You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
(bhaiṣajyaguruvaiḍūryaprabhasya pūrvapraṇidhānaviśeṣavistarasūtra) 
(274a1) | | rgya gar skad du | ā rya bha ga bān bhai ṣa jye1 gu ru bai ḍū rya pra bha sya pū rbba pra ṇi dhā na bi śe ṣa bi stā2 ra nā ma ma hā yā na sū tra |
bod skad du | 'phags pa bcom ldan 'das sman gyi bla bai ḍū rya'i 'od kyi sṅon lam gyi khyad par rgyas pa źes bya ba theg pa chen po'i mdo | 
佛說藥師如來本願經
隋天竺三藏達摩笈多譯 
(404c13)藥師琉璃光如來本願功德經
大唐三藏法師玄奘奉詔譯 
§0-4 oṃ namaḥ sarvajñāya | namo bhagavate bhaiṣajyaguruvaiḍūryaprabharājāya tathāgatāya || 
(2)saṅs rgyas daṅ byaṅ chub sems dpa' thams cad la phyag 'tshal lo || 
(401a04)藥師如來本願功德經序
(401a05)藥師如來本願經者,致福消災之要法也;曼殊以慈悲之力請說尊號,如來以利物之心盛陳功業;十二大願彰因行之弘遠,七寶莊嚴顯果德之純淨;憶念稱名則眾苦咸脫,祈請供養則諸願皆滿;至於病士求救應死更生,王者攘災轉禍為福;信是消百怪之神符,除九橫之妙術矣。(401a11)昔宋孝武之世,鹿野寺沙門慧簡已曾譯出在世流行,但以梵宋不融、文辭雜糅,致令轉讀之輩多生疑惑。矩早學梵書恒披葉典,思遇此經驗其紕謬;開皇十七年初獲一本,猶恐脫誤未敢即翻,至大業十一年復得二本,更相讎比方為揩定,遂與三藏法師達磨笈多,并大隋翻經沙門法行明則、長順海馭等,於東都洛水南上林園翻經舘重譯此本。深鑑前非方懲後失,故一言出口必三覆乃書,傳度幽旨差無大過;其年十二月八日翻勘方了,仍為一卷。(401a21)所願此經深義人人共解,彼佛名號處處遍聞,十二夜叉念佛恩而護國,七千眷屬承經力以利民,帝祚遐永,群生安樂,式貽來世序云爾。
佛說藥師如來本願經
(401a26)新翻藥師經,大業十二年十二月八日,沙門慧矩等六人,於東都洛水南上林園譯出。此本最定,諸讀誦者願莫更疑,得罪不輕。 
 
