You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
ācaritaṃ jīvakasya yasya kasyacid rājño vā rājamātrasya vā cikitsāṃ karoti sa tasmai grāmaṃ vā grāmavaraṃ vā prayacchati |  yāvad apareṇa samayena jīvakena videharājasya cikitsā kṛtā |  tena tasmai śatasahasramūlyaṃ bṛhatikāprāvaraṇaṃ dattam |  sa tam ādāya (48) yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ |  ekānte (250v1) niṣaṇṇo jīvakaḥ kumārabhṛto bhagavantam idam avocat | 
’tsho byed kyi kun tu spyod pa ni rgyal po’am | blon po gaṅ su’i dpyad byas kyaṅ ruṅ ste | des (5) de la groṅ ṅam | groṅ mchog sbyin par byed pa yin no ||  ji tsam dus gźan źig na ’tsho byed kyis lus ’phags kyi rgyal po la dpyad byas pa las  des de la brgya stoṅ ri ba’i gos be’u ras yug po che źig byin pa daṅ |  des de blaṅs nas bcom ldan ’das gaṅ na der soṅ ste phyin (6) pa daṅ bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te phyogs gcig tu ’dug go ||  phyogs gcig tu ’dug nas ’tsho byed gźon nus bskyed kyis bcom ldan ’das la ’di skad ces gsol to || 
ācaritaṃ bhadanta mama yasya rājño vā rājamātrasya vā cikitsāṃ karomi sa me grāmaṃ vā grāmavaraṃ vānuprayacchati |  tan mayā videharājasya cikitsā kṛtā | tena me śatasahasramūlyaṃ bṛhatikāprāvaraṇaṃ dattam |  tad ahaṃ bhagavate ’nuprayacchāmi | tad bhagavān pratigṛhṇātv anukampām upādāyeti | 
btsun pa bdag gi kun tu sbyoṅ pa ni rgyal po’am | blon po gaṅ su’i (7) dpyad bgyis kyaṅ ruṅ ste |  des bdag la groṅ ṅam | groṅ mchog stsol pa lags pas bdag gis lus ’phags kyi rgyal po la dpyad bgyis pa daṅ des bdag la brgya stoṅ ri ba’i ras źig stsal ba  ’di bcom ldan ’das la bdag ’bul źiṅ mchis na | 
pratigṛhṇāti bhagavāṃ jīvakasya kumārabhṛtasyāntikāc chatasahasramūlyaṃ bṛhatikāprāvaraṇam | 
bcom ldan ’das kyis (ga70a1) thugs brtse ba ñe bar bzuṅ ste ’di bźes su gsol | bcom ldan ’das kyis ’tsho byed gźon nus bskyed las brgya stoṅ ri ba’i gos be’u ras yug po che bźes so || 
tena khalu samayenāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ sthito ’bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan | tatra bhagavān āyuṣmantam ānandam āmantrayate | gṛhāṇānanda śatasahasramūlyaṃ bṛhatikāprāvaraṇaṃ mamārthāya śastralūnaṃ kuruṣveti | 
de’i tshe tshe daṅ ldan pa kun dga’ bo bcom ldan ’das kyi snam logs na bsil yab thogs te (2) bcom ldan ’das la g-yo bciṅ ’dug go || de nas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bol bka’ stsal pa | kun dga’ bo brgya stoṅ ri ba’i gos be’u ras yug po che loṅ la ṅa’i ched du gris dros śig | 
tata āyuṣmān ānando gṛhītvā vistīrṇāvakāśaṃ pṛthivīpradeśaṃ gatvā māpayitum ārabdhaḥ | paśyati bahūni cīvarāṇi saṃpadyante |  tatas tena bhagavatas tricīvaraṃ kṛtam ātmanaḥ sāntarottaram āyuṣmataś ca rāhulasya kusūlakaḥ |  taṃ khalu varṣāvāsaṃ bhagavataḥ paṃca paṭaśatāni saṃpannāni |  bhikṣusaṃghasya cānekāni |  bhikṣavo na jānīte kathaṃ pratipattavyam iti |  etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti |  bhagavān āha | tasmād anujānāmi | bhikṣubhir gṛhapaticīvarakāṇi śastralūnāni durvarṇīkṛtya dhārayitavyāni | 
