You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
bhikṣavo saṃśayajātāḥ (257r1) sarvasaṃśayachettāraṃ buddhaṃ bhagavantaṃ papracchuḥ |  kiṃ bhadanta viśākhayā mṛgāramātrā karma kṛtam |  yasya karmaṇo vipākena dvātriṃśadaṇḍāḥ prasūtāḥ | tena dvātriṃśat putrā jātā vyāḍā vikrāntāḥ saṃvṛttā iti | 
dge sloṅ rnams the tshom skyes nas the tshom thams cad gcod pa saṅs rgyas bcom ldan ’das la źus pa |  btsun pa ri dags ’dzin gyi ma sa ga mas las ci źig bgyis na |  las de’i rnam par smin pas sgo ṅa sum bcu rtsa gñis byuṅ ba de rnams las kyaṅ bu pho sum bcu (5) rtsa gñis byuṅ ste rtsal po che thub rlag pa śa stag tu gyur lags | 
bhagavān āha praṇidhānavaśāt |  kutra praṇidhānaṃ kṛtam | 
bcom ldan ’das kyis bka’ stsal pa | smon lam gyi dbaṅ gis so ||  gaṅ du smon lam btab lags | 
bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryām anyatamo gṛhapatiputraḥ kālagataḥ | tasya sā patnī nityaṃ putrābhinandinī |  yadā bhagavān kāśyapaḥ samyaksaṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā indhanakṣayād ivāgnir nirupādhiśeṣe nirvāṇadhātau parinirvṛtaḥ |  tasmiṃś ca samaye vārāṇasyāṃ kṛkir nāma rājā babhūva |  tena bhagavataḥ kāśyapasya samyaksaṃbuddhasya catūratnamayastūpaḥ pratiṣṭhāpitaḥ | 
dge sloṅ dag sṅon byuṅ ba bā rā ṇa sī’i groṅ khyer du khyim bdag cig gi bu śi nas de’i chuṅ ma de rtag (6) tu bu mṅon par ’dod bar gyur to ||  gaṅ gi tshe yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gis saṅs rgyas kyi mdzad pa mtha’ dag mdzad nas śiṅ zad pa’i me bźin du phuṅ po lhag ma med pa’i mya ṅan las ’das pa’i dbyiṅs su yoṅs su mya ṅan las ’das pa  de’i tshe bā rā ṇa (7) sīra rgyal po kri ki źes bya ba byuṅ ste |  des yaṅ dag par rdzogs pa’i saṅs rgyas ’od sru ṅa gi mchod rten rin bo che sna bźi las brtsigs so || 
tatra yā sā aputrā yuvatiḥ putrābhinandinī sā vṛddhā saṃvṛttā |  tasmin stūpe parikarma kṛtvā tiṣṭhati |  tayā chandakabhikṣaṇaṃ kṛtvā tasmin stūpe pūjā kṛtā praṇidhānaṃ ca |  yan mayā bhagavataḥ kāśyapasya samyaksaṃbuddhasya satkārāḥ kṛtāḥ |  anena mama kuśalamūlena bahavaḥ putrā bhaveyur iti kṛtvā prakrāntā nagaraṃ praviṣṭā | 
de nas bud med bu med pa bu mṅon par ’dod pa gaṅ yin pa de  de yaṅ rgas par gyur nas mchod rten de la byi dor byas nas ’dug go ||  (ga83a1) des ’dun pa’i sloṅ mo byas nas mchod rten de la mchod bar byas te smon lam btab pa ||  bdag gis yaṅ dag par rdzogs pa’i saṅs rgyas ’od sruṅ gi mchod rten la bya ba byas pa gaṅ yin pa’i dge ba’i rtsa ba  des bdag bu maṅ por gyur cig ces byas te soṅ nas groṅ (2) khyer du źugs so || 
tatrānyatarā strī prasūyamānā duḥkhavedanābhyāhatā virauti | tayā aparā pṛṣṭā |  kimartham eṣā virauti | 
de na bud med cig bu nad kyi sdug bsṅal gyi tshor bas ñen nas ṅu ba daṅ des gźan źig la dris pa |  ci’i phyir ’di du bar gyur 
tayā yathāvṛttam ārocitam | sā saṃlakṣayati |  (78) yady ahaṃ prasūtā bhaveyam aham apy evaṃvidhaṃ duḥkham anubhaveyam | 
