You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atha khalv āyuṣmān subhūtir buddhānubhāvena bhagavantam etad avocat - yad bhagavān evam āha - pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām ārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāṃ niryāyur iti |  bodhisattvo bodhisattva iti yad idaṃ bhagavann ucyate, katamasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisattva iti? nāhaṃ bhagavaṃs taṃ dharmaṃ samanupaśyāmi yad uta bodhisattva iti |  tam apy ahaṃ bhagavan dharmaṃ na samanupaśyāmi yad uta prajñāpāramitā nāma |  so ’haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno ’samanupaśyan, prajñāpāramitām apy avindan anupalabhamāno ’samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmi anuśāsiṣyāmi? api tu khalu punar bhagavan saced evaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādam āpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsam āpadyate, eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyām anuśāsanīyaḥ |  eṣaivāsya bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā | eṣo ’vavādaḥ prajñāpāramitāyām |  saced evaṃ tiṣṭhati, eṣaivāsyāvavādānuśāsanī || 
  (2) de nas sangs rgyas kyi mthus tshe dang ldan pa rab ’byor gyis bcom ldan ’das la ’di skad ces gsol to | gang bcom ldan ’das kyis ’di skad du rab ’byor byang chub sems dpa’ sems dpa’ chen po rnams kyi shes rab kyi pha rol tu phyin pa las brtsams te | ji ltar byang chub (3) sems dpa’ sems dpa’ chen po rnams shes rab kyi pha rol tu phyin pa la nges par ’byung bar ’gyur ba de bzhin du khyod spobs par byos shig ces bka’ stsal pa |  bcom ldan ’das byang chub sems dpa’ byang chub sems dpa’ zhes brjod pa gang lags pa de la bcom ldan (4) ’das ’di lta ste byang chub sems dpa’ zhes bgyi ba ’di chos gang gi tshig bla dgas lags | bcom ldan ’das ’di lta ste byang chub sems dpa’ zhes bgyi ba’i chos de bdag gis yang dag par rjes su ma mthong ngo ||  bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin (5) pa zhes bgyi ba’i chos de yang bdag gis yang dag par rjes su ma mthong ngo ||  bcom ldan ’das byang chub sems dpa’ ’am byang chub sems dpa’i chos kyang bdag gis ma ’tshal ma dmigs yang dag par rjes su ma mthong shes rab kyi pha rol tu phyin pa yang ma ’tshal | ma (6) dmigs yang dag par rjes su ma mthong na byang chub sems dpa’ gang zhig shes rab kyi pha rol tu phyin pa gang la gdams shing rjes su bstan par bgyi | bcom ldan ’das ’on kyang yang gal te ’di ltar smras pa dang bstan pa dang nye bar bstan pa la | byang chub sems (7) dpa’ sems dpa’ chen po sems mi ’gong kun tu mi zhum bag mi tsha | bag ’khums par mi ’gyur ’di’i yid phyir phyogs par mi bgyid bcom zhing phyir phyogs par mi ’gyur | mi dngang kun tu mi skrag kun tu skrag pa dang ldan par mi ’gyur na | ’di nyid byang chub sems (3a1) dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa la rjes su bstan par bgyi ba lags so ||  ’di nyid byang chub sems dpa’ sems dpa’ chen po de’i shes rab kyi pha rol tu phyin par rig par bgyi’o ||’di nyid shes rab kyi pha rol tu phyin pa la (2) gdams pa lags so ||  gal te de ltar gnas na de nyid ’di’i gdams pa dang rjes su bstan pa lags so || 
  + + +1 (av)u(sa) [s]u[bh]u[t]‍(i) [aṇa].o ◦ [bh]ag̱a◊vado e[da]‐​[1-10] + +2 + + ? ? [e]‍(va)‍[ṃ] + +3 bhaṣu subhuti bosisatvasa maha◊satvasa ◦ prañapara‐​[1-11] + + +4   [b]osisatvo di bhaṃte vucati kadamasa edo dhaṃmasa adhivayaṇo bosisatvo di ◦◦ ṇa hu bha(ṃ)te bha‐​[1-12] + + + +5 [maṇupaśami] ◦6   [a]mida bosisatvadha(ṃ)mo ◦  so aha(ṃ) bhaṃte [a]do ? ? bosisatv. ◦ [ṇa] ? ? .u ? + + [1-13] + + [s]o ahaṃ ◦ aṇualahamaṇa bosisatvo ◦◦◦ sa ca paramida prañaparamida asaṃmaṇu ◦ asamaṇupaśaṃti [1-14] + + + tvo ◦ prañaparamidae oadiśama ◦ avi ho vaṇa ◦ bhaṃte bhag̱ava ◦ saye he bosisatvasa ◦ eva [1-15] + + + + [u]vadiśamaṇa ◦ cito ṇa oliati ◦ ṇa viparapriṭhibhavati ◦ ṇa saṃtraso avajati eṣa yeva [1-16] + + + + + + + [paramidae ◦ a]nuśaśaṇi ◦  eṣa yeva bosi­satvasa praña­paramida ◦  saye hi ◦ e[va]ṃ [t].[ṭha] 
             
  須菩提白佛言。佛使我爲諸菩薩説般若波羅蜜。菩薩當從中學成。佛使我説菩薩。  菩薩有字便著菩薩。有字無字何而法中字菩薩。了不見 有法菩薩。    菩薩法字了無。亦不見菩薩。亦不見其處。何而有菩薩。當教般若波羅蜜。作是説般若波羅蜜。菩薩聞是心不懈怠。不恐不怯不難不畏。菩薩當念作是學。  當念作是住。當念作是學。  入中心不當念是菩薩。 
  善業言。如世尊教。樂説菩薩明度無極。 欲行大道當由此始。  [夫體道爲]菩薩[是空虚也。斯道爲菩薩亦空虚也]師云菩薩[心履踐大道欲爲體道心爲道倶無形故言空虚也斯道者謂空不願無想也]何等法貌爲菩薩者。[不見佛法有法爲菩薩也於佛經法不見五陰六衰十二縁起有菩薩也]吾於斯道無見無得。其如菩薩不可見。  明度無極亦不可見。  彼不可見何有菩薩。當説明度無極。若如是説。菩薩意志不移不捨不驚不怛。不以恐受不疲不息。不惡難此微妙明度。與之相應而以發行。則是可謂隨教者也[不移不退轉也不捨不廢大志也驚怪怛熱也不驚怪必深法心中不滿熱嫌其爲苦也必歡喜受此法不以恐迫故受此法強學之也以不爲疲不以爲勞也不息者不懈也]     
  爾時須菩提白佛言。世尊。佛(7)使我爲諸菩薩説所應成就般若波羅蜜。  世(8)尊。所言菩薩。菩薩者何等法義。是菩薩我不(9)見有法名爲菩薩。世尊。我不見菩薩不得菩(10)薩。  亦不見不得般若波羅蜜。  當教何等菩薩(11)般若波羅蜜。若菩薩聞作是説。不驚不怖不(12)沒不退。如所説行。是名教菩薩般若波羅蜜。     
2. The extinction of self  Thereupon the Venerable Subhuti, by the Buddha’s might, said to the Lord: The Lord has said, ‘Make it clear now, Subhuti, to the Bodhisattvas, the great beings, starting from perfect wisdom, how the Bodhisattvas, the great beings go forth into perfect wisdom!’  When one speaks of a ‘Bodhisattva,’ what dharma does that word ‘Bodhisattva’ denote? I do not, O Lord, see that dharma ‘Bodhisattva’ (5,1),  nor a dharma called ‘perfect wisdom.’  Since I neither find, nor apprehend, nor see a dharma ‘Bodhisattva,’ nor a ‘perfect wisdom,’ what Bodhisattva shall I instruct and admonish in what perfect wisdom? And yet, O Lord, if, when this is pointed out, a Bodhisattva’s heart does not become cowed, nor stolid, does not despair nor despond, if he does not turn away or become dejected, does not tremble, is not frightened or terrified, it is just this Bodhisattva, this great being who should be instructed in perfect wisdom.  It is precisely this that should be recognised as the perfect wisdom of that Bodhisattva, as his instruction in perfect wisdom.  When he thus stands firm, that is his instruction and admonition. 
punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇas tenāpi bodhicittena na manyeta |  tat kasya hetoḥ? tathā hi - tac cittam acittam |  prakṛtiś cittasya prabhāsvarā || 
bcom ldan ’das gzhan yang byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa la spyod cing shes rab kyi pha rol tu phyin pa bsgoms pas | (3) ci ltar bslabs na ’di byang chub kyi sems des kyang rlom sems su mi bgyid pa de ltar bslab par bgyi’o ||  de ci’i slad du zhe na | ’di ltar sems de ni sems ma mchis pa ste |  sems kyi rang bzhin ni ’od gsal ba lags so || 
[1-17] + + + + + g̱ava ◦ bosisatveṇa mahasatveṇa evaṃ śi⟨kṣi⟩tavo yaṃ ca śikṣati teṇa yeva ◦ teṇa yeva bosisa(t)v. [1-18] + + + + ?  ? kisa hedu ◦ daṃtaṃ taṃ cito acito   
     
  何以故。有心無心。   
又菩薩大士行明度無極。當學受此。如受此者不當念是我知道意。  所以者何。是意非意  淨意光明 [For the commentary see the also following record] 
(13)復次世尊。菩薩行般若波羅蜜時。應如是學(14)不念是菩薩心。  所以者何。是心非心。  心相本(15)淨故。 
Morever, when a Bodhisattva courses in perfect wisdom and develops it, he should so train himself that he does not pride himself on that thought of enlightenment [with which he has begun his career].  That thought is no thought,  since in its essential original nature thought is transparently luminous. 
atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat - kiṃ punar āyuṣman subhūte asti tac cittaṃ yac cittam acittam? evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat kiṃ punar āyuṣman śāriputra yā acittatā, tatrācittatāyām astitā vā nāstitā vā vidyate vopalabhyate vā? śāriputra āha - na hy etad āyuṣman subhūte | 
de nas tshe dang ldan pa shā ri’i bus tshe (4) dang ldan pa rab ’byor la ’di skad ces smras so || tshe dang ldan pa rab ’byor yang ci sems gang sems med pa’i sems de yod dam | de skad ces smras pa dang | tshe dang ldan pa rab ’byor gyis tshe dang ldan pa shā ri’i bu la ’di skad ces smras so || tshe dang ldan pa shā ri’i bu yang ci (5) sems med pa nyid gang yin pa’i sems med pa nyid de la yod pa nyid dam med pa nyid yod pa ’am dmigs par yang ’gyur ram | shā ri’i bus smras pa | tshe dang ldan pa rab ’byor de ni med do || 
asa hu aïśpa śariputro aïśpa suhoti edad oca ◦ ki [1-19] + + + + bhuti ◦ asti taṃ cito ◦ yaṃ cito acito evaṃ vuto aïśpa suhuti aïśpa śarip(u)‍[tra edad oya ki] ? ? [1-20] + + + + ? ◦ [ya acitada] ◦ tatra [astida] ? ? nastida va ◦ uvalabhati no hidaṃ aüsa suhuti ◦ [saye hi tatra ac]‍(i)‐​[1-21] + + + ? [◦ ṇastida va ◦ uvalabhati ◦ ṇo hidaṃ aüsa suhuti ◦ 
 
舍利弗謂須菩提。云何有心無心。須菩提言。心亦不有。亦不無。亦不能得。亦不能知處。 
賢者秋露子曰。云何有是意而意非意。善業曰若非意者爲有爲無[師云當學知是非意以知非意無復想捨即爲意淨光明者無復塵冥矣也]彼可得耶[彼彼意也可得意處不乎]曰不可也[言不可者不可言無亦不可得處也] 
爾時舍利弗語須菩提。有此非心心不。(16)須菩提語舍利弗。非心心可得若有若無不。(17)舍利弗言不也。 
Sariputra: That thought which is no thought, is that something is? Subhuti: Does there exist, or can one apprehend in this state of absence of thought either a ‘there is’ or a ‘there is not’? Sariputra: No, not that. 
subhūtir āha - saced āyuṣman śāriputra tatrācittatāyām astitā vā nāstitā vā na vidyate vā nopalabhyate vā, api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evam āha - asti tac cittaṃ yac cittam acittam iti? evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat - kā punar eṣā āyuṣman subhūte acittatā? subhūtir āha - avikārā āyuṣman śāriputrāvikalpā acittatā || 
rab ’byor gyis smras pa | tshe dang ldan pa shā ri’i bu gal te sems med pa de la yod (6) pa’am med pa med cing mi dmigs na | tshe dang ldan pa shā ri’i bu ’di skad du sems gang sems med pa’i sems de yod dam zhes smras pa’i khyod kyi brgal ba gang yin pa de ci rigs par ’gyur ram | de skad ces smras pa dang tshe dang ldan pa shā ri’i bus tshe dang ldan pa rab ’byor la ’di (7) skad ces smras so || tshe dang ldan pa rab ’byor sems med pa nyid de yang gang yin | rab ’byor gyis smras pa | tshe dang ldan pa shā ri’i bu sems med pa de ni ’gyur ba med pa rnam par rtog pa med pa’o || 
saye hi tatra aci]tadae ◦ astida va ◦ nastida va ◦◦ na u‐​[1-22] + + + .ijati ◦ avi nu hu yoteṣo pracanuyog̱o ◦ asa ho aïśpa subhudi aïśpa śariputro edad oya ◦ ya aï [1-23] + + + + + hi ◦ ki puṇu eṣa acitada ◦ 
 
舍利弗謂須菩提。何而心亦不有亦不無。亦不能得。亦不能知處者。如是亦不有亦不無。亦不有有心。亦不無無心。須菩提言。亦不有有心。亦不無無心。 
善業曰。如非意。有與無不可得。不可得不可明。其合此相應者豈有是意意非意哉。曰如是者何謂非意。善業曰。謂其無爲[有爲者謂生死之心陰自起念捨一念一 至無不爲己非意者無復有此生死想故曰無也]無雜念也[雜念者想且在經且在五陰意不一定謂之雜念也已如空定不起五陰爲無雜念也] 
須菩提語舍利弗。若非心心(18)不可得有無者。應作是言。有心無心耶。舍利(19)弗言。何法爲非心。須菩提言。不壞不分別。 
(6) Subhuti: Was it then a suitable question when the Venerable Sariputra asked whether that thought which is no thought is something which is? Sariputra: What then is this state of absence of thought? Subhuti: It is without modification or discrimination. 
atha khalv āyuṣmān śāriputra āyuṣmate subhūtaye sādhukāram adāt - sādhu sādhv āyuṣman subhūte |  yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi | 
de nas tshe dang ldan pa shā ri’i bus tshe dang ldan pa rab ’byor la legs so zhes bya ba (3b1) byin te | tshe dang ldan pa rab ’byor ji ltar yang khyod bcom ldan ’das kyis nyon mongs pa med pa la gnas pa’i mchog tu gsungs pa ltar ston pa legs so legs so ||   
asa ho aïśpa śariputro aïśpa subhudi edad oya sasu sasu suhu[ti]  [1-24] + + + + + + + [dae] ◦ agada[e ṇidiśno] ? ? 
   