de nas tshe daṅ ldan ba kun dga’ bos blaṅs te sa phyogs gsal la (3) yaṅs par soṅ nas gźal bar brtsams pa las chos gos maṅ du ldaṅ par mthoṅ ṅo ||  de nas des bcom ldan ’das kyi nas bza’ chos gos gsum daṅ bdag ñid kyi bla gos daṅ bcas pa daṅ | tshe daṅ ldan pa sgra can zin gyi ral chuṅ dpuṅ chad cig byas so |  bcom (4) ldan ’das kyis dbyar gyi gnas der ras lṅa brgya brñes śiṅ  dge sloṅ gi dge ’dun gyis kyaṅ du ma źig rñed na  dge sloṅ rnams kyis ji ltar bsgrub par bya ba ma śes pa’i  skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |  bcom ldan ’das kyis bka’ stsal pa | de’i (5) phyir rjes su gnaṅ ste | dge sloṅ rnams kyis khyim pa’i gos gris dras te ka dog ṅan par byas pa bcaṅ bar bya’o || 
(49) ācaritaṃ rajño bimbisārasya bhikṣuṃ vā bhikṣuṇīṃ vā dṛṣṭvā hastiskandhād avatīrya pādābhivandanaṃ karoti |  so ’pareṇa samayena hastinam abhiruhya bhagavataḥ pādābhivandakaḥ saṃprasthitaḥ |  yāvat paśyaty antarmārge ājīvakam | sa tasya jātasaṃbhramo hastiskandhād avatīrya pādayor nipatitaḥ |  tatra ye aśrāddhās te saṃlakṣayanti |  na kevalaṃ devo bhikṣuṣv evābhiprasannaḥ | ājīvakeṣv apy abhiprasanna iti |  ye tu śrāddhās te saṃlakṣayanti | nūnaṃ devo bhikṣur iti kṛtvā  sasaṃbhramo ’sya hastiskandhād avatīrya pādayor nipatita iti |  te sandigdhamanaso rājānam ūcuḥ |  kasya devena vandanā kṛtā | 
rgyal po gzugs can sñiṅ po’i kun tu spyod pa ni dge sloṅ ṅam dge sloṅ ma mthoṅ na glaṅ po che las babs nas rkaṅ pa la phyag byed pa yin no ||  de dus gźan (6) źig na glaṅ po che la źon nas bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te | phyogs gcig tu soṅ ba las |  ji tsam na lam gyi dbus nas ’tsho ba pa źig mthoṅ na de de la gus ba bskyed de glaṅ po che la babs nas rkaṅ pa gñis la gtugs so ||  de na ma dad (7) pa gaṅ yin pa de dag gis bsams pa |  lha ni dge sloṅ ’ba’ źig la mṅon par dad pa ma yin no ||  dad pa can gaṅ yin pa de dag gis bsams pa ni gdon mi za bar lhas dge sloṅ yin sñam ste |  de gus pas glaṅ po che las babs nas rkaṅ pa gñis la gtugs so (ga70b1) sñam nas  de rnams yid gñis su gyur te rgyal po la smras pa |  lha su la phyag bgyis | 
bhagavataḥ śrāvakasya | 
bcom ldan ’das kyi ñan thos la’o || 
deva ājīvaka eṣa na bhagavataḥ śrāvakaḥ | 
lha de ni bcom ldan ’das kyi ñan thos ma lags te | ’tsho ba pa lags so || 
atha rājño bimbisārasyaitad abhavat | etad eva me karaṇīyaṃ bhavatv iti | 
de nas rgyal po gzugs can sñiṅ pos ’di sñam du sems te | bdag (2) gi don ’di kho na gsol lo sñam nas | 
