You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  ya iha prajñāpāramitāyāṃ yathājñaptaṃ yathākhyātaṃ yathopadiṣṭaṃ yathoddiṣṭaṃ yathānirdiṣṭaṃ tiṣṭhati śikṣate pratipadyate upanidhyāyati yogam āpadyate, tāṃś ca doṣān vivarjayati, yair doṣair bodhisattvo mahāsattvo vivartate ’nuttarāyāḥ samyaksaṃbodheḥ |  evaṃ hi subhūte yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāyogam anuyuktaḥ, anena vihāreṇa viharan yad uta prajñāpāramitāpratisaṃyuktair manasikāraiḥ, ekadivasena tāvat karma karoti |  yaś ca prajñāpāramitāvirahito bodhisattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan dānaṃ dadyāt, ayam eva tato viśiṣyate yo ’yaṃ bodhisattvo mahāsattva evam ekadivasam api prajñāpāramitāyāṃ yogam āpadyate || 
tha snyad gdags pa yang gang la yang ma yin gang gis kyang ma yin gang (7) yang tha snyad gdags pa med do ||  chos thams cad tha snyad med pa brjod du med pa smrar med pa’i tshig med pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  chos thams cad tshad ma med pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  (258a1) gzugs tshad ma med pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o || 
       
  (2) ktāyaṃ ◊ śikṣati carati yogam (ā)[p](ad)y(at). + + + + + + ...  (3) paryaṃto yam idaṃ prajñāpāramitāpratisa[ṃyu](k)t. + + ...  (4) tiṣṭaṃto dānaṃ dadyā ayam eva tena viśiṣyati ◊ yo .. ... 
..  ..  ..  .. 
3. Merit  When he stands, trains, progresses, meditates and strives as it is ordained, described and explained in this perfection of wisdom, he gets rid also of those faults which cause him to turn away from full enlightenment.  (344) If now one Bodhisattva gives himself up to devotion to perfect wisdom, and does deeds for one day only while dwelling completely in mental activities connected with perfect wisdom;  and if another Bodhisattva lacks in perfect wisdom, but gives gifts for countless aeons; superior to him is the Bodhisattva who, for one day only, makes endeavours about perfect wisdom. 
punar aparaṃ subhūte yaś ca bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan srotaāpannebhyo dānaṃ dadyāt, pratiṣṭhāpayet, evaṃ sakṛdāgāmiṣvanāgāmiṣvarhatsu dānaṃ dadyāt, pratiṣṭhāpayet |  pratyekabuddheṣu dānaṃ dadyāt pratiṣṭhāpayet |  tathāgateṣvarhatsu samyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, virahitaś ca prajñāpāramitāyā |  yaś ca bodhisattvo mahāsattvo yathopadiṣṭaṃ yathoddiṣṭaṃ yathānirdiṣṭaṃ prajñāpāramitāyāṃ tathaiva yogam āpadyeta ekadivasam api ayaṃ bodhisattvo mahāsattvas tataḥ paurvakādbodhisattvadbahutaraṃ puṇyaṃ prasavati || 
de bzhin du tshor ba tshad ma med pa dang ’du shes tshad ma med pa dang ’du byed rnams tshad ma med pa dang rnam par shes pa tshad ma med pa’i phyir shes rab kyi pha rol tu phyin par (2) rjes su rig par bya’o ||  chos thams cad mtshan ma med pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  chos thams cad nges par ’byed pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  chos thams cad rang bzhin gyis yongs su (3) dag pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  chos thams cad tshig med pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o || 
         
(5) nadīvālikāsamāṃ kalpāṃ tiṣṭaṃto ◊ srotāpanneṣu [d]. ...      (1) yath[o]pad(i)ṣṭ(ā)y(aṃ) prajñ[ā]p(ā)r(a)m(i)tā(yaṃ) ekad(i)v(a)s(ā)pi ...   
..  ..  ..  ..  .. 
A Bodhisattva who for one day only makes endeavours about perfect wisdom begets greater merit than another Bodhisattva who for countless aeons gives and bestows gifts on all the classes of holy persons, - from Streamwinners to Tathagatas - but lacks in perfect wisdom.         
punar aparaṃ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan srotaāpanneṣu yāvat samyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, virahitaś ca prajñāpāramitayā bhavet |  yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikārādvyutthāya dharmaṃ deśayet, ayam eva subhūte bodhisattvo mahāsattvas tataḥ paurvakād bodhisattvād bahutaraṃ puṇyaṃ prasavati || 
chos thams cad ’gog pa med pas spang bar bya ba mnyam pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  (4) chos thams cad mya ngan las ’das pa thob cing de bzhin nyid dang mnyam pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o || 
   