§1 evaṃ mayā śrutam ekasmin samaye bhagavāñ janapadacaryāṃ caramāṇo 'nupūrveṇa yena vaiśālī mahānagarī tenānuprāpto 'bhūt | tatra khalu bhagavān vaiśālyāṃ viharati sma | vādyasvare vṛkṣamūle  mahatā bhikṣusaṃghena sārdham aṣṭabhir bhikṣusahasraiḥ ṣaṭtriṃśadbhiś ca bodhisattvasahasraiḥ sārdhaṃ rājāmātyabrāhmaṇagṛhapatibhir mahatyā ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadā ca parivṛtaḥ puraskṛto dharmaṃ deśayati sma || 
'di skad bdag gis thos pa dus gcig na | bcom ldan 'das yul rgyu brgyu źiṅ yaṅs pa can du byon te | yaṅs pa can na rol mo'i sgra can gyi śiṅ ljon pa'i druṅ na  dge sloṅ brgyad stoṅ gi dge (2)sloṅ gi dge 'dun chen po daṅ | thabs cig3 tu bźugs te | byaṅ chub sems dpa' sum khri drug stoṅ daṅ yaṅ thabs gcig tu rgyal po daṅ daṅ | blon po daṅ | bram ze daṅ | khyim bdag rnams daṅ | lha daṅ daṅ | lha ma yin daṅ | nam mkha' ldiṅ daṅ | mi 'am (3)ci daṅ | lto 'phye chen po rnams kyis yoṅs su bskor ciṅ mdun gyis bltas te chos ston to || 
(401b05)如是我聞:一時婆伽婆遊行人間至毘舍離國住樂音樹下,  與大比丘眾八千人俱、菩薩三萬六千、國王、大臣、婆羅門、居士、天龍、阿修羅、揵達婆、伽樓茶、緊那羅、摩呼羅伽等,大眾圍遶於前說法。 
(404c15)如是我聞:一時,薄伽梵遊化諸國,至廣嚴城,住樂音樹下。  與大苾芻眾八千人俱,菩薩摩訶薩三萬六千,及國王、大臣、婆羅門、居士、天、龍、藥叉、人、非人等,無量大眾,恭敬圍繞,而為說法。 
§2 atha khalu mañjuśrīr dharmarājaputro buddhānubhāvenotthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat |  deśayatu bhagavāṃs teṣāṃ tathāgatānāṃ nāmadheyāni pūrvapraṇidhānavistaravibhaṅgaṃ ca yaṃ śrutvā sarvasattvāḥ sarvakarmāvaraṇāni viśodhayeyus teṣāṃ paścime kāle paścime samaye saddharmapratirūpake vartamāne sattvān anugraham upādāya || 
de nas saṅs rgyas kyi mthus chos kyi rgyal bu 'jam dpal stan las laṅs te | bla gos phrag pa gcig tu phrag pa gcig tu bgos nas pus mo g.yas pa'i lha ṅa sa la btsugs (4)te | bcom ldan 'das ga la ba de logs su thal mo sbyar ba btud nas bcom ldan 'das la 'di skad ces gsol to ||  gaṅ thos pas sems can rnams kyi las kyi sgrib pa yoṅs su byaṅ bar 'gyur ba daṅ | slad ma'i tshe slad ma'i dus su dam pa'i chos ltar (5)bcos pa 'byuṅ ba na | sems can de dag rjes su gzuṅ ba'i slad du de bźin gśegs pa de dag gi mtshan daṅ | sṅon gyi smon lam khyad par rgyas pa bcom ldan 'das kyis bstan du gsol || 
(401b10)爾時,曼殊室利法王子,承佛威神,即從座起,偏露一髆,右膝著地,向婆伽婆合掌曲躬白言:  「世尊!唯願演說諸佛名號及本昔所發殊勝大願,令眾生聞已,業障消除,攝受來世正法壞時諸眾生故。」 
(404c20)爾時,曼殊室利法王子,承佛威神,從座而起,偏袒一肩,右膝著地,向薄伽梵,曲躬合掌,白言:  「世尊!惟願演說如是相類諸佛名號,及本大願殊勝功德,令諸聞者業障銷除,為欲利樂像法轉時諸有情故。」 
§3 atha bhagavān mañjuśriye kumārabhūtāya sādhukāram adāt | sādhu sādhu mañjuśrīr yathāpi mahākāruṇiko yas tvam aprameyāṃ karuṇāṃ janayitvā mamādhyeṣase nānākarmāvaraṇenāvṛtānāṃ sattvānām arthāya hitāya sukhāya devamanuṣyāṇām | tena hi tvaṃ mañjuśrīḥ śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye |  evaṃ bhagavann iti mañjuśrīḥ kumārabhūto bhagavataḥ pratyaśrauṣīt || 
de nas bcom ldan 'das kyis 'jam dpal gźon nur gyur pa (6)la legs so źes bya ba byin te | 'jam dpal legs so legs so | 'jam dpal khyod kyis sñiṅ rje dpag tu med pa bskyed nas sems can las kyi sgrib pa sna tshogs kyis bsgribs pa rnams daṅ | lha daṅ mi rnams kyi don daṅ | phan pa daṅ bde ba'i (274b1)phyir gsol ba 'debs pa ni legs so || 'jam dpal de'i phyir legs par rab tu ñon la yid la zuṅ śig daṅ bśad do ||  'jam dpal gźon nur gyur pas bcom ldan 'das de bźin no źes gsol nas | bcom ldan 'das kyi ltar ñan pa daṅ | 
(401b15)爾時,婆伽婆讚曼殊室利童子言:「善哉!善哉!曼殊室利大慈悲者,起無量悲,勸請我說,為欲義利種種業障所纏眾生,饒益安樂諸天人故。曼殊室利!當善憶念,聽我所說。」(401b19)  時曼殊室利童子樂聽佛說,白言:「唯然,世尊!」 
(404c25)爾時,世尊讚曼殊室利童子言:「善哉!善哉!曼殊室利!汝以大悲,勸請我說諸佛名號、本願功德,為拔業障所纏有情,利益安樂像法轉時諸有情故。汝今諦聽極善、思惟,當為汝說。」  曼殊室利言:「唯然!願說,我等樂聞。」 
§4 bhagavāṃs tasyaitad avocat | asti mañjuśrīḥ pūrvasmin digbhāge ito buddhakṣetrād daśagaṅgānadīvālukāsamāni buddhakṣetrāṇy atikramya vaiḍūryanirbhāsā nāma lokadhātuḥ |  tatra bhaiṣajyaguruvaiḍūryaprabho nāma tathāgato 'rhan samyaksaṃbuddho viharati | vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiś ca śāstā devānāṃ manuṣyāṇāṃ ca buddho bhagavāṃs tasya khalu punar mañjuśrīr bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūrvaṃ bodhisattvacārikāṃ carata imāni dvādaśa mahāpraṇidhānāny abhūvan | katamāni dvādaśa || 
bcom ldan (2)'das kyis de la 'di skad ces bka' stsal to || 'jam dpal śar phyogs logs su saṅs rgyas kyi źiṅ 'di nas saṅs rgyas kyi źiṅ gaṅ gā'i kluṅ bcu'i bye ma sñed 'das pa na 'jig rten gyi khams bai ḍū rya'i snaṅ ba źes bya ba yod de |  de na de bźin gśegs pa dgra (3)bcom pa yaṅ dag par rdzogs pa'i saṅs rgyas rig pa daṅ źabs su ldan pa | bde bar gśegs pa | 'jig rten mkhyen pa | skyes bu 'dul ba'i kha lo sgyur ba | bla na med pa | lha daṅ mi rnams kyi ston pa | saṅs rgyas bcom ldan 'das sman gyi bla (4)bai ḍū rya'i 'od kyi rgyal po źes bya ba bźugs so || 'jam dpal bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de | sṅon byaṅ chub sems dpa'i spyad pa spyod pa na smon lam chen po bcu gñis po 'di dag btab bo || bcu gñis gaṅ źe na | 
(401b20)佛告曼殊室利:「東方過此佛土十恒河沙等佛土之外,有世界名淨琉璃,  彼土有佛,名藥師琉璃光如來、應、正遍知、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。(401b24) 「曼殊室利!彼世尊藥師琉璃光如來本行菩薩行時,發十二大願。何者十二?」 
(405a01)佛告曼殊室利:「東方去此過十殑伽沙等佛土,有世界名淨琉璃,  佛號藥師琉璃光如來、應、正等覺、明行圓滿、善逝、世間解、無上丈夫、調御士、天人師、佛、薄伽梵。曼殊室利!彼佛世尊藥師琉璃光如來,本行菩薩道時,發十二大願,令諸有情,所求皆得。 
§5.1 prathamaṃ tasya mahāpraṇidhānam abhūt yadāham anāgate 'dhvany anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyaṃ tadā mama śarīrābhayāprameyāsaṃkhyeyāparimāṇā lokadhātavo bhrājeraṃs tapyeran viroceran | yathā cāhaṃ dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samanvāgato 'śītibhiś cānuvyañjanair alaṃkṛtadehaḥ | tathaiva sarvasattvā yādṛśā lakṣaṇānuvyañjanasamalaṃkṛtā bhaveyuḥ | idaṃ prathamaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen (5)po daṅ po ni | gaṅ gi tshe bdag ma 'oṅs pa'i dus na bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe | bdag gi lus kyi 'od kyis 'jig rten gyi khams graṅs med dpag tu med ciṅ dpag gis mi laṅ ba dag lham me lhan ne lhaṅ ṅer (6)gyur cig | sems can thams cad skyes bu chen po'i mtshan sum cu rtsa gñis daṅ | dpe byad bzaṅ po brgyad cus legs par brgyan par gyur te | bdag ci 'dra ba de bźin du sems can thams cad kyaṅ 'dra bar gyur cig ces btab bo || 
(401b26)「第一大願:願我來世於佛菩提得正覺時,自身光明熾然,照曜無量無數無邊世界,三十二丈夫大相及八十小好以為莊嚴;我身既爾,令一切眾生如我無異。 
(405a07)第一大願:願我來世得阿耨多羅三藐三菩提時,自身光明,熾然照曜無量無數無邊世界,以三十二大丈夫相、八十隨好,莊嚴其身;令一切有情,如我無異。 
§5.2 bodhiprāptasya ca me kāyo bhaved yathā vaiḍūryamaṇiratnam antarbahiḥsupariśuddham | nirmalaṃ prabhāsvaraṃ vipulaṃ mahāntaṃ śryā tejasā jvalantaṃ supratiṣṭhitaṃ candrasūryātirekai raśmijālaiḥ samalaṃkṛtam | ye ca sattvā lokāntarikāsūpapannāḥ bhaveyur ye ceha manuṣyaloka andhākāre timisrāyāṃ rātrau nānādiśaṃ gaccheyus teṣāṃ yathepsitā diśo gacchatāṃ karmāṇi ca kurvatām | mamābhayā yatheṣṭā diśā gaccheran karmāṇi ca kurvīran | idaṃ dvitīyaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen (7)po gñis pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | lus nor bu rin po che bai ḍū rya ci 'dra ba de 'dra bar phyi naṅ śin tu yoṅs su dag pa daṅ | dri ma (275a1)med la 'hod gsal ba daṅ | kho lag yaṅs śiṅ che ba daṅ | dpal daṅ gzi brjid 'bar ba daṅ | legs par gnas pa daṅ | ñi ma daṅ zla ba bas lhag pa'i 'od zer gyi dra ba rnams kyis legs par brgyan par gyur cig | de na sems can (2)gaṅ dag 'jig rten gyi bar dag tu skyes pa dag daṅ | gaṅ dag yaṅ mi'i 'jig rten 'di na mtshan mo mun pa mun nag gi naṅ na phyogs tha dad par 'gro ba de dag bdag gi 'od kyis phyogs dga' mgur 'gro bar gyur cig | las rnams kyaṅ byed par gyur cig ces btab bo || 
(401c01)第二大願:願我來世得菩提時,身如琉璃,內外清淨,無復瑕垢,光明曠大,威德熾然,身善安住,焰網莊嚴,過於日月,若有眾生,生世界之間,或復人中昏暗及夜,莫知方所,以我光故,隨意所趣,作諸事業。 
(405a11)第二大願:願我來世得菩提時,身如琉璃,內外明徹,淨無瑕穢,光明廣大,功德巍巍,身善安住,焰網莊嚴,過於日月。幽冥眾生,悉蒙開曉,隨意所趣,作諸事業。 
§5.3 bodhiprāptasya ca me aprameyaprajñopāyabalādhānenāparimāṇāṃ sattvadhātuṣv akṣayopabhogaparibhogāḥ syuḥ | mā ca kasyacid sattvasya kenacid vaikalyaṃ bhavet | tṛtīyaṃ tasya mahāpraṇidhānam abhūt || 
(3)de'i smon lam chen po gsum pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | bdag gi śes rab daṅ thabs dpag tu med pas sems can gyi khams (4)dpag gis mi laṅ ba dag loṅs spyod mi zad pa daṅ ldan par gyur te | su yaṅ cis kyaṅ brel ba med par gyur cig ces btab bo || 
(401c06)第三大願:願我來世得菩提時,以無邊無限智慧方便,令無量眾生界受用無盡,莫令一人有所少乏。 
(405a15)第三大願:願我來世得菩提時,以無量無邊智慧方便,令諸有情皆得無盡所受用物,莫令眾生有所乏少。 
§5.4 bodhiprāpto 'haṃ kumārgapratipannān sattvāñ chrāvakamārgapratipannān pratyekabuddhamārgapratipannāṃś ca sattvān sarvān anuttare mahāyane niyojyayeyam | idaṃ caturthaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po bźi pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par (5)rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ dag lam ṅan par źugs pa de dag byaṅ chub kyi lam la dgod par bya'o || ñan thos kyi lam du źugs pa daṅ | raṅ saṅs rgyas kyi lam du źugs pa de dag thams cad ni theg pa chen po la (6)gzud par bya'o źes btab bo || 
(401c09)第四大願:願我來世得菩提時,諸有眾生行異道者,一切安立菩提道中,行聲聞道、行辟支佛道者,皆以大乘而安立之。 
(405a18)第四大願:願我來世得菩提時,若諸有情行邪道者,悉令安住菩提道中;若行聲聞獨覺乘者,皆以大乘而安立之。 
§5.5 bodhiprāptasya ca me ye sattvā mama śāsane brahmacaryaṃ careyus te sarve akhaṇḍaśīlāḥ syus trisaṃvarasaṃvṛtāḥ | mā ca kasyacic chīlavipannasya mama nāmadheyaṃ śrutvā durgatigamanaṃ syāt | idaṃ pañcamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po lṅa pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ dag bdag gi gan na (7)tshaṅs par spyad pa spyod pa daṅ | de bźin du sems can gźan dpag tu med ciṅ dpag gis mi laṅ ba de dag thams cad kyaṅ bdag gi miṅ thos nas bdag gi mthus sdom pa gsum gyis bsdams pa daṅ | tshul khrims ñams pa med par gyur cig | su yaṅ (275b1)tshul khrims log par źugs te | ṅan 'gror 'gro bar ma gyur cig ces btab bo || 
(401c12)第五大願:願我來世得菩提時,若有眾生於我法中修行梵行,此諸眾生無量無邊,一切皆得不缺減戒、具三聚戒、無有破戒趣惡道者。 
(405a21)第五大願:願我來世得菩提時,若有無量無邊有情,於我法中修行梵行,一切皆令得不缺戒、具三聚戒。設有毀犯,聞我名已,還得清淨不墮惡趣。 
§5.6 bodhiprāptasya ca me ye sattvā hīnakāyā vikalendriyā durvarṇā jaḍaiḍā mūkā laṅgāḥ kubjāḥ śvitrāḥ kuṇḍā andhā badhirā unmattā ye cānye śarīravyādhayas te mama nāmadheyaṃ śrutvā sarva avikalendriyāḥ syuḥ paripūrṇagātrāḥ | idaṃ ṣaṣṭhaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen po drug pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag (2)byaṅ chub thob pa na | sems can gaṅ su dag lus ṅan pa daṅ | dbaṅ po ma tshaṅ ba daṅ | mdog mi sdug pa daṅ | bems po daṅ | yan lag skyon can daṅ | sgur po daṅ | śa bkra can daṅ | źar ba daṅ | loṅ ba daṅ | 'on pa daṅ | smyon par (3)gyur pa daṅ | gźan yaṅ gaṅ su dag lus la nad kyis btab pa de dag gis bdag gi miṅ thos nas thams cad dbaṅ po tshaṅ źiṅ yan lag yoṅs su rdzogs par gyur cig ces btab bo || 
(401c16)第六大願:願我來世得菩提時,若有眾生,其身下劣、諸根不具、醜陋頑愚、聾盲跛躄、身攣背傴、白癩癲狂、若復有餘種種身病,聞我名已,一切皆得,諸根具足,身分成滿。 
(405a25)第六大願:願我來世得菩提時,若諸有情,其身下劣、諸根不具、醜陋、頑愚、盲聾、瘖瘂、攣躄、背僂、白癩、癲狂、種種病苦。聞我名已,一切皆得端正黠慧,諸根完具,無諸疾苦。 
§5.7 bodhiprāptasya ca me ye nānāvyādhiparipīḍitā atrāṇā aśaraṇā bhaiṣajyopakaraṇarahitā anāthā daridrā duḥkhitāḥ sacet teṣāṃ mama nāmadheyaṃ karṇapuṭe nipatet teṣāṃ sarvavyādhayaḥ praśameyur arogāś ca nirupadravāś ca te syur yāvad bodhiparyavasānam | idaṃ saptamaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen po bdun pa ni | gaṅ gi tshe bdag ma 'oṅs pa'i dus (4)na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ su dag nad sna tshogs kyis yoṅs su gzir ba | skyabs med pa | mgon med pa | 'tshog chas daṅ sman mi bdog pa | dpuṅ (5)gñen med pa | dbul ba | sdug bsṅal ba gaṅ dag gi rna lam du bdag gi miṅ grag pa de dag ni nad thams cad rab tu źi bar gyur cig | byaṅ chub kyi mthar thug gi bar du nad med ciṅ gnod pa med par gnas par gyur cig ces btab bo || 
(401c20)第七大願:願我來世得菩提時,若有眾生,諸患逼切,無護無依,無有住處,遠離一切資生醫藥,又無親屬,貧窮可愍,此人若得聞我名號,眾患悉除,無諸痛惱,乃至究竟無上菩提。 
(405a29)第七大願:願我來世得菩提時,若諸有情,眾病逼切,無救、無歸、無醫、無藥、無親、無家、貧窮、多苦,我之名號,一經其耳,眾病悉得除,身心安樂,家屬資具,悉皆豐足,乃至證得無上菩提。 
§5.8 bodhiprāptasya ca me kaścin mātṛgrāmo nānāstrīdoṣaśataiḥ saṃkliṣṭaṃ strībhāvaṃ vijugupsanto mātṛgrāmayoneḥ parimoktukāmo mama nāmadheyaṃ dhārayet tasya mātṛgrāmasya strībhāvo vinivartet | puruṣabhāvo bhaved yāvad bodhiparyavasānād | idam aṣṭamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po (6)brgyad pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | bud med gaṅ la la bud med kyi skyon brgya dag gis kun nas ñon moṅs par gyur pa | bud med kyi (7)dṅos po la smod pa | bud med kyi skye gnas las yoṅs su thar par 'dod pa de dag bud med kyi dṅos po las log par gyur cig | byaṅ chub kyi mthar thug gi bar du skyes pa'i dbaṅ po 'byuṅ bar gyur cig ces btab po || 
