You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
khaṇḍena gopasya siṃhasya ca niveśanaṃ kṛtam | siṃhasya krīḍato ramamāṇasya paricārayato duhitā jātā | 
dum bus sa skyoṅ daṅ seṅ ge khyim phub nas seṅ ge rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed ba las bu mo zig btsas te | 
tasyāpi vistareṇa jātimahaṃ kṛtvā celeti nāmadheyaṃ vyavasthāpitam |  sā naimittikena dṛṣṭvā vyākṛtā putraṃ janayiṣyati | sa pitaraṃ jīvitād vyaparopya svayam eva paṭṭaṃ baddhvā rājyaṃ kārayiṣyatīti | 
de’i btsas ston rgya cher byas nas gos (3) can źes bya bar btags so ||  de ltas mkhan rnams kyis mthoṅ nas khye’u źig btsa’ bar ’gyur te | des pha srog daṅ phral sa raṅ ñid cod pan bciṅs te rgyal srid byed par ’gyur ro źes luṅ bstan to || 
bhūyo ’sya krīḍato ramamāṇasya paricārayato duhitā jātā | tasya api vistareṇa jātimahaṃ kṛtvopaceleti nāmadheyaṃ vyavasthāpitam |  sāpi naimittikena vyākṛtā putraṃ janayiṣyati lakṣaṇasaṃpūrṇam iti | 
de yaṅ rtse bar byed | dga’ bar byed | dga’ mgur sbyod par (4) byed pa las bu mo źig btsas te | de’i btsas ston yaṅ rgya cher byas nas ñe gos can źes bya bar btags so ||  de yaṅ sdus mkhan rnams kyis mthoṅ nas bu mtshan rdzogs pa źig btsa’ bar ’gyur ro źes luṅ bstan to || 
gopo vyāḍo vikrānto vaiśālakānāṃ licchavīnām udyānāni vināśayati |  udyānapālair ucyate | vaiśālakā licchavayo vyāḍā vikrāntāḥ | mā teṣām udyānāni vināśayeti | 
sa skyoṅ gdus brtsal che ba źig pas yaṅs pa can gyi litstsa (5) bī rnams kyi skyed mos tshol rnams ma ruṅ bar byas ba daṅ |  skyed mos tshal sruṅ ba rnams kyis smras pa | yaṅs ba can gyi litstsha bī rnams ni gdug pa rtsal po che yin gyis de dag gi skyed mos tshal rnams ma rug bar ma bya śig ces 
sa nivāryamāṇo ’pi na saṃtiṣṭhate | udyānapālaiḥ khaṇḍasyārocitam | putras te vaiśālakānāṃ licchavīnām udyānāni vināśayati | nivārayainam | licchavayo vyāḍā vikrāntā māsyānarthaṃ kariṣyanti | 
des slar bzlog kyaṅ ma btub nas skyed mos tshal sruṅ ba rnams (6) kyis dum bu la smras pa | khyod kyi bus yaṅs pa can gyi li tstsha bī rnams kyi skyed mos tshal rnams ma ruṅ bar byas te | litstsha bī ’di dag rnams gdug pa rtsal po che yin pas ’di la gnod pa byas su ’oṅ gis ’di slar zlog cig | 
sa tenāhūyoktaḥ | putra vaiśālakā licchavayo vyāḍā vikrāntā mā teṣām udyānāni vināśaya mā te anarthaṃ kariṣyantīti | 
des de bkug nas smras pa | bu yaṅs pa can gyi li tstsha (7) bī rnams ni gdug pa rtsal po che yin gyis ’di dag gi skyed mos tshal ma ruṅ bar ma bya źig | de dag gis gnod par byas sa re | 
sa kathayati | tāta eṣām udyānāni santi asmākaṃ tu na santi | 
des smras pa | yab ’di dag la ni skyed mos tshal mchis na bdag cag la ni ma cis so || 
sa kathayti | putra udyānasyārthāya gaṇaṃ (MSV II 9) vijñāpayāmīti | 
des smras ba | bu skyed mos tshal gyi don du tshogs la (ga53a1) gsol ba gdab po || 
tena gaṇo vijñapto mama putrayor udyānaṃ nāsti | tad arhaṃ mama udyāne prasādaṃ kartum iti | 
des tshogs la gsol ba btab pa | śes ldan dag bdag gi bu gñis la skyed mos tshal ma mchis kyis bdag la skyed mos tshal źig thugs dpag mdzad pa’i rigs so || 