(2) ramit[ā]virahito gaṅganadīvalikāsamāṃ kalpāṃ [srotā] ...  (3) yac [ca bodh]i ◯ satvo mahāsatvo prajñāpārami[t]ā .. ... (4) bodhisatvo mahāsatvo ◯ tena p.. .i + ... 
..  .. 
If that other Bodhisattva should not only bestow gifts as indicated, but in addition observe the moral precepts, but lack in perfect wisdom,  then this Bodhisattva, a dweller in perfect wisdom, would beget the greater merit if, after he had emerged from his mental work on perfect wisdom, he would demonstrate dharma. 
punar aparaṃ subhūte yo bodhisattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan srotaāpanneṣu yāvat samyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu ca paripūrṇakārī bhavet, kṣāntyā ca samanvāgato bhavet, virahitaś ca prajñāpāramitayā |  yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitāvihārī tato manasikāradvyutthāya dharmadānaṃ dadyāt, ayam eva subhūte bodhisattvo mahāsattvo mahāsattvas tataḥ paurvakādbodhisattvādbahutaraṃ puṇyaṃ prasavati || 
chos thams cad mi ’ong mi ’gro mi shes mi skye shin tu mi skye ba’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  bdag (5) dang gzhan du mi lta ba’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o || 
   
(5) [bh](av)i[ṣ](yat)i .. .. .. + + + + + + + + + + + ...   
..  .. 
And that would remain true (345) even if the other Bodhisattva in addition were endowed with patience.   
(172) punar aparaṃ subhūte yo bodhisattvo mahāsattvo gaṅgānadīvālukopamān kalpāṃs tiṣṭhan srotaāpanneṣu yāvat samyaksaṃbuddheṣu dānaṃ dadyāt pratiṣṭhāpayet, śīleṣu paripūrṇakārī kṣāntyā ca samanvāgataḥ, ārabdhavīryaḥ san dhyāneṣu bodhipakṣeṣu ca dharmeṣu yogam āpadyeta, virahitaś ca prajñāpāramitayā |  yaś ca khalu punaḥ subhūte bodhisattvo mahāsattvas tathā dharmadānaṃ datvā anuttarāyāṃ samyaksaṃbodhau pariṇāmayet, ayam eva subhūte bodhisattvo mahāsattvas tataḥ paurvakād bodhisattvād bahutaraṃ puṇyaṃ prasavati || 
chos thams cad ’phags pa dgra bcom pa rang bzhin gyis yongs su dag pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o ||  chos thams cad khur bor zheng khur mi khyer ba’i phyir (6) shes rab kyi pha rol tu phyin par rjes su rig par bya’o || 
   
   
..  .. 
Even if in addition he would exert vigour, would make endeavours about the trances and wings of enlightenment, but were still lacking in perfect wisdom;  a Bodhisattva who, after he had given the gift of dharma, as said before, would turn it over to full enlightenment, would beget a merit greater than his. 
punar aparaṃ subhūte bodhisattvo mahāsattvas tathā dharmadānaṃ datvā prajñāpāramitoktena pariṇāmenānuttarāyāṃ samyaksaṃbodhau pariṇāmayet, ayaṃ tato bahutaraṃ puṇyaṃ prasavati || 
chos thams cad yul med cing phyogs med pa’i phyir shes rab kyi pha rol tu phyin par rjes su rig par bya’o || 
 
 
.. 
Greater still would be the merit of a Bodhisattva who not only gave the gift of dharma, not only turned it over into full enlightenment, 
punar aparaṃ subhūte bodhisattvo mahāsattvas tathā dharmadānaṃ datvā prajñāpāramitoktena pariṇāmenānuttarāyāṃ samyaksaṃbodhau pariṇāmayet, pariṇāmya ca pratisaṃlāne na punar eva yogam āpadyeta |  yaś ca khalu punaḥ subhūte bodhisattvo mahāsattvas tathā dharmadānam eva dadyāt, na punaḥ pratisaṃlāne yogam āpadyeta, sa bodhisattvo mahāsattvo na tāvat puṇyaṃ prasavati, yāvad ya evaṃ dharmadānaṃ dadad bodhisattvo mahāsattvaḥ pratisaṃlāne ca punar eva yogam āpadyamānaḥ prajñāpāramitayā ca parigṛhītas tatpratisaṃlānam avirahitaṃ karoti prajñāpāramitayā, ayaṃ bodhisattvo mahāsattvo bahutaraṃ puṇyaṃ prasavati || 
de ci’i phyir zhe na | rab ’byor gzugs ni rang bzhin gyi ngo bo nyid kyis yul dang phyogs med pa’o ||  rab ’byor (7) de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa ni rang bzhin gyi ngo bo nyid kyis yul dang phyogs med pa’o || 
   
  (1) ... (p)[r](a)savati ya .. + + + + + ... [tā]ya(ṃ) par[i]gṛh[i]to ta [pra] (2) ... [ dhi]satvo mahāsatvo bahutaraṃ ... 
..  .. 
but employed the kind of turning over which has been taught in the perfection of wisdom.  But if a Bodhisattva, after he has done all that, makes no further efforts about it in meditative seclusion, (346) then his merit is less than that of one who also makes efforts about it in meditative seclusion and who, taken hold of by perfect wisdom, causes that meditative seclusion to be not devoid of perfect wisdom. The latter begets the greater merit. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login