā taco, 
maṃsaṃ nahāru aṭṭhi aṭṭhimiñjā vakkaṃ, 
hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ, 
antaṃ antaguṇaṃ udariyaṃ karīsaṃ, 
pittaṃ semhaṃ pubbo lohitaṃ sedo medo, 
assu vasā kheḷo siṃghāṇikā lasikā muttaṃ, 
matthake matthaluṅgaṃ. 
DVATTIṂSĀKĀRAṂ. 
IV. 
Eka nāma kiṃ.* Sabbe sattā āhāraṭṭhitikā. 
Dve nāma kiṃ. Dve* nāmañ ca rūpañ ca. 
Tīni nāma kiṃ. Tīṇi* tisso vedanā. 
Cattāri nāma kiṃ. Cattāri ariyasaccāni. 
Pañca nāma kiṃ. Pañc’ upādānakkhandhā. 
Cha nāma kiṃ. Cha ajjhattikāni āyatanāni. 
Satta nāma kiṃ. Satta bojjhaṅgā. 
Aṭṭha nāma kiṃ. Ariyo aṭṭhaṅgiko maggo. 
Nava nāma kiṃ. Nava sattāvāsā. 
Dasa nāma kiṃ. Dasah’ aṅgehi samannāgato arahā ti vuccati. 
KUMĀRAPAÑHAṂ. 
V. 
Evam me sutaṃ: Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho sā devatā Bhagavantam gāthāya ajjhabhāsi: 
(003) "Bahū devā manussā ca maṅgalāni acintayuṃ 
ākaṃkhamānā sotthānaṃ, brūhi maṅgalam uttamaṃ." Khp_5.1 
"Asevanā ca bālānaṃ paṇḍitānañ ca sevanā 
pūjā ca pūjaneyyānaṃ, etam maṅgalam uttamaṃ. Khp_5.2 
Patirūpadesavāso ca pubbe ca katapuññatā 
attasammāpaṇidhi ca, etam maṅgalam uttamaṃ. Khp_5.3 
Bāhusaccañ ca sippañ ca vinayo ca susikkhito 
subhāsitā ca yā vācā, etam maṅgalam uttamaṃ. Khp_5.4 
Mātāpitūpaṭṭhānaṃ puttadārassa saṅgaho 
anākulā ca kammantā, etam maṅgalam uttamaṃ. Khp_5.5 
Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho 
anavajjāni kammāni, etam maṅgalam uttamaṃ. Khp_5.6 
{Āratī} viratī pāpā majjapānā ca saññamo 
appamādo ca dhammesu, etam maṅgalam uttamaṃ. Khp_5.7 
Gāravo ca nivāto ca santuṭṭhī ca kataññutā 
kālena dhammasavanaṃ, etam maṅgalam uttamaṃ. Khp_5.8 
Khantī ca sovacassatā samaṇānañ ca dassanaṃ 
kālena dhammasākacchā, etam maṅgalam uttamaṃ. Khp_5.9 
Tapo ca brahmacariyañ ca ariyasaccānā* dassanaṃ 
nibbānasacchikiriyā ca, etam maṅgalam uttamaṃ. Khp_5.10 
Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati 
asokaṃ virajaṃ khemaṃ, etam maṅgalam uttamaṃ. Khp_5.11 
Etādisāni katvāna sabbattha-m-aparājitā 
sabbattha sotthiṃ* gacchanti, taṃ tesaṃ maṅgalam uttamaṃ." Khp_5.12 
MAṄGALASUTTAṂ NIṬṬHITAṂ. 
