You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
śakraparivartas trayoviṃśatitamaḥ | 
 
 
 
.. 
Chapter XXIII Sakra 
  tena khalu punaḥ samayena śakro devānām indras tasyām eva parṣadi saṃnipatitaḥ saṃniṣaṇṇo ’bhūt |  atha khalu śakro devānām indro bhagavantam etad avocat - gambhīreyaṃ bhagavan prajñāpāramitā |  durddaśā duranubodhā bateyaṃ bhagavan prajñāpāramitā |  evam ukte bhagavān śakraṃ devānām indram etad avocat - evam etat kauśika, evam etat |  gambhīreyaṃ kauśika prajñāpāramitā |  durdṛśā duranubodhā bateyaṃ kauśika prajñāpāramitā |  ākāśagambhīratayā gambhīreyaṃ prajñāpāramitā |  viviktatvād durdṛśā |  śūnyatvād duranubodheyaṃ prajñāpāramitā |  evam ukte śakro devānām indro bhagavantam etad avocat - na te bhagavan sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti |  śrutvā ca udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanty upadekṣyanty uddekṣyanti svādhyāsyanti likhiṣyanti |  evam ukte bhagavān śakraṃ devānām indram etad avocat - evam etat kauśika, evam etat |  na te kauśika sattvā avarakeṇa kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti |  śrutvā codgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanty upadekṣyanty uddekṣyanti svādhyāsyanti likhiṣyanti |  yāvantaḥ kauśika jambūdvīpe sattvāḥ, te sarve daśakuśalakarmapathasamanvāgatā bhaveyuḥ, tat kiṃ manyase kauśikāpi nu te sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ śroṣyati |  śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati likhiṣyati |  asya kauśika puṇyaskandhasyāsau paurvakāṇāṃ jāmbūdvīpakānāṃ sarvasattvānāṃ śīlamayaḥ puṇyaskandhaḥ śatatamīm api kalāṃ nopaiti |  sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti |  saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate, yena kuśalamūlena sa kulaputro vā kuladuhitā vā samanvāgato bhavati, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati |  śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣaty uddekṣyati svādhyāsyati likhiṣyati || 
                                           
                                           
                                           