(401c25)第八大願:願我來世得菩提時,若有女人,為婦人百惡所逼惱故,厭離女身,願捨女形,聞我名已,轉女人身成丈夫相,乃至究竟無上菩提。 
(405b05)第八大願:願我來世得菩提時,若有女人,為女百惡之所逼惱,極生厭離,願捨女身,聞我名已,一切皆得轉女成男,具丈夫相,乃至證得無上菩提。 
§5.9 bodhiprāpto 'haṃ sarvasatvān mārapāśabandhanabaddhān nānādṛṣṭigahanasaṃkaṭaprāptān sarvamārapāśadṛṣṭigatibhyo vinivartya samyagdṛṣṭau niyojyānupūrveṇa bodhisatvacāryāṃ saṃdarśayeyaṃ | idaṃ navamaṃ mahāpraṇidhānam abhūt || 
de'i smon lam chen po dgu pa ni gaṅ gi tshe bdag (276a1)ma 'oṅs pa'i dus na bla na med pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can thams cad bdud kyi źags pa rnams las yoṅs su thar par bya'o || lta ba tha dad pa mi mthun (2)pa ziṅ ziṅ pas mi mthun par gyur pa dag yaṅ dag pa'i lta ba la dgod par bya'o || mthar gyis byaṅ chub sems dpa'i spyod pa bstan par bya'o źes btab bo | 
(401c29)第九大願:願我來世得菩提時,令一切眾生解脫魔網,若墮種種異見稠林,悉當安立置於正見,次第示以菩薩行門。 
(405b09)第九大願:願我來世得菩提時,令諸有情,出魔羂網,解脫一切外道纏縛。若墮種種惡見稠林,皆當引攝置於正見,漸令修習諸菩薩行,速證無上正等菩提。 
§5.10 bodhiprāptasya ca me ye kecit sattvā rājādibhayabhītā ye vā bandhanatāḍanāvaruddhā vadhyārhā anekamāyābhir upadrutā vimānitāś ca kāyikacaitasikaduḥkhair abhyāhatās tato nāmadheyaśravaṇato te puṇyānubhāvena sarvopadravebhyaḥ parimucyeran | idaṃ daśamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po bcu pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ dag par rdzogs (3)pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can su dag rgyal po'i 'jigs pas skrag pa daṅ | gaṅ dag bciṅ ba daṅ | brdeg pa daṅ | go rar gźug pa daṅ | gsad par 'os pa | rgyu du mas gtses (4)pa | ṅa rgyal daṅ bral ba | lus daṅ | ṅag daṅ | sems sdug bsṅal gyis ñen pa de dag bdag gi bsod nams kyi mthus gnod pa thams cad las yoṅs su thar par gyur cig ces btab bo | 
(402a03)第十大願:願我來世得菩提時,若有眾生,種種王法,繫縛、鞭撻、牢獄、應死、無量災難、悲憂煎迫,身心受苦,此等眾生,以我福力,皆得解脫一切苦惱。 
(405b13)第十大願:願我來世得菩提時,若諸有情,王法所錄,縲縛鞭撻,繫閉牢獄,或當刑戮,及餘無量災難凌辱,悲愁煎迫,身心受苦,若聞我名,以我福德威神力故,皆得解脫一切憂苦。 
§5.11 bodhiprāptasya ca me ye sattvāḥ kṣudhāgnināḥ prajvalitā āhārapānaparyeṣṭyabhiyuktās tannidānaṃ pāpaṃ karma kurvanti | sacet te mama nāmadheyaṃ dhārayeyur ahaṃ teṣāṃ varṇagandharasopetenāhāreṇa śarīraṃ saṃtarpayeyam | paścād dharmarasena saṃtarpyātyantasukhe pratiṣṭhāpayeyam | idam ekādaśamaṃ tasya mahāpraṇidhānam abhūt || 
de'i smon lam chen po bcu gcig pa ni | gaṅ gi tshe bdag ma 'oṅs pa'i dus na bla na med (5)pa yaṅ dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe bdag byaṅ chub thob pa na | sems can gaṅ dag bkres pa daṅ | skom pa'i me rab tu 'bar ba | kha zas 'tshol ba la rab tu brtson pa | sdig pa'i las byed pa de dag bdag gis kha (6)dog daṅ | dri daṅ | ror ldan pa'i kha zas kyis lus tshim par byas te || phyis chos kyi ros śin tu bde ba la dgod par bya'o źes btab bo || 
(402a07)十一大願:願我來世得菩提時,若有眾生,飢火燒身,為求食故,作諸惡業,我於彼所,先以最妙色香味食,飽足其身,後以法味,畢竟安樂而建立之。 
(405b18)第十一大願:願我來世得菩提時,若諸有情,飢渴所惱,為求食故,造諸惡業,得聞我名,專念受持,我當先以上妙飲食飽足其身,後以法味,畢竟安樂而建立之。 
§5.12 bodhiprāptasya ca me ye kecit sattvā nagnā vasanavirahitā daridrāḥ śītoṣṇadaṃśamaśakair upadrutā rātriṃdivaṃ duḥkham anubhavanti | sacet te mama nāmadheyeṃ dhārayeyur ahaṃ teṣāṃ vastrabhogam upasaṃhareyam nānāraṅgaraktān yathākāmam upanāmayeyam vividhaiś ca ratnābharaṇagandhamālyavilepanavādyatūryatāḍāvacaraiḥ sarvasattvānāṃ sarvābhiprāyān paripūrayeyam | idaṃ dvādaśamaṃ tasya mahāpraṇidhānam abhūt || 
de bźin gśegs pa de'i smon lam chen po bcu gñis pa ni gaṅ gi tshe bdag ma 'oṅs pa'i dus na | bla na med pa yaṅ (7)dag par rdzogs pa'i byaṅ chub mṅon par rdzogs par saṅs rgyas pa de'i tshe | sems can su dag sgren mo | bgo ba med pa | dbul ba | sdug bsṅal ba | graṅ ba daṅ | tsha ba daṅ | sbraṅ bu daṅ | śa sbraṅ dag gis ñin mtshan du sdug bsṅal gyi tshor ba myoṅ ba dag la (276b1)bdag gis gos yoṅs su spyad par 'os pa | tshon sna tshogs yoṅs su kha bsgyur ba dag sbyin par bya'o || ji ltar 'dod pa bźin du rin po che'i rgyan sna tshogs daṅ | spud pa daṅ | phreṅ ba daṅ | spos daṅ | byug pa daṅ | rol mo'i sgra daṅ | sil sñan daṅ | pheg rdob pa (2)rnams kyis sems can rnams kyi bsam pa thams cad yoṅs su rdzogs par gyur cig ces btab bo || 
(402a11)十二大願:願我來世得菩提時,若有眾生,貧無衣服,寒熱蚊虻,日夜逼惱,我當施彼,隨用衣服,種種雜色,如其所好,亦以一切寶莊嚴具,花鬘、塗香、鼓樂、眾伎,隨諸眾生所須之,具皆令滿足。 
(405b22)第十二大願:願我來世得菩提時,若諸有情,貧無衣服,蚊虻寒熱,晝夜逼惱,若聞我名,專念受持,如其所好,即得種種上妙衣服,亦得一切寶莊嚴,具華鬘、塗香、鼓樂、眾伎,隨心所翫,皆令滿足。 
§5.13 imāni dvādaśa mahāpraṇidhānāni mañjuśrīr bhagavāṃ bhaiṣajyaguruvaiḍūryaprabhas tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvacārikāṃ caramāṇaḥ kṛtavān || 
'jam dpal bcom ldan 'das de bźin gśegs pa dgra bcom pa yaṅ dag par rdzogs pa'i saṅs rgyas sman gyi bla bai ḍū rya'i 'od de sṅon byaṅ chub sems dpa'i (3)spyad pa spyod pa na smon lam chen po bcu gñis po de dag btab par gyur to || 
(402a16) 此十二大願,是彼世尊藥師琉璃光如來、應、正遍知,行菩薩時,本昔所作。」 
(405b27)曼殊室利!是為彼世尊•藥師•琉璃光•如來•應•正等覺行菩薩道時所發十二微妙上願。」 
§6 tasya khalu punar mañjuśrīr bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya yat praṇidhānaṃ yac ca buddhakṣetraguṇavyūhaṃ tan na śakyaṃ kalpena vā kalpāvaśeṣeṇa vā kṣapayitum |  ekāntapariśuddhaṃ tad buddhakṣetraṃ apagatakāmadoṣam apagatāpāyaduḥkhaśabdam apagatamātṛgrāmam |  vaiḍūryamayī ca sā pṛthivī | kuḍyaprāsādatoraṇagavākṣajālaniryūhāḥ saptaratnamāyāḥ staṃbhakholakāḥ |  yādṛśī sukhāvatī lokadhātus tādṛśaṃ tatra vaiḍūryanirbhāsaprabhāyāṃ lokadhātau guṇavyūham |  tatra ca lokadhātau dvau bodhisattvau mahāsattvau teṣām aprameyāṇām asaṃkhyeyānāṃ bodhisattvānāṃ pramukhāv eka sūryavairocano nāma dvitīyaś candravairocanaḥ ye tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya saddharmakośaṃ dhārayanti || 
'jam dpal | de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i smon lam gaṅ yin pa daṅ | saṅs rgyas kyi źiṅ gi yon tan bkod pa de ni bskal pa'am | bskal pa las (4)lhag par yaṅ zad par byar mi nus so ||  saṅs rgyas kyi źiṅ de ni śin tu yoṅs su dag pa ste | rdo daṅ | gseg ma daṅ | gyo mo med pa | 'dod pa'i skyon med pa | ṅan soṅ daṅ | sdug bsṅal gyi sgra med pa | bud med kyi dṅos po med pa |  sa daṅ | rtsig pa daṅ | ra ba (5)daṅ | rta babs daṅ | skar khuṅ gi dra ba daṅ | ba gam ni bai ḍū rya'i raṅ bźin can | pu śu ni rin po che sna bdun gyi raṅ bźin can te |  'jig rten gyi khams bde ba can ci 'dra ba de bźin du 'jig rten gyi khams bai ḍū ryar snaṅ ba'i saṅs rgyas kyi źiṅ gi yon tan bkod (6)pa yaṅ de daṅ 'dra'o ||  'jig rten gyi khams de na byaṅ chub sems dpa' graṅs med dpag tu med pa de dag gi naṅ na byaṅ chub sems dpa' sems dpa' chen po gtso bo gñis yod de | gcig gi miṅ ni ñi ma ltar rnam par snaṅ byed ces bya | gñis pa'i miṅ ni (7)zla ba ltar rnam par snaṅ byed ces bya ste | de dag ni bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i dam pa'i chos kyi mdzod 'dzin pa'o || 'jam dpal de lta bas na dad pa'i rigs kyi bu'am | rigs kyi bu mos saṅs rgyas kyi źiṅ der skye bar smon (277a1)lam thob cig | 
(402a17)「復次,曼殊室利!藥師琉璃光如來所有諸願,及彼佛土功德莊嚴,乃至窮劫說不可盡。  彼佛國土一向清淨,無女人形,離諸欲惡,亦無一切惡道苦聲。  琉璃為地,城闕、垣墻、門窓、堂閣柱樑、斗拱、周匝羅網,皆七寶成。  如極樂國,淨琉璃界莊嚴如是。  (402a23)於其國中有二菩薩摩訶薩,一名日光,二名月光,於彼無量無數諸菩薩眾,最為上首,持彼世尊藥師琉璃光如來正法之藏。(402a26)是故,曼殊室利!信心善男子、善女人,應當願生彼佛國土。」 
(405b29)「復次,曼殊室利!彼世尊藥師琉璃光如來行菩薩道時,所發大願及彼佛土功德莊嚴,我若一劫若一劫餘說不能盡。  然彼佛土一向清淨,無有女人,亦無惡趣及苦音聲。  琉璃為地,金繩界道,城闕、宮閣、軒窓、羅網皆七寶成。  亦如西方極樂世界,功德莊嚴等無差別。  於其國中有二菩薩摩訶薩,一名日光遍照,二名月光遍照,是彼無量無數菩薩眾之上首,悉能持彼世尊藥師琉璃光如來正法寶藏。是故,曼殊室利!諸有信心善男子善女人等,應當願生彼佛世界。」 
§7 punar api bhagavān mañjuśriyaṃ kumārabhūtam āmantrayate sma | santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ ye na jānanti kuśalākuśalaṃ karma lobhābhibhūtā ajānanto dānaṃ dānasya ca phalavipākam bālā mūrkhāḥ śraddhendriyavikalā dhanasaṃcayarakṣaṇābhiyuktā na ca teṣāṃ dānasaṃvibhāge cittaṃ krāmati |  dānakāla upasthite svaśarīramāṃsaccheda ivānāttamanaso bhavanti |  aneke ca sattvā ye svayam eva na paribhuñjante | prāg eva mātāpitṛbhāryāputraduhitṝṇāṃ dāsyanti prāg eva dāsīdāsakarmakarāṇām prāg evānyeṣāṃ yācanakānām |  te tādṛśāḥ sattvā itaś cyutāḥ pretaloka upapadyante | yadi vā tiryagyonau |  yaiḥ pūrvaṃ manuṣyabhūtaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyam tatra teṣāṃ yamalokasthitānāṃ tiryagyonisthitānāṃ vā tasya tathāgatasya nāma āmukhībhaviṣyati saha smaraṇamātreṇa |  tataś cyavitvā punar api manuṣyaloka upapatsyante jātismarāś ca bhaviṣyanti |  te durgatibhayabhītā na bhūyaḥ kāmaguṇebhir arthikā bhaviṣyanti dānābhiratāś ca bhaviṣyanti |  dānasya ca varṇavādinaḥ sarvāstiparityāgino 'nupūrvena karacaraṇaśīrṣanayanasvamāṃsaśoṇitaṃ yācakānām anupradāsyanti prāg evānyaṃ dhanaskandham || 
yaṅ bcom ldan 'das kyis 'jam dpal gźon nur gyur pa la bka' stsal pa | 'jam dpal sems can so so'i skye po gaṅ dag dge ba daṅ mi dge ba mi śes pa dag yod de | de dag ni chags pa'i zil gyis non pa | sbyin (2)pa daṅ | sbyin pa'i 'bras bu rnam pa smin pa mi śes pa'o || de dag ni byis pa | glen pa | dad pa'i dbaṅ po daṅ bral ba | nor gsog ciṅ | bsruṅ ba la mṅon par brtson gyi | sbyin pa yaṅ dag par 'gyed pa la de dag gi sems mi 'gro ba ste |  sbyin pa'i dus ñe (3)bar gnas pa na raṅ gi lus kyi śa las bcad pa bźin du yid mi dga' bar 'gyur ro ||  sems can de dag ni bdag ñid kyaṅ du ma yoṅs su mi spyod na | pha ma daṅ | chuṅ ma daṅ | bu daṅ | bu mo la mi ster ba lta smos kyaṅ ci dgos | bran pho daṅ | bran mo daṅ | las byed (4)pa rnams la lta smos kyaṅ ci dgos | gźan sloṅ ba rnams la lta smos kyaṅ ci dgos |  sems can de lta bu de dag ni 'di nas śi 'phos nas yi dwags kyi 'jig rten du skye bar 'gyur ro || yaṅ na dud 'gro'i skye gnas su skye bar 'gyur ro ||  de la gaṅ dag sṅon mir gyur pa na | (5)bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos par gyur pa de dag ni gśin rje'i 'jig rten na gnas kyaṅ ruṅ | dud 'gro' skye gnas na gnas kyaṅ ruṅ ste | der de bźin gśegs pa de'i mtshan mṅon du 'gyur źiṅ | dran ma thag pa tsam gyis  (6)de nas śi 'phos nas yaṅ mi'i 'jig rten du skye bar 'gyur |  tshe rabs dran par 'gyur ro | ṅan 'gro'i 'jigs pas skrag nas yaṅ 'dod pa'i yon tan dag don du mi gñer ba daṅ | sbyin pa la mṅon par dga' ba daṅ |  sbyin pa'i bsṅags pa brjod pa daṅ | bdog pa (7)thams cad yoṅs su gtoṅ bar 'gyur te | rim gyis raṅ gi mgo daṅ | lag pa daṅ | rkaṅ pa daṅ | mig daṅ | śa daṅ | khrag kyaṅ sloṅ ba rnams la rab tu sbyin par 'gyur na | nor gyi phuṅ po gźan lta smos kyaṅ ci dgos | 
(402a28)爾時,世尊復告曼殊室利童子言:「曼殊室利!或有眾生,不識善惡,多貪無厭,不知布施及施果報,愚癡無智,闕於信根,聚財護惜,不欲分施。此等眾生,無施心故,見乞者來,其心不喜,  如割身肉。  復有無量慳貪眾生,自不受用,亦不欲與父母、妻子,況奴婢、作使及餘乞人。  此等眾生,人間命終,生餓鬼道,或畜生道。  由昔人間,曾得聞彼藥師琉璃光如來名號故,或在鬼道,或畜生道,如來名號暫得現前,即於念時,  彼處命終,還生人道,得宿命智,  怖畏惡趣,不樂欲樂,好行慧施,  讚歎施者,一切所有,悉能捨施,漸以頭目、手足、血肉、身分皆與求者,況餘財物?」 
(405c11)爾時,世尊復告曼殊室利童子言:「曼殊室利!有諸眾生,不識善惡,惟懷貪吝,不知佈施及施果報,愚癡無智,闕於信根,多聚財寶,勤加守護,見乞者來,其心不喜。  設不獲已,而行施時,如割身肉,深生痛惜。  復有無量慳貪有情,積集資財,於其自身,尚不受用,何況能與父母、妻子、奴婢作使,及來乞者?  彼諸有情,從此命終,生餓鬼界,或傍生趣。  由昔人間,曾得暫聞藥師琉璃光如來名故,今在惡趣,暫得憶念彼如來名,即於念時,  從彼處沒,還生人中。得宿命念,  畏惡趣苦,不樂欲樂,好行惠施,  讚歎施者,一切所有,悉無貪惜,漸次尚能以頭、目、手、足、血、肉、身分施來求者,況餘財物?」 
§8 punar aparaṃ mañjuśrīḥ santi sattvāḥ ye tathāgatān uddiśya śikṣāpadāni dhārayanti | te śīlavipattim āpadyante |  dṛṣṭivipattim ācāravipattiṃ vā kadācid āpadyante | te śīlavipannā ācāravipannā dṛṣṭivipannā | ye punaḥ śīlavanto bhavanti | śīlaṃ rakṣanti na punar bāhuśrutyaṃ paryeṣyante |  na ca tathāgatabhāṣitānāṃ sūtrāntānāṃ gambhīram artham ājānanti |  ye ca bahuśrutās te 'dhimānikā bhaviṣyanti mānastabdhāḥ pareṣāṃ dviṣya saddharmam apavadanti pratikṣipanti mārapakṣikās | te tādṛśā mohapuruṣāḥ svayaṃ kumārgapratipannā anyāni ca sattvakoṭiniyutaśatasahasrāṇi mahāprapātaṃ pātayanti |  teṣāṃ evaṃrūpāṇāṃ sattvānāṃ bhūyiṣṭhataraṃ narakatiryogyonigatir bhaviṣyati |  tatra yais tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyanti | teṣāṃ narakasthitānāṃ buddhānubhāvena tasya tathāgatasya nāmadheyaṃ āmukhībhaviṣyati |  te tataś cyavitvā punar api manuṣyaloka upapatsyante | samyagdṛṣṭayaś ca bhaviṣyanti | vīryavantaḥ kalyāṇāśayās te gṛhān utsṛjya tathāgatānāṃ śāsane pravrajanti | pravrajītvānupūrveṇa bodhisattvacārikāṃ paripūrayiṣyanti || 