舍利弗言。善哉須菩提。  爲佛學佛。而學者不説空身慧。空身慧而説最第一。 
秋露子曰。善哉善哉。  佛稱賢者説山澤行實爲第一。[See the also following record] 
   
Sariputra: Well do you expound this, Subhuti,  you whom the Lord has declared to be the foremost of those who dwell in Peace. 
ataś ca bodhisattvo mahāsattvo ’vinivartanīyo ’nuttarāyāḥ samyaksaṃbodher upaparīkṣitavyaḥ, avirahitaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ |  śrāvakabhūmāv api śikṣitukāmena iyam eva (4) prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā | ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogam āpattavyam |  pratyekabuddhabhūmāv api śikṣitukāmena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā | ihaiva prajñāpāramitāyāṃ śikṣitavyaṃ yogam āpattavyam |  bodhisattvabhūmāv api śikṣitukāmena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā | ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ |  tat kasya hetoḥ? ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmopadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogam āpattavyam |  anuttarāyām api samyaksaṃbodhau śikṣitukāmena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā |  ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ |  tat kasya hetoḥ? ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ, yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogam āpattavyam || 
de bas na yang byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub (2) las phyir mi ldog par nye bar brtag par bya’o || byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa dang ma bral bar yang rig par bya’o ||  nyan thos kyis la slob par ’dod pas kyang shes rab kyi pha rol tu phyin pa ’di nyid mnyan par bya gzung bar bya | (3) bcang bar bya | klag par bya kun chub par bya rab tu gdon par bya’o || shes rab kyi pha rol tu phyin pa ’di nyid la bslab par bya’o rnal ’byor du bya’o ||  rang sangs rgyas kyi sa la slob par ’dod pas kyang shes rab kyi pha rol tu phyin pa ’di nyid mnyan par bya gzung bar bya bcang bar bya (4) klag par bya kun chub par bya rab tu gdon par bya’o || shes rab kyi pha rol tu phyin pa ’di nyid la bslab par bya’o rnal ’byor du bya’o ||  byang chub sems dpa’i sa la slob par ’dod pas kyang shes rab kyi pha rol tu phyin pa ’di nyid mnyan par bya gzung bar bya bcang bar bya klag par bya kun chub (5) par bya rab tu gdon par bya’o || shes rab kyi pha rol tu phyin pa ’di nyid la thabs mkhas pa dang ldan pas byang chub sems dpa’i chos thams cad thob par bya ba’i phyir rnal ’byor du bya’o ||  de ci’i phyir zhe na | byang chub sems dpa’ sems dpa’ chen pos gang la bslabs shing rnal (6) ’byor du bya ba’i byang chub sems dpa’i chos thams cad rgyas par shes rab kyi pha rol tu phyin pa ’di nyid las bstan to ||  bla na med pa yang dag par rdzogs pa’i byang chub la slob par ’dod pas kyang shes rab kyi pha rol tu phyin pa ’di nyid mnyan par bya gzung bar bya bcang bar (7) bya klag par bya kun chub par bya rab tu gdon par bya’o ||  shes rab kyi pha rol tu phyin pa ’di nyid la thabs mkhas pa dang ldan pas sangs rgyas kyi chos thams cad thob par bya ba’i phyir rnal ’byor du bya’o ||  de ci’i phyir zhe na | shes rab kyi pha rol tu phyin pa ’di nyid las (4a1) ni byang chub sems dpa’ sems dpa’ chen pos gang la bslab par bya ba rnal ’byor du bya ba’i sangs rgyas kyi chos thams cad rgyas par bstan to || 
+ + + + + + ? ? eṣo uvari[kṣ]‍(i)davo ◦ avi ? + + + + + [1-25] + + + + + + [tae] ◦ vedaïdavo ◦  ṣavag̱abhumie va śikṣamaṇeṇa ◦ ayam eva prañaparamida śodava ◦          [yoa]  [1-26] + + + [ña]para + + e ◦ dhaṃmavigubaṇa uvadiṭha ◦ yasa bosisatveṇa ◦ śikṣitavo ◦ 
               
