You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat - evam etat subhūte, evam etat |  evaṃ caran subhūte bodhisattvo mahāsattvaś carati prajñāpāramitāyām |  evaṃ hi caran subhūte bodhisattvo mahāsattvo na rūpe carati, na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne carati |  evaṃ caran subhūte bodhisattvo mahāsattvo ’navamardanīyo bhavati sadevamānuṣāsureṇa lokena |  evaṃ caran subhūte bodhisattvo mahāsattvaḥ sarveṣāṃ śrāvakayānikānāṃ pratyekabuddhayānikānāṃ ca pudgalānāṃ caryām abhibhavati, anabhibhūtaṃ ca sthānaṃ pratilabhate |  tat kasya hetoḥ? anabhibhūtaṃ hi subhūte buddhatvaṃ tathāgatatvaṃ svayaṃbhūtvaṃ sarvajñatvam |  anenāpi subhūte manasikāreṇa prajñāpāramitāpratisaṃyuktena vihāreṇa viharan bodhisattvo mahāsattvo rātriṃdinānyatināmayet, āsannaḥ syād anuttarāyāḥ samyaksaṃbodheḥ, kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeta || 
               
               
               
..  ..  ..  ..  ..  ..  ..  .. 
3. Attentions to perfect wisdom, and the pearl of great price  The Lord: So it is, Subhuti.             
sacet khalu punaḥ subhūte ye jambūdvīpe sattvāḥ, te sarve ’pūrvācaramaṃ mānuṣyakam ātmabhāvaṃ pratilabheran, mānuṣyakam ātmabhāvaṃ pratilabhyānuttarāyāṃ samyaksaṃbodhau cittam utpādayeran, anuttarāyāṃ samyaksaṃbodhau cittam utpādya yāvajjīvaṃ tiṣṭheyuḥ, yāvajjīvaṃ tiṣṭhanto yāvajjīvaṃ sarvatathāgatān satkuryur gurukuryur mānayeyuḥ pūjayeyur arcayeyur apacāyeyuḥ, evaṃ sarvasattvebhyo ’pi dānaṃ dadyuḥ, tac ca dānam anuttarāyāṃ samyaksaṃbodhau pariṇāmayeyuḥ |  tat kiṃ manyase subhūte api nu te bodhisattvā mahāsattvās tatonidānaṃ bahu puṇyaṃ prasaveyuḥ? subhūtir āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ khalu punaḥ subhūte sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, yo bodhisattvo mahāsattvo ’ntataḥ ekadivasam api prajñāpāramitāpratisaṃyuktair manasikārair viharati |  (200) tat kasya hetoḥ? yathā yathā hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṃyuktair manasikārai rātriṃdivaṃ viharati, tathā tathā sarvasattvānāṃ dakṣiṇīyatāṃ gacchati |  tat kasya hetoḥ? tathā hi subhūte nāsti tadanyeṣāṃ sattvānāṃ tādṛśaṃ maitrīsahagataṃ cittam, yathā tasya bodhisattvasya mahāsattvasya, sthāpayitvā buddhān bhagavataḥ |  tat kasya hetoḥ? apratipudgalā hi subhūte tathāgatāḥ |  nirupamā hi subhūte tathāgatāḥ |  acintyadharmasamanvāgatā hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhāḥ || 
               
               
               