'jam dpal gźan yaṅ sems can gaṅ (277b1)dag de bźin gśegs pa rnams kyi bslab pa'i gnas 'jig pa dag yod de | de dag tshul khrims log par źugs śiṅ |  lta ba log par źugs nas gaṅ dag tshul khrims daṅ ldan pa de dag ni tshul khrims bsruṅ gi maṅ du thos pa yoṅs su mi 'tshol te |  de bźin gśegs (2)pas gsuṅs pa'i mdo sde rnams kyi don zab mo mi śes |  gaṅ dag maṅ du thos pa de dag ni lhag pa'i ṅa rgyal can du gyur te | ṅa rgyal gyis non pas gźan dag la phrag dog byed ciṅ dam pa'i chos la dbaṅ za bar 'gyur | spoṅ bar 'gyur ro || mi blun po de lta bu de dag ni (3)bdud kyi phyogs pa ste bdag kyaṅ lam ṅan par źugs la | sems can gźan bye ba khrag khrig brgya stoṅ du ma dag kyaṅ g.yaṅ sa chen por ltuṅ bar byed pa'o ||  sems can de lta bu de dag na sems can dmyal ba mi bzad par 'gro bar 'gyur ro |  gaṅ dag sṅon mir gyur (4)pa na bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos par gyur pa de dag ni sems can dmyal ba na gnas kyaṅ der saṅs rgyas kyi mthus de bźin gśegs pa de'i mtshan mṅon du 'gyur te |  de dag de nas śi 'phos nas yaṅ mi'i 'jig rten du skye (5)bar 'gyur | yaṅ dag pa'i lta ba can daṅ | brtson 'grus daṅ ldan pa daṅ | dge ba'i bsam pa can du 'gyur ro || de dag khyim spaṅs te de bźin gśegs pa'i bstan pa la rab tu byuṅ nas mthar gyis byaṅ chub sems dpa'i spyad pa spyod par 'gyur ro || 
(402b13)「復次,曼殊室利!有諸眾生,雖奉如來,受持學句,然破戒、  破行、破於正見;  或受學句,護持禁戒,然不求多聞,不解如來所說修多羅中甚深之義;  或復多聞,而增上慢,自是非他,嫌謗正法,為魔伴黨。此等癡人,及餘無量百千俱胝那由他眾生,行邪道者,當墮地獄。  此等眾生,應於地獄流轉無期,  以得聞彼世尊藥師琉璃光如來名號故,於地獄處,彼佛威力,如來名號暫得現前,  即時捨命,還生人道,正見精進,淳善淨心,便能捨家,於如來教中出家學道,漸次修行菩薩諸行。 
(405c25)「復次、曼殊室利!若諸有情,雖於如來受諸學處,而破屍羅;  有雖不破屍羅,而破軌則;有於屍羅、軌則,雖則不壞,然毀正見;  有雖不毀正見,而棄多聞,於佛所說契經,深義不能解了;  有雖多聞,而增上慢,由增上慢覆蔽心故,自是非他,嫌謗正法,為魔伴黨。如是愚人,自行邪見,復令無量俱胝有情墮大險坑。  此諸有情,應於地獄、傍生、鬼趣流轉無窮。  若得聞此藥師琉璃光如來名號,便捨惡行,修諸善法,不墮惡趣。設有不能捨諸惡行、修行善法,墮惡趣者,以彼如來本願威力,令其現前,暫聞名號。  從彼命終,還生人趣,得正見、精進,善調、意樂。便能捨家趣於非家,如來法中,受持學處,無有毀犯,正見多聞,解甚深義,離增上慢,不謗正法,不為魔伴,漸次修行,諸菩薩行,速得圓滿。」 
§9 punar aparaṃ mañjuśrīḥ santi sattvā ye ātmano varṇaṃ bhāṣanti matsariṇaś ca pareṣām avarṇam niścārayanti | ta ātmotkarṣakāḥ parapaṃsakāḥ sattvās triṣv apāyeṣu bahūni varṣasahasrāṇi duḥkham anubhaviṣyanti |  te anekānāṃ varṣaśatasahasrāṇām atyayena tataś cyavitvā gavāśvoṣṭragardabhādiṣu tiryagyoniṣūpapadyante | kaśādaṇḍaprahārais tāḍitāḥ kṣuttarṣapīḍitaśarīrā mahāntaṃ bhāraṃ vahamānā mārgaṃ gamisyanti |  yadi kadācit manuṣyapratilābhaṃ lapsyante | te nityakālaṃ nīceṣu kuleṣūpapatsyanti | paravaśagatā bhaviṣyanti |  yaiḥ pūrvaṃ manuṣyabhūtais tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati | te tena kuśalamūlena sarvaduḥkhebhyaḥ parimokṣyanti |  tīkṣṇendriyāś ca bhaviṣyanti paṇḍitā vyaktā medhāvinaḥ kuśalaparyeṣṭyabhiyuktā nityaṃ ca kalyāṇamitrasamavadhānaṃ pratilapsyanti cchetsyanti mārapāśam bhetsyanty avidyāṇḍakośam ucchoṣayanti kleśanadīm parimucyanti jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ || 
'jam dpal (6)gźan yaṅ sems can gaṅ dag bdag gi bsṅags pa brjod ciṅ phrag dog gis gźan dag la mi sñan par brjod pa yod de | bdag la bstod ciṅ gźan la smod pa'i sems can de dag ṅan soṅ gsum po dag tu lo stoṅ phrag maṅ por sdug bsṅal myoṅ bar 'gyur ro ||  de dag (7)lo stoṅ phrag du ma 'das nas de nas śi 'phos nas ba laṅ daṅ | rta daṅ | rṅa mo daṅ | boṅ bu la sogs pa dud 'gro'i skye gnas rnams su skye bar 'gyur | lcug lcag daṅ | dbyug lcag rnams kyis brdeg pa daṅ | bkres pa daṅ | skom pas lus ñen pa daṅ | (278a1)khal chen po bkal te lam du 'gro bar 'gyur ro ||  gal te brgya la mi'i skye ba rñed na yaṅ rtag tu rigs dma' ba rnams kyi naṅ du skye bar 'gyur | bran tu 'gyur źiṅ gźan gyi dbaṅ du 'gyur ro ||  gaṅ dag sṅon mir gyur pa na bcom ldan 'das (2)de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos par gyur pa de dag ni dge ba'i rtsa pa des sdug bsṅal thams cad las yoṅs su thar bar 'gyur |  dbaṅ po rno bar 'gyur | mkhas pa daṅ | gsal ba daṅ | yid gźuṅs pa daṅ | dge ba yoṅs (3)su btsal ba la mṅon par brtson pa daṅ | rtag tu dge ba'i bśes gñen daṅ 'grogs pa rñed par 'gyur | bdud kyi źags pa gcod pa daṅ | ma rig pa'i sgo ṅa'i sbubs gcog pa daṅ | ñon moṅs pa'i chu kluṅ skems par 'gyur | skye ba daṅ | rga śi (4)daṅ | mya ṅan daṅ | smre sṅags 'don pa daṅ | sdug bsṅal pa daṅ | yid mi bde ba daṅ | 'khrug pa rnams las yoṅs su thar bar 'gyur ro || 
(402b25) 「復次,曼殊室利!或有眾生,以妬忌故,但自稱讚,不讚他人。此諸眾生,以自高輕他故,於三惡道,無量千歲,受諸苦毒;  過無量千歲已,於彼命終,生畜生趣,作牛馬駝驢,鞭杖捶擊,飢渴逼惱,身負重擔,隨路而行;  若生人道,常居下賤,為人奴婢,受他驅役。  若昔人中,聞彼世尊藥師琉璃光如來名號者,以此善根,眾苦解脫,  諸根猛利,聰慧博識,恒求善本,得與良友常相隨逐,能斷魔羂,破無明(穀-禾+卵),竭煩惱河,解脫一切生老病死,憂悲苦惱。 
(406a13)「復次、曼殊室利!若諸有情,慳貪、嫉妒、自讚、毀他,當墮三惡趣中,無量千歲,受諸劇苦!  受劇苦已,從彼命終,來生人間,作牛、馬、駝、驢。恆被鞭撻、饑渴逼惱,又常負重,隨路而行。  或得為人,生居下賤,作人奴婢,受他驅役,恆不自在。  若昔人中,曾聞世尊藥師琉璃光如來名號,由此善因,今復憶念,至心歸依。以佛神力,眾苦解脫。  諸根聰利,智慧多聞,恆求勝法,常遇善友,永斷魔罥,破無明殼,竭煩惱河,解脫一切生老病死,憂悲苦惱。」 
§10 punar aparaṃ mañjuśrīḥ santi sattvāḥ ye paiśunyābhiratāḥ sattvānāṃ parasparaṃ kalahavigrahavivādaṃ kārāyanti | te parasparaṃ vigrahītacittāḥ nānāvidham akuśalam abhisaṃskurvanti kāyena vācā manasā anyonyam ahitakāmā nityaṃ parasparam anarthāya parākrāmanti |  te ca vanadevatām āvāhayanti | vṛkṣadevatā giridevatāś ca śmaśāneṣu pṛthakpṛthag bhūtān āvāhayanti | tiryagyonigatāś ca prāṇino jīvitād vyavaropayanti | māṃsarudhirabhakṣān yakṣarākṣasān pūjayanti |  tasya śatror nāma vā śarīrapratimāṃ vā kṛtvā tatra ghorāṃ vidyāṃ sādhayanti |  kākhordavetālānuprayogeṇa jīvitāntarāyaṃ vā śarīrādhikṣepaṃ vā kartukāmāḥ |  yaiḥ punas tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati | teṣāṃ na śakyaṃ kenacid antarāyaṃ kartum |  sarve ca te parasparaṃ maitracittā hitacittā avyāpannacittāś viharanti svakasvakena parigraheṇa saṃtuṣṭāḥ || 
'jam dpal gźan yaṅ sems can gaṅ dag phra ma la mṅon par dga' źiṅ sems can dag phan tshun 'thab (5)pa daṅ | rtsod pa daṅ | 'gyod par byed du 'jug pa dag yod de | sems can de dag rnam par rtsod pa'i sems su gyur pas lus daṅ ṅag daṅ | yid kyis mi dge ba sna tshogs mṅon par 'du byed do || gcig la gcig phan pa ma yin pa 'dod ciṅ rtag tu phan (6)tshun gnod par bya ba'i phyir brtson te |  de dag nags tshal gyi lha daṅ | śiṅ gi lha daṅ | ri'i lha 'gugs par byed | dur khrod rnams su 'byuṅ po tha dad pa dag 'gugs par byed | dud 'gro'i skye gnas su soṅ ba'i srog chags rnams kyi srog gcod ciṅ śa daṅ (7)khrag za ba'i gnod sbyin daṅ | srin po rnams mchod par byed |  dgra bo de'i miṅ nas brjod pa 'am | gzugs byas nas der rig sṅags drag po bsgrub ciṅ |  byad stems daṅ | ro laṅs kyi sbyor bas srog gi bar chad bya ba daṅ | lus rnam par gźig par (278b1)'dod pa la  gaṅ dag gis bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od kyi rgyal po de'i mtshan thos par gyur ba de dag la gaṅ gis kyaṅ bar chad bya bar mi nus te |  de dag phan tshun byams pa'i sems daṅ | phan pa'i sems daṅ | gnod pa'i sems (2)med pa'i sems su gnas par 'gyur | raṅ raṅ gi bdog pas chog śes par 'gyur ro || 
(402c07) 「復次,曼殊室利!有諸眾生,好喜乖離,更相鬪訟,此等互起惡心眾生,身口及意,恒作諸惡,為欲相損,各各常以無益相加,  或告林神、樹神、山神、塚神種種別神,殺諸畜生,取其血肉,祭祀一切夜叉、羅剎食血肉者,  書怨人字,并作其形,成就種種毒害、呪術、  厭魅蠱道、起屍鬼呪,欲斷彼命及壞其身。  由聞世尊藥師琉璃光如來名號故,此諸惡事不能傷損,  皆得互起慈心、益心、無嫌恨心,各各歡悅,更相攝受。 
(406a24)復次、曼殊利室!若諸有情,好喜乖離,更相鬥訟,惱亂自他,以身語意,造作增長,種種惡業,輾轉常為不饒益事,互相謀害。  告召山林樹塚等神;殺諸眾生,取其血肉,祭祀藥叉、羅剎婆等;  書怨人名,作其形像,以惡咒術,而咒詛之;  厭魅蠱道,咒起屍鬼,令斷彼命,及壞其身。  是諸有情,若得聞此藥師琉璃光如來名號,彼諸惡事,悉不能害;  一切輾轉,皆起慈心,利益安樂,無損惱意,及嫌恨心,各各歡悅,於自所受,生於喜足,不相侵淩,互為饒益。 
§11 punar aparaṃ mañjuśrīr etāś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vā āryāṣṭāṅgasamanvāgatam upavāsam upavasanti | ekavārṣikaṃ vā traimāsikaṃ vā śikṣāpadaṃ dhārayanti |  teṣām evaṃ praṇidhānam evam abhiprāyam anena vayaṃ kuśalamūlena paścimāyāṃ diśi sukhāvatyāṃ lokadhātāv upapadyema yatrāmitāyus tathāgataḥ |  yaiḥ punas tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati | teṣāṃ maraṇakālasamaya aṣṭau bodhisattvā ṛddhyā āgatvā mārgam upadarśayanti | te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhaviṣyanti |  kecit punar devaloke upapatsyante | teṣāṃ tatropapannānāṃ tat pūrvakaṃ kuśalamūlaṃ na kṣīyate na ca durgatigāmino bhaviṣyanti |  tataś cavitvā iha manuṣyaloke upapatsyante | rājāno bhaviṣyanti caturdvīp'êśvarāś cakravartinaḥ | ta anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayiṣyanti |  apare punaḥ kṣatriyamahāsālakuleṣūpapatsyanti | brāhmaṇamahāśālakuleṣu gṛhapatimahāsālakuleṣu prabhūtadhanadhānyakośakoṣṭhāgārasamṛddheṣu ca kuleṣūpapatsyante | te rūpasaṃpannāś ca bhaviṣyanti | aiśvaryasaṃpannāś ca parivārasaṃpannāś ca śūrāś ca vīrāś ca mahānagnabalavegadhāriṇāś ca bhaviṣyanti | 
'jam dpal gźan yaṅ 'khor bźi po dge sloṅ daṅ | dge sloṅ ma daṅ | dge bsñen daṅ | dge bsñen ma de dag daṅ | gźan yaṅ dad pa'i rigs kyi bu 'am | (3)rigs kyi bu mo gaṅ dag yan lag brgyad daṅ ldan pa'i bsñen gnas la ñe bar gnas te | lo gcig gam | zla ba gsum du bslab pa'i gźi rnams 'dzin ciṅ  gaṅ dag gis bsam pas bdag gis dge ba'i rtsa ba 'dis nub phyogs gźan de bźin gśegs pa tshe dpag med (4)bźugs pa'i 'jig rten gyi khams bde ba can du skye bar śog cig ces smon lam de lta bu btab pa dag las |  gaṅ dag gis bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos par gyur pa de dag 'chi ba'i dus kyi tshe byaṅ chub sems dpa' brgyad rdzu (5)'phrul gyis lhags nas lam ston par 'gyur te | de dag der padma tshon kha dog sna tshogs rnams las rdzus te skye bar 'gyur ro ||  gaṅ la la dag lha'i 'jig rten du skye bar 'gyur ba de dag ni der skyes nas sṅon gyi dge ba'i rtsa ba de zad par mi 'gyur źiṅ ṅan 'gror 'gro bar mi (6)'gyur ro ||  de nas śi 'phos nas kyaṅ mi'i 'jig rten 'dir gliṅ bźi pa'i dbaṅ phyug 'khor los bsgyur ba'i rgyal por 'gyur te | sems can bye ba khrag khrig brgya stoṅ du ma dge ba bcu'i las kyi lam la 'god bar 'gyur ro ||  gźan du na yaṅ rgyal rigs śiṅ sā la chen po lta bu'i (7)khyim dag tu skye bar 'gyur | bram ze śiṅ sā la chen po lta bu'i khyim dag daṅ | khyim bdag śiṅ sā la chen po lta bu'i khyim dag daṅ | nor daṅ | 'bru daṅ | mdzod daṅ | baṅ ba maṅ po 'byor pa'i khyim dag tu skye bar 'gyur te | gzugs phun sum tshogs pa daṅ | dbaṅ (279a1)phyug phun sum tshogs pa daṅ | g.yog phun sum tshogs pa daṅ | dpa' ba daṅ | brtul phod pa daṅ | tshan po che chen po'i stobs kyi śugs daṅ ldan par 'gyur ro || 
(402c17)「復次,曼殊室利!此諸四眾——比丘、比丘尼、優婆塞、優婆私——及餘信心善男子、善女人等,受八分齋,或復一年,或復三月受持諸戒,  以此善根,隨所憙樂,隨所願求,若欲往生西方極樂世界阿彌陀如來所者,  由得聞彼世尊藥師琉璃光如來名號故,於命終時,有八菩薩乘空而來,示其道徑,即於彼界,種種異色波頭摩華中自然化生;  若復此人欲生天上,即得往生,本昔善根無有窮盡,不復更生諸餘惡趣,  天上命盡,當生人間,為轉輪王,四洲自在安立,無量百千俱胝那由他眾生於十善業道,  或復生於剎利大族、婆羅門大族、居士大家,金銀、粟帛、倉庫盈滿,形色具足,自在具足,眷屬具足,勇健多力如大力士。 
(406b06)「復次,曼殊室利!若有四眾:苾芻、苾芻尼、鄔波索迦、鄔波斯迦,及餘淨信善男子、善女人等,有能受持八分齋戒,或經一年,或復三月,受持學處,  以此善根,願生西方極樂世界無量壽佛所,聽聞正法,而未定者,  若聞世尊藥師琉璃光如來名號,臨命終時,有八菩薩乘神通來示其道路,即於彼界種種雜色眾寶華中自然化生。  或有因此生於天上,雖生天中,而本善根,亦未窮盡,不復更生諸餘惡趣。  天上壽盡,還生人間,或為輪王統攝四洲,威德自在,安立無量百千有情於十善道。  或生剎帝利、婆羅門、居士大家,多饒財寶,倉庫盈溢。形相端嚴,眷屬具足。聰明智慧。勇健威猛如大力士。 
§12 yaś ca mātṛgrāmas tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ śrutvodgrahīṣyati | tasya sa eva paścimastrībhāvaḥ pratikāṅkṣitavyaḥ || 
bud med gaṅ gis de bźin gśegs pa de'i mtshan thos śiṅ bzuṅ ba de'i bud (2)med kyi dṅos po de tha ma yin par śes par bya'o || 
若有女人得聞說此如來名號至心受持,此人於後永離女身。」 
若是女人得聞世尊藥師如來名號至心受持,於後不復更受女身。」 
§13 atha khalu mañjuśrīḥ kumārabhūto bhagavantam etad avocat |  ahaṃ bhagavan paścime kāle paścime samaye teṣāṃ śrāddhānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nānopāyair nāmadheyaṃ saṃśrāvayiṣyāmi | antaśaḥ svapnāntaragatānām api buddhanāmakaṃ karṇapuṭeṣu upasaṃhārayiṣyāmi | ye cedaṃ sūtraṃ dhārayiṣyanti vācayiṣyanti deśayiṣyanti parebhyo vistareṇa saṃprakāśayiṣyanti likhiṣyanti lekhayiṣyanti | pustagataṃ vā kṛtvā satkariṣyanti nānāpuṣpadhūpagandhalepanacchatradhvajapatākābhis taiḥ pañcaraṅgikair vastraiḥ pariveṣṭya śucau pradeśe sthāpayitavyam |  tatra catvāro mahārājānaḥ saparivārā anyāni ca devakoṭiniyutaśatasahasrāṇi tatropasaṃkramiṣyanti |  yatredaṃ sūtraṃ pracariṣyati ye ca bhagavan imaṃ sūtraratnaṃ dhārayiṣyanti | tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaravibhaṅgaṃ tasya vā tathāgatasya nāmadheyaṃ teṣāṃ nākālamaraṇaṃ bhaviṣyati | na cāsya kenacit ojaḥ śakyam apahartum hṛtaṃ api ojaḥ punar api saṃharati || 