tais tābhyāṃ jīrṇodyānaṃ dattam | tasmin mahāśālavṛkṣaḥ |  tatraikena bhagavataḥ pratimā kāritā | dvitīyena vihāraḥ pratiṣṭhāpitaḥ |  tathā sthavirair api sūtrānte upanibaddhaṃ buddho bhagavān vaiśālyāṃ viharati gopasiṃhaśālavane iti | 
de rnams kyis de dag la skyed mos tshal rñiṅ pa źig byin pa las | de na (2) śiṅ sā la chen po źig yod de |  de la gcig gis bcom ldan ’das kyi sku’i gzugs brñan byed du bcug go || cig śos kyis ni źal sros byas so ||  de bźin du gnas brten rnams kyis kyaṅ mdo sde’i naṅ du saṅs rgyas bcom ldan ’das yaṅs bcan nas skyoṅ daṅ seṅ ge’i śiṅ sā (3) la’i tshal na bźugs so źes brjod do || 
gopaḥ akriyāsahasrāṇi karoti | licchavayo ’vadhyāyanti kṣipanti vivācayanti |  tataḥ khaṇḍenāhūyoktaḥ | putra gaccha tvam amuka karvaṭaṃ tatra svādhiṣṭhitān karmāntān kāraya | tiṣṭha mā gaṇaprakopo bhaviṣyatīti | 
sa skyoṅ gis bya ba ma yin pa stoṅ phrag dag byas pas litstsha bī rnams smod par byed | gźogs ’phyas byed | kha zer bar byed do ||  de nas dum bus bkug sto bsgo ba | bu khyod tshogs ’khrug par ma byed par ri ’or che ge mo źig tu soṅ la der (4) raṅ gi źig las kyi mtha’ rnams la źal ta byed ciṅ ’dug śig | 
sa tatra gatvā svādhiṣṭhitān karmāntān kārayitum ārabdhaḥ |  yāvad apareṇa samayena vaiśālyāṃ senāpatiḥ kālagataḥ | taiḥ khaṇḍo ’grāmātyaḥ senāpatye sthāpitaḥ |  so ’pi kaṃcit kālaṃ dharmeṇa senāpatyaṃ kārayitvā kālagataḥ |  vaiśālako gaṇaḥ saṃnipatitaḥ | kaṃ senāpatiṃ sthāpayāma iti | 
de der soṅ nas raṅ gi źiṅ las kyi mtha’ rnams la źal ta byed par brtsams so ||  ji tsam dus gźan źig na yaṅs pa can gyi sde dpon śi nas de rnams kyis blon po’i mchog dum bu sde dpon du bcug pa las  (5) des kyaṅ dus thuṅ du thuṅ tu chos daṅ mthun pas sde dpon byas nas śi’o ||  yaṅs pa can gyi tshogs ’dus nas su źig sde dpon du gźug ces byas pa daṅ | 
tatra eke kathayanti | khaṇḍenāgrāmātyena gaṇaḥ paripālitaḥ | tasyaiva putraṃ sthāpayāma iti | 
de nas ba cig gis smras pa | blon po’i mchog dum bus tshogs yoṅs su bskyaṅs pas na de ñid kyi bu gźog go || 
apare kathayanti | tasya putro gopo vyāḍo vikrāntaḥ |  yady asau senāpatye sthāpyate niyataṃ gaṇasya bhedaṃ kariṣyati  yas tu tasya bhrātā siṃhaḥ sa sūrataḥ (241v1) sukhasaṃvāsaḥ śaknoti gaṇasya cittam ārāgayitum |  yadi gaṇasyābhirucitaṃ taṃ senāpatiṃ sthāpayāma iti | 
kha cig (6) gis smras pa | de’i bu sa skyoṅ ni gdug pa rtsal po che źig ste |  gal te de sde dpon du bcug na gdon mi za bar tshogs bye bar ’gyur ro ||  de’i nu bo seṅ ge gaṅ yin pa de ni des pa ’grogs na bde ba tshogs kyi sems mgu bar byed nus ba źig pas |  gal te tshogs ’dod na de sde (7) dpon du gźug go || 
sarveṣām abhirucitam | te saṃbhūya siṃhasya sakāśaṃ gatāḥ | siṃha senāpatitvaṃ pratīccheti | 
thams cad dga’ bas de rnams ’dus nas seṅ ge’i gan du soṅ ste | seṅ ge khyod la sde dpon sbyin no || 
sa kathayati | mama (10) jyeṣṭho bhrātā gopas taṃ senāpatiṃ sthāpayateti | 
des smras pa | sa skyoṅ ni bdag gi lu bo yin pas de sde dpon du chug śig | 
