You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
sāpi navānāṃ māsānām atyayāt prasūtā | dārako jātaḥ | abhirūpo jātaḥ prāsādikaḥ |  aśikṣitapaṇḍito mātṛgrāmaḥ | tayā peḍāyāṃ prakṣipya ghṛtasya madhunaś cāpyaṃ pūrayitvā aṃgulimudrakaṃ grīvāyāṃ baddhvā viralikayā pracchādya preṣyadārikā abhihitā |  gaccha tvam etāṃ peḍāṃ rājakuladvāraṃ nītvā maṇḍalakaṃ kṛtvā pradīpaṃ prajvālya ekānte tiṣṭha yāvat kenacid gṛhīta iti |  tayā yathākṛtaṃ yāvad rājā upari prāsādatalagato abhayena rājakumāreṇa sārdhaṃ tiṣṭhati |  tena rājakuladvāre pradīpo dṛṣṭaḥ | 
de yaṅ zla ba dgu ’das nas btsas pa daṅ khye’u gzugs bzaṅ ba mdzes pa | blta (2) na sdug pa źig btsas so ||  ma bslabs kyaṅ bud med la śes ñen yod pas des mar daṅ sbra brtsim de ’graṅs bar bsñod nas sor gdub kyi rgya mgul du btags te ser ras kyis bkris nas sgrom bu’i naṅ du bcug ste bu mo mṅag gźug mal bsgo ba |  soṅ la sgom bu ’di khyer te (3) rgyal po’i pho braṅ gi sṅon khyod kyi dkyil ’khor byos la me mar bus te phyogs gcig tu ji srid ’ga’ źig gis blaṅs kyi bar du sdod cig |  des de bźin byas pa daṅ ji tsam na rgyal po steṅ gi khaṅ bzaṅs kyi gźir sog nas rgyal po gźon nu ’jigs mod daṅ lhan cig ’dug pa las |  (4) des rgyal po’i pho braṅ gi sgon mar me mthoṅ ṅo || 
tataḥ pauruṣeyāṇām ājñā dattā | paśyata bhavantaḥ kim eṣa rājakuladvāre pradīpo jvalatīti | 
de nas źo śas ’tsho ba rnams la bsgo ba | śes ldan dag rgyal po’i pho braṅ gi sgon mar me ’bar ba’o ni ci yin ltos śig | 
tair dṛṣṭvā niveditam | deva peḍā tiṣṭhatīti | 
de dag gis bltas nas smras pa | lha sgrom bu źig mchis so || 
sa kathayaty ānaya iti | 
des smras pa | loṅ śig | 
abhayena ca rājakumāreṇābhihitam | deva yad atra peḍāyāṃ tan mama dātum arhasīti | 
rgyal bu (5) gźon nu ’jigs med kyis smras pa | lha sgrom bu de na ci mchis pa de bdag la stsal par ci gnaṅ | 
rājñā pratyabhijñāta evam astv iti | 
rgyal pos de bźin bya’o źes khas blaṅs so || 
yāvad rājñā peḍā upanāmitā | rājā kathayaty udghāṭayata | udghāṭitā yāvad dārakaḥ | 
ji tsam na sgrom bu blaṅs nas rgyal po la phul ba daṅ | rgyal pos smra pa | kha phye śig | kha phye ba las khye’u źig byuṅ ṅo || 
rājā kathayati |(25) kim ayaṃ jīvaty āhosvin mṛta iti | 
rgyal (6) pos smras pa | ’di ci gson nam | ’on te śi ba źig | 
taiḥ samākhyātaṃ jīvatīti | 
de rnams kyis smras pa | lha gson lags so || 
tato rājñā aṃgulimudrakaṃ viralikāṃ ca pratyabhijñāya abhayāya sa rājakumārāya dattaḥ |  sa tenāpāyitaḥ poṣitaḥ saṃvardhitaḥ |  rājñā jīvakavādena samudācarito ’bhayena ca rājakumāreṇa bhṛta iti jīvakaḥ kumārabhṛto jīvakaḥ kumārabhṛta iti saṃjñā saṃvṛttā |  yāvad apareṇa samayena jīvakaḥ kumārabhṛto mahān saṃvṛttaḥ |  so ’bhayena sārdhaṃ saṃgaṇikayā tiṣṭhati |  ajātaśatruḥ kumāro ’jñāta eva rājatve vyākṛtaḥ |  vayam api kiṃcic chilpaṃ śikṣāmahe yad asmākam uttarakālaṃ jīvikā bhaviṣyatīti | 
de nas rgyal pos sor gdub kyi rgya daṅ seṅ ras ṅo śes nas rgyal bu gźon nu ’jigs med la byin pa daṅ |  des de bsnun bsñod bskyed de rgyal pos gson nam źes tshig (7) tu byuṅ ba daṅ |  rgyal bu gźon nu ’jigs med kyis gsos pas | ’tsho byed gźon nus gsol źes bya bar grags so ||  ji tsam dus gźan źig na ’tsho byed gźon nus gsos chen por gyur to ||  de ’jigs med daṅ lhan cig bre mo gtam zer źiṅ ’khod pa |  ’jigs med (ga60a1) gźon nu ma skyes dgra ni btsas pa kho na nas rgyal po ñid du luṅ bstan gyis  bdag cag gis bzo cuṅ zad bslabs te | des na bdag cag gi phyi dus kyis ’tsho bar ’gyur ro || 
tau caivaṃ mantrayitau | rathakāraś ca śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśati |  so ’bhayena rājakumāreṇa dṛṣṭas tenānye ca rājapuruṣāḥ pṛṣṭāḥ ka eṣa iti | 
de gñis kyis de ltar gros byas pa las | śiṅ rta mkhan gos dkar po gon pa mi gos dkar po (2) gon pa rnams kyis yoṅs su bskor nas rgyal po’i pho braṅ du źugs pa daṅ |  de rgyal bu ’jigs med gźon nus mthoṅ nas | des rgyal po’i mi gźan dag la dris pa | ’di su źig yin | 
te ca kathayanti rathakāraḥ | kim eṣa labhate | vṛttim | 
de rnams kyis smras pa | śiṅ rta mkhan lags so || ’dis ci ’thob | ’tsho ba’o || 
sa saṃlakṣayati | aham api rathakāratvaṃ śikṣe | devam avalokayāmīti | 
des bsams (3) ba | bdag gis kyaṅ lha la brtags nas śiṅ rta mkhan bslab po sñam nas | 
sa rājñaḥ sakāśam upasaṃkramya kathayati | deva aham api rathakāratvaṃ śikṣe iti | 
de rgyal po’i druṅ du soṅ nas smras pa | lha bdag kyaṅ śiṅ rta mkhan bslab bo || 
rājā kathayati | putra kiṃ tavaiṣā jīvikā bhaviṣyatīti | 
rgyal pos smras pa | bu khyod ci ’dis ’tsho bar ’gyur ram | 
tāta rājaputreṇa sarvaśilpāni śikṣitavyāni | 
yab rgyal po’i bus ni bzo thams cad la bslab par bgyi ba lags (4) so | 
putra yady evaṃ śikṣasva | (245v) rathakāratvaṃ sa śikṣayitum ārabdhaḥ | 
bu gal te de lta na khyod śig rta mkhan slobs śig | des bslab par brtsams so || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login