VI. 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
sabbe va bhūtā sumanā bhavantu atho pi sakkacca suṇantu bhāsitaṃ. Khp_6.1 
Tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā* pajāya, 
divā ca ratto ca haranti ye baliṃ, 
tasmā hi ne rakkhatha appamattā. Khp_6.2 
Yaṃ kiñci vittam idha vā huraṃ vā (004) saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi Tathāgatena, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.3 
Khayaṃ virāgaṃ amataṃ paṇītaṃ yad ajjhagā Sakyamunī samāhito, 
na tena dhammena sam’ atthi kiñci, -- 
idam pi Dhamme ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.4 
Yam buddhaseṭṭho parivaṇṇayī suciṃ samādhim ānantarikañ ñam āhu, 
samādhinā tena samo na vijjati, -- 
idam pi Dhamme ratanam paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.5 
Ye puggalā aṭṭha satam* pasatthā, 
cattāri etāni yugāni honti, 
te dakkhiṇeyyā Sugatassa sāvakā, 
etesu dinnāni mahapphalāni, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.6 
Ye suppayuttā manasā daḷhena nikkāmino Gotamasāsanamhi, 
te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.7 
Yath’ indakhīlo paṭhaviṃ sito siyā catubbhi vātehi asampakampiyo, 
tathūpamaṃ sappurisaṃ vadāmi, 
yo ariyasaccāni avecca passati, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.8 
Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni, 
kiñcāpi te honti bhusappamattā, 
na te bhavaṃ aṭṭhamaṃ ādiyanti, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.9 
(005) Sahā v’ assa dassanasampadāya tayas su dhammā jahitā bhavanti: 
sakkāyadiṭṭhi vicikicchitañ ca sīlabbataṃ vā pi yad atthi kiñci catūh’ apāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.10 
Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācā uda cetasā vā, 
abhabbo so tassa paṭicchādāya, 
abhabbatā diṭṭhapadassa vuttā, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.11 
Vanappagumbe yathā phussitagge gimhāna māse paṭhamasmiṃ gimhe, 
tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃhitāya, -- 
idam pi Buddhe ratanam paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.12 
Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi, -- 
idam pi Buddhe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.13 
‘Khīṇaṃ purāṇaṃ, navaṃ n’ atthi-sambhavaṃ ’virattacittā āyatike bhavasmiṃ te khīṇabījā avirūḷhichandā nibbanti dhīrā yathāyam padīpo, -- 
idam pi Saṃghe ratanaṃ paṇītaṃ, 
etena saccena suvatthi hotu. Khp_6.14 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Buddhaṃ namassāma, suvatthi hotu. Khp_6.15 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ (006) Dhammaṃ namassāma, suvatthi hotu. Khp_6.16 
Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe, 
tathāgataṃ devamanussapūjitaṃ Saṃghaṃ namassāma, suvatthi hotu. Khp_6.17 
RATANASUTTAṂ NIṬṬHITAṂ. 
VII. 
Tiro-kuḍḍesu tiṭṭhanti sandhisiṃghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ, Khp_7.1 
pahūte* annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā. Khp_7.2 
Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ: Khp_7.3 
‘idaṃ vo ñātinaṃ hotu, sukhitā hontu ñātayo.’ 
Te ca tattha samāgantvā ñātipetā samāgatā Khp_7.4 
pahūte annapānamhi sakkaccaṃ anumodare: 
‘ciraṃ jīvantu no ñātī, yesaṃ hetu labhāmase; Khp_7.5 
amhākañ ca katā pūjā dāyakā ca anipphalā.’ 
Na hi tattha kasī atthi, gorakkh’ ettha na vijjati, Khp_7.6 
vaṇijjā tādisī n’ atthi hiraññena kayakkayaṃ, 
ito dinnena yāpenti petā kālagatā* tahiṃ. Khp_7.7 
Unname udakaṃ vaṭṭaṃ yathā ninnaṃ pavattati, 
evam eva ito dinnaṃ petānaṃ upakappati. Khp_7.8 
Yathā vārivahā pūrā paripūrenti sāgaraṃ, 
evam eva ito dinnaṃ petānaṃ upakappati. Khp_7.9 
‘Adāsi me, akāsi me, ñātimittā sakhā ca me’ petānaṃ dakkhiṇaṃ* dajjā pubbe katam anussaraṃ. Khp_7.10 
Na hi ruṇṇaṃ vā soko vā yā c’ aññā paridevanā, 
na taṃ petānaṃ atthāya: evaṃ tiṭṭhanti ñātayo. Khp_7.11 
Ayañ ca kho dakkhiṇā dinnā saṃghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappati. Khp_7.12 
So ñātidhammo ca ayaṃ nidassito, 
petānaṃ pūjā ca katā uḷārā, 
balañ ca bhikkhūnam anuppadinnaṃ, 
tumhehi puññaṃ pasutaṃ anappakaṃ. Khp_7.13 
TIROKUḌḌASUTTAṂ NIṬṬHITAṂ. 
(007) VIII. 