de nas bcom ldan 'das la 'jam dpal gźon nur gyur pas 'di skad ces gsol to ||  bcom ldan 'das slad ma'i tshe slad ma'i dus na | gaṅ dag mdo 'di 'chaṅ ba daṅ | klog pa daṅ | 'chad pa daṅ | gźan (3)dag la rgya cher yaṅ dag par ston pa daṅ | yi ger 'dri ba daṅ | yi ger 'drir stsol ba daṅ | glegs bam la bris te me tog daṅ | bdug pa daṅ | spos daṅ | phreṅ ba daṅ byug pa daṅ | gdugs daṅ | rgyal mtshan rnams kyis bkur sti bgyid pa'i dad pa'i rigs (4)kyi bu 'am | rigs kyi bu mo de dag la bdag gis bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan rnam pa sna tshogs su bsgrag par bgyi 'o || tha na rmi lam du yaṅ saṅs rgyas kyi mtshan rna lam du ñe bar bsgrag par bgyi'o || tshon sna lṅa pa'i (5)gos rnams kyis dkris te phyogs gtsaṅ mar bźag na |  gaṅ na mdo sde 'di gnas pa der rgyal po chen po bźi 'khor daṅ bcas pa daṅ | lha bye ba khrag khrig brgya stoṅ gźan yaṅ mchi bar 'gyur ro ||  gaṅ dag bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od (6)de'i mtshan daṅ | sṅon gyi smon lam gyi khyad par rgyas pa'i mdo 'di 'dzin pa de dag dus ma lags par 'gum par mi 'gyur | sus kyaṅ mdaṅs 'phrog par mi nus te | phrogs na yaṅ slar 'phrog par 'gyur ro || 
(403a05)爾時,曼殊室利童子白佛言:  「世尊!我於後時,以彼世尊藥師琉璃光如來名號,於信心善男子、善女人所,種種方便流布令聞,乃至睡中亦以佛名覺寤其耳。若受持此經讀誦宣說,或復為他分別開解,若自書,若令人書,若取經卷五色淨綵以盛裹之,灑掃淨處以安置之,持種種華、種種香、塗香、華鬘、寶幢、幡蓋而用供養  ,爾時,四大天王,與其眷屬,并餘百千俱胝那由他諸天,皆詣其所。  若此經卷流行之處,若復有人誦持此經,以得聞彼世尊藥師琉璃光如來名號,及本昔所發殊勝大願故,當知是處無復橫死,亦復不為諸鬼所持奪其魂魄,設已奪者,還復如故。」 
(406b22)爾時,曼殊室利童子白佛言:  「世尊!我當誓於像法轉時,以種種方便,令諸淨信善男子善女人等,得聞世尊藥師琉璃光如來名號,乃至睡中亦以佛名覺悟其耳。世尊!若於此經受持讀誦,或復為他演說開示,若自書、若教人書,恭敬尊重以種種花香、塗香、末香、燒香、花鬘、瓔珞、幡蓋、伎樂而為供養,以五色綵作囊盛之,掃灑淨處敷設高座而用安處,  爾時,四大天王與其眷屬及餘無量百千天眾,皆詣其所供養守護。  世尊!若此經寶流行之處,有能受持,以彼世尊藥師琉璃光如來本願功德及聞名號,當知是處無復橫死,亦復不為諸惡鬼神奪其精氣;設已奪者,還得如故,身心安樂。」 
§14 bhagavān āhaivam etan mañjuśrīr evam etad yathā vadasi |  yaś ca mañjuśrīḥ śrāddhaḥ kulaputro vā kuladuhitā vā tasya tathāgataḥ pūjāṃ kartukāmaḥ syāt |  tena tasya tathāgatasya pratimā kārāyitavyā | sapta rātriṃdivam āryāṣṭāṅgasamanvāgatam upavāsam upavasitavyam | śucinā śucāhārabhojinā śucau pradeśe nānāpuṣpābhikīrṇe nānāgandhanirdhūpite nānāvastracchatradhvajapatākāsamalaṃkṛte pṛthivīpradeśe susnātagātreṇa śucivimalavasanadhāriṇā nirmalacittena sarvasattveṣu maitracittena karuṇāmuditopekṣacittena sarvasattveṣu samacittena bhavitavyam | nānātūryasaṃgītipravāditena sā tathāgatapratimā pradakṣiṇīkaraṇīyā |  tasya ca tathāgatasya pūrvapraṇidhānaṃ manasikartavyam | idaṃ ca sūtraṃ pravartayitavyam | yaṃ cintayati yaṃ prārthayati tat sarvaṃ samṛdhyati |  yadi vā dīrghāyuṣkatāṃ dīrghāyur bhavati | yadi bhogāṃ prārthayati bhogavān bhavati | yady aiśvaryam tad alpakṛcchreṇa prāpnoti | yadi putrābhilāṣī bhavati putrapratilābho bhavati |  ye vā duḥsvapnaṃ paśyanti yatra vāyasā sthitā bhavanti durnimittaṃ vā sthitaṃ bhavati yatra sthāne alakṣmīśatam upasthitaṃ bhavati | te tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nānāprakāreṇa pūjā satkāraṃ kurvanti | sarvaduḥsvapnadurnimittāmāṅgalyāś ca bhāvāḥ praśamiṣyanti |  yeṣām agnyudakaviṣaśastrapratāpacaṇḍahastisiṃhavyāghrarkṣatarakṣadvīpikāśīviṣavṛścikaśatapādidaṃśamaśakādibhayaṃ bhavet tais tasya tathāgatasya pūjā kartavyā | tadā sarvabhayebhyaḥ parimokṣyanti |  yeṣāṃ paracakracorabhayaṃ tais tasya tathāgatasya pūjā kartaṇīyā || 
bcom ldan 'das kyis bka' stsal pa | 'jam dpal (7)de de bźin te ji skad smras pa bźin no ||  'jam dpal dad pa'i rigs kyi bu 'am | rigs kyi bu mo gaṅ dag de bźin gśegs pa de la mchod pa byed pa de dag gis  de bźin gśegs pa de'i sku gzugs bya | ñin źag bdun du 'phags pa'i lam yan lag brgyad daṅ ldan pa'i (279b1)bsñen gnas la ñe bar gnas par bya'o || kha zas gtsaṅ ma bza' źiṅ lus legs par bkrus te | gos bzaṅ po dri ma med pa bgo źiṅ phyogs gtsaṅ mar me tog sna tshogs sil ma bkram pa | spos sna tshogs kyis bdug pa | ras daṅ | gdugs daṅ | rgyal mtshan (2)sna tshogs kyis legs par brgyan pa'i sa phyogs su dri ma med pa'i sems daṅ | rñog pa med pa'i sems daṅ | gnod sems med pa'i sems daṅ | byams pa'i sems daṅ | btaṅ sñoms kyi sems daṅ | mñam pa'i sems su bya | rol mo'i sgra daṅ | sil (3)sñan daṅ | glu dbyaṅs blaṅ źiṅ de bźin gśegs pa'i sku gzugs de la bskor ba bya ste |  de'i sṅon gyi smon lam yaṅ yid la bya ziṅ mdo sde 'di yaṅ bstan na gaṅ bsams pa daṅ | gaṅ smon pa'i bsam pa de thams cad yoṅs su rdzogs par 'gyur te |  gal te tshe riṅ (4)bar smon na ni tshe riṅ por 'gyur ro || gal te loṅs spyod daṅ ldan par smon na ni loṅs spyod 'byor par 'gyur ro || gal te dbaṅ phyug daṅ ldan par smon na ni tshigs chuṅ dus rñed par 'gyur ro || gal te bu 'dod na ni bu rñed par 'gyur ro ||  gaṅ dag sdig pa can gyi rmi (5)lam rmis sam | gaṅ du bya khwa ta daṅ | ltas ṅan pa mthoṅ ṅam | gnas gaṅ du bkra mi śis pa brgya dag gnas par gyur pa la gaṅ dag bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la mchod pa rnam pa sna tshogs kyis bkur sti byed na | rmi lam ṅan (6)pa daṅ | ltas ṅan pa daṅ | bkra mi śis pa'i dṅos po thams cad mthoṅ bar mi 'gyur ro ||  gaṅ dag mes 'jigs pa daṅ | chus 'jigs pa daṅ | dug gis 'jigs pa daṅ | mtshon gyis 'jigs pa daṅ | g.yaṅ sas 'jigs pa daṅ | glaṅ po che gtum pos (7)'jigs pa daṅ | seṅ ges 'jigs pa daṅ | stag gis 'jigs pa daṅ | dom daṅ | dred daṅ | sbrul gdug pas 'jigs pa daṅ | sbrul daṅ | sdig pa daṅ | rkaṅ lag brgya pa'i 'jigs pa de dag gis | de bźin gśegs pa de la mchod pa byas na 'jigs pa (280a1)thams cad las yoṅs su thar par 'gyur ro ||  gaṅ dag pha rol gyi dmag tshogs kyis 'jigs pa daṅ | rkun pos 'jigs pa daṅ | chom pos 'jigs pa de dag gis yaṅ de bźin gśegs pa de la mchod pa bya'o || 
(403a18)佛言:「如是,如是!曼殊室利!如汝所說。  曼殊室利!信心善男子、善女人,若欲供養彼如來者,  此人應作如來形像,七日七夜受八分齋食清淨食,於清淨處散種種華,燒種種香,以種種繒綵,種種幡幢,莊嚴其處,澡浴清潔,著新淨衣,應生無垢濁心,無怒害心,於一切眾生起利益心,慈悲喜捨平等之心,鼓樂歌讚,右遶佛像,  應念彼如來本昔大願并解釋此經,如所思念,如所願求,一切所欲,皆得圓滿。  求長壽得長壽,求福報得福報,求自在得自在,求男女得男女。  (403a29)或復有人忽得惡夢,或見諸惡相,或怪鳥來集,於其住所百怪出現,此人若能以種種眾具,供養恭敬彼藥師琉璃光如來者,一切惡夢、惡相、不吉祥事皆悉隱沒,  或有水怖、火怖、刀怖、毒怖、懸嶮之怖,惡象、師子、虎狼、熊羆、毒蛇、惡蝎、蜈蚣、蚰蜒如是等怖,憶念供養彼如來者,一切怖畏皆得解脫。  若他國侵擾、賊盜反亂、如是等怖,亦應念彼如來恭敬尊重。」 
(406c07)佛告曼殊室利:「如是!如是!如汝所說。  曼殊室利!若有淨信善男子、善女人等,欲供養彼世尊藥師琉璃光如來者,  應先造立彼佛形像,敷清淨座而安處之;散種種花,燒種種香,以種種幢幡莊嚴其處;七日七夜,受持八分齋戒,食清淨食,澡浴香潔,著新淨衣,應生無垢濁心,無怒害心,於一切有情,起利益安樂,慈、悲、喜、捨,平等之心,鼓樂歌讚,右繞佛像。  復應念彼如來本願功德,讀誦此經,思惟其義,演說開示。隨所樂願,一切皆遂。  求長壽得長壽,求富饒得富饒,求官位得官位,求男女得男女。  若復有人,忽得惡夢,見諸惡相,或怪鳥來集,或於住處,百怪出現;此人若以眾妙資具,恭敬供養彼世尊藥師琉璃光如來者,惡夢惡相,諸不吉祥,皆悉隱沒,不能為患。  或有水、火、刀、毒、懸嶮、惡象、師子、虎、狼、熊、羆、毒蛇、惡蠍、蜈蚣、蚰蜒、蚊虻等怖;若能至心憶念彼佛,恭敬供養,一切怖畏皆得解脫。  若他國侵擾,盜賊反亂;憶念恭敬彼如來者,亦皆解脫。」 
§15 punar aparaṃ mañjuśrīr ye śrāddhāḥ kulaputrāḥ kuladuhitaro vā yāvajjīvaṃ triśaraṇam gṛhṇanti | ananyadevatā bhavanti | ye vā pañca śikṣāpadāni dhārayanti | ye bodhisattvasaṃvaraṃ śikṣāpadaśataṃ dhārayanti ye punar abhiniṣkrāntagṛhavāsā bhikṣavaḥ pañcāśādhike dve śikṣāpadaśate dhārayanti | yā bhikṣuṇyaḥ pañca śikṣāpadaśatāni dhārayanti |  ye ca yathāparigṛhītāḥ śikṣāsaṃvarās tadanyatarāc chikṣāpadād bhraṣṭā bhavanti | sacet te durgatibhayabhītās tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyaṃ dhārayeyur na bhūyas teṣāṃ tryapāyagatiḥ duḥkhaṃ pratikāṅkṣitavyam |  yaś ca mātṛgrāmaḥ prasavanakāle prasūtiduḥkhaiḥ paripīḍitas tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyam anusmaret pūjāṃ ca kuryāt |  sa sukhaṃ ca prasavati sarvāṅgaparipūrṇaṃ putraṃ janayiṣyati | abhirūpaṃ prāsādikaṃ darśanīyaṃ tīkṣṇendriyaṃ buddhimantam | arogaś ca bhaviṣyaty alpābādhaḥ | na ca śakyam amānuṣair ojo 'pahartum || 
'jam dpal (2)gźan yaṅ dad pa'i rigs kyi bu 'am | rigs kyi bu mo gaṅ ji srid 'tsho'i bar du dkon mchog gsum la skyabs su 'dzin ciṅ | lha gźan mi 'dzin pa daṅ | gaṅ dag yaṅ bslab pa'i gźi lṅa po dag 'dzin pa daṅ | gaṅ dag bslab pa'i gźi bcu po dag 'dzin (3)pa daṅ | gaṅ dag byaṅ chub sems dpa'i sdom pa bslab pa'i gźi bźi brgya po dag 'dzin pa daṅ | khyim gyi gnas nas byuṅ ba'i dge sloṅ gaṅ dag bslab pa'i gźi ñis brgya lṅa bcu po dag 'dzin pa daṅ | dge sloṅ ma gaṅ dag bslab pa'i gźi lṅa brgya po dag 'dzin pa daṅ |  (4)gaṅ dag ji ltar yoṅs su bzuṅ ba'i bslab pa'i sdom pa de dag gi naṅ nas bslab pa'i gźi gaṅ yaṅ ruṅ ba źig las ñams par gyur te | ṅan 'gro ṅan soṅ gis 'jigs skrag pa gaṅ dag bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la mchod pa rnam pa sna (5)tshogs byed na | de dag la ṅan soṅ gsum gyi sdug bsṅal med par śes par bya'o |  bud med gaṅ la la bu btsa' ba'i dus na sdug bsṅal ma ruṅs pa drag po mi bzad pa myoṅ ba des | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la mchod na | de myur du [6()]yoṅs su thar par 'gyur ro ||  bu yaṅ yan lag yoṅs su tshaṅ bar btsa' źiṅ gzugs bzaṅ ba daṅ | mdzes pa daṅ | blta na sdug pa daṅ | dbaṅ po rno ba daṅ | blo daṅ ldan pa daṅ | nad med ciṅ gnod pa ñuṅ bar 'gyur ro || de la mi ma yin pas mdaṅs 'phrog par (7)mi nus so || 
(403b09)「復次,曼殊室利!若有信心善男子、善女人,乃至盡形受三歸依,不事餘天,或持五戒,或持十戒,或持菩薩一百四戒,或復出家受持比丘二百五十戒,若比丘尼受持五百戒,  於隨所受中,毀犯禁戒,畏墮惡道,若能供養彼世尊藥師琉璃光如來者,決定不受三惡道報。  或有女人臨當產時,受於極苦,若能稱名供養彼世尊藥師琉璃光如來者,速得解脫。  所生之子身分具足,形色端正,見者歡喜,利根聰明,安隱少病,無有非人奪其魂魄。」 
(407a07)「復次,曼殊室利!若有淨信善男子、善女人等,乃至盡形不事餘天,惟當一心歸佛、法、僧,受持禁戒,若五戒、十戒、菩薩四百戒、苾芻二百五十戒、苾芻尼五百戒,  於所受中或有毀犯,怖墮惡趣,若能專念彼佛名號,恭敬供養者,必定不受三惡趣生。  或有女人,臨當產時,受於極苦;若能至心稱名禮讚,恭敬供養彼如來者,眾苦皆除。  所生之子,身分具足,形色端正,見者歡喜,利根聰明,安隱少病,無有非人,奪其精氣。」 
§16 atha khalu bhagavān āyuṣmantam ānandam āmantrayām āsa | śraddhadhāsi tvam ānanda pattīyasi | yad ahaṃ tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya guṇān varṇayāmi | atha bhavati te kāṅkṣā vā vimatir vā vicikitsā vā atra gambhīre buddhagocare |  athāyuṣmān ānando bhagavantam etad avocat | na me bhadanta bhagavan kāṅkṣā vā vimatir vā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu |  tat kasya hetoḥ | nāsti tathāgatānām apariśuddhakāyavāṅmanaḥsamudācāratā |  imau bhagavan candrasūryāv evaṃ mahārddhikāv evaṃ mahānubhāvau pṛthivyāṃ prapatetām | sa sumerur parvatarājaḥ sthānāc calet | na tu buddhānāṃ vacanam anyathā bhavet |  kiṃ tu bhadanta bhagavan santi sattvāḥ śraddhendriyavikalāḥ | ya idaṃ buddhagocaraṃ śrutvaivaṃ vakṣyanti | katham etad yan nāmadheyasmaraṇamātreṇa tasya tathāgatasya etāvanti guṇānuśaṃsā bhavanti | te na śraddadhanti na pattīyanti pratikṣipanti |  teṣāṃ dīrgharātram anarthāyāhitāyāsukhāya vinipātāya bhaviṣyati |  bhagavān āha | asthānam ānandānavakāśo yena tasya tathāgatasya nāmadheyaṃ śrutam yat tasya sattvasya durgatigamanaṃ bhaven nedaṃ sthānaṃ vidyate |  duḥśraddhānīyam ānanda buddhānāṃ gocaraṃ yad api tvam ānanda śraddadhāsi tathāgatasyaiṣo ’nubhāvo draṣṭavyaḥ |  abhūmiś cātra sarvaśrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhā bodhisattvā mahāsattvā |  durlabha ānanda manuṣyapratilābhaḥ durlabhaṃ triṣu ratneṣu śraddhāgauravam durlabhataraṃ ca tathāgatasya nāmadheyaśravaṇam |  apramāṇā ānanda tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya bodhisattvacaryā apramāṇam upāyakauśalyam apramāṇaṃ praṇidhānavistaram | ākāṅkṣamāṇo 'haṃ tasya tathāgatasya kalpaṃ vā kalpāvaśeṣaṃ vā bodhisattvacārikāyā vistaravibhaṅgaṃ nirdiśeyam | kṣīyetānanda kalpaṃ na tv eva tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaram abhiigantum || 