sa yena bhagavāṃs tenopasaṃkrāntaḥ |  upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ |  ekāntaniṣaṇṇo rājā māgadhaḥ śreṇyo bimbisāraḥ bhagavantam idam avocat |  ācaritaṃ mama bhadanta bhikṣuṃ vā bhikṣuṇīṃ vā dṛṣṭvā hastiskandhād avatīrya tasya pādābhivandanāṃ kartum |  tad ahaṃ saṃjātasaṃbhramo hastiskandhād avatīrya bhikṣur iti kṛtvā ājīvakasya pādayor nipatitaḥ |  aho bata bhagavann āryakāṇāṃ cīvarakeṣu kiṃcic cihna prajñāpayed anukampām upādāyeti |  adhivāsayati bhagavān rājño bimbisārasya tūṣṇīṃbhāvena |  atha rājā bimbisāro bhagavatas tūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā prakrāntaḥ |  tatra bhagavān bhikṣūn āmantrayate sma haṃbho1 (MSV II 50) bhikṣavaḥ sa ājīvaka2 upahataś ca yena dṛṣṭasatyasyāntikād vandanā svīkṛteti | (251r1 = GBM 6.814) 
bcom ldan ’das gaṅ na ba der soṅ ste phyin pa daṅ |  bcom ldan ’das kyi źabs gñis la mgo bos phyag ’tshal te phyogs gcig tu ’dug go |  phyogs gcig tu ’dug nas ma ga dhā’i rgyal po bzo sbyaṅs gzugs can sñiṅ pos (3) bcom ldan ’das la ’di skad ces gsol to ||  btsun pa bdag gi kun tu spyod pa ni dge sloṅ ṅam dge sloṅ ma mthoṅ na glaṅ po che la babs nas de’i rkaṅ pa la phyag bgyid pa lags pas |  de riṅ bdag gus ba skyes nas glaṅ po che las babs te dge sloṅ lags sñam nas ’tsho ba (4) pa’i rkaṅ pa la gtugs lags kyis |  kye ma’o bcom ldan ’das kyis thugs brtse ba ñe bar bzud ste | ’phags pa rnams kyi chos gos rnams la mtshan ma cuṅ zad cig gdab tu gsol |  bcom ldan ’das kyis rgyal po gzugs can sñiṅ po la caṅ mi gsuṅ bas gnaṅ ṅo ||  de (5) nas rgyal po gzugs can sñiṅ pos bcom ldan ’das caṅ mi gsuṅ bas gnaṅ bar rig nas bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te soṅ ṅo ||  de na bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag ’tsho ba pa gaṅ gis bden pa mthoṅ ba (6) las phyag bdag gir byas pa ni ñams te ma ruṅ ṅo || 
tena khalu samayenāyuṣmān ānando bhagavataḥ pṛṣṭhataḥ sthito ’bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan |  tatra bhagavān āyuṣmantam ānandam āmantrayate |  dṛṣṭas te ānanda vaidehakaḥ parvataḥ | 
de’i tshe tshe daṅ ldan pa kun dga’ bo bcom ldan ’das kyi snam logs na bsil yab thogs te | bcom ldan ’das la g-yo ba ciṅ ’dug go ||  de nas bcom ldan ’das kyis tshe daṅ ldan pa kun dga’ bo la bka’ stsal pa |  kun (7) dga’ bo khyod kyis lus ’phags kyi ri bo mthoṅ ṅam | 
no bhadanta | 
btsun pa ma mthoṅ lags so || 
gṛhāṇa tathāgatasya cīvarakarṇakam | 
de bźin gśegs pa’i na bza’ chos gos kyi mtha’ nas zuṅ śig | 
tena gṛhītam |  atha bhagavān tata eva riddhyā upari vihāyasā prakrāntaḥ | rājagṛhe ’ntarhito vaidehake parvate prātiṣṭhata |  tena khalu samayena māgadhakānāṃ manuṣyāṇāṃ kṣetrāṇi samāni samopavicārāṇi āvalīvinibaddhāni bhaktiracanāviśeṣavicitrāṇi dṛṣṭvā ca punar āyuṣmantam ānandam āmantrayate |  dṛṣṭāni te ānanda etāni kṣetrāṇi samāni samopavicārāṇy āvalīvinibaddhāni bhaktiracanāviśeṣavicitrāṇi | 
des bzuṅ ba daṅ |  de nas bcom ldan ’das kyis rgyal po’i khab nas mi snaṅ bar mdzad pas de ñid nas rdzu ’phrul gyis (ga71a1) steṅ gi nam mkha’ las gśegs nas lus ’phags kyi ri bo la bźugs so ||  de’i tshe ma ga dhā’i mi rnams kyi źiṅ mñam źiṅ ñe ’khor mñam pa rnaṅ gi khyad par sna tshogs dag rnaṅ sgal gyis ’brel ciṅ mdzes pa dag gzigs nas tshe daṅ ldan pa kun dga’ (2) bo la bka’ stsal pa |  kun dga’ bo khyod kyis źiṅ mñam źiṅ ñe ’khor mñam la rnaṅ gi khyad par sna tshogs pa dag rnad sgal gyis ’brel par mdzes pa de dag mthoṅ ṅam | 