菩薩從是中。已得阿惟越致。學字終不復失般若波羅蜜。如是菩薩以在般若波羅蜜中住。    欲學阿羅漢法。當聞般若波羅蜜。當學當持當守。欲學辟支佛法。當聞般若波羅蜜。當學當持當守。  欲學菩薩法。當聞般若波羅蜜。當學當持當守。  何以故。般若波羅蜜法甚深。菩薩如學。       
菩薩受此無上正眞之道[善業意解微妙常善於山澤空淨之行故爲佛所稱]不退轉菩薩受此意[不轉謂菩薩得住第七地也]觀而不休。明度無極當以知此[觀而不休謂惟此經意不疲倦也]  欲學弟子地。當聞是經擇取奉持[弟子趣欲空不願無想得泥洹已不望知佛權道大悲也]  欲學縁一覺地[縁一覺者望欲得佛慈悲不著不密於善權也]      若學佛地。當聞是經[學佛地者弘慈普濟不中道取證矣]擇取奉持。    所以者何。是明度道説法甚廣。是爲菩薩大士所學[善權十力無畏佛法度人欲一切知言是經廣大在三學者自擇取也] 
(20)菩薩聞作是説。不驚不怖不沒不退。當知是(21)菩薩不離般若波羅蜜行。  若善男子善女人(22)欲學聲聞地。當聞是般若波羅蜜受持讀誦(23)如説修行。  欲學辟支佛地。當聞是般若波羅(24)蜜受持讀誦如説修行。  欲學菩薩地。亦當聞(25)是般若波羅蜜受持讀誦  所以者(26)何。般若波羅蜜中廣説菩薩所應學法。       
And for that reason [i.e. because he does not pride himself on that thought of enlightenment] should a Bodhisattva be considered as incapable of turning away from full enlightenment, and as one who will never cease from taking perfect wisdom to heart.  Whether one wants to train on the level of Disciple, or Pratyekabuddha, or Bodhisattva, - one should listen to this perfection of wisdom, take it up, bear it in mind, recite it, study it, spread it among others, and in this very perfection of wisdom should one be trained and exert oneself.  See the previous record  In this very perfection of wisdom should one endowed with skill in means exert himself, with the aim of procuring all the dharmas which constitute a Bodhisattva. In this very perfection of wisdom should one endowed with skill in means exert himself, with the aim of procuring all the dharmas which constitute a Bodhisattva.  (7) In just this perfection of wisdom all the dharmas which constitute a Bodhisattva, and in which he should be trained and exert himself, are indicated in full detail.  He who wants to train for full enlightenment should also listen, etc., to this perfection of wisdom.  One who is endowed with skill in means should exert himself in just this perfection of wisdom, with the aim of procuring all the dharmas which constitute a Buddha.   
atha khalv āyuṣmān subhūtir bhagavantam etad avocat - yo ’haṃ bhagavan etad eva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi, prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi |  so ’haṃ bhagavan etad eva bodhisattvanāmadheyam avindan anupalabhamāno ’samanupaśyan prajñāpāramitām api avindan anupalabhamāno ’samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmi anuśāsiṣyāmi? etad eva bhagavan kaukṛtyaṃ syāt, yo ’haṃ vastv avindan anupalabhamāno ’samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yad uta bodhisattva iti |  api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam |  tat kasya hetoḥ? avidyamānatvena tasya nāmadheyasya |  evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam |  saced bodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādam āpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsam āpadyate | adhimucyate ’dhyāśayenāvirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ, sthito ’vinivartanīyāyāṃ bodhisattvabhūmau, susthito ’sthānayogena |  punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu, na vijñāne sthātavyam |  tat kasya hetoḥ? saced rūpe tiṣṭhati, rūpābhisaṃskāre carati, na carati prajñāpāramitāyām | evaṃ saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu | saced vijñāne tiṣṭhati, vijñānābhisaṃskāre carati, na carati prajñāpāramitāyām |  tat kasya hetoḥ? na hi abhisaṃskāre caran prajñāpāramitāṃ parigṛhṇāti, nāpi prajñāpāramitāyāṃ yogam āpadyate, nāpi prajñāpāramitāṃ paripūrayate |  aparipūrayamāṇaḥ prajñāpāramitāṃ na niryāsyati (5) sarvajñatāyām aparigṛhītaṃ parigṛhṇan |  tat kasya hetoḥ? rūpaṃ hi aparigṛhītaṃ prajñāpāramitāyām | evaṃ vedanāsaṃjñāsaṃskārāḥ | vijñānaṃ hi aparigṛhītaṃ prajñāpāramitāyām |  yaś ca rūpasyāparigrahaḥ, na tad rūpam | evaṃ yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇām | yo vijñānasyāparigrahaḥ, na tad vijñānam | sāpi prajñāpāramitā aparigṛhītā |  evaṃ hy atra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam |  ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhir vipulaḥ puraskṛtaḥ apramāṇaniyato ’sādhāraṇaḥ | sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā, na hi nimittato grahītavyā |  sacen nimittato grahītavyā abhaviṣyat, na ceha śreṇikaḥ parivrājakaḥ śraddhām alapsyata |  tatra hi śreṇikaḥ parivrājakaḥ sarvajñajñāne adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ |  so ’vatīrya na rūpaṃ parigṛhṇīte | evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān | na vijñānaṃ parigṛhṇīte |  nāpi tatra prītisukhena tajjñānaṃ samanupaśyati |  nādhyātmaṃ rūpasya tajjñānaṃ samanupaśyati | na bahirdhā rūpasya tajjñānaṃ samanupaśyati | nādhyātmabahirdhā rūpasya tajjñānaṃ samanupaśyati | nāpy anyatra rūpāt tajjñānaṃ samanupaśyati |  evaṃ nādhyātmaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām | nādhyātmaṃ vijñānasya tajjñānaṃ samanupaśyati | na vahirdhā vijñānasya tajjñānaṃ samanupaśyati | nādhyātmavahirdhā vijñānasya tajjñānaṃ samanupaśyati | nāpy anyatra vijñānāt tajjñānaṃ samanupaśyati |  atra padaparyāye śreṇikaḥ parivrājako ’dhimuktaḥ | so ’tra sarvatra śraddhānusārī sarvajñajñāne dharmatāṃ pramāṇīkṛtya evam adhimukta iti |  tena na kaścid dharmaḥ parigṛhītaḥ | nāpi sa kaścid dharmo ya upalabdhaḥ, yaṃ gṛhṇīyān muñced vā | sa nirvāṇam api na manyate |  iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā yad rūpaṃ na parigṛhṇīte | evaṃ yad vedanāṃ saṃjñāṃ saṃskārān | yad vijñānaṃ na parigṛhṇīte |  na cāntarā parinirvāti, aparipūrṇair daśabhis tathāgatabalaiś caturbhis tathāgatavaiśāradyair aṣṭādaśabhiś ca āveṇikair buddhadharmaiḥ |  tasmād iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā veditavyā || 
de nas bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to || bcom ldan ’das (2) byang chub sems dpa’i ming gang lags pa ’di nyid bdag gis ma ’tshal ma dmigs yang dag par rjes su mi mthong ngo || shes rab kyi pha rol tu phyin pa yang ma ’tshal ma dmigs yang dag par rjes su mi mthong ngo ||  bcom ldan ’das bdag gis byang chub sems (3) dpa’i ming ’di nyid ma ’tshal ma dmigs yang dag par rjes su ma mthong shes rab kyi pha rol tu phyin pa yang ma ’tshal ma dmigs yang dag par rjes su ma mthong na byang chub sems dpa’ gang zhig shes rab kyi pha rol tu phyin pa gang la gdams shing rjes su bstan par bgyi | (4) bcom ldan ’das gang bdag gis dngos po ma ’tshal ma dmigs yang dag par rjes su ma mthong na | ming tsam gyis ’di lta ste byang chub sems dpa’ zhes ’du ba dang ’god par bgyid pa ni bdag gi glo ba la gcags lags so ||  bcom ldan ’das ’on kyang ming de yang (5) gnas pa ma lags shing mi gnas pa yang ma lags la gnas pa dang bral ba ma lags shing gnas pa dang bral ba ma lags pa yang ma lags so ||  de ci’i slad du zhe na | ming de ma mchis pa’i slad du’o ||  de ltar ming de gnas pa ma lags shing mi gnas pa yang ma lags la (6) gnas pa dang bral ba ma lags shing gnas pa dang bral ba ma lags pa yang ma lags so ||  bcom ldan ’das gal te de ltar shes rab kyi pha rol tu phyin pa zab mo bshad pa dang bstan pa dang nye bar bstan pa la byang chub sems dpa’ sems dpa’ chen po’i sems mi ’gong kun tu mi (7) zhum bag mi tsha | bag ’khums par mi ’gyur ’di’i yid phyir phyogs par mi bgyid bcom zhing phyir phyogs par mi ’gyur | mi dngang kun tu mi skrag kun tu skrag pa dang ldan par mi ’gyur zhing | lhag pa’i bsam pas mos pa’i byang chub sems dpa’ sems dpa’ chen po ni (4b1) shes rab kyi pha rol tu phyin pa dang ma bral bar rig par bgyi’o || phyir mi ldog pa’i byang chub sems dpa’i sa la gnas pa ste mi gnas pa’i tshul gyis legs par gnas pa lags so ||  bcom ldan ’das gzhan yang byang chub sems dpa’ sems dpa’ chen po shes rab kyi (2) pha rol tu phyin pa la spyod cing shes rab kyi pha rol tu phyin pa bsgom pas gzugs la gnas par mi bgyi’o || de bzhin du tshor ba la ma lags ’du shes la ma lags ’du byed rnams la ma lags rnam par shes pa la gnas par mi bgyi’o ||  ci’i slad du zhe na | gal te (3) gzugs la gnas na gzugs mngon par ’du byed pa la spyod kyi shes rab kyi pha rol tu phyin pa la spyod pa ma lags so || de bzhin du gal te tshor ba dang ’du shes dang ’du byed rnams dang gal te rnam par shes pa la gnas na rnam par shes pa mngon par ’du byad pa la spyad kyi (4) shes rab kyi pha rol tu phyin pa la spyod pa ma lags so ||  de ci’i slad du zhe na | mngon par ’du byed pa la spyod na shes rab kyi pha rol tu phyin pa yongs su ’dzin pa ma lags shes rab kyi pha rol tu phyin pa la rnal ’byor du bgyid pa yang ma lags shes rab kyi pha rol tu phyin pa yongs (5) su rdzogs par bgyid pa yang ma lags so ||  shes rab kyi pha rol tu phyin pa yongs su rdzogs par ma gyur na yongs su mi gzung ba yongs su gzung bas thams cad mkhyen pa nyid la nges par ’byung bar mi ’gyur ro ||  de ci’i slad du zhe na | shes rab kyi pha rol tu phyin pa la (6) gzugs yongs su gzung ba ma mchis so || de bzhin du shes rab kyi pha rol tu phyin pa la tshor ba dang ’du shes dang ’du byad rnams dang rnam par shes pa yongs su gzung ba ma mchis so ||  gzugs yongs su gzung ba ma mchis pa gang lags pa de ni gzugs ma lags | de bzhin (7) du tshor ba gang lags pa dang ’du shes gang lags pa dang | ’du byed rnams gang lags pa dang rnam par shes pa yongs su gzung ba ma mchis pa gang lags pa de ni rnam par shes pa ma lags te | shes rab kyi pha rol tu phyin pa de yang yongs su gzung ba ma mchis so ||  (5a1) de bzhin du byang chub sems dpa’ sems dpa’ chen pos shes rab kyi pha rol tu phyin pa ’di la spyad par bgyi’o ||  ’di yang byang chub sems dpa’ sems dpa’ chen po’i chos thams cad yongs su gzung ba ma mchis pa zhes bgyi ba’i ting nge ’dzin te (2) yangs pa mdun du bgyis pa tshad med par nges pa nyan thos dang rang sangs rgyas thams cad dang thun mong ma lags pa’o || thams cad mkhyen pa nyid de yang yongs su gzung ba ma mchis te | mtshan mar gzung ba ma lags so ||  gal te mtshan mar bzung bar gyur na kun (3) tu rgyu phreng ba can ’di la dad par mi ’gyur ba zhig na |  kun tu rgyu phreng ba can thams cad mkhyen pa’i ye shes ’di la mos nas dad pas rjes su ’brang zhing phyogs gcig pa’i ye shes kyis zhugs so ||  de zhugs nas kyang gzugs yongs su mi ’dzin to || de bzhin du tshor ba ma (4) lags ’du shes ma lags ’du byed rnams ma lags rnam par shes pa yongs su mi ’dzin to ||  de la shes pa de dga’ ba dang bde bar yang yang dag par rjes su mi mthong ngo ||  shes pa de nang gi gzugs kyi yin par yang dag par rjes su mi mthong ngo || shes pa de phyi rol (5) gyi gzugs kyi yin par yang dag par rjes su mi mthong || shes pa de phyi nang gi gzugs kyi yin par yang dag par rjes su mi mthong | shes pa de gzugs las gzhan du yang yang dag par rjes su mi mthong ngo ||  de bzhin du shes pa de nang gi tshor ba dang ’du shes dang ’du (6) byed rnams kyi ma yin | shes pa de nang gi rnam par shes pa’i yin par yang dag par rjes su mi mthong ngo || shes pa de phyi rol gyi rnam par shes pa’i yin par yang dag par rjes su mi mthong || shes pa de phyi nang gi rnam par shes pa’i yin par yang dag par rjes su mi mthong | (7) shes pa de rnam par shes pa las gzhan du yang yang dag par rjes su mi mthong ste |  tshig gi rnam grangs ’dis kun tu rgyu phreng ba can mos so || de thams cad mkhyen pa’i ye shes ’di la thams cad du dad pas rjes su ’brang zhing chos nyid tshad mar bgyis te ’di ltar mos pa (5b1) zhes bgyi’o ||  des chos gang yang yongs su ma bzung ngo || gang gzung ba’am gtang bar bgyi ba’i chos de gang yang ma dmigs so || de mya ngan las ’das par yang rlom sems su mi bgyid do ||  bcom ldan ’das ’di yang byang chub sems dpa’ sems (2) dpa’ chen po’i shes rab kyi pha rol tu phyin par rig par bgyi ste | gang gzugs yongs su mi ’dzin | de bzhin du gang tshor ba dang ’du shes dang ’du byed rnams dang gang rnam par shes pa yongs su mi ’dzin la |  de bzhin gshegs pa’i stobs bcu dang de bzhin gshegs (3) pa’i mi ’jigs pa bzhi dang sangs rgyas kyi chos ma ’dres pa bcwa brgyad rnams yongs su ma rdzogs par bar ma dor yongs su mya ngan las mi ’da’ ba ste |  de bas na bcom ldan ’das ’di yang byang chub sems dpa’ sems dpa’ chen po’i shes rab kyi pha rol tu phyin par (4) rig par bgyi’o || 
asa ho aïśpa suho[ti] [1-27] + + ? ya ◦ yatra ho bhaṃte bhag̱ava ◦ eda yeva ◦ bosisatvo ṇama ◦ ṇa vedami ◦ ṇa uvalahami ◦  aviṃdamaṇa ◦ aṇua‐​[1-28] + ? [ma] bosisatvo prañaparamidae ◦ anuśaśemi ◦ edod eya me bha(ṃ)te ◊ bhag̱ava ◦ [k]‍(o)‍[kaca] + + [1-29] + + + [labhamaṇa] ◦ ṇamadh(e)o karea bosisa[t]vo di ◦  avi ◊ ho vaṇa bhaṃte bhag̱a[va] [1-30] + + [a] iṭhido ◦ ṇa thido      saye hi bosi◊satvasa ◦ prañaparamida uadiśamaṇae ◦ ṇa oli + [1-31] + + + [sa]‍(ṃ)traso avajati ◦ thido bosisatvo ◦ niyudo ◦ avevaṭiae dhaṃdue ◦  puṇavaro bhaṃte bhag̱ava + + [1-32] + + + + + [para]midae caṃraṃtena ◦ rua ti no thadavo  saye rua ti staveti ruaavisaṃkhare caṃrati ◦ e + + [1-33] + + + + + + + + + + + + [saye vi]ñaṇaṃ ti stavati ◦ [viñanaavisaṃkhare carati  ta ki] + + + + + [1-34] + + + + + + + + + + + + + ? [pari]ghiṇati ◦    asa ho aaśpa śariputro aïśpa suhuti evaṃm aha ◦ kasa ? [1-35] + + + + + [ñaparamida] parighiṇati evaṃ vuto aïśpa suhuti aïśpa śariputro [eda]d oya ruo aüsa śari‐  [1-36] + + + + hi ? yo ruasa aparigraho ṇa so ruo ◦ evaṃ ve[d].[ṇa sa]ṃña saṃ[kha]ra [v]i[ñ]. + + [a]parigrahido ◦ [yo vi] + + [1-37] + + + + [viñaṇa ◦ sa vi prañaparamida ◦ aparig].[h].da  [ev]. [h]. + + + + + + + [sat]‍(v)e[ṇa] ma[hasa]‍(tv)e + [1-38] + + ? [caridav]o  [a]yaṃ bosisatvasa aparigra[h].[d]. [ṇa]‍(ma) [sa]‍(ma)‍[si] asadha[ra] ? [apar]‍(i)‍[g̱ahe] .[ra] ? [g̱a].[u] [1-39] + + [ñada] aparigrahida ◦ ta kisa [h]edu ◦ na hi sa ṇimitado vihatavo ◦                      [ava]ṃ pi bhaṃte bhag̱ava bosisatvasa [1-40] + + + + paramida ◦ 
                                                 