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
1. The superior position of bodhisattvas  At that time Sakra, Chief of Gods, was seated amid that assembly,  and said: To be sure, deep is this perfection of wisdom,  hard to see, hard to understand!  The Lord: So it is, Kausika.      With the depth of space is this perfect wisdom deep.  As isolated it is hard to see,  as empty it is hard to understand.  Sakra: Those beings who hear this perfection of wisdom, take it up, study, spread, and write it, must be endowed with more than a puny wholesome root!    The Lord: So it is.      If all the beings in Jambudvipa were endowed (411) with [the ability to observe] the ten ways of wholesome action, would they on the strength of that beget much merit? Sakra: They would, O Lord.  The Lord: A person who hears, studies, spreads and writes this perfection of wisdom begets greater merit than they.    The just mentioned heap of merit, due to the morality of all beings in Jambudvipa, is infinitesimal compared with the heap of merit which is due to the wholesome root of someone who hears, studies, spreads and writes this deep perfection of wisdom.       
atha khalv anyataro bhikṣuḥ śakraṃ devānām indram etad avocat - abhibhūto ’si kauśika tena kulaputreṇa vā kuladuhitrā vā ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati |  śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati likhiṣyati |  evam ukte śakro devānām indras taṃ bhikṣum etad avocat - ekacittotpādenaivāhamārya tena kulaputreṇa vā kuladuhitrā vā abhibhūtaḥ |  kaḥ punar vādo ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyati |  śrutvā ca udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati (204) deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati likhiṣyati |  kaḥ punar vādo ye śrutvodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya likhitvā tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogam āpatsyante |  te sadevamānuṣāsuraṃ lokam abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  na kevalaṃ te sadevamānuṣāsuraṃ lokam abhibhavanto gamiṣyanti, ye ’pi te srotaāpannāḥ sakṛdāgāmino ’nāgāmino ’rhantaḥ samyaksaṃbuddhāḥ, tān api te sarvān abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  na kevalaṃ srotaāpannān sakṛdāgāmino ’nāgāmino ’rhataḥ pratyekabuddhān abhibhavanto gamiṣyanti, ye ’pi te bodhisattvā mahāsattvā mahādānapatayaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvān abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  na kevalaṃ tān mahādānapatīn bodhisattvānabhibhavanto gamiṣyanti, ye ’pi te bodhisattvā mahāsattvā pariśuddhaśīlā akhaṇḍena śīlaskandhenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhenāśabalena śīlaskandhena samanvāgatāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvān abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  na kevalam akhaṇḍenācchidreṇākalmaṣeṇa paripūrṇena pariśuddhenāśabalena śīlaskandhena samanvāgatān bodhisattvān mahāsattvān abhibhavanto gamiṣyanti, ye ’pi te bodhisattvā mahāsattvāḥ kṣāntisaṃpannopaśamasaṃpannā apratihatacittā antato dagdhasthūṇāyāmapyāghātacittaṃ notpādayanti prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvān abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  na kevalaṃ kṣāntisaṃpannānupaśamasaṃpannānapratihatacittān bodhisattvān mahāsattvān abhibhavanto gamiṣyanti, ye ’pi te bodhisattvā mahāsattvā ārabdhavīryā anikṣiptadhurā akusīdā anavalīnakāyavāṅmanaḥkarmāntāḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvān abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  na kevalam ārabdhavīryān anikṣiptadhurān akusīdān anavalīnakāyavāṅmanaḥkarmāntān bodhisattvān mahāsattvān abhibhavanto gamiṣyanti, ye ’pi te bodhisattvā mahāsattvā dhyānārāmā dhyānaratā dhyānabalino dhyānabalavanto dhyānapratiṣṭhitā dhyānavaśinaḥ prajñāpāramitopāyakauśalyavirahitāḥ, tān api te sarvān abhibhavanto gamiṣyanti bodhisattvā mahāsattvāḥ |  yathānirdiṣṭāyāṃ hi prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ sadevamānuṣāsuralokaṃ sarvān śrāvakapratyekabuddhayānikān anupāyakuśalāṃś ca bodhisattvān mahāsattvān abhibhavati, teṣāṃ cānabhibhūto bhavati |  tat kasya hetoḥ? yo hi bodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ carati, prajñāpāramitām anuvartate, ayaṃ bodhisattvo mahāsattvaḥ sarvajñavaṃśasyānupacchedāya sthito bhavati |  ayaṃ bodhisattvo mahāsattvas tathāgatān na dūrīkariṣyati |  ayaṃ bodhisattvo mahāsattva evaṃ pratipadyamāno nacirād gamiṣyati bodhimaṇḍam |  ayaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇaḥ sattvān kleśapaṅke saṃsīdamānān uddhariṣyati |  ayaṃ bodhisattvo mahāsattva evaṃ śikṣamāṇo bodhisattvaśikṣāyāṃ śikṣate, na śrāvakaśikṣāyāṃ śikṣate, na pratyekabuddhaśikṣāyāṃ śikṣate | 
                                     