dṛṣṭāni bhadanta | 
btsun pa mthoṅ lags so || 
tasmād ānanda anenākāreṇa bhikṣubhiś cīvarāṇi chitvā setavyāni | 
kun dga’ bo de lta bsan dge sloṅ rnams kyis ’di lta bur chos gos (3) dag dras te drub par bya’o || 
sthavirānandena bhikṣūṇām ārocitam |  yuṣmābhir anenākāreṇa cīvarakāni pāṭayitvā setavyānīti | 
gnas brtan kun dga’ bos dge sloṅ rnams la smras pa |  khyed kyis ’di lta bur chos gos rnams dros la drub śig | 
bhikṣavaḥ pāṭayitvā cīvarāṇi setum ārabdhāḥ |  ekena pārśvena patramukhāni pātayanti | na śobhante |  āyuṣmān ānandaḥ saṃlakṣayati |  kiṃ cāpi bhagavatā nānujñātam |  (51) sthānam etad vidyate yad etad eva pratyayaṃ kṛtvā anujñāsyatīti | 
dge sloṅ rnams kyis chos gos dag dras te drub par brtsams pa na  snam bu rnams kha phyogs gcig tu bstan pas mi mdzes nas  tshe (4) daṅ ldan pa kun dga’ bos bsams pa |  bcom ldan ’das kyis bka’ ma stsal mod kyi |  ’di kho nas rkyen byas nas gnaṅ bar ’gyur pa’i gnas de yod do sñam nas 
tenobhayapārśvayoḥ patramukhāni dattāni | tathāpy anupātaṃ vinā na śobhate ity anupāto dattaḥ | 
des snam bu rnams kha phyogs gñis kar bstan na ’on kyaṅ mtha’ skor med pas mdzes par ma gyur nas mtha’ (5) skor byas so || 
tataḥ kṛtaniścitaṃ bhagavata upanāmitam |  bhagavān āha | sādhu sādhv ānanda yan mayā nānujñātaṃ tat tvayā vijātam |  tasmād anujānāmi bhikṣubhir anenākāreṇa cīvarāṇi chitvā sevitavyāni |  bhikṣava evaikaṃ cīvaraṃ chitvā syūtvā dhāvayituṃ pravṛttāḥ | avaśiṣṭāny acchinnāni | 
de nas byas śiṅ zin pa daṅ bcom ldan ’das la phul lo ||  bcom ldan ’das kyis bka’ ma stsal pa | kun dga’ bo legs so legs so || ṅas gaṅ gi phyir bka’ stsal pa | de khyod kyis śes te |  de lta bas na dge sloṅ rnams kyis ’di lta bur chos gos (6) rnams dras la drub bar bya’o ||  dge sloṅ rnams kyis chos gos dras śiṅ dru bas pa re re bcaṅs nas lhag ma ni dras so || 
tato bhagavān magadheṣu janapadeṣu cārikāṃ carann āṭavikām anuprāptaḥ |  āṭavikāyāṃ viharaty agrāṭavike dāve |  āṭavikā nadīsamīpasaṃyogāc chītalā pravātā ca |  bhagavatā prathame yāme antarvāsaḥ prāvṛtaḥ | madhyame yāme uttarāsaṅgaḥ |  paścime yāme āyuṣmantam ānandam āmantrayate |  anuprayaccha me ānanda saṃghāṭīm iti | 
de nas bcom ldan ’das yul ma ga dhā’i ljoṅs rgyu źiṅ gśegs te | ’brog gnas su byon nas  ’brog gnas na ’brog gnas kyi tshal na bźugs so ||  (7) ’brog gnas ’bab chu daṅ ñe bar graṅ źiṅ rluṅ ldaṅ bar gyur nas |  bcom ldan ’das kyis thun daṅ po la mthaṅ so gsol to | thun par pa la bla gos gsol to ||  thun tha ma la tshe daṅ ldan pa kun dga’ bo la bka’ stsal pa |  kun dga’ bo ṅal snam sbyar gyis g-yogs śig | (ga71b1) 
tata āyuṣmatānandena hastau prakṣālya bhagavata upariṣṭād dattā saṃghāṭī |  sā rātrir bhagavatā tricīvareṇātināmitā | 