須菩提白佛言。我熟念菩薩心不可得。亦不可知處。亦不可見何所。  是菩薩般若波羅蜜。亦不能及説。亦不能逮説菩薩字。菩薩無有處處。了不可得。  亦無而出。亦無如入。亦無如住。亦無如止。  何以故。菩薩字了不可得故。  無如住無如止。  作是説般若波羅蜜。菩薩聞是心不懈倦。不難不恐不畏。以入阿惟越致中悉了知。不可復退  菩薩行般若波羅蜜。色不當於中住。痛痒思想生死識。不當於中住。  何以故。住色中爲行識。住痛痒思想生死識中爲行識。不當行識。設住其中者。爲不隨般若波羅蜜教。  何以故。行識故。是爲不行般若波羅蜜。  不行者。菩薩不得薩芸若。  舍利弗謂須菩提。菩薩當云何行般若波羅蜜得般若波羅蜜。須菩提言。菩薩行般若波羅蜜。色不受。痛痒思想生死識不受。  何以故不受。如影無所取。無所得故不受。  菩薩行般若波羅蜜。  一切字法不受。是故三昧無有邊。無有正。諸阿羅漢辟支佛。所不能及復次舍利弗。薩芸若不受。何以故。菩薩不當持想視薩芸若。  設想視者爲不了爲。如餘道人不信薩芸若。  何以故。反謂有身。正使餘道人信佛。信佛已。反持小道入佛道中。  入佛道中已不受。色痛痒思想生死識不受。  不受已亦未曉。尚未成。  亦不見慧。亦不於内見慧。亦不於外見慧。亦不於餘處見慧。  亦不於内痛痒思想生死識見慧。亦不於外痛痒思想生死識餘處見慧。亦不於餘處脱。  以學成就佛。了知從法中以脱去。  謂法等一泥洹。  菩薩莫作是行。莫内外視法。吁與般若波羅蜜等。一切無所受無所從。誰得法。無所持無所收。亦無所泥洹想。是故菩薩般若波羅蜜亦不受。色痛痒思想生死識亦不受。  亦不中道般泥洹。悉具十種力。四無所畏。佛十八事。  是故菩薩般若波羅蜜。 
善業白佛言。吾以爲菩薩者其不可見。名亦不可得[師云菩薩與名皆空當以何爲之説明度經也又所匡政皆不可見不可得者。當何爲菩薩説法欲以道匡政天下著欲之徒使其無爲邪見之行也]  如是世尊。所疑有著。吾與物也斯不可得一切[所疑謂有吾身與萬物也貲貨費耗皆非有得吾與萬物皆非已有難可常保也]但以名爲菩薩。[至于佛亦名也。]  然不住不住[佛與菩薩在世間但名耳其法意非住也不住者以權著也]  所以者何。名不可得。  是故名者非住非不住。[名者猶水中月像也]  若爲菩薩説深明度意。不移不捨不疲不息不有惡難。 不驚不怛不以恐受。以體解而性入[性與道倶如合符契也]是爲住不退轉。應於無處當以知此。  又妙世尊[師云妙者此經義甚深妙也]菩薩修行明度無極不以色住[不倚此色身住也]於痛想行不以識住[不以名身任也]  所以者何。若止於色爲造色行[是爲甫始主作生無身業也]止痛想行爲造識[斯又甫欲與造邪識之行始衆生矣]非爲應受[非如法受也]  明度無極不造行爲應受識不造色行是爲應受明度矣  受此其不具足明度無極。終不得一切知[於斯經中有邪想行如毛髮謂之不具終不得作佛也]  秋露子曰。菩薩何行而受明度。善業曰。以不取色。[取着也不着於色也]不取痛想行識。所以者 何。色無彼受。痛想行識無有彼受。  若此色無彼受爲非色。痛想行識無有彼受爲非識。明度之道無有彼受。[所以者何。吾受如取影無所得。]  是爲明度無極之行也。  是名曰菩薩大士諸法無受之定[我於世間所受如夢如影影爲無所得也]場廣趣大而無有量。一切弟子諸縁一覺所不能持也[教順之場極廣所趣之道極大四等弘普周遍無極畢央濟衆苦痛難忍甘心進擢志大不權弟子若佛所不能究竟曰不能持矣]又一切知亦無彼受[師云一切知佛也唯佛得無不知]所以者何。無想見故。  若想見者終不得此爲。若異學先泥之信不得一切知。  彼先泥信解道學度入慧。  亦不取色。不取痛想行識。  不從色見慧。  不内色見慧。不外色見慧。不内外色見慧。不以異色見慧。  於痛想行如上説不從識。不以内外異識見慧。  如是究暢從信解得道地。法意作量以爲脱。  便無受無獲[無受不復受五盛陰想無獲無復罪福故言無所獲矣]已受解得度滅[已受解者謂八正道及正解正智爲意已受無復思想爲已得應義也]明度不爲智想。  如是世尊雖菩薩於是道不取色痛想行識。  亦不中道滅度。而具如來十力四無所畏佛十八不絶 之法也[菩薩得明度意見空甫修佛事以其力無畏十八法成相好嚴佛刹不違本願欲度十方不中道滅度也]   
須菩(27)提白佛言。世尊。我不得不見菩薩。  當教何等(28)菩薩般若波羅蜜。世尊。我不見菩薩法來去。(29)而與菩薩作字言。是菩薩我則疑悔。  世尊。又(537c1)菩薩字無決定無住處。  所以者何。是字無所(2)有故。  無所有亦無定無處。  若菩薩聞是事。不(3)驚不怖不沒不退。當知是菩薩畢竟住不退(4)轉地。住無所住。  復次世尊。菩薩行般若波羅(5)蜜時。不應色中住。不應受想行識中住。  何以(6)故。若住色中爲作色行。若住受想行識中。爲(7)作識行。  若行作法。則不能受般若波羅蜜。不(8)能習般若波羅蜜。  不具足般若波羅蜜。則不(9)能成就薩婆若。  何以故。色無受想。受想行識(10)無受想。  若色無受則非色。受想行識無受則(11)非識。般若波羅蜜亦無受。  菩薩應如是學行(12)般若波羅蜜。  是名菩薩諸法無受三昧廣大(13)無量無定。一切聲聞辟支佛所不能壞。何以故(14)是三昧不可以相得。  若是三昧可以相得。先(15)尼梵志。於薩婆若智不應生信。  先尼梵志以(16)有量智入是法中。  入已不受色。不受受想行(17)識。  是梵志不以得門見。  是智不以内色見。(18)是智不以外色見。是智不以内外色見。是智(19)亦不離内外色見。  是智不以内受想行識見。(20)是智不以外受想行識見。是智不以内外受(21)想行識見。是智亦不離内外受想行識見。  是(22)智先尼梵志信解薩婆若智。以得諸法實相(23)故得解脱。  得解脱已。於諸法中無取無捨。乃(24)至涅槃亦無取無捨。  世尊。是名菩薩般若波(25)羅蜜。不受色不受受想行識。  雖不受色不受(26)受想行識。未具足佛十力四無所畏十八不共(27)法。終不中道而般涅槃。   
Subhuti: I who do not find anything to correspond to the word ‘Bodhisattva,’ or the words ‘perfect wisdom,’ – which Bodhisattva should I then instruct and admonish in which perfect wisdom?  It would surely be regrettable if I, unable to find the thing itself, should merely in words cause a Bodhisattva to arise and to pass away.  Moreover, what is thus designated is not continuous nor not-continuous, not discontinuous or not-discontinuous.  And why? Because it does not exist.  That is why it is not continuous nor not-continuous, not discontinuous or not-discontinuous.  A Bodhisattva who does not become afraid when this deep and perfect wisdom is being taught (8) should be recognized as not lacking in perfect wisdom, as standing at the irreversible stage of a Bodhisattva, standing firmly, in consequence of not taking his stand anywhere.  Moreover, a Bodhisattva who courses in perfect wisdom and develops it, should not stand in form, etc.  Because, when he stands in form, etc., he courses in its formative influences, he cannot gain perfect wisdom, nor exert himself upon it, nor fulfil it.    When he does not fulfil perfect wisdom, he cannot go forth to all-knowledge, so long as he remains one who tries to appropriate the essentially elusive.  For in perfect wisdom form is not appropriated.  But the non-appropriation of form, etc., is not form, etc. And perfect wisdom also cannot be appropriated.  It is thus that a Bodhisattva should course in this perfect wisdom.  This concentrated insight of a Bodhisattva is called ‘the non-appropriation of all dharmas.’ It is vast, noble, unlimited and steady, not shared by any of the Disciples or Pratyekabuddhas. The state of all-knowledge itself cannot be taken hold of, because it cannot be seized through a sign.  If it could be seized through a sign, then Srenika, the Wanderer, would not have gained faith in this our religion.  Srenika, the Wanderer, believed resolutely in this cognition of the all-knowing, and as a ‘faith-follower’ he (9) entered on a cognition with a limited scope.  He did not take hold of form, etc.  Nor did he review that cognition with joyful zest and pleasure.  He viewed it neither as inside form, etc., nor as outside, nor as both inside and outside,  nor as other than form, etc.  In this scripture passage, Srenika, the Wanderer, as one who always resolutely believes in this cognition of the all-knowing, is called a faith-follower.  so that he did not take hold of any dharma, nor apprehend any dharma, which he could have appropriated or released. He did not even care about Nirvana.  This also should be known as a Bodhisattva’s perfect wisdom, that he does not take hold of form, etc.,  and that he does not enter Nirvana midway, before he has realized the ten powers of a Tathagata, his four grounds of self-confidence, and the eighteen dharmas peculiar to a Buddha.  Therefore this too should be known as a Bodhisattva’s perfect wisdom. 
punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam - katamaiṣā prajñāpāramitā? kasya caiṣā prajñāpāramitā? kiṃ yo dharmo na vidyate nopalabhyate, sā prajñāpāramiteti? saced evam upaparīkṣamāṇaḥ evam upanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādam āpadyate, nāsya vipṛṣṭhībhavati mānasam, na bhagnapṛṣṭhībhavati, notrasyati na saṃtrasyati na saṃtrāsam āpadyate, avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ || 
bcom ldan ’das gzhan yang byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa la spyod cing shes rab kyi pha rol tu phyin pa la bsgom pas ’di ltar nye bar brtag cing ’di ltar nges par bsam par bgyi ste | shes rab kyi pha rol tu (5) phyin pa ’di gang yin shes rab kyi pha rol tu phyin pa ’di gang gi yin | ci chos gang med pa dang mi dmigs pa de shes rab kyi pha rol tu phyin pa yin nam zhes | gal te de ltar nye bar brtags de ltar nges par bsams na | mi ’god kun tu mi zhum bag mi tsha | bag ’khums (6) par mi ’gyur ’di’i yid phyir phyogs par mi bgyid bcom zhing phyir phyogs bar mi ’gyur | mi dngang kun tu mi skrag kun tu skrag pa dang ldan par mi ’gyur na byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa dang ma bral bar rig par bgyi’o || 
puṇavaro bhaṃte bhag̱ava bosisatveṇa mahasatveṇa prañaparamidae caraṃteṇa ◦ evaṃ uva‐​[1-41] + + + + + + + + + + + + [p].[ñ].[para]‍(mi)‍[da] kaseṣa prañaparamida ◦ ki yo dhaṃmo na vijati na labhati ◦ sa prañaparami‐​[1-42] + + + + + + + [na sa]ṃ[tra]sati ? ? [ma].o [avirahito bosisat]v[o prañapara]‍(m)‍[idae 
 
菩薩已入般若波羅蜜中行。當作是視何所。是般若波羅蜜在何所。般若波羅蜜中法。了不能得。了不能知處。是故般若波羅蜜。菩薩當作是念。聞是不懈不却不恐不畏不難。知是菩薩不離般若波羅蜜。菩薩當了知如是。 
又菩薩大士行明度無極當以觀此何等是智慧。何所爲明度。何以明諸法無所從得[師云不從内色外色内外痛想行見惠是爲無所從得也]是故謂之明度無極。如是觀省察思惟。不驚不怛不移不疲。如是菩薩爲不中休明度無極以知此。 
復次世尊。菩薩行般(28)若波羅蜜。應如是思惟。何等是般若波羅蜜。(29)是誰般若波羅蜜。若法不可得。是般若波羅(538a1)蜜耶。若菩薩作是思惟。觀時不驚不畏不怖(2)不沒不退。當知是菩薩不離般若波羅蜜行 
(10) Further, a Bodhisattva who courses in perfect wisdom and develops it, should consider and meditate on what that perfect wisdom is, on him who has it, and on this perfect wisdom as a dharma which does not exist, which cannot be apprehended. When these considerations do not make him afraid, then he is to be known as a Bodhisattva who possesses perfect wisdom. 
atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat - kiṃ kāraṇam āyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ? yadā rūpam eva virahitaṃ rūpasvabhāvena, evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva, yadā vijñānam eva virahitaṃ vijñānasvabhāvena, yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena, yadā sarvajñataiva virahitā sarvajñatāsvabhāvena || 
de (7) nas tshe dang ldan pa shā ri’i bus tshe dang ldan pa rab ’byor la ’di skad ces smras so || tshe dang ldan pa rab ’byor ’di ltar gang gi tshe gzugs nyid gzugs kyi ngo bo nyid dang bral ba | de bzhin du gang gi tshe tshor ba nyid dang ’du shes nyid dang | ’du byed rnams nyid dang de bzhin du ’di ltar gang (6a1) gi tshe rnam par shes pa nyid kyang rnam par shes pa’i ngo bo nyid dang bral ba | gang gi tshe shes rab kyi pha rol tu phyin pa nyid kyang shes rab kyi pha rol tu phyin pa’i ngo bo nyid dang bral ba | gang gi tshe thams cad mkhyen pa nyid kyang thams cad mkhyen pa’i ngo bo nyid dang (2) bral ba yin na de ci’i phyir byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa dang ma bral bar rig par bya | 
asa h]o [S]u + + [1-43]? [edad] oya ◦ kiṃkaraṇo avirahido bosisatvo prañaparamidae ◦ 
 
舍利弗謂須菩提。菩薩何因曉般若波羅蜜。色離本色。痛痒思想生死識離本識。般若波羅蜜離本般若波羅蜜。 
秋露子曰。何故菩薩知己休止。爲如於色休色本性。於痛想行休識本性。明度無極休識本性[色之本性着復著起復起五陰悉爾菩薩於五陰休其本性不着起也]明度無極休智本性。 
(3)爾時舍利弗語須菩提。若色離色性。受想行(4)識離識性。般若波羅蜜離般若波羅蜜性者。(5)何故説菩薩不離般若波羅蜜行。 
Sariputra: How can a Bodhisattva be known as possessing perfect wisdom, when the very form does not possess the own-being of form, etc.; when perfect wisdom does not possess the own-being of perfect wisdom; when the very all-knowledge does not possess the own-being of all-knowledge? 
(6) evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat - evam etad āyuṣman śāriputra evam etat |  rūpam evāyuṣman śāriputra virahitaṃ rūpasvabhāvena | evaṃ vedanaiva saṃjñaiva saṃskārā eva | vijñānam evāyuṣman śāriputra virahitaṃ vijñānasvabhāvena |  prajñāpāramitaiva āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena |  sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena |  prajñāpāramitālakṣaṇenāpi prajñāpāramitā virahitā |  lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitam |  lakṣyasvabhāvenāpi lakṣyaṃ virahitam |  svabhāvalakṣaṇenāpi svabhāvo virahitaḥ || 
de skad ces smras pa dang | tshe dang ldan pa rab ’byor gyis tshe dang ldan pa shā ri’i bu la ’di skad ces smras so || tshe dang ldan pa shā ri’i (3) bu de de bzhin no ||  de de bzhin te | shā ri’i bu gzugs nyid gzugs kyi ngo bo nyid dang bral ba’o || de bzhin du tshor ba nyid dang ’du shes nyid dang ’du byed rnams nyid dang de gzhin du rnam par shes pa nyid kyang tshe dang ldan pa shā ri’i bu rnam par shes pa’i ngo bo nyid dang bral ba’i  (4) tshe dang ldan pa shā ri’i bu shes rab kyi pha rol tu phyin pa nyid kyang shes rab kyi pha rol tu phyin pa’i ngo bo nyid dang bral ba’o ||  tshe dang ldan pa shā ri’i bu thams cad mkhyen pa nyid kyang thams cad mkhyen pa’i ngo bo nyid dang bral ba’o ||  shes rab kyi pha rol tu phyin pa ni shes (5) rab kyi pha rol tu phyin pa’i mtshan nyid dang yang bral ba’o ||  mtshan nyid ni mtshan nyid kyi ngo bo nyid dang yang bral ba’o ||  mtshan nyid kyi gzhi yang mtshan nyid kyi gzhi’i ngo bo nyid dang yang bral ba’o |  ngo bo nyid ni ngo bo nyid kyi mtshan nyid dang yang bral ba’o || 
evaṃ vuto aïśpa suh[u]‐​[1-44] + + + + + + + [e]dad oya  ruo yeva aüsa śariputra virahido ruasvabhaveṇa ◦ eva vedaṇa saṃña saṃkhara ◦ viñaṇo [1-45] + + + + + [ri]putra virahido viñaṇasvabhaveṇa  prañaparamida yeva aüsa śariputra vira[hi]da prañaparami‐​[1-46] + + + + +           
               