des ji ltar gyur pa rnams smras pa daṅ des bsams pa |  gal te bdag kyaṅ bu byuṅ bar gyur na | bdag kyaṅ sdug bsṅal ’di lta bu (3) ñams su myoṅ bar ’gyur ro sñam pa las | 
yāvat punar api dvātriṃśatā goṣṭhikais tasmin stūpe pūjā kṛtā |  sā yuvatis tatra sannihitaiva |  pūjāṃ kṛtvā praṇidhānaṃ kṛtam |  anena vayaṃ kuśalamūlena mahānto ’grabalinaḥ syāma | 
ci tsam na sum bcu rtsa gñis kyi dga’ ’dun gyis mchod rten de la mchod pa byed pa na  bud med de yaṅ de daṅ ha caṅ mi riṅ ba źig na ’dug go ||  de rnams kyis mchod pa byas nas smon lam btab pa |  dge ba’i rtsa ba ’dis bdag (4) cag tshan po che chen po’i stobs daṅ ldan par gyur cig ces byas so || 
te tayā pṛṣṭāḥ | putrāḥ kiṃ yuṣmābhiḥ praṇidhānaṃ kṛtam | 
des de rnams la dris pa bu dag khyed kyis smon lam ci źig btab | 
te kathayanti amba idaṃ cedaṃ ca | 
de rnams kyis smras pa | yum ’di daṅ ’di dag go || 
sā kathayati | putrāḥ yady evam aham eva yuṣmākaṃ mātā bhaveyam | 
des smras pa | bu dag gal te de ltar na khyed cag gi mar bdag kho na gyur (5) cig | 
te kathayanti | amba evaṃ bhavatv iti | ity uktvā te prakrāntāḥ | 
yum de bźin du gyur cig ces smras nas de rnams doṅ ṅo || 
sā saṃlakṣayati | sā tāvat strī ekavāraṃ prasūyamānā duḥkhavedanābhyāhatā tathā virauti  ahaṃ punar dvātriṃśad vārān prasūyamānā kathaṃ kariṣyāmi iti | 
des bsams pa | re źig bud med de lan gcig btsa’ na yaṅ sdug bsṅal gyi tshor bas ñe na nas de ltar du na |  bdag la lan sum bcu rtsa gñis btsa’ na ji ltar bya źes de 
sā caivaṃ vikalpayati | stūpasamīpe kukkuṭī prasūtā |  sā muhūrtamātreṇa dvātriṃśadaṇḍāni prasutā na ca virauti | 
de ltar rnam par rtog pa na | (6) mchod rten daṅ ñe ba na bya gag mo źig yod pa sgoṅ ’byuṅ bar  de de thaṅ cig tsam gyis sgo ṅa sum bcu rtsa gñis byuṅ la smre sṅags kyaṅ mi ’don to || 
sā saṃlakṣayati | ayaṃ śobhanaprasavanopāya iti viditvā  tasmin stūpe tīvreṇa prasādena nipatya praṇidhānaṃ kartum ārabdhā  yatheyaṃ kukkuṭī muhūrtamātreṇa dvātriṃśadaṇḍāni prasūtā evam eva aham api sakṛd dvātriṃśadaṇḍāni prasūyeyeti | 
des bsams pa | ’byuṅ ba’i thabs ’di ni ruṅ ba yin no sñam du rigs nas  mchod rten de la daṅ pa drag pos smron lam gdab par brtsams (7) ba |  ji ltar bya gag mo ’di thaṅ cig tsam gyis sgoṅ sum bcu rtsa gñis byuṅ bde bźin du bdag gi bu sum bcu rtsa gñis kyaṅ cig car sgo ṅar ’byuṅ bar gyur cig ces byas so || 
kiṃ manyadhve bhikṣavaḥ |  yā sā vṛddhā yuvatir eṣaiva sā viśākhā |  tena kālena tena samayena ye te dvātriṃśad goṣṭhikā eta eva te dvātriṃśad viśākhāputrāḥ |  yad anayā tatra praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena dvātriṃśadaṇḍāni prasūtāni | 
dge sloṅ dag ji sñam du sems |  de’i tshe de’i dus kyi bud med rgan mo gaṅ yin pa de ni sa ga ma ’di ñid (ga83b1) yin no ||  sum bcu rtsa gñis kyi dga’ ’dun gaṅ yin pa de ni sa ga ma’i bu ’di rnams kho na yin te |  ’dis de na smon lam btab pa gaṅ yin pa de’i las kyi rnam par smin pas sgoṅ sum bcu rtsa gñis byuṅ ṅo || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login