You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§7 punar api bhagavān mañjuśriyaṃ kumārabhūtam āmantrayate sma | santi mañjuśrīḥ pṛthagjanāḥ sattvāḥ ye na jānanti kuśalākuśalaṃ karma lobhābhibhūtā ajānanto dānaṃ dānasya ca phalavipākam bālā mūrkhāḥ śraddhendriyavikalā dhanasaṃcayarakṣaṇābhiyuktā na ca teṣāṃ dānasaṃvibhāge cittaṃ krāmati |  dānakāla upasthite svaśarīramāṃsaccheda ivānāttamanaso bhavanti |  aneke ca sattvā ye svayam eva na paribhuñjante | prāg eva mātāpitṛbhāryāputraduhitṝṇāṃ dāsyanti prāg eva dāsīdāsakarmakarāṇām prāg evānyeṣāṃ yācanakānām |  te tādṛśāḥ sattvā itaś cyutāḥ pretaloka upapadyante | yadi vā tiryagyonau |  yaiḥ pūrvaṃ manuṣyabhūtaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya nāmadheyam tatra teṣāṃ yamalokasthitānāṃ tiryagyonisthitānāṃ vā tasya tathāgatasya nāma āmukhībhaviṣyati saha smaraṇamātreṇa |  tataś cyavitvā punar api manuṣyaloka upapatsyante jātismarāś ca bhaviṣyanti |  te durgatibhayabhītā na bhūyaḥ kāmaguṇebhir arthikā bhaviṣyanti dānābhiratāś ca bhaviṣyanti |  dānasya ca varṇavādinaḥ sarvāstiparityāgino 'nupūrvena karacaraṇaśīrṣanayanasvamāṃsaśoṇitaṃ yācakānām anupradāsyanti prāg evānyaṃ dhanaskandham || 
yaṅ bcom ldan 'das kyis 'jam dpal gźon nur gyur pa la bka' stsal pa | 'jam dpal sems can so so'i skye po gaṅ dag dge ba daṅ mi dge ba mi śes pa dag yod de | de dag ni chags pa'i zil gyis non pa | sbyin (2)pa daṅ | sbyin pa'i 'bras bu rnam pa smin pa mi śes pa'o || de dag ni byis pa | glen pa | dad pa'i dbaṅ po daṅ bral ba | nor gsog ciṅ | bsruṅ ba la mṅon par brtson gyi | sbyin pa yaṅ dag par 'gyed pa la de dag gi sems mi 'gro ba ste |  sbyin pa'i dus ñe (3)bar gnas pa na raṅ gi lus kyi śa las bcad pa bźin du yid mi dga' bar 'gyur ro ||  sems can de dag ni bdag ñid kyaṅ du ma yoṅs su mi spyod na | pha ma daṅ | chuṅ ma daṅ | bu daṅ | bu mo la mi ster ba lta smos kyaṅ ci dgos | bran pho daṅ | bran mo daṅ | las byed (4)pa rnams la lta smos kyaṅ ci dgos | gźan sloṅ ba rnams la lta smos kyaṅ ci dgos |  sems can de lta bu de dag ni 'di nas śi 'phos nas yi dwags kyi 'jig rten du skye bar 'gyur ro || yaṅ na dud 'gro'i skye gnas su skye bar 'gyur ro ||  de la gaṅ dag sṅon mir gyur pa na | (5)bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i mtshan thos par gyur pa de dag ni gśin rje'i 'jig rten na gnas kyaṅ ruṅ | dud 'gro' skye gnas na gnas kyaṅ ruṅ ste | der de bźin gśegs pa de'i mtshan mṅon du 'gyur źiṅ | dran ma thag pa tsam gyis  (6)de nas śi 'phos nas yaṅ mi'i 'jig rten du skye bar 'gyur |  tshe rabs dran par 'gyur ro | ṅan 'gro'i 'jigs pas skrag nas yaṅ 'dod pa'i yon tan dag don du mi gñer ba daṅ | sbyin pa la mṅon par dga' ba daṅ |  sbyin pa'i bsṅags pa brjod pa daṅ | bdog pa (7)thams cad yoṅs su gtoṅ bar 'gyur te | rim gyis raṅ gi mgo daṅ | lag pa daṅ | rkaṅ pa daṅ | mig daṅ | śa daṅ | khrag kyaṅ sloṅ ba rnams la rab tu sbyin par 'gyur na | nor gyi phuṅ po gźan lta smos kyaṅ ci dgos | 
(402a28)爾時,世尊復告曼殊室利童子言:「曼殊室利!或有眾生,不識善惡,多貪無厭,不知布施及施果報,愚癡無智,闕於信根,聚財護惜,不欲分施。此等眾生,無施心故,見乞者來,其心不喜,  如割身肉。  復有無量慳貪眾生,自不受用,亦不欲與父母、妻子,況奴婢、作使及餘乞人。  此等眾生,人間命終,生餓鬼道,或畜生道。  由昔人間,曾得聞彼藥師琉璃光如來名號故,或在鬼道,或畜生道,如來名號暫得現前,即於念時,  彼處命終,還生人道,得宿命智,  怖畏惡趣,不樂欲樂,好行慧施,  讚歎施者,一切所有,悉能捨施,漸以頭目、手足、血肉、身分皆與求者,況餘財物?」 
(405c11)爾時,世尊復告曼殊室利童子言:「曼殊室利!有諸眾生,不識善惡,惟懷貪吝,不知佈施及施果報,愚癡無智,闕於信根,多聚財寶,勤加守護,見乞者來,其心不喜。  設不獲已,而行施時,如割身肉,深生痛惜。  復有無量慳貪有情,積集資財,於其自身,尚不受用,何況能與父母、妻子、奴婢作使,及來乞者?  彼諸有情,從此命終,生餓鬼界,或傍生趣。  由昔人間,曾得暫聞藥師琉璃光如來名故,今在惡趣,暫得憶念彼如來名,即於念時,  從彼處沒,還生人中。得宿命念,  畏惡趣苦,不樂欲樂,好行惠施,  讚歎施者,一切所有,悉無貪惜,漸次尚能以頭、目、手、足、血、肉、身分施來求者,況餘財物?」 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login