須菩提言。如是。               
善業曰。如是賢者。  其於色也休色自然[菩薩學明度本心欲分別知望得惠當休是欲知望之想無所復起也]於痛想行休識自然。  明度無極休識自然。  明度無極休智自然。[行此道者於智休止。]智之自然者休矣[於五陰中皆休其自起不復起矣]    相休止。相之自然者休矣。     
須菩提言。(6)如是舍利弗。  色離色性。受想行識離識性。  般(7)若波羅蜜離般若波羅蜜性。          是法皆離自性。(8)性相亦離。 
Subhuti: It is so, Sariputra.  Form itself does not possess the own-being of form, etc.      Perfect wisdom does not possess the mark (of being) ‘perfect wisdom.’  A mark does not possess the own-being of a mark.  The marked does not possess the own-being of being marked,  and own-being does not possess the mark of [being] own-being. 
evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat - kiṃ punar āyuṣman subhūte yo bodhisattvo mahāsattvo ’tra śikṣiṣyate, sa niryāsyati sarvajñatāyām? āyuṣmān subhūtir āha - evam etad āyuṣman śāriputra, evam etat | yo bodhisattvo mahāsattvo ’tra śikṣiṣyate, sa niryāsyati sarvajñatāyām |  tat kasya hetoḥ? ajātā hy anirjātā1 hy āyuṣman śāriputra sarvadharmāḥ |  evaṃ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati |  yathā yathā sarvajñatā āsannībhavati, tathā tathā sattvaparipācanāya kāyacittapariśuddhir lakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ | buddhaiś ca samavadhānaṃ bhavati |  evaṃ ca punar āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvajñatāyā āsannībhavati || 
de skad ces (6) smras pa dang | tshe dang ldan pa shā ri’i bas tshe dang ldan ba rab ’byor la ’di skad ces smras so || tshe dang ldan pa rab ’byor yang ci byang chub sems dpa’ sems dpa’ chen po gang ’di la slob par ’gyur ba de thams cad mkhyen pa nyid la nges par ’byung bar ’gyur ram | (7) tshe dang ldan pa rab ’byor gyis smras pa tshe dang ldan pa shā ri’i bu de de bzhin no de de bzhin to | byang chub sems dpa’ sems dpa’ chen po gang ’di la slob par ’gyur ba de thams cad mkhyen pa nyid la nges par ’byung bar ’gyur ro ||  de ci’i phyir zhe na | tshe dang ldan pa (6b1) shā ri’i bu chos thams cad ni nges par ’byung ba med cing ma skyes pa’o ||  tshe dang ldan pa shā ri’i bu de ltar spyod pa’i byang chub sems dpa’ sems dpa’ chen po ni thams cad mkhyen pa nyid la nye bar ’gyur ro ||  ci lta ci ltar thams cad mkhyen pa nyid la nye bar (2) gyur pa de lta de ltar sems can yongs su smin pa’i phyir | lus dang sems yongs su dag pa dang mtshan yongs su dag pa dang sangs rgyas kyi zhing yongs su dag pa dang sangs rgyas dang nye bar yang ’gyur ro ||  tshe dang ldan pa shā ri’i bu byang chub sems dpa’ sems (3) dpa’ chen po de ltar shes rab kyi pha rol tu phyin pa la spyod pa ni thams cad mkhyen pa nyid la nye ba yin no || 
+ + + + + + + + + + [edad oya] + + + + + + + [b]o[sisatvo] (a)‍[t]‍(ra) [śikṣiśati] ? + + + + + + + [1-47] + + + + + (aï)śpa subhuti edad o[ya] evam edo aüsa śari[p]u + + + + + + + + + [1-48] + + + + + sisatvo atra [śikṣiśati sa ṇiya]ïśati sarvañadae ◦  ta kisa hedu aniyada a[jato saṃrvadhaṃ]ma  [1-49] + + + + + [si]satvasa mahasatvasa ◦ sarvañuda abhasaṃṇa bhavati ◦    ayaṃ puṇu bosisatvo mahasatvo prañaparami‐​[1-50] + + + + + + + [a]bhaśibhavati 
         
舍利弗言。善哉須菩提。菩薩設使出是中。便自致薩芸若。須菩提言。如是菩薩出是中。便自致薩芸若。  何以故。薩芸若無所從生無所從生。  如是菩薩疾近作佛。    菩薩行般若波羅蜜。於薩芸若中無所罣礙。舍利弗言。善哉。 
秋露子曰。善哉善哉其學此者必出一切智[行此道者休其欲之心即知心自起者皆休止也]善業曰。然菩薩學此出一切知。  所以者何其於諸法無出無生。  如是學故逮得佛坐[學如此者必從生死之出成佛一切知矣]    菩薩履行明度無極。 
舍利弗言。若菩薩於是中學。能成(9)就薩婆若耶。須菩提言如是。舍利弗。菩薩如(10)是學者。能成就薩婆若。  所以者何。一切法無(11)生無成就故。  若菩薩如是行者。則近薩婆(12)若     
(11) Sariputra: Nevertheless, the Bodhisattva who trains in this will go forth to all-knowledge? Subhuti: He will.  Because all dharmas are unborn, and do not go forth.  When he courses thus, a Bodhisattva comes near to all-knowledge.  To the extend that he comes near to all-knowledge, his body, thought and marks shall become perfectly pure, for the sake of maturing beings, and he shall meet with the Buddhas.  It is thus that a Bodhisattva who courses in perfect wisdom comes near to all-knowledge. 
punar aparam āyuṣmān subhūtir bodhisattvaṃ mahāsattvam ārabhyaivam āha - saced rūpe carati, nimitte carati | saced rūpanimitte carati, nimitte carati | saced rūpaṃ nimittam iti carati, nimitte carati |  saced rūpasyotpāde carati, nimitte carati |  saced rūpasya nirodhe carati, nimitte carati |  saced rūpasya vināśe carati, nimitte carati |  saced rūpaṃ śūnyam iti carati, nimitte carati |  ahaṃ carāmīti carati, nimitte carati |  ahaṃ bodhisattva iti carati, nimitte carati |  ahaṃ bodhisattva iti hy upalambha eva sa carati |  evaṃ saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu | saced vijñāne carati, nimitte carati |  saced vijñānanimitte carati, nimitte carati saced vijñānaṃ nimittam iti carati, nimitte carati |  saced vijñānasyotpāde carati, nimitte carati | saced vijñānasya nirodhe carati, nimitte carati | saced vijñānasya vināśe carati, nimitte carati | saced vijñānaṃ śūnyam iti carati, nimitte carati |  ahaṃ carāmīti carati, nimitte carati |  ahaṃ bodhisattva iti carati, nimitte carati |  ahaṃ bodhisattva iti hy upalambha eva sa carati |  sacet punar asyaivaṃ bhavati - ya evaṃ carati, sa prajñāpāramitāyāṃ carati, sa prajñāpāramitāṃ bhāvayatīti, nimitta eva sa carati | ayaṃ bodhisattvo ’nupāyakuśalo veditavyaḥ || 
gzhan yang tshe dang ldan pa rab ’byor gyis byang chub sems dpa’ sems dpa’ chen po las brtsams te ’di skad ces smras so || gal te gzugs la spyod na (4) mtshan ma la spyod do || gal te gzugs kyi mtshan ma la spyod na mtshan ma la spyod do || gal te gzugs mtshan ma’o snyam du spyod na mtshan ma la spyod do ||  gal te gzugs kyi skye ba la spyod na mtshan ma la spyod do ||  gal te gzugs kyi ’gag pa la spyod na mtshan ma la (5) spyod do ||  gal te gzugs kyi ’jig pa la spyod na mtshan ma la spyod do ||  gal te gzugs stong ba’o snyam du spyod na mtshan ma la spyod do ||  bdag spyod do snyam du spyod na mtshan ma la spyod do ||  bdag byang chub sems dpa’o snyam du spyod na mtshan ma la spyod do ||  bdag byang chub (6) sems dpa’o snyam na de dmigs pa nyid la spyod do ||  de bzhin du gal te tshor ba dang | ’du shes dang ’du byed rnams dang gal te rnam par shes pa la spyod na mtshan ma la spyod do ||  gal te rnam par shes pa’i mtshan ma la spyod na mtshan ma la spyod do || gal te rnam par shes (7) pa mtshan ma’o snyam du spyod na mtshan ma la spyod do ||  gal te rnam par shes pa’i skye ba la skyod na mtshan ma la spyod do || gal te rnam par shes pa’i ’gag pa la spyod na mtshan ma la spyod do || gal te rnam par shes pa’i ’jig pa la spyod na mtshan ma la spyod do || gal te rnam (7a1) par shes pa stong ba’o snyam du spyod na mtshan ma la spyod do ||  bdag spyod do snyam du spyod na mtshan ma la spyod do ||  bdag byang chub sems dpa’o snyam du spyod na mtshan ma la spyod do ||  bdag byang chub sems dpa’o snyam na de dmigs pa nyid la spyod do ||  (2) gal te yang de ’di snyam du gang de ltar spyod pa de ni shes rab kyi pha rol tu phyin pa la spyod pa ste de ni shes rab kyi pha rol tu phyin pa sgom par byed pa yin no snyam du sems na de mtshan ma nyid la spyod pa ste | byang chub sems dpa’ ’di ni thabs mi mkhas par rig par bya’o || 
punavaro aïśpa suhuti bosisatvo aradhva evaṃ aha ◦ saye ruve carati    [1-51] + + + + + + + + + + ? [ṇ]‍(i)‍[miti cara]ti  [say]‍(e) [r]‍(uva)‍[sa viṇa]śe carati ṇimiti carati  roo su‐​[1-52] + + + + [ra]ti  ahaṃ carami ti ? + + +    + + labha carati  pialo eva vedana saṃña saṃkhara saye viñaṇe carati + + + + [1-53] + + + +    [saye] viñaṇasa upade carati ṇimiti carati saye viñaṇasa viṇaśe carati ? + + + [rati] ? [1-54] + + + + ṇ[i]miti carati  ahaṃ carami ti ◦    ualaṃbhe carati ◦◦◦  ayaṃ bosisatvo mahasatvo [ṇimita] yeva [1-55] + + + + + + + + + + [eva]‍(ṃ) [carati so prañaparamidae carat]i prañaparamida bhaveti ṇimita [1-56] + + + + + + + + + + + + + + + + + + + + + + + + 
                             