de nas bcom ldan 'das kyis tshe daṅ ldan pa kun dga' bo la bka' stsal pa | kun dga' bo gaṅ gi phyir ṅa bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i yon tan brjod par khyod dad dam yid ches sam | yaṅ na khyod saṅs rgyas kyi spyod (280b1)yul zab mo 'di la yid gñis sam | som ñi 'am | the tshom za ba med dam | de skad ces bka' stsal pa daṅ |  de nas bcom ldan 'das la tshe daṅ ldan pa kun dga' bos 'di skad ces gsol to || btsun pa bcom ldan 'das bdag de bźin gśegs pas (2)gsuṅs pa'i chos rnams la yid gñis sam | som ñi 'am | the tshom 'tshal ba ma mchis so ||  de ci'i slad du źe na | de bźin gśegs pa rnams la sku daṅ | gsuṅ daṅ | thugs kyi kun tu spyod pa yoṅs su ma dag pa mi mṅa' ba'i slad du'o ||  bcom ldan 'das (3)gdugs daṅ dguṅ zla 'di ltar rdzu 'phrul che źiṅ 'di ltar mthu che ba 'di gñis ni dogs la ltuṅ yaṅ gda' | ri'i rgyal po ri rab ni gnas nas 'pho yaṅ gda' yi | saṅs rgyas rnams kyis bka' ni gźan du mi 'gyur lags so ||  btsun pa bcom ldan 'das de lta lags (4)kyis kyang sems can dad pa'i dbaṅ po daṅ bral ba dag mchis te | saṅs rgyas rnams kyi saṅs rgyas kyi spyod yul 'di thos nas de dag 'di sñam du sems par 'gyur te de bźin gśegs pa de'i mtshan 'di dran pa tsam gyis ji ltar śin tu yon tan daṅ | phan yon du (5)'gyur sñam nas | de dag mi dad ciṅ yid ma ches śiṅ spoṅ bas |  yun riṅ por gnod pa daṅ | mi sman pa daṅ | mi bde ba daṅ | log par ltuṅ bar 'gyur ro ||  bcom ldan 'das kyis bka' stsal pa | kun dga' bo de bźin gśegs pa de'i mtshan su'i rna lam du (6)grags par gyur pa de ṅan 'gro ṅan soṅ du 'gro bar 'gyur ba ni gnas med de go skabs ma yin no ||  kun dga' bo saṅs rgyas rnams kyi saṅs rgyas kyi spyod yul ni yid ches par dka' ba'o || kun dga' bo khyod dad ciṅ yid ches pa gaṅ yin pa de ni de bźin gśegs pa'i mthu (7)yin par blta'o ||  byaṅ chub sems dpa' sems dpa' chen po skye ba gcig gis thogs pa rnams ma gtogs par | 'di ni ñan thos daṅ | raṅ saṅs rgyas thams cad kyis ma yin no ||  kun dga' bo mir 'gyur ba rñed pa ni rñed par dka'o || dkon mchog gsum la (281a1)dad ciṅ gus pa yaṅ rñed par dka'o || de bźin gśegs pa de'i mtshan thos pa yaṅ rñed par śin tu dka'o ||  kun dga' bo bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i byaṅ chub sems dpa'i spyod pa ni tshad med do || thabs 4 (2)mkhas pa yaṅ tshad med do || smon lam gyi khyad par rgyas pa yaṅ tshad med do ||ṅa de bźin gśegs pa de'i byaṅ chub sems dpa'i spyod pa bskal pa 'am | bskal pa las lhag par rgya cher yaṅ dag par bśad par 'dod kyaṅ bskal pa zad par 'gyur gyi | bcom (3)ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i sṅon gyi smon lam gyi khyad par rgyas pa'i mtha' rtogs par ni mi 'gyur ro || 
(403b20)爾時,世尊告慧命阿難言:「阿難!如我稱揚彼世尊藥師琉璃光如來所有功德,汝信受耶?汝於如是諸佛如來甚深境界多生疑惑。」  (403b23)時,慧命阿難白佛言:「大德世尊!我於如來所說法中,無復疑惑。  何以故?一切如來身口意行無不清淨。  世尊!此日月,有如是大神通,有如是大威力,可令墮落,須彌山王可得移動,諸佛所言無有差異。  大德世尊!或有眾生信根不具,聞說如來佛境界已,作是思惟:『云何但念彼如來名,獲爾許功德?』心不信受,生於誹謗,  此等長夜無義饒益,當墮苦趣。」  (403c02)佛言:「阿難!若彼如來所有名號入其耳中,此人墮惡道者,無有是處。  阿難!諸佛境界誠為難信,汝今信受,應知皆是如來威力,  非一切聲聞、辟支佛地所能信受,唯除一生補處菩薩摩訶薩。  阿難!人身難得,於三寶中信敬尊重亦難可得,聞彼如來名號倍難於此。  阿難!彼世尊藥師琉璃光如來無量菩薩行,無量諸巧便,無量曠大願,我欲一劫若過一劫說彼如來菩薩行願,乃至窮劫,彼世尊藥師琉璃光如來本昔所行及殊勝大願,亦不究盡。」 
(407a17)爾時,世尊告阿難言:「如我稱揚彼佛世尊藥師琉璃光如來所有功德,此是諸佛甚深行處,難可解了,汝為信不?」  阿難白言:「大德世尊!我於如來所說契經,不生疑惑!  所以者何?一切如來身語意業,無不清淨。  世尊!此日月輪,可令墮落;妙高山王,可使傾動,諸佛所言,無有異也!  世尊!有諸眾生,信根不具,聞說諸佛甚深行處,作是思惟:『云何但念藥師琉璃光如來一佛名號,便獲爾所功德勝利?』由此不信,反生誹謗。  彼於長夜,失大利樂,墮諸惡趣,流轉無窮。」  佛告阿難:是諸有情,若聞世尊藥師琉璃光如來名號,至心受持,不生疑惑,墮惡趣者,無有是處。  阿難!此是諸佛甚深所行,難可信解;汝今能受,當知皆是如來威力。  阿難!一切聲聞、獨覺,及未登地諸菩薩等,皆悉不能如實信解,惟除一生所繫菩薩。  阿難!人身難得,於三寶中,信敬尊重,亦難可得;得聞世尊藥師琉璃光如來名號,復難於是。  阿難!彼藥師琉璃光如來,無量菩薩行;無量善巧方便;無量廣大願;我若一劫,若一劫餘而廣說者,劫可速盡,彼佛行願,善巧方便,無有盡也。 
§17 tena khalu punaḥ samayena tasyām eva pariṣadi trāṇamukto nāma bodhisattvo mahāsattvaḥ saṃnipatito 'bhūt saṃniṣaṇṇaḥ | sa utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat |  bhaviṣyanti bhagavan sattvāḥ paścime kāle paścime samaye nānāvyādhiparipīḍitā dīrghavyādhinā kṣīṇagātrāḥ kṣuttarṣaśuṣka śuṣkakaṇṭhāuṣṭhā maraṇābhimukhā rodamānair mitrāmātyajñātisālohitaiḥ parivāritā mahāndhākārāṃ diśaṃ paśyanto yamapuruṣair apakṛṣyamāṇāḥ |  teṣāṃ kalevare hi sthitaṃ vijñānaṃ yamasya dharmarājñaḥ sakāśam upanīyati |  yasya yasya ca sattvasya sahajānubaddhā devatā yat kiṃcit tena puruṣeṇa kuśalam akuśalaṃ vā kṛtaṃ bhavati tat sarvaṃ sulikhitaṃ kṛtvā yamasya dharmarājasyopanāmayati |  tadā yamo dharmarājas taṃ pṛcchati gaṇayati | yathā kṛtam cāsya kuśalam akuśalaṃ vijñāpayati |  tatra sacet te mitrāmātyajñātisālohitās tasyāturasyārthāya taṃ bhagavantaṃ bhaiṣajyaguruvaiḍūryaprabhaṃ tathāgataṃ śaraṇaṃ gaccheyus tasya tathāgatasya pūjāṃ kuryuḥ sthānam etad vidyate yat tasya tad vijñānaṃ punar api pratinivartate svapnāntargata ivātmānaṃ saṃjānīta |  yadi vā saptame divase yadi vā ekaviṃśatime divase yadi vā pañcatriṃśatime divase yadi vā navacatvāriṃśatime divase tasya tad vijñānaṃ nivarteta smṛtim upalabhate | sa kuśalam akuśalaṃ vā karmavipākaṃ jñātvā jīvitahetor api pāpam akuśalaṃ karma na kariṣyati |  tasmāc chrāddhena kulaputreṇa vā kuladuhitrā vā tasya tathāgatasya nāmadheyaṃ dhārayitavyaṃ tasya ca tathāgatasya pūjā kartavyā || 
yaṅ de'i tshe 'khor de'i naṅ nas byaṅ chub sems dpa' sems dpa' chen po skyabs grol źes bya ba stan las laṅs te | bla gos phrag pa (4)gcig tu gzar nas pus mo g.yas pa'i lha ṅa sa la btsugs te | bcom ldan 'das ga la ba der logs su thal mo sbyar ba btud nas bcom ldan 'das la 'di skad ces gsol to ||  btsun pa bcom ldan 'das | slad ma'i tshe slad ma'i dus na | sems (5)can bro nad sna tshogs kyis yoṅs su gzir te | yun riṅ po'i bro nad kyis lus kyi śa bas śiṅ bkres pa daṅ | skom pas gre ba daṅ | mchu ni skams | 'gum pa la ni mṅon du phyogs | mdza' bśes daṅ | ñe du daṅ | snag gi gñen mtshams (6)du ba rnams kyis ni bskor | phyogs rnams ni mun par mthoṅ | gśin rje'i mi rnams kyis ni draṅs te |  de'i lus 'di na ñal yaṅ rnam par śes pa chos kyi rgyal po gśin rje'i mdun du khrid ciṅ  mi de daṅ lhan cig skyes pa'i lha slad bźin 'braṅ ba gaṅ (7)lags pa des ni des dge ba daṅ | mi dge ba bgyis pa de thams cad legs par yi ge la bris nas chos kyi rgyal po gśin rje la phul ba daṅ |  chos kyi rgyal po gśin rjes de la dris śiṅ brtags nas dge ba 'am | mi dge ba ji ltar bgyis pa de bźin du bsgo (281b1)ba las |  gaṅ dag nad pa de'i don du bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la skyabs su mchi źiṅ 'di 'dra ba'i sbyor bas mchod pa bgyi na | de'i rnam par śes pa slar ldog ciṅ rmi lam rmis pa bźin du bdag ñid kyis 'tshal ba'i gnas (2)der mchi ste |  yaṅ na ni gdugs bdun | yaṅ na ni gdugs ñi śu rtsa gcig yaṅ na ni gdugs sum cu rtsa lṅa | yaṅ na na gdugs bźi bcu rtsa dgu la de'i rnam par śes pa slar ldog ciṅ dran pa rñed la | de dge ba daṅ | mi dge ba'i las kyi (3)rnam par smin pa bdag ñid kyi mṅon sum du 'gyur te srog gi slad du yaṅ sdig pa'i las mi bgyid do ||  de lta lags pas dad pa'i rigs kyi bu 'am | rigs kyi bu mos de bźin gśegs pa de la mchod par bgyi'o || 
(403c14)爾時,眾中有菩薩摩訶薩名曰「救脫」,即從座起,偏露一髆,右膝著地,向婆伽婆合掌曲躬白言:  「大德世尊!於未來世,當有眾生,身嬰重病,長患羸瘦,不食飢渴,喉脣乾燥,死相現前,目無所見,父母、親眷、朋友、知識啼泣圍遶,  其人屍形臥在本處,閻摩使人引其神識,置於閻摩法王之前,  此人背後有同生神,隨其所作,若罪若福一切皆書,盡持授與閻摩法王。  時閻摩法王推問其人,算計所作,隨善隨惡而處分之。  若能為此病人歸依彼世尊藥師琉璃光如來,如法供養,即得還復。此人神識得迴還時,如從夢覺皆自憶知,  或經七日、或二十一日、或三十五日、或四十九日,神識還已,具憶所有善惡業報,由自證故,乃至失命,不造惡業。  是故,信心善男子、善女人,應當供養藥師如來。」 
(407b10)爾時,眾中有一菩薩摩訶薩,名曰救脫,即從座起,偏袒右肩,右膝著地,曲躬合掌而白佛言:  「大德世尊!像法轉時,有諸眾生,為種種患之所困厄,長病羸瘦,不能飲食,喉脣乾燥,見諸方暗,死相現前;父母、親屬、朋友、知識,啼泣圍繞。  然彼自身,臥在本處,見琰魔使,引其神識,至于琰魔法王之前;  然諸有情,有俱生神,隨其所作,若罪若福,皆具書之,盡持授與琰魔法王。  爾時,彼王推問其人,算計所作,隨其罪福而處斷之。  時,彼病人親屬、知識,若能為彼歸依世尊藥師琉璃光如來,請諸眾僧,轉讀此經,然七層之燈,懸五色續命神幡,或有是處,彼識得還。如在夢中,明了自見。  或經七日,或二十一日,或三十五日,或四十九日,彼識還時,如從夢覺,皆自憶知善不善業所得果報。由自證見業果報故,乃至命難,亦不造作諸惡之業。  是故,淨信善男子、善女人等,皆應受持藥師琉璃光如來名號,隨力所能,恭敬供養。」 
§18 athāyuṣmān ānandas trāṇamuktaṃ nāma bodhisattvam etad avocat | kathaṃ kulaputra tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūjā kartavyā |  trāṇamukto bodhisattva āha | ye bhadantānanda vyādhitaṃ mahato vyādhe parimocitukāmās tais tasyāturasyārthāya sapta divasāny aṣṭāṅgasamanvāgatam upavāsam upavasitavyam | bhikṣusaṃghasya cāhārapānaiḥ sarvopakaraṇair yathāśaktyā pūjopasthānaṃ kartavyam |  ca bhagavān bhaiṣajyaguruvaiḍūryaprabhas tathāgatas triṣkṛtvā rātrau triṣkṛtvā divase manas kartavyam | navacatvāriṃśadvāre idaṃ sūtram usmārayitavyam |  ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ kartavyāḥ | ekāikāyāḥ pratimāyāḥ sapta sapta dīpāḥ prajvālayitavyāḥ | ekāiko dīpaḥ śakaṭacakrapramāṇaḥ kartavyaḥ | yady ekonacatvāriṃśatime divase āloko na kṣīyate veditavyaṃ sarvasaṃpad iti | pañcaraṅgikāḥ patākā ekonapañcāśadvitastayaḥ kartavyāḥ || 
de nas tshe daṅ ldan pa kun dga' bos | byaṅ (4)chub sems dpa' skyabs grol la 'di skad ces smras so || rigs kyi bu | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la | ji ltar mchod par bya |  byaṅ chub sems dpa' skyabs grol gyis smras pa | btsun pa kun dga' bo gaṅ dag nad chen (5)po las yoṅs su thar bar 'dod pa de dag gis nad pa de'i don du |  ñin bdun mtshan bdun du yan lag brgyad dang ldan pa'i gso sbyong gi sdom ba blang bar bya'o || dge slong gi dge 'dun la zas dang | skom rnams dang | yo byad thabs cad kyis ci nus su mchod pa dang | (6)rim gro bya'o ||5 ñin lan bdun mtshan lan bdun du | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan yid la bya'o || mdo 'di lan bźi bcu rtsa dgu gdon par bya'o ||  źag bźi bcu rtsa dgur mar me bud par bya'o || sku gzugs (7)bdun bya'o || sku gzugs re re'i spyan sṅar yaṅ mar me bdun bdun gźag go | mar me re re'i tshad kyaṅ śiṅ rta'i 'phaṅ lo tsam du byas te | ci nas kyaṅ źag bźi bcu rtsa dgur mar me mi zad par bya'o || tshon sna lṅa ba'i ba dan bźi bcu rtsa dgu las lhag par bya'o || 
(404a01) 爾時,慧命阿難問救脫菩薩言:「善男子!應云何供養彼世尊藥師琉璃光如來也?」  (404a02)救脫菩薩言:「大德阿難!若有患人欲脫重病,當為此人七日七夜受八分齋,當以飲食,及種種眾具,隨力所辦,供養比丘僧,  晝夜六時,禮拜供養彼世尊藥師琉璃光如來,四十九遍讀誦此經,  然四十九燈,應造七軀彼如來像,一一像前各置七燈,一一燈量大如車輪,或復乃至四十九日光明不絕,當造五色綵幡長四十九尺。 
(407c01)爾時,阿難問救脫菩薩曰:「善男子!應云何恭敬供養彼世尊藥師琉璃光如來續命幡燈,復云何造? 」  救脫菩薩言:「大德!若有病人,欲脫病苦,當為其人,七日七夜,受持八分齋戒,應以飲食及餘資具,隨力所辦,供養苾芻僧。  晝夜六時,禮拜供養彼世尊藥師琉璃光如來;讀誦此經四十九遍;  然四十九燈;造彼如來形像七軀,一一像前各置七燈,一一燈量大如車輪,乃至四十九日,光明不絕;造五色綵幡,長四十九搩手,應放雜類眾生至四十九;可得過度危厄之難,不為諸橫惡鬼所持。」 
§19 punar aparam ānanda ye rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānām upadravopasargopāyāsāḥ pratyupasthitā bhaveyuḥ | vyādhipīḍā vā svacakraparacakrapīḍā vā nakṣatrapīḍā vā candrasūryagrahapīḍā vā akālavṛṣṭyativṛṣṭyanāvṛṣṭipīḍā vā | tena rajñā kṣatriyeṇa mūrdhābhiṣiktena sarvasattveṣu maitracittena bhavitavyaṃ bandhanagatāś ca sattvā mocayitavyāḥ | tasya ca bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya yathāpūrvoktā pūjā karaṇīyā |  tadāsya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya etena kuśalamūlena ca tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣeṇa tatra viṣaye kṣemaṃ bhaviṣyati subhikṣaṃ kālena vātavṛṣṭisasyasaṃpattir bhaviṣyati | sarve ca viṣayanivāsinaḥ sattvā ārogāḥ sukhitāḥ pramodyabahulāḥ | na ca tatra viṣaye duṣṭayakṣarākṣasabhūtapiśācāḥ sattvānāṃ vihiṃsayanti sarvadurnimittāni cāntardhāsyanti |  tasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya āyurvarṇabalārogyeśvaryābhivṛddhir bhaviṣyati || 
(282a1)btsun pa kun dga' bo gźan yaṅ rgyal po rgyal rigs spyi bo nas dbaṅ bskur ba rnams la | nad kyi gnod pa 'am | raṅ gi dmag tshogs sam | pha rol gyi dmag tshogs kyi gnod pa 'am | rgyu skar gyi gnod pa 'am | gza' (2)zla ba'i gnod pa 'am | gza' ñi ma'i gnod pa 'am | dus ma yin pa'i rluṅ daṅ | char gyi gnod pa'am | than pa'i gnod pa yaṅ ruṅ ste | gnod pa daṅ | nad 'go ba daṅ | 'khrug pa źig ñe bar gnas par gyur na | rgyal po rgyal rigs spyi bo (3)nas dbaṅ bskur ba des sems can thams cad la byams pa'i sems su bya | btson du bzuṅ ba rnams gtaṅ bar bya źiṅ goṅ du smos pa bźin du bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la de lta bur mchod pa byas na  rgyal po rgyal rigs (4)spyi bo nas dbaṅ bskur ba de'i dge ba'i rtsa ba de daṅ | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i sṅon gyi smon lam gyi khyad par gyis | 6 yul bde ba daṅ | lo legs par 'gyur | rluṅ daṅ | char dus su ldaṅ źiṅ lo tog 'grub par 'gyur ro || (5)yul de na gnas pa'i sems can thams cad kyaṅ nad med pa daṅ | bde ba daṅ | mchog tu dga' ba maṅ bar 'gyur ro || yul der gnod sbyin daṅ | srin po daṅ | 'byuṅ po daṅ | śa za ma ruṅs pas sems can rnams la gtse bar mi 'gyur ro || ltas (6)ṅan pa thams cad mthoṅ bar mi 'gyur ro ||  rgyal po rgyal rigs spyi bo nas dbaṅ bskur ba de'i tshe daṅ | mdog daṅ | stobs daṅ | nad med pa daṅ | dbaṅ phyug rnams mṅon par 'phel bar 'gyur ro || 
(404a11)「復次,大德阿難!灌頂剎利王等,若災難起時——所謂人民疾疫難、他方侵逼難、自界反逆難、星宿變怪難、日月薄蝕難、非時風雨難、過時不雨難——爾時,此灌頂剎利王,當於一切眾生,起慈愍心,赦諸繫閉,依前所說供養法式,供養彼世尊藥師琉璃光如來。  時灌頂剎利王用此善根,由彼世尊藥師琉璃光如來本昔勝願故,其王境界即得安隱,風雨以時、禾稼成就、國土豐熟,一切國界所有眾生,無病安樂,多生歡喜,於其國界亦無夜叉、羅剎、毘舍闍等諸惡鬼神擾亂眾生,所有惡相皆即不現,  彼灌頂剎利王,壽命色力無病自在並得增益。」 
(407c13)「復次,阿難!若剎帝利灌頂王等,災難起時,所謂人眾疾疫難,他國侵逼難,自界叛逆難,星宿變怪難,日月薄蝕難,非時風雨難,過時不雨難。彼剎帝利灌頂王等,爾時應於一切有情起慈悲心,赦諸繫閉;依前所說供養之法,供養彼世尊藥師琉璃光如來。  由此善根,及彼如來本願力故,令其國界即得安隱:風雨順時,穀稼成熟;一切有情無病歡樂;於其國中,無有暴虐藥叉等神惱有情者;一切惡相,皆即隱沒;  而剎帝利灌頂王等,壽命色力,無病自在,皆得增益。阿難!若帝后、妃主、儲君、王子、大臣、輔相、中宮婇女、百官、黎庶,為病所苦,及餘厄難;亦應造立五色神幡,然燈續明,放諸生命,散雜色華,燒眾名香,病得除愈,眾難解脫。」1  
§20 athāyuṣmān ānandas trāṇamuktaṃ bodhisattvam evam avocat | kathaṃ kulaputra parikṣīṇāyuḥ punar nivartate |  trāṇamukto bodhisattva āha | na tvayā bhadantānanda tathāgatasyāntikāc chrutam santi navākālamaraṇāni | teṣāṃ pratikṣepeṇa mantrauṣadhiprayogā upadiṣṭāḥ |
 