..  ..  ..  ..  ..  ..  ..  .. 
Suppose, Subhuti, that all beings in Jambudvipa should simultaneously acquire a human personality, should raise their thoughts to full enlightenment, abide in (402) that thought of enlightenment all their lives, and honour, revere and worship all the Tathagatas all their lives. If now [after all this preparation], they should give gifts to all beings, and turn [the merit from] that giving over into full enlightenment,  - would those Bodhisattvas on the strength of that beget much merit? Subhuti: They would, O Lord.  The Lord: Truly again, Subhuti, that son or daughter of good family begets a greater heap of merit, who, as a Bodhisattva, dwells for even one single day only in mental activities connected with the perfection of wisdom.  For, as he goes on dwelling day and night in those mental activities, he becomes more and more worthy of the sacrificial gifts of all beings.  Because no other being has a mind so full of friendliness as he has, except for the Buddhas, the Lords.  And the Tathagatas, of course, are matchless,  without a like,  endowed with unthinkable dharmas. 
kathaṃ ca subhūte sa kulaputro vā kuladuhitā vā tāvat tat puṇyam abhinirharati? tādṛśyā subhūte prajñayā samanvāgataḥ sa bodhisattvo mahāsattvo bhavati, yādṛśyā prajñayā samanvāgato vadhyagatān iva sarvasattvān paśyati |  tena tasyāṃ velāyāṃ mahākaruṇāparigṛhīto bhavati |  sa divyena cakṣuṣā vyavalokayan aprameyān asaṃkhyeyān aparimeyān aparimāṇān sattvān ānantaryakarmasamanvāgatān paśyati, akṣaṇaprāptāṃś ca vihanyamānāṃś ca dṛṣṭijālapraticchannāṃś ca mārgamapratilabhamānān |  aparāṃś ca kṣaṇaprāptān paśyati, kṣaṇāṃś ca virāgayataḥ paśyati |  tasya tasyāṃ velāyāṃ mahān saṃvega utpadyate |  te cāsya sarvasattvās tayā mahāmaitryā tayā ca mahākaruṇayā sphāritvā manasikṛtā bhavanti - aham eteṣāṃ sarveṣāṃ sattvānāṃ nātho bhaviṣyāmi, aham enān sarvasattvān sarvaduḥkhebhyo mocayiṣyāmīti |  na ca tena vā anyena vā nimittena sārdhaṃ saṃvasati |  ayam api subhūte bodhisattvasya mahāsattvasya mahān prajñāloko ’nuttarāṃ samyaksaṃbodhim abhisaṃboddhum |  anena hi subhūte vihāreṇa viharanto bodhisattvā mahāsattvāḥ sarvalokasya dakṣiṇīyatāṃ parigṛhṇanti, na ca vivartante ’nuttarāyāḥ samyaksaṃbodheḥ |  yeṣāṃ ca dāyakānāṃ dānapatīnāṃ ca paribhuñjate cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, asyāṃ prajñāpāramitāyāṃ sūpasthitacittāḥ, teṣāṃ dāyakānāṃ dānapatīnāṃ ca dānadakṣiṇāṃ viśodhayanti |  sarvajñatā caiṣām āsannībhavati |  tasmāt tarhi subhūte bodhisattvena mahāsattvenāmoghaṃ rāṣṭraṃ piṇḍaṃ paribhoktukāmena sarvasattvānāṃ mārgam upadeṣṭukāmena vipulam avabhāsaṃ kartukāmena saṃsāragatān sattvān saṃsārātparimocayitukāmena sarvasattvānāṃ cakṣur viśodhayitukāmenānena prajñāpāramitāpratisaṃyuktena manasikāreṇa vihartavyam |  saced anena manasikāreṇa vihartum icchati, tena prajñāpāramitāpratisaṃyuktā manasikārāḥ samanvāhartavyāḥ |  tat kasya hetoḥ? yo hy enān samanvāhartavyān maṃsyate, sa evāsya manasikāro bhaviṣyati |  tato ’nyeṣāṃ manasikārāṇāṃ prajñāpāramitāvirahitānām avakāśo na dātavyaḥ |  tathā ca kartavyaṃ yathāyaṃ prajñāpāramitāpratisaṃyuktair manasikārai rātriṃdivāni kṣapayet |  tadyathāpi nāma subhūte kenacid eva puruṣeṇa maṇiratnajñāne vartamānena maṇiratnajātijñenāpratilabdhapūrvaṃ mahāmaṇiratnaṃ pratilabdhaṃ bhavet |  sa tan mahāmaṇiratnaṃ pratilabhya mahatodāreṇa prītiprāmodyena samanvāgato bhavet |  tasya tan mahāmaṇiratnaṃ punar eva praṇaśyet |  sa tatonidānaṃ mahatā duḥkhadaurmanasyena saṃyujyeta |  tasya satatasamitaṃ tan mahāmaṇiratnaṃ pratisaṃyuktā eva manasikārāḥ pravarteran - aho batāhaṃ tena (201) mahāmaṇiratnena viprayukta iti hi sa puruṣas tasya mahāmaṇiratnasya na vismaret yāvat tad vā anyad vā tadguṇaṃ tajjātikaṃ tena mahāmaṇiratnaṃ pratilabdhaṃ bhavet |  evam eva subhūte bodhisattvena mahāsattvena prajñāpāramitāmahāmaṇiratnaparibhraṣṭena mahāmaṇiratnaparibhraṣṭeneva mahāmaṇiratnena ratnasaṃjñinā prajñāpāramitāmanasikārāviprayuktena prajñāpāramitāmanasikārāvirahitasarvajñatācittena tāvad anveṣṭavyā, yāvat sā vā anyā vā pratilabdhā bhavati |  tāvat tena prajñāpāramitāmahāmaṇiratnapratilambhapratisaṃyuktair mmanasikāraiḥ sarvajñatāmahāmaṇiratnapratilambhapratisaṃyuktair manasikārair avirahitena bhavitavyam || 
                                             