Nidhiṃ nidheti puriso gambhīre odakantike: 
‘atthe kicce samuppanne atthāya me bhavissati Khp_8.1 
rājato vā duruttassa corato pīḷitassa vā, 
iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā’; 
etadatthāya lokasmiṃ nidhi nāma nidhīyate. Khp_8.2 
Tāva-sunihito santo gambhīre odakantike na sabbo sabbadā eva tassa taṃ upakappati: Khp_8.3 
nidhī vā ṭhānā cavati, saññā vāssa vimuyhati, 
nāgā vā apanāmenti yakkhā vā pi haranti naṃ Khp_8.4 
appiyā vā pi dāyādā uddharanti apassato; 
yadā puññakkhayo hoti, sabbam etaṃ vinassati. Khp_8.5 
Yassa dānena sīlena saṃyamena damena ca 
nidhī sunihito hoti itthiyā purisassa vā Khp_8.6 
cetiyamhi va saṃghe vā puggale atithīsu vā 
mātari pitari vā pi atho jeṭṭhamhi bhātari, Khp_8.7 
eso nidhi sunihito ajeyyo* anugāmiko, 
pahāya gamanīyesu etaṃ ādāya gacchati Khp_8.8 
asādhāraṇam aññesaṃ*: acorāharaṇo nidhi; 
kayirātha dhīro puññāni, yo nidhi anugāmiko. Khp_8.9 
Esa devamanussānaṃ sabbakāmadado nidhi, 
yaṃ yad evābhipatthenti, sabbam etena labbhati: Khp_8.10 
suvaṇṇatā sussaratā susaṇṭhānasurūpatā ādhipaccaparivāro*, 
sabbam etena labbhati, Khp_8.11 
padesarajjaṃ issariyaṃ cakkavattisukham pi yaṃ* 
devarajjam pi dibbesu, sabbam etena labbhati, Khp_8.12 
mānusikā ca sampatti devaloke ca yā rati yā ca nibbānasampatti, 
sabbam etena labbhati, Khp_8.13 
mittasampadam āgamma yoniso ve payuñjato vijjā vimutti vasībhāvo, 
sabbam etena labbhati, Khp_8.14 
paṭisambhidā vimokkhā ca yā ca sāvakapāramī paccekabodhi buddhabhūmi, 
sabbam etena labbhati; Khp_8.15 
evaṃ mahatthikā* esā yadidaṃ puññasampadā, 
tasmā dhīrā pasaṃsanti paṇḍitā katapuññataṃ. Khp_8.16 
NIDHIKAṆḌASUTTAṂ NIṬṬHITAṂ. 
(008) IX. 
Karaṇīyam atthakusalena yan taṃ santaṃ padaṃ abhisamecca sakko ujū ca sūjū ca suvaco c’ assa mudu anatimānī Khp_9.1 
santussako ca subharo ca appakicco ca sallahukavutti santindriyo ca nipako ca appagabbho kulesu ananugiddho, Khp_9.2 
na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ. 
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā: Khp_9.3 
ye keci pāṇabhūt’ atthi tasā vā thāvarā vā anavasesā dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā, Khp_9.4 
diṭṭhā vā ye vā addiṭṭhā ye ca dūre vasanti avidūre, 
bhūtā vā sambhavesī vā; 
sabbe sattā bhavantu sukhitattā. Khp_9.5 
Na paro paraṃ nikubbetha* nātimaññetha katthacinaṃ* kañci, 
vyārosanā paṭighasaññā nāññamaññassa dukkham iccheyya. Khp_9.6 
Mātā yathā niyaṃ puttaṃ āyusā ekaputtam anurakkhe, 
evam pi sabbabhūtesu mānasam bhāvaye aparimāṇaṃ. Khp_9.7 
Mettañ ca sabbalokasmiṃ mānasam bhāvaye aparimāṇaṃ uddhaṃ adho ca tiriyañ ca asambādhaṃ averaṃ asapattaṃ. Khp_9.8 
Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvat’ assa vigatamiddho, 
etaṃ satiṃ adhiṭṭheyya; 
brahmam etaṃ vihāraṃ idha-m-āhu. Khp_9.9 
(009) Diṭṭhiñ ca anupagamma sīlavā dassanena sampanno kāmesu vineyya gedhaṃ na hi jātu gabbhaseyyaṃ punar eti. Khp_9.10 
METTASUTTAṂ NIṬṬHITAṂ. 
KHUDDAKAPĀṬHAPPAKARAṆAṂ NIṬṬHITAṂ.