You are here: BP HOME > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
yāvan navānāṃ māsānām atyayād āmrapālī prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko yāvad unnītaś carito mahān saṃvṛttaḥ | 
ji ca ma na zla ba dgu ’das pa daṅ amra skyoṅ ma la khye’u (6) gzugs gzaṅ la mdzes pa bltan sdug pa źig btsas so || btsas nas źes khya ba nas bsriṅs bskyed de chen por gyur to źes bya ba’i bar du’o || 
sa vaiśālakair licchavidārakaiḥ sārdhaṃ krīḍaṃs tair apriyam uktaḥ | bhavanto ’sya dāsīputrasya kaḥ pitā | anekaśatasahasranirjāto ’yam iti | 
de yaṅs pa can pa’i litstsha bī’i khye’u rnams daṅ lhan cig rtse bar byed pa las | de rnams kyis me dga’ ba’i tshig gis smras pa | bran mo’i (7) bu khyod brgya stoṅ phrag du ma źig las ni skyes na pha su yin | 
sa prarudan mātuḥ sakāśam upasaṃkrāntas tayocyate | putra kim arthaṃ rodiṣīti | tena sarvaṃ vistareṇa samākhyātam | 
de ṅus nas ma’i druṅ du soṅ ba daṅ des smras pa | des thams cad rgyas par smras pa daṅ | 
sā kathayati | putra yadi bhūyaḥ pṛcchanti vaktyavyās tādṛśo mama pitā yo yuṣmākam ekasyāpi nāstīti | yadi kathayanti | katara iti | vaktavyā rājā bimbisāra (22) iti | 
des smras pa | bu gal te yaṅ ’dri ba daṅ ba’i pha lta bu ni khyed cag gcig la yaṅ med do źes smros śig | gal te | (ga58b1) su yin źes smra daṅ | rgyal po gzugs can sñiṅ po yin no źes smros śig | 
yāvat sa tair sārdhaṃ bhūyaḥ krīḍitum ārabdhaḥ sa tais tathaivoktaḥ | sa kathayati | tādṛśo me pitā yo yuṣmākam ekasyāpi nāstīti | kataraḥ | rājā bimbisāraḥ | 
ji tsam na de de rnams daṅ lhan cig yaṅ rtse bar byed pa las de rnams kyis de la de bźin du smras pa daṅ | de smras pa | ṅa’i pha lta bu ni khyed cag gcig la yaṅ med do || su yin | rgyal po gzugs can sñiṅ (2) po yin no || 
te bhūyasyā mātrayā tāḍayitum ārabdhāḥ | bhavanto yo ’smākaṃ śatruḥ so ’sya piteti | 
de rnams kyis | śes ldan dag bdag cag gi dgra gaṅ yin pa de ni ’di’i kha yin no źes lhag par yaṅ brdegs so || 
tena rudatā yathāvṛttaṃ mātur ākhyātam | sā saṃlakṣayati | vaiśālakā licchavayo vyāḍā vikrāntāḥ | sthānam etad vidyate (244v1) yad enaṃ pratighātayiṣyanti | 
des ṅus nas ji ltar gyur pa rnams ma la smras pa daṅ | des pas mas pa | yaṅs pa can gyi’i litstsha bī rnams ni gdug pa rtsal po che yin te | gal te (3) ’di bsad par ’gyur ba’i gnas de yod de sñam mo || 
sā caivaṃ cintāparā | saṃbahulāś ca vaṇijaḥ paṇyam ādāya rājagṛhaṃ saṃprasthitāḥ | tayā ta upalabdhā uktāś ca anenāṅgulimudreṇa bhāṇḍaṃ mudrayitvā gacchata | aśulkā gamiṣyatha |  etaṃ ca dārakaṃ rājagṛhaṃ nayata | etad aṅgulimudrakaṃ grīvāyāṃ baddhā rājakuladvāre sthāpayiṣyatha | taiḥ pratijñātam | evaṃ bhavatv iti | 
de de lta bu sems śiṅ ’dug pa daṅ tshoṅ pa rab tu maṅ po zoṅ thogs nas rgyal bo’i khab tu ’dod ba de dag des mthoṅ nas smras pa | sor gdub kyi rgya ’dis snod rgyas thob la deṅ śig daṅ śo gam mi gcod par ’gyur ro ||  khye’u ’di yaṅ (4) rgyal po’i pho braṅ du khrid la sor gdub kyi rgya ’di ’di’i mgul du thogs te rgyal bo’i khab kyi sgor źog cig | de rnams kyis kyaṅ de bźin du bya’o źes khas blaṅs so || 
putro ’pi muktāhāraṃ datvābhihitaḥ | putra tvayā rājño ’rthādhikaraṇe niṣaṇṇasya muktāhāraṃ pādayoḥ sthāpayitvābhiruhyotsaṅge niṣattavyam |  yadi kaścit kathayati nāyaṃ dārako bibhetīti | sa vaktavyaḥ | asti kaścit putraḥ pitur bibhetīti | 
bu la yaṅ mu tig gi ṅo śal cig byin nas smras pa | bu rgyal po dgos pa’i ched du ’dus dag mu tig gi do śal daṅ (5) ba’i sdeṅ du źog la ’dzegs te paṅ du ’dug śig |  gal te ’ga’ źig khye’u ’di ’jigs mi śes pa źig go źes smra daṅ de la yaṅ bu phas ’jigs pa ’ga’ yod dam źes smros śig | 
sa vaṇigbhiḥ sārdham anupūrveṇa rājagṛhaṃ gataḥ |  taiḥ snapayitvāṅgulimudrakeṇālaṃkṛtya rājadvāre sthāpitaḥ |  sa yena rājā tenopasaṃkrāntaḥ | upasaṃkramya muktāhāraṃ pādayoḥ sthāpayitvotsaṅgam abhiniṣaṇṇaḥ | 
de tshod pa rnams daṅ lhan cig tu rim gyis rgyal po’i khab tu phyin nas tu phyin nas |  de rnams kyis khrus (6) byas te sor gdub kyi rgya btags nas rgyal po’i pho braṅ gi sgor bźag pa daṅ |  de rgyal pos gaṅ na ba der soṅ ste phyin nas mu tig gi do śal rkaṅ pa la bźag nas ’dzegs te paṅ du ’dug go || 
rājā kathayati | bhavanto nāyaṃ dārako bibhetīti |  sa kathayati | tāta asti kaścit putraḥ pitur bibhetīti | 
rgyal pos smras pa | śes ldan dag khye’u ’di ni ’jigs mi śes pa źig go ||  des (7) smras pa | yab bu phas ’jigs pa ’ga’ mchis lags sam | 
tato rājñābhayaśabdena samudācarita iti | abhayo rājakumāro ’bhayo rājakumāra iti saṃjñā saṃvṛttā | 
de nas rgyal pos ’jigs pa med pa’i sgra kun tu smras pas rgyal bu gźon du ’jigs med rgyal bu gźon nu nu ’jigs med ces bya bar grags so || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login