You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
bhagavān āha | na bhikṣava etarhi yathā atīte ’py adhvani atilobhena vipannaḥ | tac chrūyatām | 
bcom ldan ’das kyis bka’ stsal pa | dge sloṅ dag da ltar ’ba’ źig (7) tu ma zad te | ji ltar ’das pa’i dus na yaṅ ma ’os par chags pas śi bde ñon cig | 
bhūtapūrvaṃ bhikṣavo ’nyatamena lubdhena hastī saviṣeṇa śareṇa marmaṇi tāḍitaḥ | tatas tena marmavedanābhyāhatena śarānusāreṇa gatvā sa lubdho jīvitād vyaparopitaḥ |  yāvad daivayogāt pañcamātrāṇi cauraśatāny anyatamaṃ karvaṭakaṃ muṣitvā taṃ pradeśam anuprāptāni | tair asau hastī dṛṣṭaḥ | sa kṛcchrakālo vartate | te kathayanti | 
dge sloṅ dag sṅon byuṅ ba źig gis mda’ dug can gyis glaṅ po che’i gnad du bsnun pa daṅ |  de nas de gnad la bab pa’i tshor bas ñen ciṅ mda’i phyir rjes bźin du soṅ nas rdon pas (ga103b1) de srog daṅ phral lo || 
bhavantaḥ saṃpannam idaṃ māṃsam | ardhatṛtīyāni śatāni hastinaṃ viśasya māṃsaṃ pacantu | ardhatṛtīyāni śatāni pānīyam ānayantv iti | 
ji tsam na ma stes te chom rkun pa lṅa brgya ri ’or źig bcom nas phyogs der phyogs der phyin pa daṅ | de rnams kyis glaṅ po che de mthoṅ ṅo || mu ge daṅ bcas pa’i dus byuṅ bas de rnams kyis smras pa | 
tatra ye viśasanti pacanti ca teṣām (MSV II 122) etad abhavat |  bhavanto ’smābhir īdṛśaṃ karma kṛtam | idaṃ ca loptraṃ prabhūtaṃ saṃpannakam | yāvadāptaṃ māṃsaṃ bhakṣayitvā avaśiṣṭaṃ viṣeṇa dūṣayiṣyāmaḥ | kimarthaṃ teṣām anuprayacchāmaḥ | loptram asmākaṃ bhaviṣyati | te viṣadūṣitaṃ māṃsaṃ bhakṣayitvā prāṇair viyokṣyantīti |  tair yāvadāptaṃ māṃsaṃ bhakṣayitvāvaśiṣṭaṃ viṣeṇa dūṣitam | ye ’pi pānīyasya gātās tair apy evam eva vicārya yāvadāptaṃ pānīyaṃ pītvāvaśiṣṭaṃ viṣeṇa dūṣitam adāyāgatāḥ |  yair māṃsaṃ bhakṣitaṃ taiḥ pānīyaṃ pītam | yair api pānīyaṃ pītaṃ tair api māṃsaṃ bhakṣitam | sarve te kālagātāḥ |  yāvad anyatamaḥ śṛgālaḥ kālapāśapāśitas taṃ pradeśam anuprāptam | tena te sarve mṛtā dṛṣṭāḥ | tato lobhasaumanasyaḥ saṃlakṣayati | 
śes ldan dag śa ’di rñed kyis ñis brgya lṅa bcus ni glaṅ po che’i (2) śa bcad la btso’o || ñis brgya lṅa bcus ni chu blaṅ ṅo ||  de na glaṅ po che’i śa gcod ciṅ ’tshed pa gaṅ yin pa de rnams ’di sñam du sems te |  śes ldan dag bdag cag ’di ’dra ba’i las byas pas rkun rdzas rab tu maṅ po ’di grub kyis de dag la ci’i phyir sbyin | śa las ci (3) yog pa zos la lhag ma dug gis gdab bo || de dag gis śa dug can zos pa daṅ ’chibs rkun rdzas bdag gir ’gyur ro źes de rnams kyis ci yog pa’i śa zos nas lhag ma dug gis btab bo ||  gaṅ dag chu la doṅ pa de rnams kyis kyaṅ de bźin du dpyad nas chu ci yog pa ’thuṅs (4) nas lhag ma dug blugs te ’oṅs nas gaṅ dag gis ni śa zos pa de rnams kyis kyaṅ chu ’thuṅs la | gaṅ dag chu ’thuṅs pa de dag gis kyaṅ śa zos nas thams cad śi bar gyur to ||  ji tsam na ’di źig dus kyi źags pas bciṅs nas phyogs der ’oṅs nas des ro de dag thams (5) cad mthoṅ ṅo || de nas chags pas bskyed pa’i yid bde bas bsams pa | 
saṃpanno me prabhūto lābhaḥ | ānupūrvī kartavyā iti | sa dhanuṣo (269r1) ’ṭaniṃ mukhe prakṣipya snāyuṃ bhakṣayitum ārabdhaḥ | tataḥ snāyuś chinnā | aṭanyā tālu cchidritam | kālagataḥ | 
bdag la rñed pa phal mo che yod kyis bźin du bya’o sñam nas | des gźu mchog khar bcug ste gźu rgyud kyi rtod pa rgyus pa bca’ bar brtsams te | de nas rgyus pa chod pa daṅ mchog mas (6) rkan la zug nas śi bar gyur to || 
devatā gāthāṃ bhāṣante |
saṃcayaḥ khalu kartavyo na kāryas tv atisaṃcayaḥ |
paśya saṃcayalobhāndho hataś ca yena jambukaḥ | 
lhas tshigs su bcad pas smras pa |
bsags par yaṅ ni bya ba ste ||
lhag par bsags par mi bya’o ||
sogs la chags pa’i wa loṅ ba ||
gźu yis bsad par gyur la ltos || 
kiṃ manyadhve bhikṣavo yo ’sau jambuka eṣa evāsāv upanandas tena kālena tena samayena | tadāpy eṣo ’tilobhena vipannaḥ | etarhy api eṣo ’tilobhena vipanna iti | 
dge sloṅ dag ji sñam du sems | de’i tshe de’i (7) dus kyi ’di gaṅ yin pa de ni ñe dga’ ’di ñid yin te | de na yaṅ ’di lhag bar chags pas śi’o || da ltar yaṅ ’di lhag par chags pas śi bar gyur to || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login