                                             
                                             
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
How then does that son or daughter of good family at first aspire to that merit? He becomes endowed with that kind of wise insight which allows him to see all beings as on the way to their slaughter.  Great compassion on that occasion takes hold of him.  (403) He surveys countless beings with his heavenly eye, and what he sees fills him with great agitation: so many carry burden of a karma which leads to immediate retribution in the hells, others have acquired unfortunate rebirths [which keep them away from the Buddha and his teachings], others are doomed to be killed, or they are enveloped in the net of false views, or fail to find the path,  while others who had gained a fortunate rebirth have lost it again.    And he attends to them with the thought that: “I shall become a saviour to all those beings, I shall release them from all their sufferings!”  But he does not make either this, or anything else, into a sign to which he becomes partial.  This also is the great light of a Bodhisattva’s wisdom, which allows him to know full enlightenment.  For Bodhisattvas, when they dwell in this dwelling, become worthy of the gifts of the whole world, and yet they do not turn back on full enlightenment.  They purify the gifts and offerings of those who give them the requisites of life, when their thoughts are well supported by perfect wisdom,  and they are near to all-knowledge.  Therefore a Bodhisattva should dwell in this mental work associated with perfect wisdom, if he does not want to consume his alms fruitlessly, if he wants to point out the path to all beings, (404) to shed light over a wide range, to set free from birth-and-death all the beings who are subject to it, and to cleanse the organs of vision of all beings.  If he wishes to dwell in mental activities directed towards these goals, he should bring to mind mental activities associated with the perfection of wisdom.  For one who decides to bring these to mind, his mind works on the welfare of all beings.  But he should give no room to other mental activities, such as lack in perfect wisdom.  If he acts so [as the mental work, which is essentially a loving concern for beings, impels him], he spends his days and nights in mental activities associated with the perfection of wisdom.  Suppose a man, well versed in jewelry and the different varieties of jewels, had newly acquired a very precious gem.  That would make him very glad and elated.  If he again lost this precious gem,  he would be most sad and distressed.  Constantly and always mental activities associated with that jewel would proceed in him, and he would regret to be parted from it. He would not forget about it, until he had either regained this gem, or gained another one of like quality and kind.  Just so a Bodhisattva who has again lost the precious jewel of perfect wisdom; (405) with a clear perception of the preciousness of perfect wisdom, and convinced that he has not been definitely parted from it, he should, with a thought that is not lacking in mental work on perfect wisdom, and which is directed to the state of all-knowledge, search about everywhere until he has regained this Sutra, or gained an equivalent one.  All that time he should be one who is not lacking in mental activities associated with the acquisition of the precious jewel of the perfection of wisdom, one who is not lacking in mental activities associated with the acquisition of the great jewel of all-knowledge. 
subhūtir āha - yat punar bhagavan sarvadharmāḥ sarvamanasikārāḥ svabhāvena virahitāḥ śūnyoktā bhagavatā, tat kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāpratisaṃyuktair manasikāraiḥ sarvajñatāpratisaṃyuktair manasikārair avirahito bhavati? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat - sacet subhūte bodhisattvo mahāsattva evaṃ manasi karoti - sarvadharmāḥ svabhāvena viviktāḥ, sarvadharmāḥ svabhāvena śūnyā iti, evam etan manasi kurvan prajñāpāramitāpratisaṃyuktair manasikāraiḥ sarvajñatāpratisaṃyuktair manasikārair avirahito bhavati |  tat kasya hetoḥ? prajñāpāramitā hi subhūte śūnyā |  sā naiva vivardhate, na ca parihīyate | 
     
     
     
..  ..  .. 
Subhuti: But, since the Lord has taught that all dharmas and all mental activities are lacking in own-being, and empty, - how then can a Bodhisattva become one who is not lacking in mental activities associated with perfect wisdom, or with all-knowledge? The Lord: If the mind of a Bodhisattva works on the fact that all dharmas are through their own-being isolated and empty, and agrees that that is so, then he becomes one who is not lacking in mental activities associated with perfect wisdom and with all-knowledge.  For perfect wisdom is empty,  it neither increases nor decreases. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login