菩薩精進作是語。設使行色爲行想。  設生色行爲行想。設觀色行爲行想。  設滅色行爲行想。    設空色行爲行想。        設識行立欲得爲行想。痛痒思想生死識行爲行想。    生識行爲行想。觀識行爲行想。滅識行爲行想。空識行爲行想。        如是菩薩爲反行想。作是守行者爲不守般若波羅蜜。爲不行般若波羅蜜。若想行者菩薩護行。當莫隨其中。 
若行色爲想行。若行色占爲想行。若行色不占爲想行。  若行色興爲想行。  若行色敗爲想行。若行色滅爲想行。  See the previous record (The first one)  若行色思爲想行。若行色空爲想行。若行色非身爲想行。        痛想行識如上説皆爲想行。若識有是吾當行欲得。行設有是如是行。如是惟爲惟行[師云説色如此痛想行識亦如色説也]            此道爲是菩薩大士。爲行得想之行。無善權方便以爲休於明度無極[此上章皆爲三界生死不合明度大智之道也] 
(13)爾時須菩提語舍利弗言。菩薩若行色行爲(14)行相。  若生色行爲行相。  若滅色行爲行相。  若(15)壞色行爲行相。  若空色行爲行相。  我行是(16)行亦是行相。      若行受想行識行爲行相。    若生(17)識行爲行相。若滅識行爲行相。若壞識行爲(18)行相。若空識行爲行相。  我行是行亦是行相。      (19)若作是念。能如是行者。是行般若波羅蜜。亦(20)是行相。當知是菩薩未善知方便。 
Subhuti said further concerning the Bodhisattva: He courses in a sign when he courses in form, etc., or in the sign of form, etc., or in the idea that ‘form is a sign,’  or in the production of form,  or in the stopping  or destruction of form,  or in the idea that ‘form is empty,’  or ‘I course,’  or ‘I am a Bodhisattva.’  For he actually courses in the idea ‘I am a Bodhisattva’ as a basis.              (12) Or, when it occurs to him ‘he who courses thus, courses in perfect wisdom and develops it,’ – he courses only in a sign. Such a Bodhisattva should be known as unskilled in means. 
atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat - kathaṃ punar āyuṣman subhūte caran bodhisattvo mahāsattvaś carati prajñāpāramitāyām? evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāriputram etad avocat - saced āyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati, na rūpanimitte carati, na rūpaṃ nimittam iti carati, na rūpasyotpāde carati, na rūpasya nirodhe (7) carati, na rūpasya vināśe carati, na rūpaṃ śūnyam iti carati, nāhaṃ carāmīti carati, nāhaṃ bodhisattva iti carati |  evaṃ sacen na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu |  sacen na vijñāne carati, na vijñānanimitte carati, na vijñānaṃ nimittam iti carati, na vijñānasyotpāde carati, na vijñānasya nirodhe carati, na vijñānasya vināśe carati, na vijñānaṃ śūnyam iti carati, nāhaṃ carāmīti carati, nāhaṃ bodhisattva iti carati |  sacet punar nāsyaivaṃ bhavati - ya evaṃ carati, sa prajñāpāramitāyāṃ carati, sa prajñāpāramitāṃ bhāvayatīti |  evaṃ caran bodhisattvo mahāsattvaś carati prajñāpāramitāyām |  sa hi caraṃś carāmīti nopaiti, na carāmīti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti, cariṣyāmīti nopaiti, na cariṣyāmīti nopaiti, cariṣyāmi ca na cariṣyāmi ceti nopaiti, naiva cariṣyāmi na cariṣyāmīti nopaiti |  tat kasya hetor nopaiti? sarvadharmā hy anupagatā anupāttāḥ |  ayam ucyate sarvadharmānupādāno nāma samādhir bodhisattvasya mahāsattvasya, vipulaḥ puraskṛto ’pramāṇaniyato ’sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ |  anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate || 
de (3) nas tshe dang ldan pa shā ri’i bus | tshe dang ldan pa rab ’byor la ’di skad ces smras so || tshe dang ldan pa rab ’byor yang byang chub sems dpa’ sems dpa’ chen po ci ltar spyod na shes rab kyi pha rol tu phyin pa la spyod pa yin | de skad ces smras pa dang | tshe dang ldan pa rab (4) ’byor gyis tshe dang ldan pa shā ri’i bu la ’di skad ces smras so || tshe dang ldan pa shā ri’i bu gal te byang chub sems dpa’ sems dpa’ chen po gzugs la mi spyod | gzugs kyi mtshan ma la mi spyod | gzugs mtshan ma’o snyam du mi spyod | gzugs kyi skye ba la mi spyod | (5) gzugs kyi ’gag pa la mi spyod | gzugs kyi ’jig pa la mi spyod | gzugs stong pa’o snyam du mi spyod | bdag spyod do snyam du mi spyod | bdag byang chub sems dpa’o snyam du mi spyod | bdag byang chub sems dpa’o snyam du dmigs pa la mi spyod pa dang |  de bzhin du (6) gal te tshor ba la ma yin | ’du shes la ma yin | ’du byed rnams la ma yin |  gal te rnam par shes pa la mi spyod | rnam par shes pa’i mtshan ma la mi spyod | rnam par shes pa mtshan ma’o snyam du mi spyod | rnam par shes pa’i skye ba la mi spyod | rnam par shes pa’i ’gag (7) pa la mi spyod | rnam par shes pa ’jig pa la mi spyod | rnam par shes pa stong pa’o snyam du mi spyod | bdag spyod do snyam du mi spyod do || bdag byang chub sems dpa’o snyam du mi spyod | bdag byang chub sems dpa’o snyam du dmigs pa la mi spyod cing |  gal te (7b1) yang de ’di snyam du gang de ltar spyod pa de ni shes rab kyi pha rol tu phyin pa la spyod pa ste | de ni shes rab kyi pha rol tu phyin pa sgom par byed pa yin no snyam du mi sems pa ste |  da ltar spyod pa’i byang chub sems dpa’ sems dpa’ chen po ni shes rab kyi pha rol tu phyin pa la (2) spyod pa yin no ||  de spyod kyang spyod do snyam du nye bar mi rtogs | mi spyod do snyam du nye bar mi rtogs | spyod kyang spyod la mi spyod kyang mi spyod do snyam du nye bar mi rtogs | spyod pa yang ma yin la mi spyod pa yang ma yin no snyam du nye bar mi rtogs | spyad par bya ba’o snyam du yang nye bar mi (3) rtogs | spyad par mi bya’o snyam du yang nye bar mi rtogs | spyad par bya ba yang yin la spyad par mi bya ba yang yin no snyam du nye bar mi rtogs | spyad par bya ba yang ma yin la spyad par mi bya ba yang ma yin pa nyid do snyam du nye bar mi rtogs so ||  de ci’i phyir zhe na | chos thams cad ni nye (4) bar ma rtogs shing ma zin pas so ||  ’di ni byang chub sems dpa’ sems dpa’ chen po’i ting nge ’dzin chos thams cad len pa med pa zhes bya ba ste | yangs pa mdun du byas pa tshad med par nges pa nyan thos dang rang sangs rgyas thams cad dang thun mong ma yin pa’o ||  ting nge (5) ’dzin ’dis gnas pa’i byang chub sems dpa’ sems dpa’ chen po ni myur du bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya’o || 
+ + + + + + + [r]ip[u]tra a ? [sa]                 
                 
舍利弗謂須菩提。菩薩當云何行般若波羅蜜。須菩提言。不行色。不生色行。不觀色行。不滅色行。不空色行。  不痛痒思想生死識行。  不生識行。不觀識行。不滅識行。不空識行。不行色。不色想行。不色生行。不色觀行。不識滅行。不識空行。      亦無見亦無行。亦無見行。無行無見。亦復無行。亦無止行。如是爲無見。  何以故。一切法無所從來亦無所持。  菩薩摩訶薩一切字法不受字。是故三昧無有邊無有正。諸阿羅漢辟支佛所不能及知。  菩薩摩訶薩隨三昧者。疾得作佛 
秋露子曰。菩薩何行爲無想無得行。有善權方便而不休於明度無極。答曰。不行色。不行色占。不行色興。不行色敗。不行色滅。不行色想。不行色空。不行色非身。  痛想行識如上説不有是[師云不以有識知有此想也]  吾當得行是行。不有是此行惟爲行此道。  如是行菩薩大士爲無想無得行。爲有善權方便而不休於明度無極[不以識知有此相應於明度無極也右此章所説無想無得之行也]  又菩薩大士行明度無極。  又菩薩大士行明度無極。於此不近爲不行不近行[師云菩薩於此五陰念無所依近爲不行者謂無所行也]不行不近[菩薩意不近行亦不行不近以爲眞]亦不行[亦不行如此也]斯不否行。斯不近行。斯不近不行。斯亦不近於行不行於不近。於不行不否行。於不近[如此上謂意上事亦不離此上意矣]  秋露子曰。何故不近。善業曰。如諸法無所近無從度。  是名菩薩大士[不著行亦不斷行者爲生死斷爲泥能護此兩意是名爲特曉明度善權也]一切諸法無度之定[如十二因縁皆空如無想可近者不着不縛故無得道也]場曠趍大而無有量。一切弟子諸縁一覺所不能持。  行斯定者疾得無上正眞之道。爲無不覺乘佛聖旨。 
舍利弗語(21)須菩提。今菩薩云何行。名爲行般若波羅蜜(22)須菩提言。若菩薩不行色。不行色生不行色(23)滅。不行色壞不行色空。  不行受想行識。  不行(24)識生不行識滅。不行識壞不行識空。  是名行(25)般若波羅蜜。  See the next record  不念行般若波羅蜜。不念不行。不念行不行。亦不念非行非不行。是名行般(27)若波羅蜜。  所以者何。一切法無受故。  是名(28)菩薩諸法無受三昧廣大無量無定。一切聲(29)聞辟支佛所不能壞。  菩薩行是三昧。疾得阿(538b1)耨多羅三藐三菩提。 
Sariputra: How then must a Bodhisattva course if he is to course in perfect wisdom? Subhuti: He should not course in the skandhas, nor in their sign, nor in the idea that ‘the skandhas are signs,’ nor in the production of the skandhas, in their stopping or destruction, nor in the idea that ‘the skandhas are empty,’ or ‘I course,’ or ‘I am a Bodhisattva.’      And (13) it should not occur to him, ‘he who courses thus, courses in perfect wisdom and develops it.’    He courses but he does not entertain such ideas as ‘I course,’ ‘I do not course,’ ‘I course and I do not course,’ ‘I neither course nor do I not course,’ and the same [four] with ‘I will course.’  He does not go near any dharma at all, because all dharmas are unapproachable and unappropriable.  The Bodhisattva then has the concentrated insight ‘Not grasping at any dharma’ by name, vast, noble, unlimited and steady, not shared by any of the Disciples or Pratyekabuddhas.  When he dwells in this concentrated insight, a Bodhisattva will quickly win the full enlightenment 
buddhānubhāvena āyuṣmān subhūtiḥ sthavira evam āha - vyākṛto ’yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāyāṃ samyaksaṃbodhau, yo ’nena samādhinā viharati |  sa tam api samādhiṃ na samanupaśyati, na ca tena samādhinā manyate - ahaṃ samāhitaḥ, ahaṃ samādhiṃ samāpatsye, ahaṃ samādhiṃ samāpadye, ahaṃ samādhis amāpannaḥ, iti, evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate || 
de nas sangs rgyas kyi mthus gnas brtan tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to || bcom ldan ’das (6) gang ting nge ’dzin ’dis gnas pa’i byang chub sems dpa’ sems dpa’ chen po de ni sngon gyi de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams kyis bla na med pa yang dag par rdzogs pa’i byang chub tu lung bstan pa lags so ||  de ni ting nge ’dzin de (7) yang yang dag par rjes su mi mthong | ting nge ’dzin ngas kyang rlom sems su mi bgyid bdag ni mnyam par bzhag pa ste | bdag ting nge ’dzin la snyoms par ’jug go || bdag ting nge ’dzin la snyoms par bzhag pa’o || bdag ting nge ’dzin la snyoms par zhugs pa’o snyam (8a1) pa de lta bu de la thams cad nas thams cad rnam pa thams cad du thams cad ma mchis so || 
   
   
持佛威神。須菩提説是語。菩薩皆得阿惟越致字。前過去佛時得作佛。隨三昧  亦不見三昧。亦無有三昧想。亦不作三昧。亦不念識三昧。亦不想識坐三昧。亦不言我三昧。已隨是 法者無有疑。 
善業曰。是菩薩大士受拜於往昔如來至眞等正佛者。乃行斯定。  彼受無見。無見爲定其於定者不知吾受之[師云菩薩於定不作思想也]吾已定吾依定也。彼於是中一切不明[不以意分明之也] 
(b01-02)須菩提承佛威神。而作是言。若菩薩行是三昧。(b02-03:corresponding to the next passage:不念不分別是三昧。我當入是三昧。我今入我已入。無如是分別。)(b04-05)當知是菩薩已從諸佛。得受阿耨多羅三藐三菩提記。  不念不分別是三昧。我當入是三昧。我今入我已入。無如是分別。 
which the Tathagatas of the past have predicted for him.  But when he dwells in that concentration, he does not review it, nor think ‘I am collected,’ ‘I will enter into concentration,’ ‘I am entering into concentration,’ ‘I have entered into concentration.’ All that in each and every way does not exist for him. 
evam ukte āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat - katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvas tathāgatair arhadbhiḥ samyaksaṃbuddhair vyākriyate ’nuttarāyāṃ samyaksaṃbodhau? śakyaḥ sa samādhir darśayitum? subhūtir āha - no hīdam āyuṣman śāriputra |  tat kasya hetoḥ? tam api hi sa kulaputraḥ samādhiṃ na jānāti, na saṃjānīte |  āyuṣmān śāriputra āha - na jānāti na saṃjānīte ity āyuṣman subhūte vadasi? āyuṣmān subhūtir āha - na jānāti na saṃjānīte ity āyuṣman śāriputra vadāmi |  tat kasya hetor na jānāti na saṃjānīte? avidyamānatvena tasya samādhes taṃ samādhiṃ na jānāti na saṃjānīte |  atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt - sādhu sādhu subhūte |  evam etat subhūte, evam etat |  yathāpi nāma tathāgatānubhāvena te pratibhāti, tathāgatādhiṣṭhānenopadiśasi |  evaṃ cātra bodhisattvena mahāsattvena śikṣitavyam |  tat kasya hetoḥ? evaṃ hi śikṣamāṇo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate || 
de skad ces gsol pa dang | tshe dang ldan pa shā ri’i bus tshe dang ldan pa rab ’byor la ’di skad ces smras so || tshe dang ldan pa rab ’byor ting nge ’dzin gang gis (2) gnas na byang chub sems dpa’ sems dpa’ chen po de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams kyis bla na med pa yang dag par rdzogs pa’i byang chub tu lung ston pa’i ting nge ’dzin de bstan par nus sam | rab ’byor gyis smras pa | (3) tshe dang ldan pa shā ri’i bu de ni ma yin no ||  de ci’i phyir zhe na | rigs kyi bu des ni ting nge ’dzin de yang mi shes yang dag par mi shes so ||  tshe dang ldan pa shā ri’i bus smras pa | tshe dang ldan pa rab ’byor mi shes yang dag par mi shes zhes zer ram | tshe dang ldan pa rab (4) ’byor gyis smras pa | tshe dang ldan pa shā ri’i bu mi shes yang dag par mi shes zhes zer ro ||  de ci’i phyir zhe na | ting nge ’dzin de med pas na mi shes yang dag par mi shes so || ting nge ’dzin de yang mi shes yang dag par mi shes so ||  de nas bcom ldan ’das kyis tshe dang (5) ldan pa rab ’byor la legs so || zhes bya ba byin te ||  See the next record.  ji ltar yang khyod de bzhin gshegs pa’i mthus spobs pa dang de bzhin gshegs pa’i byin gyis brlabs kyis ston pa ni rab ’byor legs so legs so || rab ’byor de de bzhin no de de bzhin te |  byang chub sems (6) dpa’ sems dpa’ chen pos ni de bzhin du ’di la bslab par bya’o ||  de ci’i phyir zhe na | byang chub sems dpa’ sems dpa’ chen po de ltar slob na shes rab kyi pha rol tu phyin pa la slob bo || 
                 
