You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  evaṃ te devaputrās tasya bodhisattvasya mahāsattvasyotsāhaṃ vardhayiṣyanti |  tat kasya hetoḥ? etena hi subhūte prajñāpāramitāvihāreṇa viharato bodhisattvasya mahāsattvasya ye te ’prameyeṣv asaṃkhyeyeṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti, te ’pi bhikṣusaṃghaparivṛtā bodhisattvagaṇapuraskṛtāḥ prajñāpāramitāyāṃ carato viharatas tasya bodhisattvasya mahāsattvasya ebhir evaṃrūpair guṇaiḥ samanvāgatasya yad uta prajñāpāramitāviharaṇaguṇaiḥ, buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti tasya bodhisattvasya mahāsattvasya |  tadyathāpi nāma subhūte aham etarhi ratnaketor bodhisattvasya mahāsattvasya, śikhino bodhisattvasya mahāsattvasya nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpo dharmaṃ deśayāmi, udānaṃ codānayāmi apareṣāṃ ca bodhisattvānāṃ mahāsattvānām, ya etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike brahmacaryaṃ caranti |  evam eva subhūte te ’pi buddhā bhagavanto ye etarhi iha mama buddhakṣetre bodhisattvā mahāsattvā brahmacaryaṃ caranti, anena ca prajñāpāramitāvihāreṇa viharanti, teṣāṃ ca bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti || 
         
         
         
..  ..  ..  ..  .. 
3. The buddhas praise the bodhisattva    For the Buddhas and Lords, who reside in the countless world-systems, and who, surrounded by the congregation of monks and attended by a multitude of Bodhisattvas, demonstrate dharma, will proclaim the name, clan, power, appearance and form of a Bodhisattva who courses and dwells in perfect wisdom, and who is endowed with the virtues of roaming in perfect wisdom. And they will, when they demonstrate Dharma, exult over that Bodhisattva, proclaiming his name, clan, power, colour and form.  Just here and now I demonstrate dharma, and I proclaim the name, etc., of the Bodhisattva Ratnaketu, and of the Bodhisattva Sikhin. (450) I exult over them, and also over the other Bodhisattvas who just now lead the holy life with the Tathagata Akshobhya.  In a similar way, the Buddhas in other Buddha-fields proclaim the name, etc., of those Bodhisattvas who just now lead the holy life here in my Buddha-field, and who dwell in the dwelling of perfect wisdom. And they exult over them. 
subhūtir āha - kiṃ sarveṣām eva bhagavan bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpāste buddhā bhagavanto dharmaṃ deśayanti, udānaṃ codānayanti? bhagavān āha - no hīdaṃ subhūte |  na subhūte sarveṣāṃ bodhisattvānāṃ mahāsattvānāṃ nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpās te buddhā bhagavanto dharmaṃ (223) deśayanti, udānaṃ codānayanti, kiṃ tarhi subhūte ye te ’vinivartanīyā bodhisattvā mahāsattvāḥ sarvasaṅgavigatāḥ, teṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti ||  subhūtir āha - santi bhagavan avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā tato ’nye bodhisattvā mahāsattvāḥ, yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti? bhagavān āha - santi subhūte pratipakṣabalino bodhisattvayānikāḥ pudgalāḥ avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā, yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti |  te punaḥ katame? ye etarhi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya bodhisattvacaryām anuśikṣamāṇarūpā bodhisattvacārikāṃ caranti, anuśikṣamāṇarūpā viharanti, ime te subhūte bodhisattvayānikāḥ pudgalā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti |  ye ’pi te subhūte ratnaketor bodhisattvasya mahāsattvasya bodhisattvacaryām anuśikṣamāṇarūpā bodhisattvacaryāṃ caranti, anuśikṣamāṇā viharanti, ime ’pi te subhūte bodhisattvā mahāsattvā avinivartanīyān bodhisattvān mahāsattvān sthāpayitvā yeṣāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti || 
         
         
         
..  ..  ..  ..  .. 
Subhuti: Do the Buddhas honour all Bodhisattvas in such a manner? The Lord: No, Subhuti.  But only those who are irreversible and free from all attachment.  Subhuti: Are there, apart from the irreversible Bodhisattvas, any other Bodhisattvas whom the Buddhas honour in such a manner? The Lord: Yes, there are. They are persons belonging to the vehicle of the Bodhisattvas, who are strong in resisting the enemy.  They are (451) just now engaged in learning the course of a Bodhisattva under the Tathagata Akshobhya, and the Bodhisattva Ratnaketu, course there on the pilgrimage of a Bodhisattva, and dwell engaged in learning it.   
punar aparaṃ subhūte ye bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvadharmā anutpattikā ity adhimuñcanti, na ca tāvad anutpattikadharmakṣāntipratilabdhā bhavanti |  sarvadharmāḥ śāntā ity adhimuñcanti, na ca sarvadharmeṣv avinivartanīyavaśitāprāptim avakrāntā bhavanti |  anenāpi subhūte vihāreṇa viharatāṃ teṣāṃ bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti |  yeṣāṃ khalu punaḥ subhūte bodhisattvānāṃ mahāsattvānāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ ca rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti, prahīṇā teṣāṃ śrāvakabhūmiḥ pratyekabuddhabhūmiś ca |  buddhabhūmir eva teṣāṃ pratikāṅkṣitavyā |  te ’pi vyākariṣyante ’nuttarāyāṃ samyaksaṃbodhau |  tat kasya hetoḥ? yeṣāṃ hi subhūte bodhisattvānāṃ mahāsattvānāṃ evaṃ prajñāpāramitāyāṃ caratāṃ te buddhā bhagavanto nāma ca gotraṃ ca balaṃ ca varṇaṃ na rūpaṃ ca parikīrtayamānarūpā dharmaṃ deśayanti, udānaṃ codānayanti, te ’py avinivartanīyatāyāṃ sthāsyanti || 
             
             
             
..  ..  ..  ..  ..  ..  .. 
In addition, those Bodhisattvas who course in perfect wisdom, and who resolutely believe that “all dharmas fail to be produced” without, however, having so far acquired definitely the patient acceptance of dharmas which fail to be produced;  as well as those who resolutely believe that “all dharmas are calmly quiet,” without, however, having entered into the attainment of the irreversible domain over all dharmas;  those Bodhisattvas who dwell in this dwelling are honoured by the Buddhas in the above manner.  (452) But Bodhisattvas of whom the Buddhas proclaim the name, etc., and over whom they exult, must have forsaken the level of the Disciples and Pratyekabuddhas,  and one must expect them to be on the level of the Buddha.  And they shall be predicted to full enlightenment.  For Bodhisattvas of whom the Buddhas proclaim the name, etc., and over whom they exult, they also shall stand in irreversibility. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login