You are here: BP HOME > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
śrāvastyāṃ nidānam | 
gleṅ gźi ni mñan yod na’o || 
anyatamasmin karvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatra bhikṣuśataṃ vārṣā upagatam | 
ri ’or źig na khyim bdag cig yod pa des gtsug lag khaṅ źig brtsigs nas der dge sloṅ brgya dbyar gnas par dam bcas so || 
tasya gṛhapater buddhir utpannā paṭakaśataṃ samudānayāmi | bhikṣusaṃghaṃ bhojayitvā pratyekam ekaikaṃ bhikṣuṃ paṭenācchādayiṣyāmīti | 
(ga96a1) khyim bdag de’i blo skyes pa | ras yug brgya bsgrubs te dge sloṅ gi dge ’dun gdugs tshod gsol nas | dge sloṅ re re la yaṅ ras yug re re bskon no sñam mo || 
yāvad upanandena śrutam | amuko gṛhapatir bhikṣusaṃghaṃ bhojayitvā pratyekam ekaikaṃ bhikṣuṃ paṭenācchādayiṣyatīti |  śrutvā ca punaḥ saṃlakṣayati | na bhavāmy upanando yadi (MSV II 106) tasmāt paṭakaṃ na niṣpādayāmīti | so ’nimantrita eṣa gataḥ | 
ji tsam na ñe dgas khyim bdag che ge mo źig gis dge sloṅ gi dge ’dun gdugs tshed gsol te | re re (2) la yaṅ ras yug re re bskon no źes thos so ||  thos nas kyaṅ bsams pa | gal te de las ras yug gcig ma grub na bdag ñe dga’ ma yin no sñam nas de mgron du ma bos bźin du soṅ ṅo || 
gṛhapatir bhikṣusaṃghaṃ bhojayitvā cārayati | upanandaḥ paṭakaṃ gṛhītvā laghulaghv eva prakrāntaḥ | yāvad ekasya bhikṣoḥ paṭako nāsti | 
khyim bdag gis dge sloṅ gi dge ’dun gdugs tshod gsol nas ras rnams (3) ’brim pa na | ñe dgas ras yug gcig blaṅs nas myur ba myur bar soṅ soṅ || ji tsam na dge sloṅ gcig gi ras chad do || 
gṛhapatiḥ kathayaty ārya paṭakaśataṃ mayā sugaṇitam ānītam | mā kenacid āryeṇa paṭadvayaṃ gṛhītaṃ bhaved iti | 
khyim bdag gis smras pa | ’phags pa bdag gis ras brgya legs par bgraṅs te mchis na ’phags pa ’ga’ źig gis ras yug gñis (4) bsnams par ma gyur graṅ | 
bhikṣavaḥ kathayanti | gṛhapate ko ’sāv evaṃ kariṣyati | api tu bhadantopanandas tvayopanimantritaḥ | 
dge sloṅ rnams kyis smras pa | khyim bdag de lta su źig byed | ’on kyaṅ btsun pa ñe dga’ khyod kyis spyan draṅs sam | 
ārya nāham upanimantrayāmi | 
’phags pa dag bdag gis sbyan ma draṅs so || 
sa taṃ paṭakam ādāya prakrāntaḥ | 
des ras de khyer nas soṅ ṅo ma || 
tato ’sau gṛhapatir avadhyāyitum ārabdhaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | 
de nas khyim bdag de smod par brtsams (5) pa’i skabs de dge sloṅ rnams kyis bcom ldan ’das la gsol pa daṅ | 
bhagavān āha | yaḥ kaścid ādīnavo bhikṣavo ’nimantritāḥ parakīye (264v1) lābhe saṃnipatanti | tasmān na bhikṣuṇānimantritena parakīye lābhe saṃnipatitavyam | saṃnipatati | sātisāro bhavati | 
bcom ldan ’das kyis dgoṅs pa | ñes dmigs gaṅ ci byuṅ ba ni dge sloṅ dag mgron du ma bos par gźan gyi rñed pa la thob rgyal khyed pa las gyur gyis | de lta bas na dge sloṅ gis mgron du ma (6) bos par gźan gyi rñed pa la thob rgyal mi bya’o || thob rgyal byed na ’gal tshabs can du ’gyur ro || 
