You are here: BP HOME > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§18 athāyuṣmān ānandas trāṇamuktaṃ nāma bodhisattvam etad avocat | kathaṃ kulaputra tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūjā kartavyā |  trāṇamukto bodhisattva āha | ye bhadantānanda vyādhitaṃ mahato vyādhe parimocitukāmās tais tasyāturasyārthāya sapta divasāny aṣṭāṅgasamanvāgatam upavāsam upavasitavyam | bhikṣusaṃghasya cāhārapānaiḥ sarvopakaraṇair yathāśaktyā pūjopasthānaṃ kartavyam |  ca bhagavān bhaiṣajyaguruvaiḍūryaprabhas tathāgatas triṣkṛtvā rātrau triṣkṛtvā divase manas kartavyam | navacatvāriṃśadvāre idaṃ sūtram usmārayitavyam |  ekonapañcāśad dīpāḥ prajvālayitavyāḥ | sapta pratimāḥ kartavyāḥ | ekāikāyāḥ pratimāyāḥ sapta sapta dīpāḥ prajvālayitavyāḥ | ekāiko dīpaḥ śakaṭacakrapramāṇaḥ kartavyaḥ | yady ekonacatvāriṃśatime divase āloko na kṣīyate veditavyaṃ sarvasaṃpad iti | pañcaraṅgikāḥ patākā ekonapañcāśadvitastayaḥ kartavyāḥ || 
de nas tshe daṅ ldan pa kun dga' bos | byaṅ (4)chub sems dpa' skyabs grol la 'di skad ces smras so || rigs kyi bu | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la | ji ltar mchod par bya |  byaṅ chub sems dpa' skyabs grol gyis smras pa | btsun pa kun dga' bo gaṅ dag nad chen (5)po las yoṅs su thar bar 'dod pa de dag gis nad pa de'i don du |  ñin bdun mtshan bdun du yan lag brgyad dang ldan pa'i gso sbyong gi sdom ba blang bar bya'o || dge slong gi dge 'dun la zas dang | skom rnams dang | yo byad thabs cad kyis ci nus su mchod pa dang | (6)rim gro bya'o ||1 ñin lan bdun mtshan lan bdun du | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan yid la bya'o || mdo 'di lan bźi bcu rtsa dgu gdon par bya'o ||  źag bźi bcu rtsa dgur mar me bud par bya'o || sku gzugs (7)bdun bya'o || sku gzugs re re'i spyan sṅar yaṅ mar me bdun bdun gźag go | mar me re re'i tshad kyaṅ śiṅ rta'i 'phaṅ lo tsam du byas te | ci nas kyaṅ źag bźi bcu rtsa dgur mar me mi zad par bya'o || tshon sna lṅa ba'i ba dan bźi bcu rtsa dgu las lhag par bya'o || 
(404a01) 爾時,慧命阿難問救脫菩薩言:「善男子!應云何供養彼世尊藥師琉璃光如來也?」  (404a02)救脫菩薩言:「大德阿難!若有患人欲脫重病,當為此人七日七夜受八分齋,當以飲食,及種種眾具,隨力所辦,供養比丘僧,  晝夜六時,禮拜供養彼世尊藥師琉璃光如來,四十九遍讀誦此經,  然四十九燈,應造七軀彼如來像,一一像前各置七燈,一一燈量大如車輪,或復乃至四十九日光明不絕,當造五色綵幡長四十九尺。 
(407c01)爾時,阿難問救脫菩薩曰:「善男子!應云何恭敬供養彼世尊藥師琉璃光如來續命幡燈,復云何造? 」  救脫菩薩言:「大德!若有病人,欲脫病苦,當為其人,七日七夜,受持八分齋戒,應以飲食及餘資具,隨力所辦,供養苾芻僧。  晝夜六時,禮拜供養彼世尊藥師琉璃光如來;讀誦此經四十九遍;  然四十九燈;造彼如來形像七軀,一一像前各置七燈,一一燈量大如車輪,乃至四十九日,光明不絕;造五色綵幡,長四十九搩手,應放雜類眾生至四十九;可得過度危厄之難,不為諸橫惡鬼所持。」 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login