                 
舍利弗謂須菩提。何所三昧隨行。菩薩已得阿惟越致字。前過去佛時得作佛。可得見三昧處不。須菩提言。不可得見也。舍利弗。  善男子亦不知亦不了。  舍利弗謂須菩提。(corresponding to next passage:何以故。不知不了)須菩提言。  何以故。不知不了。(corresponding to previous passage:須菩提言。)亦不得三昧。亦無有三昧。亦不得字。  佛言。善哉須菩提。  如我所説。  空身慧  作是爲諸菩薩爲隨般若波羅蜜教。  菩薩作是學爲學般若波羅蜜1也。 
秋露子曰。云何菩薩爲昔如來所説拜。當得佛者彼能見定。是定者乎[彼謂以得拜家寧能自見意定爲以定耶]答曰。不也。 
舍利弗語須菩提。菩薩所行三昧。得從諸佛受阿耨多羅三藐三菩提記。是三昧可得示不。須菩提言。不也舍利弗。  何以故。善男子。不分別是三昧。  所以者何。三昧性無所有故。  佛讃須菩提言。善哉善哉。  如我所説。(original order of kumalajiva translation:我説汝於(10)無諍三昧人中最爲第一。如我所説。)  我説汝於無諍三昧人中最爲第一。(Corresponding to the previous passage:如我所説。)  菩薩應如是學般若波羅蜜。  若如是學者。是名學般若波羅蜜。 
(14) Sariputra: Can one show forth that concentration? Subhuti: No, Sariputra.  Because that son of good family neither knows nor perceives it.  Sariputra: You say that he neither knows nor perceives it? Subhuti: I do, for that concentration does not exist.    The Lord: Well said, Subhuti.    And thus should a Bodhisattva train therein, because then he trains in perfect wisdom.     
atha khalv āyuṣmān śāriputro bhagavantam etad avocat - evaṃ śikṣamāṇo bhagavan bodhisattvo (8) mahāsattvaḥ prajñāpāramitāyāṃ śikṣate? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat - evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate || 
de nas bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol (7) to || bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po de ltar slob na shes rab kyi pha rol tu phyin pa la slob pa lags sam | de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa shā ri’i bu la ’di skad ces bka’ stsal to || shā ri’i bu (8b1) byang chub sems dpa’ sems dpa’ chen po de ltar slob na shes rab kyi pha rol tu phyin pa la slob pa yin no || 
 
 
舍利弗白佛言。天中2天。菩薩學如是。爲學般若波羅蜜。 
 
Sariputra: When he thus trains, he trains in perfect wisdom? The Lord: When he thus trains, he trains in perfect wisdom. 
evam ukte āyuṣmān śāriputro bhagavantam etad avocat - evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katamasmin dharme śikṣate? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃścid dharme śikṣate |  tat kasya hetoḥ? na hi te śāriputra dharmās tathā saṃvidyante yathā bālapṛthagjanā aśrutavanto ’bhiniviṣṭāḥ |  āyuṣmān śāriputra āha - kathaṃ tarhi te bhagavan saṃvidyante? bhagavān āha - yathā śāriputra na saṃvidyante, tathā saṃvidyante evam avidyamānāḥ |  tenocyante avidyeti |  tān bālapṛthagjanā aśrutavanto ’bhiniviṣṭāḥ |  tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ |  te tān kalpayitvā dvayor antayoḥ saktāḥ tān dharmānna jānanti na paśyanti |  tasmāt te ’saṃvidyamānān sarvadharmān kalpayanti |  kalpayitvā dvāv antāv abhiniviśante abhiniviśya tannidānam upalambhaṃ niśrityātītān dharmān kalpayanti, anāgatān dharmān kalpayanti, pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe ’bhiniviṣṭāḥ |  tair asaṃvidyamānāḥ sarvadharmāḥ kalpitāḥ |  te tān asaṃvidyamānān sarvadharmān kalpayanto yathābhūtaṃ mārgaṃ na jānanti na paśyanti |  yathābhūtaṃ mārgam ajānanto ’paśyanto na niryānti traidhātukāt, na budhyante bhūtakoṭim |  tena te bālā iti saṃjñāṃ gacchanti |  te satyaṃ dharmaṃ na śraddhadhati |  na khalu punaḥ śāriputra bodhisattvā mahāsattvā kaṃcid dharmam abhiniviśante || 
de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol to || bcom ldan ’das byang chub sems dpa’ sems (2) dpa’ chen po de ltar slob na chos gang la slob pa lags | de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa shā ri’i bu la bka’ stsal pa | shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ltar slob pa ni chos gang la yang mi slob bo ||  (3) de ci’i phyir zhe na | shā ri’i bu chos de dag ni byis pa so so’i skye bo thos pa dang mi ldan pas ci ltar mngon par chags pa de bzhin du yod pa ma yin no ||  tshe dang ldan pa shā ri’i bus gsol pa | bcom ldan ’das ’o na de dag ci ltar mchis | bcom ldan ’das kyis (4) bka’ stsal pa | shā ri’i bu ci ltar med pa de bzhin du yang dag par yod de de ltar med pa de’i phyir ma rig pa zhes bya’o ||  See the previous record.  de dag la byis pa so so’i skye bo thos pa dang mi ldan pa rnams mngon par chags te |  de dag gis chos thams cad med pa la brtags so ||  de dag (5) gis de la brtags nas mtha’ gnyis la zhen pas chos de dag mi shes mi mthong ste |  de’i phyir de dag med bzhin du chos thams cad la rtog go ||  brtags nas mtha’ gnyis la mngon par chags so || mngon par chags pa de’i gzhi dmigs pa la gnas nas (6) ’das pa’i chos la rtog go ma ’ongs pa’i chos la rtog go da ltar byung ba’i chos la rtog go || de dag gis brtags nas ming dang gzugs la mngon par zhen to ||  de dag gis med pa’i chos thams cad la brtags so ||  de dag gis med pa’i chos de dag thams cad la (7) brtags pas lam yang dag pa ji lta ba bzhin du mi shes mi mthong ngo ||  (09.04.2019) lam yang dag pa ji lta ba bzhin du ma shes ma mthong bas khams gsum las nges par mi ’byung yang dag pa’i mtha’ khong du mi chud de de’i phyir de dag byis pa zhes bya ba’i grangs su ’gro’o || de dag (9a1) chos bden pa la yid mi ches so || shā ri’i bu yang byang chub sems dpa’ sems dpa’ chen po rnams ni chos gang la yang mngon par zhen par mi byed do || de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad (2) ces gsol to || bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po de ltar slob na thams cad mkhyen pa nyid la slob pa lags sam | bcom ldan ’das kyis bka’ stsal pa | shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ltar slob na (3) thams cad mkhyen pa nyid la slob ste | shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ltar slob na chos thams cad la slob bo || shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ltar slob na thams cad mkhyen pa nyid la slob par ’gyur thams (4) cad mkhyen pa nyid la nye bar ’gyur thams cad mkhyen pa nyid du nges par ’byung bar ’gyur ro || de nas bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das gang zhig ’di skad du ’dri ste ci sgyu ma’i skyes bu ’di thams cad (5) mkhyen pa nyid la slob par ’gyur ram thams cad mkhyen pa nyid la nye bar ’gyur ram thams cad mkhyen pa nyid la nges par ’byung bar ’gyur ram zhes de skad du yongs su ’dri na bcom ldan ’das de la ji ltar bstan par bgyi | de skad ces gsol pa dang | bcom (6) ldan ’das kyis tshe dang ldan pa rab ’byor la ’di skad ces rab ’byor de bas na ’dir khyod nyid la dri bar bya yis khyod kyis ci nus pa de bzhin du ston ci gces bka’ stsal pa dang | bcom ldan ’das legs so zhes gsol nas tshe dang ldan pa rab ’byor bcom ldan ’das kyi (7) ltar mnyan pa dang | bcom ldan ’das kyis ’di skad ces bka’ stsal to ||  rab ’byor ’di ji snyam du sems sgyu ma de gzhan la gzugs de gzhan nam de bzhin du sgyu ma de gzhan la tshor ba de gzhan nam ’du shes de gzhan nam ’du byed rnams de gzhan nam | (9b1) rab ’byor de ci snyam du sems sgyu ma de gzhan la rnam par shes pa de gzhan nam | rab ’byor gyis gsol pa | bcom ldan ’das de lta ma lags te sgyu ma de gzhan la gzugs de gzhan ma lags te | bcom ldan ’das gzugs nyid sgyu ma lags so ||  sgyu ma nyid (2) gzugs lags so || 
                             
                             
舍利弗問佛言。如是爲學何法。佛言。如是菩薩。爲學無所學法。  何以故。法無所逮得。莫癡如小兒學。  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
舍利弗白佛言。世尊。菩薩如是學爲學何法。佛告舍利弗。菩薩如是學於法無所學。  何以故。舍利弗。是諸法不爾如凡夫所著。  如是諸法無所有故名無明。  (17)凡夫分別無明貪著無明。    墮於二邊不知不見。  (18)於無法中憶想分別貪著名色。  因貪著故。於(19)無所有法不知不見。不出不信不住。  是故墮(20)在凡夫貪著數中。            舍利弗白佛言。世尊。菩薩(21)如是學亦不學薩婆若。佛告舍利弗。菩薩如(22)是學亦不學薩婆若。 
Sariputra: When he thus trains, which dharmas does he train in? The Lord: He does not train in any dharma at all.  (15) Because the dharmas do not exist in such a way as foolish untaught, common people are accustomed to suppose.  Sariputra: How then do they exist? The Lord: As they do not exist, so they exist.  And so, since they do not exist [avidyamāna], they are called [the result of] ignorance [avidyā].  Foolish, untaught, common people have settled down in them.  Although they do not exist, they have constructed all the dharmas.  Having constructed them, attached to the two extremes, they do not know or see those dharmas [in their true reality].  So they construct all dharmas which yet do not exist.  Having constructed them, they settle down in the two extremes. They then depend on that link as a basic fact, and construct past, future and present dharmas.  After they have constructed, they settle down in name and form.  They have constructed all dharmas which yet do not exist. But while they construct all dharmas which yet do not exist, they neither know nor see the path which is that which truly is.  In consequence they do not go forth from the triple world, and do not wake up to the reality-limit.  For that reason they come to be styled ‘fools.’  They have no faith in the true dharma.  But a Bodhisattva does not settle down in any dharma. 
evam ukte āyuṣmān śāriputro bhagavantam etad avocat - evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate? bhagavān āha - evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate |  evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvadharmeṣu śikṣate |  evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate, sarvajñatāyā āsannībhavati, sarvajñatāyāṃ niryāsyati || 
bcom ldan ’das de bzhin du sgyu ma de gzhan la tshor ba de gzhan dang ’du shes de gzhan dang ’du byed rnams de gzhan yang ma lags te | bcom ldan ’das tshor ba dang ’du shes dang ’du byed rnams nyid sgyu ma lags so ||  sgyu ma nyid tshor ba (3) dang ’du shes dang ’du byed rnams lags so ||  bcom ldan ’das sgyu ma de gzhan la rnam par shes pa de gzhan yang ma lags te | bcom ldan ’das rnam par shes pa nyid sgyu ma lags so sgyu ma nyid rnam paRa shes pa lags so || 
     
