You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
yāvad apareṇa samayena rājño bimbisārasyāgramahiṣī kālagatā | sa (11) kare kapolaṃ datvā cintāparo vyavasthitaḥ |  gopena sa dṛṣṭa uktaś ca | deva kasyārthāya devaḥ kare kapolaṃ datvā cintāparo vyavasthita iti | 
ji tsam (7) dus gźan źig na rgyal po gzugs can sñiṅ po’i btsun mo dam pa śi nas de ’gram pa la lag pa gtad de sems khoṅ du chud cig ’dug pa  des skyoṅ gis mthoṅ nas smras pa | lha ci’i slad du źal la phyag gtad de thugs mi dgyes śer bźugs | 
sa kathayati | agramahiṣī me kālagatā kim iti na cintāparas tiṣṭhāmi | 
des smras pa | ṅa’i btsun mo dam (ga54a1) ba śin ci’i phyir sems khoṅ du chud ciṅ mi ’dug | 
alaṃ deva tyajyatāṃ śokaḥ |  asti mama bhrātur duhitṛdvayaṃ rūpayauvanasaṃpannaṃ devārham eva |  tatraikā vyākṛtā pitṛmārakaṃ putraṃ janayiṣyatīti dvitīyā tu lakṣaṇasaṃpannam iti |  tat katarāṃ devasyārthāya ānayāmi | yā sā vyākṛtā lakṣaṇasaṃpannaṃ putraṃ janayiṣyatīti | 
lha thugs ṅan ma mdzad cig |  bdag gi nu bo la bu mo gzugs daṅ laṅ tsho phun sum tshogs pa lha kho na la ’os pa gñis mchis na |  de la gcig la ni pha ’gums pa’i bu źig btsa’ bar ’gyur | cig śos la (2) ni mtshan phun sum tshogs pa źig btsa’ bar ’gyur ro źes luṅ bstan na  lha’i ched du de gar khrid de mchi | bu mtshan phun sum tshogs pa btsa’ bar ’gyur bźes luṅ bstan ba gaṅ yin pa de’o || 
tato gopena siṃhasya lekho ’nupreṣitaḥ | rājño bimbisārasyāgramahiṣī kālagatā tvam upacelām iha preṣayāgramahiṣī bhaviṣyatīti | 
de nas sa skyoṅ gis seṅ ge la sbriṅ ba rgyal po gzugs can sñiṅ po’i btsun mo dam pa śi nas (3) khyod kyi ñe gos can tshur bkri źig daṅ btsun mo dam par ’gyur ro || 
tena tasya pratilekho visarjitaḥ | dūram api param api gatvā tvam evāsmābhiḥ praṣṭavyaḥ |  yad bhavatā kṛtaṃ tat paraṃ pramāṇam iti |  tvam eva jānīṣe yathā gaṇena kriyākāraḥ kṛto nānyatra kanyā dātavyā ṛte vaiśālakān iti |  kiṃ tu tvam āgatyodyāne tiṣṭha aham enām (242r1) udyānaṃ niṣkāṣayiṣyāmi | tvaṃ gṛhītvā gamiṣyasīti | 
des de la yi ge lan spriṅ pa | gar bskor kyaṅ khyod kho na la bdag ’dri bar zad de |  khyod kyis byas ba gaṅ yin bde ni tshad ma’i mchog yin pas khyod ñid śes so ||  ji ltar tshogs kyis khrims su bcas pa yaṅs (4) pa can las gźan du bu mo mi gtoṅ ṅo źes bcas mod kyi |  ’on kyaṅ khyod ñid ’oṅs te skyed mos tshal du sdod cig daṅ | kho bos de skyed mos tshal du phyuṅ ba daṅ khyod kyis khrid de soṅ śig | 
tato gopo rājānam avalokya ratham āruhya vaiśālīṃ saṃprasthitaḥ |  anupūrveṇa saṃprāptaḥ | udyāne vyavasthitaḥ | 
de nas sa skyoṅ gis rgyal po la mchi phyag byas nas śiṅ rtar źugs te  yaṅs ba can du soṅ (5) ba las rim gyis phyin nas skyed mos tshal du bsdad do || 
tena khalu samayena vaiśālyāṃ dauvārikaḥ kālagato ’manuṣyakeṣūpapannaḥ |  tena vaiśālakānāṃ nirdeśitam | aham amanuṣyeṣopapanno mama yakṣasthānaṃ kārayata ghaṇṭāṃ ca grīvāyāṃ pralambayata |  yadi kaścid vaiśālakānāṃ pratyarthikaḥ pratyamitra āgamiṣyati ahaṃ tāvad ghaṇṭāśabdaṃ kariṣyāmi yāvad gṛhīto vā niṣpalāyito veti |  tair yakṣaḥ pratirūpaṃ kṛtvā ghaṇṭāṃ ca grīvāyāṃ baddhvā nṛtyagītavāditraśabdena balimālyopahāreṇa dvārakoṣṭhake pratiṣṭhāpitaḥ | 