te kathayanti | siṃha na yuṣmākaṃ kulakramāgataṃ senāpatyaṃ yo gaṇasyābhirucitaḥ sa senāpatir bhavati |  yadi bhavato nābhirucitaṃ vayam anyaṃ senāpatiṃ sthāpayāma iti | 
de rnams kyis smras pa | seṅ ge sde dpon khyod kyi rigs brgyud kyis rim (ga53b1) pas ’oṅs pa yin nam ci tshogs gaṅ la ’draṅ ba des sde dpon bya bar zad mod |  gal te khyod mi ’dod na kho bo cag gis gźan źig sde dpon du gźug go || 
sa saṃlakṣayati | yady asmākaṃ gṛhāt senāpatyam anyatra gamiṣyati naitad yuktam | sarvathā pratīcchāmīti | tenādhyavasitam |  sa tair mahatā satkāreṇa senāpatye pratiṣṭhāpitaḥ | 
des bsams pa | gal te bdag gi kyim nas sde dpon gźan du śor na de ni ma ’os pas ye bkur ro sñam nas des khas (2) blaṅs pa daṅ |  de rnams kyis bkur sti chen pos sde dpon du bcug go || 
vaiśālakāḥ pūrvaṃ yasya lekham anupreṣayanti tasya khaṇḍapramukho gaṇa ājñāpayatīti likhanti |  yadā siṃhaḥ senāpatiḥ saṃvṛttas tadā siṃhapramukho gaṇa ājñāpayatīti | 
yaṅs ba can ba rnams sdon gaṅ la yi ge spriṅ ba de la dum bu la sogs pa tshogs kyis bka’ stsal ba źes ’dri bar byed pa las |  gaṅ gi tshe seṅ ge sde dpon du gyur ba de’i tshe seṅ ge la sogs pa tshogs (3) kyis bka’ stsal pa źes ’dri bar byed do || 
yāvad apareṇa samayena yasmin karvaṭake gopaḥ svādhiṣṭhitān karmāntān kārayati tadā karvaṭakaṃ lekho gataḥ | gopenodghāṭya vācitaḥ |  sa kathayati | bhavantaḥ pūrvaṃ vaiśālako gaṇaḥ khaṇḍapramukho gaṇa ājñāpayatīti likhanti | idānīṃ siṃhapramukho gaṇaḥ ājñāpayatīti likhanti | kim asmākaṃ pitā kālagataḥ |  te kathayanti | kālagataḥ | 
ji tsam dus gźan źig na ri ’or na sa skyoṅ raṅ gi źiṅ blas kyi mtha’ rnams la źal ta byed pa’i ri ’or ba gaṅ yin pa der sbriṅ pa ’oṅs pa daṅ | sa skyoṅ gis phye ste bklags nas  des smras pa | śes ldan dag sṅon ni yaṅs ba can gyi (4) tshogs dum bu la sogs pa’i tshogs kyis bka’ stsal ba źes ’drin | da ni seṅ ge la sogs pa tshogs kyis bka’ stsal pa źes ’drin | ci kho bo’i pha śi’am |  de rnams kyis smras pa śi’o || 
sa saṃjātāmarṣo vaiśālīṃ gatvā kathayati | bhrātaḥ yuktaṃ nāma tava mayi jyeṣṭhatare tiṣṭhati senāpatyaṃ kartum iti | 
de mi bzod bskyes nas yaṅs pa can du soṅ ste smras pa | phu bog ’dug (5) bźin du khyod kyis sde dpon bya ba cig rigs sam | 
siṃhena tasya yathāvṛttam ārocitam | sa vaiśālakānāṃ licchavīnāṃ saṃjātāmarṣaḥ saṃlakṣayati |  mama vaiśālakair asatkāraḥ prayukto gacchāmi rājagṛham iti |  tena rajño bimbisārasya dūtapreṣaṇaṃ kṛtam | icchāmi devasya bāhucchāyāyāṃ vastum |  tenāsya likhitam | svāgatam | āgaccheti |  sa rājagṛhaṃ gataḥ |  tato rājñā bimbisāreṇa agrāmātye sthāpitaḥ | 
seṅ ges ji ltar gyur pa de la smras pa daṅ | de yaṅs pa can gyi li tstsha bī rnams la mi bzod ba skyes nas bsams pa |  bdag la yaṅs ba can pa rnams kyis bkur sti ma yin pa byas kyis rgyal po’i khab tu ’gro’o sñam nas |  des (6) rgyal bo gzugs can sñiṅ po la bdag lha’i btsan lag na mchis par ’tshal lo źes pho ña btaṅ ṅo ||  des de la spriṅ pa ’or ba legs kyis śog śig ces sbriṅ ṅo ||  de rgyal po’i khab tu ’oṅs pa daṅ |  de nas rgyal po gzugs can sñiṅ pos blon po’i mchog tu bcug go || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login