santi sattvā vyādhitā na ca guruko vyādhiḥ kiṃ tu bhaiṣajyopasthāyakavirahitaḥ | yadi vā vaidyā abhaiṣajyaṃ kurvanti | te tato nidānaṃ kālaṃ kurvanti idaṃ prathamam akālamaraṇam |
 
dvitīyam akālamaraṇaṃ yasya rājadaṇḍena kālakriyā |
 
tṛtīyam akālamaraṇaṃ ye 'tīva pramādavihāriṇas teṣām amanuṣyā ojo 'paharanti |
 
caturtham akālamaraṇaṃ ye agnidāhena kālaṃ kurvanti |
 
pañcamam akālamaraṇaṃ ye ca udake mriyanti |
 
ṣaṣṭham akālamaraṇaṃ ye siṃhavyāghravyāḍacaṇḍamṛgamadhyagatā maranti |
 
saptamam akālamaraṇaṃ ye giritaṭāt prapatanti |
 
aṣṭamam akālamaraṇaṃ ye viṣakākhordavetāḍānuprayogeṇa maranti |
 
navamam akālamaraṇaṃ ye kṣuttarṣopahatā āhārapānam alabhamānāḥ kālaṃ kurvanti |
 
imāni saṃkṣepeṇa navākālamaraṇāni tathāgateṇa nirdiṣṭāni | anyāni cāprameyāṇy akālamaraṇāni || 
de nas tshe daṅ ldan pa kun dga' bo sa byaṅ chub sems (7)dpa' skyabs grol la 'di skad ces smras so || rigs kyi bu | ji ltar na tshe yoṅs su zad nas yaṅ mṅon par skye |  byaṅ chub sems dpa' skyabs grol gyis smras pa | btsun pa kun dga' bo | dus ma yin par 'chi ba dgu yod par khyod kyis de bźin gśegs pa las (282b1)ma thos sam | de'i phyir | sṅags daṅ | sman gyi spyor ba rnams bstan to ||
 
sems can nad kyis btab pa la de nad tshabs mi chas kyaṅ sman daṅ | rim gro byed ba daṅ mi ldan nam | yaṅ na sman pa sman ma yin pa byed pa yaṅ yod de 'di (2)ni dus ma yin par 'chi ba daṅ po'o ||
 
dus ma yin par 'chi ba gñis pa ni | gaṅ dag rgyal po'i chid pas 'chi ba'i dus byed pa'o ||
 