de’i tshe yaṅs pa can gyi sdo sruṅ źig śi nas mi ma yin pa rnams su skyes pa  des yaṅs pa can pa rnams la bstan pa | bdag ni mi ma yin pa rnams su skyes kyis bdag gi gnod sbyin gyi gnas byos la mgul pa la dril dpyaṅs (6) śig daṅ  gal te yaṅs ba can rnams la phyir rgol ba ’ga’ źig ’oṅs na bdag gis ji tsam du zin pa’am | ’bros par gyur ba de srid du dril gyi sgra bsgrags par bya’o ||  de rnams kyis gnod sbyin gyi gzugs brñan byas nas mgul pa la dril btags te | gar daṅ | glu (7) daṅ | rol mo’i sgra daṅ | gtor ma daṅ | me tog phreṅ gi yo byad kyis sgo khaṅ du bźag go || 
gopena siṃhasya saṃdiṣṭam | aham udyāne tiṣṭhāmi nirgaccheti | 
sa skyoṅ gis seṅ ge la spriṅ ba | kho bo skyed mos tshal na sdoṅ kyis byuṅ śig | 
sa vaiśālakaṃ gaṇam avalokya gṛhaṃ gatvā upacelām āha | tvaṃ rājñe bimbisārāya dattā | alaṃkuruṣvety uktā | udyānaṃ nirgaccha | 
des yaṅs pa can gyi tshogs la brtags nas khyim du soṅ ste ña gos can la smras pa |khyod rgyal (ga54b1) bo gzugs can sñiṅ po la byin gyis rgyan rnams thogs la skyed mos tshal du byuṅ śig | 
sā alaṃkartum ārabdhā | celayā dṛṣṭā | sā kathayati | kimartham alaṃkaroṣi | 
des rgyan rnams thogs par brtsams pa daṅ | gos can gyis mthoṅ nas des smras pa | ci źig gi phyir rgyan thogs | 
ahaṃ dattā | kasmai | rājñe bimbisārāya | 
kho mo bag mar btaṅ ṅo || su źig la | rgyal po gzugs can sñiṅ po (2) la’o || 
sā kathayati | ahaṃ jyeṣṭhatarā tvaṃ kathaṃ dattā | yady evaṃ tvam alaṃkuru | 
des smras pa | kho mo phu mo yin na khyod ci ste bag mar gtaṅ | gal te de lta na khyod rgyan thogs śig | 
sā cālaṃkaroti | ghaṇṭā ca ravitum ārabdhā | vaiśālako gaṇaḥ kṣubdhaḥ pratyamitro ’smākaṃ vaiśālīṃ praviṣṭa iti | 
de yaṅ smra ba las dril gyi sgra byuṅ go | yaṅs ba can gyi tshogs rod rod por gyur te | bdag cag gi mi mdza’ ba źig yaṅs pa can du źugs so || 
siṃhaḥ saṃtrasta upaceleti kṛtvā celām ādāya laghu laghv nirgataḥ |  gopo ’pi saṃtrastaḥ celāṃ rathe āropya saṃprasthitaḥ |  vaiśālakair dṛṣṭaḥ | te tena sārdhaṃ saṃgrāmayitum ārabdhāḥ |  sa paṃcasu sthāneṣu kṛtāvī tena paṃca licchaviśatāni marmaṇi tāḍitāni | 
seṅ ge sdaṅs pas (3) ñe gos can yin no sñam nas gos can khrid de myur ba myur bar phyir byuṅ ba daṅ |  sa skyoṅ yaṅ sdaṅs pas gos can śiṅ rtar bcug ste soṅ ṅo |  yaṅs pa can gyi tshogs kyis phyi bźin bsñags nas | de daṅ de rnams su lhan cig ’thab par brtsams ba daṅ |  de gnas lṅa rnams la byaṅ (4) ba yin pas de sa litstsha bī lṅa brgya’i gnad du bsdun nas 
sa kathayati | bhavanto mayā yuṣmākaṃ paṃcaśatāni marmaṇi tāḍitāny avaśiṣṭaṃ jīvitenācchādayāmi nivartateti | 
des smras pa | śes ldan dag ṅas khyed cag las lṅa brgya gnad du bsnun zin gyis lhag ma rnams srog bskyab kyis slar deṅ śig | 
te kathayanty ekasatvo ’py asmākaṃ na praghātitaḥ muṃcata sannāham | 
