You are here: BP HOME > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§21 atha khalu tatra parṣadi dvādaśa mahāyakṣasenāpatayaḥ saṃnipatitā abhūvan |
 
yad uta kiṃbhīro nāma mahāyakṣasenāpatiḥ | vajraś ca nāma mahāyakṣasenāpatiḥ | mekhilaś ca nāma | anantaś ca nāma |
anilaś ca nāma | saṃnilaś ca nāma | indāla nāma | pāyilaś ca nāma |
māhuraś ca nāma | cindālaś ca nāma | caudhuraś ca nāma | vekālaś ca nāma mahāyakṣasenāpatiḥ |
 
ekaikaṃ sapta yakṣasahasraparivārās te sarve ekakaṇṭhena bhagavantam evam āhuḥ |  śrutam asmābhiś ca bhagavatā buddhānubhāvena tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyam | na bhūyo 'smākaṃ durgatibhayam |  te vayaṃ sahitāḥ samagrā yāvajjīvaṃ buddhaṃ śaraṇaṃ gacchāmaḥ dharmaṃ śaraṇaṃ gacchāmaḥ saṃghaṃ śaraṇaṃ gacchāmaḥ | sarvasattvānām arthāya hitāya sukhāya autsukyaṃ kariṣyāmaḥ |  yo viśeṣeṇa grāme vā nagare vā janapade vā araṇyāyatane vā idaṃ sūtraṃ pracārayiṣyati | yo vā tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya nāmadheyaṃ dhārayiṣyati | pūjopasthānaṃ kariṣyati | tāvat taṃ sattvaṃ rakṣiṣyāmaḥ paripālayiṣyāmaḥ sarvāmāṅgalyāc ca parimocayiṣyāmaḥ sarveṣām āśāṃ paripūrayiṣyāmaḥ |  atha khalu bhagavāṃs teṣāṃ yakṣasenāpatīnāṃ sādhukāram adāt | sādhu sādhu mahāyakṣasenāpatayaḥ, yad yūyaṃ tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya kṛtajñatām anusmaramāṇānāṃ sarvasattvānāṃ hitāya pratipannāḥ || 
de nas 'khor der gnod sbyin gyi sde dpon chen po bcu gñis 'dus par gyur te |
 
gnod sbyin gyi sde dpon chen po ji 'jigs daṅ | gnod (7)sbyin gyi sde dpon chen po rdo rje daṅ | gnod sbyin gyi sde dpon chen po rgyan 'dzin daṅ | gnod sbyin gyi sde dpon chen po gza' 'dzin daṅ |
gnod sbyin gyi sde dpon chen po rluṅ daṅ | gnod sbyin gyi sde dpon chen po gnas bcas daṅ | gnod sbyin gyi sde (283a1)dpon chen po dbaṅ 'dzin daṅ | gnod sbyin gyi sde dpon chen po btuṅ 'dzin daṅ |
gnod sbyin gyi sde dpon chen po smra 'dzin daṅ | gnod sbyin gyi sde dpon chen po bsam 'dzin daṅ | gnod sbyin gyi sde dpon chen po g.yo ba 'dzin (2)daṅ | gnod sbyin gyi sde dpon chen po rdzogs byed de |
 
gnod sbyin gyi sde dpon chen po bcu gñis po de dag go | gnod sbyin gyi sde dpon chen po re re la yaṅ g.yog gnod sbyin bdun 'bum bdun 'bum yod pa ste | de dag gis tshig gcig tu (3)bcom ldan 'das la 'di skad ces gsol to ||  saṅs rgyas kyi mthus bdag cag gis bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos te | bdag cag la yaṅ ṅan 'gror mchi ba'i 'jigs pa 'byuṅ bar mi 'gyur ro ||  (4)de nas bdag cag lhan cig tu | mthun par ji srid 'tsho'i bar du saṅs rgyas la skyabs su mchi'o ||chos la skyabs su mchi'o ||dge 'dun la skyabs su mchi'o ||sems can thams cad kyi don daṅ | sman pa daṅ | bde ba'i slad du spro (5)bar bgyi'o ||  bye brag du ni groṅ ṅam | groṅ khyer ram | groṅ rdal lam | dgon pa'i gnas gaṅ na mdo sde 'di spyod pa daṅ | gaṅ na bcom ldan 'das de bźin gśegs pa smaṅyi bla bai ḍū rya'i 'od de'i mtshan 'chaṅ ba daṅ | mchod pa daṅ | rim (6)gro bgyid pa'i sems can de dag la bdag cag gis bsruṅ bar bgyi | yoṅs su bskyaṅ bar bgyi | gnod pa thams cad las yoṅs su thar bar bgyi | bsam pa thams cad yoṅs su rdzogs par bgyi'o ||  de nas bcom ldan 'das kyis gnod sbyin (7)gyi sde dpon chen po de dag la | legs so źes bya ba byin te | gnod sbyin gyi sde dpon chen po dag | gaṅ gi phyir khyed | bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de la byas pa gzo źiṅ rjes su dran la | sems can thams cad la phan (283b1)pa'i phyir źugs pa legs so ||legs so || 
(404b08) 爾時,眾中有十二夜叉大將,俱在會坐,所謂:
 
宮毘羅大將、跋折羅大將、
迷佉羅大將、安捺羅大將、
安怛羅大將、摩涅羅大將、
因陀羅大將、波異羅大將、
摩呼羅大將、真達羅大將、
招度羅大將、鼻羯羅大將,
 
(404b16)此等十二夜叉大將,一一各有七千夜叉以為眷屬,皆同一聲白世尊言:  「我等今者蒙佛威力,得聞世尊藥師琉璃光如來名號已,不復更有惡道之怖。  我今相與皆同一心,乃至壽盡歸依佛、歸依法、歸依僧,皆當荷負一切眾生,為作義利,饒益安樂,  隨於何等村城聚落阿蘭拏處,若流布此經,若復持彼世尊藥師琉璃光如來名號親近供養者,我等眷屬衛護是人,皆使解脫一切苦難,諸有所求,悉令滿足。」  (404b25)爾時,世尊讚諸夜叉大將言:「善哉,善哉!大夜叉將!汝等若念彼世尊藥師琉璃光如來恩德者,當念饒益一切眾生。」 
(408a24) 爾時,眾中有十二藥叉大將,俱在會坐,所謂:
 
(408a25)宮毘羅大將,伐折羅大將,
迷企羅大將,安底羅大將,
頞儞羅大將,珊底羅大將,
因達羅大將,波夷羅大將,
摩虎羅大將,真達羅大將,
招杜羅大將,毘羯羅大將。
 
(408b02)此十二藥叉大將,一一各有七千藥叉以為眷屬,同時舉聲白佛言:  世尊!我等今者,蒙佛威力,得聞世尊藥師琉璃光如來名號,不復更有惡趣之怖。  我等相率,皆同一心,乃至盡形歸佛法僧,誓當荷負一切有情,為作義利饒益安樂。  隨於何等村城、國邑、空閑林中,若有流布此經,或復受持藥師琉璃光如來名號,恭敬供養者,我等眷屬衛護是人,皆使解脫一切苦難;諸有願求,悉令滿足。或有疾厄求度脫者,亦應讀誦此經,以五色縷,結我名字,得如願已,然後解結。  (408b14)爾時,世尊讚諸藥叉大將言:善哉!善哉!大藥叉將!汝等念報世尊藥師琉璃光如來恩德者,常應如是利益安樂一切有情。 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login