                                     
                                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
Thereupon a monk said to Sakra, Chief of Gods: You have been surpassed, Kausika, by that person who hears, studies, spreads and writes this deep perfection of wisdom!    Sakra: I am even surpassed by that son or daughter of good family who has raised but one single thought to enlightenment:      (412) how much more so if in addition they train in Thusness, progress to it, make endeavours about it;  on their journey they surpass the whole world with its Gods, men and Asuras.  On their journey they not only surpass the world with its Gods, men and Asuras, but also all the Streamwinners, Once-Returners, Never-Returners, Arhats and Pratyekabuddhas.  They surpass also those Bodhisattvas who are great almsgivers but lack in perfect wisdom and skill in means;  and equally those whose morality is perfectly pure, who possess a vast quantity of morality, whose observation of the moral rules is unbroken, flawless, unstained, complete, perfectly pure and unspotted, but who lack in perfect wisdom and skill in means;  and equally those who have won patience and peaceful calm, (413) whose thoughts are free from hostility, who feel no thought of malice even when burned at the stake, but who lack in perfect wisdom and skill in means  and equally those who have exerted vigour, who persist in trying, who are free from sloth, and remain uncowed in all they do with body, voice and mind, but who lack in perfect wisdom and skill in means;  and equally those who are fond of the trances and delight in them, who are strong and powerful in the trances, who are established in the trances, who are masters of the trances, but who lack in perfect wisdom and skill in means.  For, when he courses in the perfection of wisdom as it has been expounded, a Bodhisattva surpasses the world with its Gods, men and Asuras, surpasses all those who belong to the vehicle of the Disciples and Pratyekabuddhas, surpasses also the Bodhisattvas who are not skilled in means. And they cannot surpass him.  For a Bodhisattva who courses in the perfection of wisdom as it has been expounded, who complies with it, has taken up his position so that the lineage of the all-knowing should not be interrupted,  and he does not keep aloof from the Tathagatas.  His journey will, when he progresses in this way, shortly bring him to the terrace of enlightenment;  (414) he will, training himself in this way, rescue the beings who have sunk into the mud of the defilements.  Training himself in this way, he trains in the training of a Bodhisattva, and not in the training of a Disciple or Pratyekabuddha. 
  evaṃ śikṣamāṇaṃ ca prajñāpāramitāyāṃ bodhisattvaṃ mahāsattvaṃ (205) catvāro lokapālā mahārājāna upasaṃkramyaivaṃ vakṣyanti - kṣipraṃ tvaṃ kulaputrāsyāṃ bodhisattvacaryāyāṃ śikṣasva, laghu śikṣasva |  imāni te catvāri pātrāṇi yāni tvayā bodhimaṇḍe niṣadyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhena pratigrahītavyānīti |  evaṃ śikṣamāṇaṃ bodhisattvaṃ mahāsattvaṃ yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ na kevalaṃ catvāro lokapālā mahārājāna upasaṃkramitavyaṃ maṃsyante, aham api bhagavaṃs taṃ bodhisattvaṃ mahāsattvam upasaṃkramiṣyāmi, kaḥ punar vādas tadanye devaputrāḥ |  tathāgatair api so ’rhadbhiḥ samyaksaṃbuddhair nityam eva samanvāhṛto bhaviṣyati bodhisattvo mahāsattvaḥ |  evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya yāni kānicil laukikāni duḥkhāni paropakramikāṇi vā anyāni votpadyeran, tāny asya sarveṇa sarvaṃ sarvathā sarvaṃ notpatsyante |  ayam api bhagavan dṛṣṭadhārmiko guṇas tasya bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bhavati || 
             
             
             
..  ..  ..  ..  ..  ..  .. 
2. Rewards of perfect wisdom  And the four Great Kings, the World Guardians, will come to the Bodhisattva who trains in this way in the perfection of wisdom, and they will say to him: “Train yourself quickly in this course of a Bodhisattva, son of good family! Nimbly train yourself!  Here are the four begging bowls which you shall receive when you are seated on the terrace of enlightenment, as one who then has won full enlightenment.”  Not only the four World Guardians will come to the Bodhisattva who trains in perfect wisdom as it has been expounded, but I also, not to mention the other Gods.  Constantly also the Tathagatas will bring him to mind.  All the worldly ills that might befall the Bodhisattva who courses in perfect wisdom, such as attacks from others, etc., shall be prevented from affecting him in any way.  This also, O Lord, is a quality which a Bodhisattva who courses in perfect wisdom gains in this very life. 
atha khalv āyuṣmata ānandasyaitad abhavat - kim ayaṃ śakro devānām indraḥ svakena pratibhānena bhāṣate, utāho buddhānubhāveneti? atha khalu buddhānubhāvena śakro devānām indra āyuṣmata ānandasya cetasaiva cetaḥparivitarkam ājñāya āyuṣmantam ānandam etad avocat - buddhānubhāvo ’yam āryānanda veditavyaḥ, buddhādhiṣṭhānam idam api āryānanda veditavyam, apratibalo hy aham āryānanda bodhisattvān mahāsattvān ārabhya vyāhartum |  atha khalu bhagavān āyuṣmantam ānandam āmantrayate sma - evam etad ānanda, evam etat yathā śakreṇa devānām indreṇa bhāṣitam |  tathāgatasyaiṣo ’nubhāvaḥ, tathāgatasyaitad adhiṣṭhānam, yac chakreṇa devānām indreṇa bhāṣitam iti || 
     
     
     
..  ..  .. 
Ananda thereupon thought: Is this speech of Sakra, Chief of Gods, due to his own insight, or to the Buddha’s might? Sakra, through the Buddha’s might, read his thoughts, and said: To the Buddha’s might, Ananda, to the Buddha’s sustaining power should this be attributed. For I myself (415) am quite incapable of uttering anything relevant on the subject of Bodhisattvas.  The Lord: So it is, Ananda.  What Sakra, Chief of Gods, has said was due to the Tathagata’s might, to his sustaining power. 
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ śakraparivarto nāma trayoviṃśatitamaḥ || (206) 
 
 
 
.. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login