de rnams kyis smras pa | ṅed cag las sems can gcig kyaṅ bsad ba med do || 
taiḥ sannāho (13) muktaḥ | paṃcaśatāni bhūmau nipatitāni prāṇaiś ca viyuktāni |  tatas te puruṣarākṣaso ’yam iti kṛtvā bhītā niṣpalāyitāḥ | 
go phud cig (5) de rnams kyis go phud pa daṅ lṅa brgya sa la ’gyel nas srog daṅ bral bar gyur to ||  de nas de rnams kyis mi ’di ni srin po yin no sñam nas skrag ste bros so || 
vaiśālīm āgatya saṃjalpaṃ kartum ārabdhāḥ | etad vairam asmābhir bhavanto bimbisāraputrāṇāṃ niryātayitavyam |  patralekhyaṃ kṛtvā peḍāyāṃ prakṣipya jatumudrātāpaṃ kṛtvā sthāpayateti | tais tathā kṛtvā sthāpitaṃ | 
yaṅs ba can du lhags nas gros bya bar brtsams pa | śes ldan dag bdag cag gi dgra ’di la gzugs can sñiṅ po’i bu (6) rnams lan glon du gzug gis  glegs bu la yi ger bris te sgrom bur bcug nas brgya skyegs la rgyas btab nas gźag go źes de rnams de bźin du byas nas bźag go || 
gopo ’py anupūrveṇa rājagṛham anuprāptaḥ kathayati | upacele avatareti | 
sa skyoṅ yaṅ rim gyis rgyal po’i khab tu phyin nas smras pa | ne gos can bo bas śig | 
sā kathayati | tāta nāham upacelā | celāhaṃ | 
des smras pa | khu gu bdag ni ñe gos can ma lags te | bdag ni gos can lags som || 
kiṃ tvayā mama nārocitam | sā tūṣṇīm avasthitā | 
khyod kyis ci’i phyir bdag la ma smras | de caṅ mi smra bar ’dug go || 
tato ’sau duḥkhī durmanā rājñaḥ sakāśaṃ gataḥ | rājñā dṛṣṭa uktaś ca | svāgataṃ gopa | āgato ’si | 
de nas de sdug bsṅal źiṅ yid mi bde bas rgyal po’i druṅ du soṅ ba rgyal pos mthoṅ nas smras pa | sa skyoṅ ’oṅs sam ’oṅs ba legs so || 
āgato ’smi deva | ānītā upacelā | deva ānītā na ānītā ca | 
(ga55a1) lha bdag mchis lags so || ñe gos can khrid de ’oṅs sam | lha khrid de mchis kyaṅ mchis la krid de ma mchis kyaṅ ma mchis so || 
kiṃ kathayasi | upaceleti kṛtvā celā ānītā | ānīyatāṃ paśyāmaḥ | 
ci źig zer | ñe gos can lags sñam nas gos can khrid de mchis so || bltas khrid de śog śig | 
sā praveśitā | rājñā dṛṣṭā | atīva rūpayauvanasaṃpannā hārī strīviṣaye |  sahadarśanād eva rājā ākṣiptaḥ kathayati | bhavanto yo hi putraḥ pitaraṃ ghātayati sa rājyahetoḥ | yadi me putro bhaviṣyati tasya jātasyaivāhaṃ paṭṭabandhaṃ kariṣyāmīti | 
de naṅ du khrid pa daṅ rgyal (2) pos lhag par gzugs daṅ laṅ tsho phun sum tshogs pa mthoṅ nas bud med kyi yul gyis phrogs pas  mthoṅ ma thag kho nar rgyal po chags par gyur nas smras pa | śes ldan dag bu pha gsod pa gaṅ yin pa de ni rgyal srid kyi phyir yin pas gal te ṅa la bu yod par gyur na de btsas ma thag (3) tu ṅas cod pan gyis bciṅ bar bya’o || 
tatas tena mahatā śrīsamudayena pariṇītā |  videhaviṣayād ānītā vaidehīti (242v1) saṃjñā saṃvṛttā |  sa tayā sārdhaṃ krīḍati ramate paricārayati | 
de nas de dpal gyi ’byor pa chen pos bdag mar blaṅs te |  yul lus ’phags nas ’oṅs pas nas lus ’phags ma źes bya bar grags so ||  de de daṅ lhan cig rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed do || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login