de nas tshe daṅ ldan pa kun dga’ bos lag pa gñis bkrus nas snam sbyar gyis bcom ldan ’das kyi steṅ du g-yogs te |  bcom ldan ’das kyis na bza’ chos gos gsum gyis mtshan mo de ’das bar mdzad do || 
tataḥ prabhātāyāṃ rajanyāṃ saṃlakṣayati |  ye kecil loke sukumārakāḥ sukhaiṣiṇaḥ | ahaṃ teṣām agraḥ |  tad ahaṃ śaknomi tricīvareṇa yāpayituṃ kiṃ punar me śrāvakā iti viditvā bhikṣūn āmantrayate sma |  tasmāt tarhi bhikṣavo bhikṣubhiś chinnaṃ tricīvaraṃ dhārayitavyam iti | 
de nas nam naṅ sa nas dgoṅs pa  ’jig rten śin tu skyid pa (2) bde ba ’dod pa gaṅ yin pa su yaṅ ruṅ de rnams kyi mchog ni ṅa yin te |  ṅa yaṅ chos gos gsum gyis ’tsho bar spyad na ṅa’i ñan thos rnams lta smos kyaṅ ci dgos sñam du dgoṅs nas dge sloṅ rnams la bka’ stsal pa |  dge sloṅ dag de lta bas na dge sloṅ rnams kyis dras pa’i (3) chos gos gsum bcaṅ bar bya’o || 
(52) uktaṃ bhagavatā chinnaṃ tricīvaraṃ dhārayitavyam iti |  anyatamasya bhikṣos tricīvaraṃ nāsti | tasya namataṃ saṃpannam | sa tac chettum ārabdhaḥ |  bhagavāṇś ca taṃ pradeśam anuprāptaḥ pṛcchati |  bhikṣo kim idam | uktaṃ bhadanta bhagavatā bhikṣuṇā chinnaṃ tricīvaraṃ dhārayitavyam iti |  mama (251v1) tṛtīyaṃ cīvaraṃ nāsti |  paryeṣamāṇasya me idaṃ namataṃ saṃpannam | chitvā cīvaraṃ karomi |  naitad bhikṣo chedanārham api tv āsīvakārham |  sīvakaṃ kṛtvā dhāraya | ity uktā prakrāntaḥ |  bhikṣusaṃghaṃ sannipātya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ |  niṣadya bhagavān bhikṣūn āmantrayate sma |  amukasya bhikṣavo bhikṣoś cīvaraṃ nāstīti namataṃ chedayatīti |  tasmāt tarhi bhikṣavaḥ paṃcāchedyāni |  sarvaṃ namataṃ | sarvaṃ prāvārakaṃ | sarvaṃ kocavaṃ | sarvaṃ lelohitaṃ | sarvaṃ sthūlakambalañ ceti | āsīvakāṃs tu datvā dhārayitavyam | 
bcom ldan ’das kyis dras pa’i chos gos gsum bcaṅ bar bya’o źes bka’ stsal na |  dge sloṅ źig la chos go sa gsum pa med nas des phyiṅ pa źig rñed nas des de dra bas brtsams so ||  bcom ldan ’das kyaṅ phyogs der gśegs nas (4) smras pa |  dge sloṅ ’di ci yin | btsun pa bcom ldan ’das kyis dge sloṅ rnams kyis dras pa’i chos gos gsum bcaṅ bar bya’o źes bka’ stsal na |  bdag la chos gos gsum pa ma mchis nas btsal ba las |  bdag gis phyiṅ pa ’di rñed de dras nas chos gos bgyi’o ||  (5) dge sloṅ ’di ni dra ba’i ’os ma yin no || ’on kyaṅ lhan thabs kyis glan pa’i ’os yin pas  lhan thabs kyis glan nas bcaṅ bar bya’o źes bka’ stsal nas gśegs te |  dge sloṅ gi dge ’dun bsdus nas dge sloṅ dge ’dun gyi guṅ la gdan bśams pa ñid la bźugs (6) so ||  bźugs nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa |  dge sloṅ dag dge sloṅ che ge mo źes byab la chos gos med nas phyiṅ pa la ’dra bar byed kyis |  dge sloṅ dag de lta bas nas na mi dra ba ni lṅa ste |  phyiṅ pa thams cad daṅ | snam bu thams (7) cad daṅ | be’u ras thams cad daṅ | seṅ ras thams cad daṅ | kla ma thams cad de | lhan thabs kyis glan nas bcaṅ bar bya’o || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login