dus ma yin par 'chi ba gsum pa ni | gaṅ dag ha caṅ bag med de bag med par gnas pa de dag la (3)mi ma yin pa dag gis mdaṅs 'phrog pa'o ||
 
dus ma yin par 'chi ba bźi pa ni | gaṅ dag mes tshig ste 'chi ba'i dus byed pa'o ||
 
dus ma yin par 'chi ba lṅa pa ni | gad dag chus 'chi ba'o ||
 
dus ma yin par 'chi ba drug pa ni | (4)gaṅ dag seṅ ge daṅ | stag daṅ | wa daṅ | sbrul daṅ | gcan zan khro bo'i naṅ du chud de 'chi ba'o ||
 
dus ma yin par 'chi ba bdun pa ni | gaṅ dag ri kha nas g.yaṅ du lhuṅ pa'o ||
 
dus ma yin par 'chi ba brgyad pa ni | gaṅ dag dug (5)daṅ | byad daṅ | ro laṅs kyi sbyor bas gsod pa'o ||
 
dus ma yin par 'chi ba dgu pa ni | gaṅ dag zas daṅ | skom ma rñed nas bkres pa daṅ | skom pas ñen te 'chi ba'i dus byed ba'o ||
 
mdor na | 'di dag ni de bźin gśegs pas (6)dus ma yin par 'chi ba chen por bstan pa ste | gźan yaṅ dus ma yin par 'chi pa ni graṅs med dpag tu med do || 
(404a24) 爾時,慧命阿難問救脫菩薩言:「善男子!云何已盡之命而可更延?」  (404a25)救脫菩薩言:「阿難!汝豈不聞如來所說九橫死耶?是故教以呪藥方便。  或有眾生,得病非重,然無醫藥及看病人,或復醫人療治失所,非時而死,是為初橫;  第二橫者,王法所殺;  第三橫者,遊獵、放逸、婬醉無度,為諸非人害其魂魄;  第四橫者,為火所燒;  第五橫者,為水所溺;  第六橫者,入師子、虎豹、諸惡獸中;  第七橫者,飢渴所困,不得飲食,因此致死;  第八橫者,厭禱、毒藥、起屍鬼等之所損害;  第九橫者,投巖取死。  是名如來略說大橫有此九種,其餘復有無量諸橫。」 
(407c28)爾時,阿難問救脫菩薩言:「善男子!云何已盡之命而可增益?」  救脫菩薩言:「大德!汝豈不聞如來說有九橫死耶?是故勸造續命幡燈,修諸福德;以修福故,盡其壽命,不經苦患。」阿難問言:「九橫云何?」
 
救脫菩薩言:「若諸有情,得病雖輕,然無醫藥及看病者,設復遇醫,授以非藥,實不應死而便橫死。又信世間邪魔、外道、妖婞之師,妄說禍福,便生恐動,心不自正,卜問覓禍,殺種種眾生,解奏神明,呼諸魍魎,請乞福祐,欲冀延年,終不能得;愚癡迷惑,信邪倒見,遂令橫死,入於地獄,無有出期,是名初橫。
 
二者,橫被王法之所誅戮。
 
三者,畋獵嬉戲,耽婬嗜酒,放逸無度,橫為非人奪其精氣。
 
四者,橫為火焚。
 
五者,橫為水溺。
 
六者,橫為種種惡獸所噉。
 
七者,橫墮山崖。
 
八者,橫為毒藥、厭禱、呪詛、起屍鬼等之所中害。
 
九者,飢渴所困,不得飲食而便橫死。
 
是為如來略說橫死,有此九種。其餘復有無量諸橫,難可具說。(408a19)復次,阿難!彼琰魔王主領世間名籍之記,若諸有情不孝五逆、破辱三寶、壞君臣法、毀於信戒,琰魔法王隨罪輕重考而罰之。是故我今勸諸有情,然燈造幡、放生修福、令度苦厄、不遭眾難。」2  
§21 atha khalu tatra parṣadi dvādaśa mahāyakṣasenāpatayaḥ saṃnipatitā abhūvan |
 
yad uta kiṃbhīro nāma mahāyakṣasenāpatiḥ | vajraś ca nāma mahāyakṣasenāpatiḥ | mekhilaś ca nāma | anantaś ca nāma |
anilaś ca nāma | saṃnilaś ca nāma | indāla nāma | pāyilaś ca nāma |
māhuraś ca nāma | cindālaś ca nāma | caudhuraś ca nāma | vekālaś ca nāma mahāyakṣasenāpatiḥ |
 
ekaikaṃ sapta yakṣasahasraparivārās te sarve ekakaṇṭhena bhagavantam evam āhuḥ |  śrutam asmābhiś ca bhagavatā buddhānubhāvena tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyam | na bhūyo 'smākaṃ durgatibhayam |  te vayaṃ sahitāḥ samagrā yāvajjīvaṃ buddhaṃ śaraṇaṃ gacchāmaḥ dharmaṃ śaraṇaṃ gacchāmaḥ saṃghaṃ śaraṇaṃ gacchāmaḥ | sarvasattvānām arthāya hitāya sukhāya autsukyaṃ kariṣyāmaḥ |  yo viśeṣeṇa grāme vā nagare vā janapade vā araṇyāyatane vā idaṃ sūtraṃ pracārayiṣyati | yo vā tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya nāmadheyaṃ dhārayiṣyati | pūjopasthānaṃ kariṣyati | tāvat taṃ sattvaṃ rakṣiṣyāmaḥ paripālayiṣyāmaḥ sarvāmāṅgalyāc ca parimocayiṣyāmaḥ sarveṣām āśāṃ paripūrayiṣyāmaḥ |  atha khalu bhagavāṃs teṣāṃ yakṣasenāpatīnāṃ sādhukāram adāt | sādhu sādhu mahāyakṣasenāpatayaḥ, yad yūyaṃ tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya kṛtajñatām anusmaramāṇānāṃ sarvasattvānāṃ hitāya pratipannāḥ || 
de nas 'khor der gnod sbyin gyi sde dpon chen po bcu gñis 'dus par gyur te |
 
gnod sbyin gyi sde dpon chen po ji 'jigs daṅ | gnod (7)sbyin gyi sde dpon chen po rdo rje daṅ | gnod sbyin gyi sde dpon chen po rgyan 'dzin daṅ | gnod sbyin gyi sde dpon chen po gza' 'dzin daṅ |
gnod sbyin gyi sde dpon chen po rluṅ daṅ | gnod sbyin gyi sde dpon chen po gnas bcas daṅ | gnod sbyin gyi sde (283a1)dpon chen po dbaṅ 'dzin daṅ | gnod sbyin gyi sde dpon chen po btuṅ 'dzin daṅ |
gnod sbyin gyi sde dpon chen po smra 'dzin daṅ | gnod sbyin gyi sde dpon chen po bsam 'dzin daṅ | gnod sbyin gyi sde dpon chen po g.yo ba 'dzin (2)daṅ | gnod sbyin gyi sde dpon chen po rdzogs byed de |
 
gnod sbyin gyi sde dpon chen po bcu gñis po de dag go | gnod sbyin gyi sde dpon chen po re re la yaṅ g.yog gnod sbyin bdun 'bum bdun 'bum yod pa ste | de dag gis tshig gcig tu (3)bcom ldan 'das la 'di skad ces gsol to ||  saṅs rgyas kyi mthus bdag cag gis bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos te | bdag cag la yaṅ ṅan 'gror mchi ba'i 'jigs pa 'byuṅ bar mi 'gyur ro ||  (4)de nas bdag cag lhan cig tu | mthun par ji srid 'tsho'i bar du saṅs rgyas la skyabs su mchi'o ||chos la skyabs su mchi'o ||dge 'dun la skyabs su mchi'o ||sems can thams cad kyi don daṅ | sman pa daṅ | bde ba'i slad du spro (5)bar bgyi'o ||  bye brag du ni groṅ ṅam | groṅ khyer ram | groṅ rdal lam | dgon pa'i gnas gaṅ na mdo sde 'di spyod pa daṅ | gaṅ na bcom ldan 'das de bźin gśegs pa smaṅyi bla bai ḍū rya'i 'od de'i mtshan 'chaṅ ba daṅ | mchod pa daṅ | rim (6)gro bgyid pa'i sems can de dag la bdag cag gis bsruṅ bar bgyi | yoṅs su bskyaṅ bar bgyi | gnod pa thams cad las yoṅs su thar bar bgyi | bsam pa thams cad yoṅs su rdzogs par bgyi'o ||  de nas bcom ldan 'das kyis gnod sbyin (7)gyi sde dpon chen po de dag la | legs so źes bya ba byin te | gnod sbyin gyi sde dpon chen po dag | gaṅ gi phyir khyed | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la byas pa gzo źiṅ rjes su dran la | sems can thams cad la phan (283b1)pa'i phyir źugs pa legs so ||legs so || 
(404b08) 爾時,眾中有十二夜叉大將,俱在會坐,所謂:
 
宮毘羅大將、跋折羅大將、
迷佉羅大將、安捺羅大將、
安怛羅大將、摩涅羅大將、
因陀羅大將、波異羅大將、
摩呼羅大將、真達羅大將、
招度羅大將、鼻羯羅大將,
 
(404b16)此等十二夜叉大將,一一各有七千夜叉以為眷屬,皆同一聲白世尊言:  「我等今者蒙佛威力,得聞世尊藥師琉璃光如來名號已,不復更有惡道之怖。  我今相與皆同一心,乃至壽盡歸依佛、歸依法、歸依僧,皆當荷負一切眾生,為作義利,饒益安樂,  隨於何等村城聚落阿蘭拏處,若流布此經,若復持彼世尊藥師琉璃光如來名號親近供養者,我等眷屬衛護是人,皆使解脫一切苦難,諸有所求,悉令滿足。」  (404b25)爾時,世尊讚諸夜叉大將言:「善哉,善哉!大夜叉將!汝等若念彼世尊藥師琉璃光如來恩德者,當念饒益一切眾生。」 
(408a24) 爾時,眾中有十二藥叉大將,俱在會坐,所謂:
 
(408a25)宮毘羅大將,伐折羅大將,
迷企羅大將,安底羅大將,
頞儞羅大將,珊底羅大將,
因達羅大將,波夷羅大將,
摩虎羅大將,真達羅大將,
招杜羅大將,毘羯羅大將。
 
(408b02)此十二藥叉大將,一一各有七千藥叉以為眷屬,同時舉聲白佛言:  世尊!我等今者,蒙佛威力,得聞世尊藥師琉璃光如來名號,不復更有惡趣之怖。  我等相率,皆同一心,乃至盡形歸佛法僧,誓當荷負一切有情,為作義利饒益安樂。  隨於何等村城、國邑、空閑林中,若有流布此經,或復受持藥師琉璃光如來名號,恭敬供養者,我等眷屬衛護是人,皆使解脫一切苦難;諸有願求,悉令滿足。或有疾厄求度脫者,亦應讀誦此經,以五色縷,結我名字,得如願已,然後解結。  (408b14)爾時,世尊讚諸藥叉大將言:善哉!善哉!大藥叉將!汝等念報世尊藥師琉璃光如來恩德者,常應如是利益安樂一切有情。 
§22 athāyuṣmān ānando bhagavantam etad avocat | ko nāmāyaṃ bhagavan dharmaparyāyaḥ | kathaṃ cainaṃ dhārayāmi |  bhagavān āha tena hy ānanda dharmaparyāyam idaṃ bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaram iti dhāraya dvādaśānāṃ mahāyakṣasenāpatīnāṃ praṇidhānam iti dhāraya || 
de nas tshe daṅ ldan pa kun dga' bo stan las laṅs te | bla gos phrag pa gcig tu gzar nas pus mo g.yas pa'i lha ṅa sa la btsugs te | bcom ldan 'das ga la ba de logs su thal mo sbyar ba (2)btud nas bcom ldan 'das la 'di skad ces gsol to || bcom ldan 'das chos kyi rnam graṅs 'di'i miṅ ci lags | 'di ji ltar gzuṅ bar bgyi |  bcom ldan 'das kyis bka' stsal pa | kun dga' bo de'i phyir chos kyi rnam (3)graṅs 'di de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od kyi sṅon gyi smon lam gyi khyad par rgyas pa źes bya bar zuṅs śig | byaṅ chub sems dpa' lag na rdo rjes dam bcas pa źes bya bar yaṅ zuṅs śig | las kyi sgrib pa thams cad rnam par sbyoṅ źiṅ re ba (4)thams cad yoṅs su skoṅ ba źes bya bar yaṅ zuṅs śig | gnod sbyin gyi sde dpon chen po bcu gñis kyis dam bcas pa źes bya bar yaṅ zuṅ śig | 
(404b29) 爾時,慧命阿難白佛言:「世尊!此經何名?云何奉持?」  (404c01)佛言:「阿難!此法門者,名為『藥師琉璃光如來本昔所發殊勝大願』,當如是持;名為『十二夜叉大將自誓』,當如是持;名為『淨一切業障』,當如是持。」 
(408b17)爾時,阿難白佛言:「世尊!當何名此法門?我等云何奉持?」  佛告阿難:「此法門名『說藥師琉璃光如來本願功德』,亦名『說十二神將饒益有情結願神呪』,亦名『拔除一切業障』3 ,應如是持。」 
§23 idam avocad bhagavān | āttamanā mañjuśrīḥ kumārabhūtaḥ āyuṣmāṃś ca ānandas trāṇamukto bodhisattvas te ca bodhisattvās te ca mahāśrāvakās te ca rājāmātyabrāhmaṇagṛhapatayaḥ sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandan || 
bcom ldan 'das kyis de skad ces bka' stsal nas | 'jam dpal gźon nur gyur pa daṅ | byaṅ (5)chub sems dpa' de dag daṅ | gsaṅ ba'i bdag po lag na rdo rje daṅ | thams cad daṅ ldan pa'i 'khor de dag daṅ | lha daṅ | mi daṅ | lha ma yin daṅ | dri zar bcas pa'i 'jig rten yi raṅs te bcom ldan 'das kyis gsuṅs (6)pa la mṅon par bstod do || 
(404c04)時婆伽婆說是語已,諸菩薩摩訶薩、諸大聲聞、國王、大臣、婆羅門、居士,及一切大眾阿修羅、揵達婆等,聞佛所說,歡喜奉行。 
時薄伽梵說是語已,諸菩薩摩訶薩,及大聲聞,國王、大臣、婆羅門、居士,天、龍、藥叉、揵達縛、阿素洛、揭路荼、緊捺洛、莫呼洛伽,人、非人等,一切大眾,聞佛所說,皆大歡喜,信受奉行。 
Colophon āryabhaiṣajyagurur nāma mahāyānasūtram samāptam 
|| 'phags pa bcom ldan 'das sman gyi bla bai ḍū rya'i 'od kyi sṅon gyi smon lam gyi khyad par rgyas pa źes bya ba theg pa chen po'i mdo rdzogs so || ||rgya gar gyi mkhan po ji na mi tra daṅ | dā (7)na śī la daṅ | źu chen gyi lo tstsha ba bande ye śes sde la sogs pas bsgyur ciṅ źus te | skad gsar chad kyis kyaṅ bcos nas gtan la phab pa'o || 
佛說藥師如來本願經 
(408b25)藥師琉璃光如來本願功徳經 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login