bhikṣavaḥ saṃśayajātāḥ | sarvasaṃśayacchetāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta āyuṣmān upanando ’nimantrita eva parakīye lābhe saṃnipatita iti | 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa | btsun pa tshe daṅ ldan pa ñe dga’ g-yar ma draṅs par gźan gyi (7) rñed pa la thob rgyal bgyid pa la gzigs | 
bhagavān āha | na bhikṣava etarhi | yathā atīte ’py adhvany upanando ’nimantritaḥ parakīye lābhe saṃnipatitaḥ | tac chrūyatām | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag da ltar ’ba’ źig tu ma zad de | ji ltar ’das pa’i dus na yaṅ ñe dgas mgron du du ma bos par gźan gyi rñed pa la thob rgyal byas pa de ñon cig | 
bhūtapūrvaṃ bhikṣavo ’nyatamasmin karvaṭake brāhmaṇaḥ parṣanmahattaraḥ |  tena māṇavaśataṃ traimāsīm upanimantrya māṇavaśataṃ bhojitām |  tasya buddhir utpannā pratyekam ekaikaṃ māṇavakaṃ paṭenācchādayiṣyāmīti | 
dge sloṅ dag sṅon (ga96b1) byuṅ ba ri ’or źig na bram ze ’khor la dbaṅ sgyur ba źig yod de |  des bram ze’i khye’u brgya zla ba gsum mgron du bos te zan byin nas  de’i blo skyes pa | bram ze’i khye’u re re bskon no sñam mo || 
(MSV II 107) tasya nātidūre vṛddho brāhmaṇaḥ prativasati |  tena śrutam | sa prathamataraṃ vṛddhānte bhuktvā paṭam ādāya prakrāntaḥ | gṛhapatinā paṭakāc choritāḥ | yāvad ekasya māṇavakasya paṭo nāsti | sa pṛcchati | 
de daṅ ha cad yaṅ mi riṅ ba źig na bram ze rgan po źig yod (2) pa  des thos nas de rgan pa’i mthar ’dug ste | thog mar zos nas ras yug gcig khyer nas soṅ ṅo || bram zes ras rnams ’brim par byed pa na | ji tsam na bram ze’i khye’u gcig gi ras chad nas des dris pa | 
bhavanto mayā paṭakaśataṃ sugaṇitam ānītam | mā kenacin māṇavakena paṭakadvayaṃ gṛhītaṃ bhaved iti | 
śes ldan dag bdag gis ras yug brgya legs par bgraṅs (3) te ’oṅs na bram ze’i khye’u ’ga’ źig gis ras yug gñis blaṅs par ma gyur graṅ | 
te kathayanti | ka evaṃ kariṣyati | api tu tvayā vṛddho brāhmaṇa upanimantritaḥ | 
de rnams kyis smras pa | de ltar su źig bgyid | ’on kyaṅ khyod kyis bram ze rgan bo mgron du bos sam | 
nāham upanimantrayāmi | sa taṃ paṭakam ādāya prathamataraṃ prakrāntaḥ | 
bdag gis mgron du ma bos so || des ras yug de thog mar blaṅs nas soṅ (4) ṅo || 
sa brāhmaṇo ’vadhyāyitum ārabdhaḥ | 
bram ze des smad par brtsams so || 
kiṃ manyadhve bhikṣavaḥ | yo ’sau brāhmaṇo vṛddhaḥ eṣa evāsāv upanandas tena kālena tena samayena | tadāpy eṣo ’nimantritaḥ parakīye lābhe saṃnipatita etarhy apīti | 
dge sloṅ dag ji sñam du sems | de’i tshe de’i dus na bram ze rgan po gaṅ yin pa de ni ñe dga’ da’i ñid yin te | de na yaṅ de mgron du ma bos so || da ltan yaṅ ṅo || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login