     
..  ..  .. 
  如是學亦名學薩婆若。(23)成就薩婆若。  須菩提白佛言。世尊。若有問幻(24)人學薩婆若當成就薩婆若不。世尊。我當云(25)何答。須菩提。我還問 
Sariputra: When he trains thus, is a Bodhisattva trained in all-knowledge? The Lord: When he thus trains himself, a Bodhisattva is not even trained in all-knowledge, and yet he is trained in all dharmas.    (16) When he thus trains himself, a Bodhisattva is trained in all-knowledge, comes near to it, goes forth to it. 
atha khalv āyuṣmān subhūtir bhagavantam etad avocat - yo bhagavan evaṃ paripṛcchet - kim ayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate, sarvajñatāyā āsannībhaviṣyati, sarvajñatāyāṃ niryāsyatīti? tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt? evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat - tena hi subhūte tvām evātra pratiprakṣyāmi |  yathā te kṣamate, tathā vyākuryāḥ |  sādhu bhagavann ity āyuṣmān subhūtir bhagavataḥ pratyaśrauṣīt |  bhagavān etad avocat - tat kiṃ manyase subhūte anyā sā māyā, anyattadrūpam, anyā sā māyā, anyā sā vedanā |  anyā sā saṃjñā, anye te saṃskārāḥ |  anyā sā māyā, anyattadvijñānam? subhūtir āha - na hy etad bhagavan |  na hi bhagavan anyā sā māyā anyattadrūpam |  rūpam eva bhagavan māyā, māyaiva rūpam |  na hi bhagavan anyā sā māyā anyā sā vedanā, anyā sā saṃjñā anye te saṃskārāḥ |  vedanā saṃjñā (9) saṃskārā eva bhagavan māyā, māyaiva vedanāsaṃjñāsaṃskārāḥ |  na bhagavan anyā sā māyā anyattadvijñānam |  vijñānam eva bhagavan māyā, māyaiva vijñānam || 
bcom ldan ’das kyis bka’ stsal pa | (4) rab ’byor ’di ci snyam du sems | nye bar len pa’i phung po lnga po ’di rnams la ’di lta ste byang chub sems dpa’ zhes bya ba’i ’du shes dang kun shes pa dang rnam par rig pa dang tha snyad ’di yin nam | de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa (5) rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das de de bzhin te bde bar gshegs pa de de bzhin no ||  bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po shes rab kyi pha rol tu phyin pa la slob pa des ni sgyu ma’i skyes bu ltar bla na med pa yang dag par (6) rdzogs pa’i byang chub la bslab par bgyi’o ||  de ci’i slad du zhe na | bcom ldan ’das ’di lta ste nye bar len pa’i phung po lnga po de dag nyid sgyu ma’i skyes bur gzung bar bgyi’o ||  de ci’i slad du zhe na | bcom ldan ’das ’di ltar bcom ldan ’das kyis gzugs ni sgyu ma lta bur (7) gsungs te | gzugs gang lags pa de yang dbang po drug dang phung po lnga po de dag lags so ||  bcom ldan ’das ’di ltar bcom ldan ’das kyis tshor ba dang ’du shes dang ’du byed rnams sgyu ma lta bur gsungs shing bcom ldan ’das ’di ltar bcom ldan ’das kyis (10a1) rnam par shes pa yang sgyu ma lta bur gsungs te | bcom ldan ’das rnam par shes pa gang lags pa de yang dbang po drug dang phung po lnga po de dag lags so ||  bcom ldan ’das theg pa la gsar du zhugs pa’i byang chub sems dpa’ sems dpa’ (2) chen po rnams bstan pa ’di thos na dngang zhing kun tu skrag la kun tu skrag pa dang ldan par mi ’gyur ram | bcom ldan ’das kyis bka’ stsal pa | rab ’byor gal te theg pa la gsar du zhugs pa’i byang chub sems dpa’ sems dpa’ chen po rnams sdig pa’i grogs po’i (3) lag tu song bar gyur na ni | dngang zhing kun tu skrag la kun tu skrag pa dang ldan par ’gyur ro ||  rab ’byor gal te theg pa la gsar du zhugs pa’i byang chub sems dpa’ sems dpa’ chen po dge ba’i bshes gnyen gyi lag tu song bar gyur na ni mi dngang kun tu mi skrag (4) kun tu skrag pa dang ldan par mi ’gyur ro ||  de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das yang byang chub sems dpa’ sems dpa’ chen po’i dge ba’i bshes gnyen (5) gang rnams lags par rig par bgyi | bcom ldan ’das kyis bka’ stsal pa | gang de dag la pha rol tu phyin pa rnams ’doms shing rjes su ston pa rnams dang | gang de dag la bdud kyi las rnams nye bar ston pa ste | bdud kyi nyes pa ni ’di lta bur rig par (6) bya | bdud kyi nyes pa ni ’di dag yin | bdud kyi las ni ’di dag yin par rig par bya | bdud kyi las ’di dag khyed kyis rtogs nas spang bar bya’o zhes bya ba ste | rab ’byor ’di dag ni byang chub sems dpa’ sems dpa’ chen po go cha chen po bgos pa theg pa chen (7) po la yang dag par zhugs pa theg pa chen po la yang dag par gnas pa’i dge ba’i bshes gnyen rnams su rig par bya’o ||  de skad ces bka’ stsal pa dang | bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das kyis (10b1) gang ’di skad du rab ’byor ’di dag ni byang chub sems dpa’ sems dpa’ chen po go cha chen po bgos pa theg pa chen po la yang dag par zhugs pa theg pa chen po la yang dag par gnas pa’i dge ba’i bshes gnyen rnams su rig par bya’o zhes bka’ stsal pa dang | (2) bcom ldan ’das gang yang byang chub sems dpa’ sems dpa’ chen po zhes bka’ stsal pa de la byang chub sems dpa’ zhes bgyi ba’i gzhi’i don gang lags | de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa rab ’byor la ’di skad ces bka’ (3) stsal to || 
                       
                       
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
汝隨意答。    於意云何。(26)幻異色色異幻。幻異受想行識耶。    須菩提言  (27)幻不異色色不異幻。  幻即是色色即是幻。  幻(28)不異受想行識。    識不異幻。  幻即是識識即是(29)幻。  須菩提。於意云何。五受陰名爲菩薩不。如(538c1)是世尊。 
Subhuti: If, O Lord, someone should ask, - ‘Will this illusory man be trained in all-knowledge, will he come near it, will he go forth to it?’ – How should one explain it? The Lord: I will ask you a counter-question which you may answer as best you can.    Subhuti: Well said, O Lord. And the Venerable Subhuti listened to the Lord.  The Lord: What do you think, Subhuti, is form, etc., one thing, and illusion another?    Subhuti: No Lord.  Because it is not so that illusion is one thing, and form, etc., another; the very form is illusion, the very illusion is form.           
bhagavān āha - tat kiṃ manyase subhūte atraiṣāṃ saṃjñā samajñā prajñaptir vyavahāraḥ pañcasūpādānaskandheṣu yad uta bodhisattva iti? evam ukte āyuṣmān subhūtir bhagavantam etad avocat - evam etad bhagavan, evam etat sugata |  tena hi bhagavan bodhisattvena mahāsattvena prajñapāramitāyāṃ śikṣamāṇena māyāpuruṣeṇeva śikṣitavyaṃ bhavaty anuttarāyāṃ samyaksaṃbodhau |  tat kasya hetoḥ? sa eva hi bhagavan māyāpuruṣo dhārayitavyo yad uta pañcopādānaskandhāḥ |  tat kasya hetoḥ? tathā hi bhagavan māyopamaṃ rūpamuktaṃ bhagavatā |  yac ca rūpaṃ tatṣaḍindriyaṃ te pañca skandhāḥ |  tathā hi bhagavan māyopamā vedanāsaṃjñāsaṃskāroktāḥ |  tathā hi bhagavan māyopamaṃ vijñānamuktaṃ bhagavatā |  yac ca vijñānaṃ tatṣaḍindriyaṃ te pañca skandhāḥ |  mā bhagavan navayānasaṃprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvotrasiṣuḥ saṃtrasiṣuḥ saṃtrāsam āpatsyante |  bhagavān āha - yadi subhūte navayānasaṃprasthitā bodhisattvā mahāsattvāḥ pāpamitrahastagatā bhaviṣyanti, utrasiṣyanti saṃtrasiṣyanti saṃtrāsam āpatsyante |  atha cetsubhūte navayānasaṃprasthitā bodhisattvā mahāsattvāḥ kalyāṇamitrahastagatā bhaviṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante || 
rab ’byor byang chub sems dpa’i gzhi’i don ni gzhi’i don med pa yin no ||  de ci’i phyir zhe na | rab ’byor byang chub sems dpa’ sems dpa’ chen po ni chos thams cad kyi chags pa med pa la slob bo ||  rab ’byor byang chub sems dpa’ sems (4) dpa’ chen po ni chos thams cad rjes su rtogs pa’i don du chags pa med pa na bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’chang rgya ste | rab ’byor byang chub don du gnyer bas na byang chub sems dpa’ sems dpa’ chen po zhes bya’o ||  (5) rab ’byor gyis gsol pa | bcom ldan ’das kyis gang yang ’di skad du byang chub sems dpa’ sems dpa’ chen po zhes bka’ stsal pa | bcom ldan ’das rgyu ci’i slad du byang chub sems dpa’ sems dpa’ chen po zhes bgyi | bcom ldan ’das kyis bka’ (6) stsal pa | sems can gyi phung po chen po dang sems can gyi ris chen po’i mchog nyid du bya’o snyam pa ste don des na byang chub sems dpa’ sems dpa’ chen po zhes bya’o ||  de nas bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol to ||  bcom ldan (7) ’das bdag kyang don gang gi slad du byang chub sems dpa’ sems dpa’ chen po zhes bgyi bar spobs so ||  bcom ldan ’das kyis bka’ stsal pa | shā ri’i bu de de’i dus la bab par shes na spobs par gyis shig | tshe dang ldan pa shā ri’i bus gsol pa | bdag tu (11a1) lta ba dang sems can du lta ba dang | srog tu lta ba dang | gang zag tu lta ba dang ’byung bar lta ba dang ’jig par lta ba dang chad par lta ba dang rtag par lta ba dang rang gi lus la lta ba chen po ’di lta bu la sogs pa’i lta ba de dag spang ba’i slad du chos (2) bstan to snyam ste | don des na byang chub sems dpa’ sems dpa’ chen po zhes bgyi’o ||  de nas bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to ||  bcom ldan ’das bdag kyang don gang gi slad du byang chub sems dpa’ sems (3) dpa’ chen po zhes bgyi bar spobs so ||  bcom ldan ’das kyis bka’ stsal pa | rab ’byor de’i dus la bab par shes na spobs par gyis shig | rab ’byor gyis gsol pa | bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po zhes bgyi ba ni | (4) bcom ldan ’das de byang chub kyi sems thams cad mkhyen pa’i sems zag pa med pa’i sems mnyam pa med pa’i sems mi mnyam pa dang mnyam pa’i sems nyan thos dang rang sangs rgyas thams cad dang thun mong ma lags pa’i sems gang lags pa’i sems de la yang ma chags (5) yongs su ma zin to ||  de ci’i slad du zhe na | ’di ltar thams cad mkhyen pa’i sems de ni zag pa ma mchis pa yongs su ma zin pa’o || 
                     
                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
佛告須菩提。菩薩學阿耨多羅三藐三(2)菩提。當如幻人學。  何以故。當知五陰即是幻(3)人。  所以者何。説色如幻。    説受想行識如幻。    (4)識是六情五陰。  世尊。新發意菩薩聞是説者(5)將無驚怖退沒耶。  佛告須菩提。若新發意菩(6)薩隨惡知識。則驚怖退沒。  若隨善知識聞是(7)説者。則無驚怖沒退。  須菩提言。世尊。何等(8)是菩薩惡知識。佛言。教令遠離般若波羅蜜。(9)使不樂菩提。又教令學取相分別嚴飾文頌。(10)又教學雜聲聞辟支佛經法。又與作魔事因(11)縁。是名菩薩惡知識。 
The Lord: What do you think, Subhuti, is that notion ‘Bodhisattva,’ that denomination, that concept, that conventional expression, - in the five grasping skandhas? Subhuti: Yes, it is.  Because a Bodhisattva who trains himself in perfect wisdom should train himself like an illusory man for full enlightenment.  (17) For one should bear in mind that the five grasping aggregates are like an illusory man.  Because the Lord has said that form is like an illusion.  And what is true of form, is true also of the six sense organs, and of the five [grasping] aggregates.        Subhuti: Will not Bodhisattvas who have newly set out in the vehicle tremble when they hear this exposition?  The Lord: They will tremble if they get into the hands of bad friends,  but not if they get into the hands of good friends. 
evam ukte āyuṣmān subhūtir bhagavantam etad avocat - kāni punar bhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi veditavyāni? bhagavān āha - ya enaṃ pāramitāsu avavadanti anuśāsati |  ye ’smai mārakarmāṇy upadiśanti |  evaṃ māradoṣā boddhavyāḥ - ime māradoṣāḥ |  evaṃ mārakarmāṇi boddhavyāni - imāni mārakarmāṇi |  tāni tvayā buddhvā vivarjayitavyānīti |  imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasaṃprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni | 
de ni thams cad mkhyen pa’i sems zag pa ma mchis shing yongs su ma zin pa gang lags pa’i sems de la yang ma chags shing yongs su ma (6) zin te don des na byang chub sems dpa’ sems dpa’ chen po zhes bgyi ba’i grangs su mchi’o ||  de nas tshe dang ldan pa shā ri’i bus tshe dang ldan pa rab ’byor la ’di skad ces smras so ||  tshe dang ldan pa rab ’byor ci’i rgyus sems de la yang ma chags shing yongs su ma zin | rab ’byor (11a.7) gyis smras pa | tshe dang ldan pa shā ri’i bu sems med pa’i phyir sems de la yang ma chags shing yongs su ma zin to ||  shā ri’i bus smras pa | tshe dang ldan pa rab ’byor yang ci sems gang sems med pa’i sems de yod dam | rab ’byor gyis smras pa | tshe dang ldan pa shā ri’i bu yang ci sems (11b1) med pa de yod pa’am med pa yod pa’am dmigs par ’gyur ram | shā ri’i bus smras pa | tshe dang ldan pa rab ’byor de ni ma yin no || rab ’byor gyis smras pa | tshe dang ldan pa shā ri’i bu gal te sems med pa de la gang yod pa’am med pa med cing mi dmigs na | tshe dang ldan (2) pa shā ri’i bu de ji ltar ’di skad du sems gang sems med pa’i sems de yod dam zhes zer | shā ri’i bus smras pa | tshe dang ldan pa rab ’byor ltar yang khyod bcom ldan ’das kyis nyon mongs pa med pa la gnas pa’i mchog tu gsungs pa ltar ston pa lags so legs so || de nas bcom ldan (3) ’das la tshe dang ldan pa gang po byams ma’i bus ’di skad ces gsol to ||  bcom ldan ’das sems dpa’ chen po sems dpa’ chen po zhes bgyi ba gang lags pa ’di ni sems dpa’ de go cha chen po bgos pa | sems dpa’ de theg pa chen po la yang dag par zhugs pa theg pa chen po la yang (4) dag par gnas pa lags te | de’i slad du sems dpa’ chen po sems dpa’ chen po zhes bgyi ba’i grangs su mchi’o ||  de nas bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to || 
           
           
..  ..  ..  ..  ..  .. 
世尊。何等爲菩薩善知(12)識。若教令學般若波羅蜜。  爲説魔事説魔過(13)惡。  令知魔事魔過惡已。    教令遠離。  須菩提。是(14)名發大乘心大莊嚴菩薩摩訶薩善知識。 
Subhuti: Who then are a Bodhisattva’s good friends? The Lord: Those who instruct and admonish him in the perfections.  Those who point out to him the deeds of Mara,  saying ‘this is how the faults and deeds of Mara should be recognized.  These are the faults and deeds of Mara.  You should get rid of them after you have recognized them.’  These should be known as the good friends of a Bodhisattva, a great being, who is armed with the great armour, who has set out in the great vehicle, who has mounted on the great vehicle. (18,1) 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login