You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atha khalu śakro devānām indro bhagavantam etad avocat - gambhīrā bhagavan prajñāpāramitā |  duṣkarakārakā bhagavan bodhisattvā mahāsattvāḥ, ye ’nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmāḥ |  tat kasya hetoḥ? na ca nāma bhagavan kaścid dharmas tathatāyāṃ tiṣṭhati, nāpi kaścid dharmo ’nuttarāṃ samyaksaṃbodhim abhisaṃbudhyate, nāpi kaścid dharmaṃ deśayati |  atra ca te nāvalīyante, nāpi kāṅkṣanti, nāpi dhandhāyante || 
         
         
         
..  ..  ..  ..  .. 
5. Emptiness and dwelling in perfect wisdom  Sakra: Deep, O Lord, is the perfection of wisdom.  Doers of what is hard are the Bodhisattvas who want to know full enlightenment.  For, indeed, no dharma stands in Suchness, no dharma knows full enlightenment, no one demonstrates dharma.  And yet that does not cow them, nor do they hesitate, nor are they stupefied. 
atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat - yat kauśika evaṃ vadasi - duṣkarakārakā bodhisattvā mahāsattvāḥ, yeṣām evaṃ gambhīreṣu dharmeṣu bhāṣyamāṇeṣu na bhavati |  kāṅkṣāyitatvaṃ dhandhāyitatvaṃ veti |  sarvadharmeṣu kauśika śūnyeṣu kasyātra kāṅkṣāyitatā vā bhavati dhandhāyitatā vā bhavati? śakra āha - yad yad eva āryasubhūtir nirdiśati, tat tad eva śūnyatām ārabhya nirdiśati, na ca kvacit sajjati |  tadyathāpi nāmāntarīkṣe iṣuḥ kṣipto naiva kvacit sajjati, evam eva āryasubhūter dharmadeśanā na kvacit sajjati || 
       
       
       
..  ..  ..  .. 
Subhuti: You say, Kausika, that “doers of what is hard are the Bodhisattvas who, when dharmas as deep as these are being taught,  feel neither hesitation nor stupefaction.”  But, where all dharmas are empty who can therein feel hesitation or stupefaction? Sakra: Whatever the holy Subhuti may expound, that he expounds with reference to emptiness, and he does not get stuck anywhere.  The holy Subhuti’s demonstration of dharma does not get stuck anywhere, no more than an arrow shot into the air. 
atha khalu śakro devānām indro bhagavantam etad avocat - kaccid ahaṃ bhagavan subhūtiṃ sthaviram ārabhya evaṃ bhāṣamāṇaṃ evaṃ nirdiśaṃs tathāgatasyoktavādī bhavāmi dharmavādī ca, dharmasya cānudharmaṃ vyākurvan vyākaromi? evam ukte bhagavān śakraṃ devānām indram etad avocat - yat khalu (225) tvaṃ kauśika evaṃ bhāṣase - evam etat kauśika, evam etat |  evaṃ bhāṣamāṇaṃ evaṃ nirdiśaṃs tathāgatasyoktavādī bhavasi dharmavādī ca, dharmasya cānudharmaṃ vyākurvan vyākaroṣi |  tat kasya hetoḥ? yad yad eva hi kauśika subhūteḥ sthavirasya pratibhāti, tat tad eva kauśika śūnyatām ārabhya pratibhāti |  tat kasya hetoḥ? subhūtir hi kauśika sthaviraḥ prajñāpāramitām api tāvan na samanupaśyati, nopalabhate, kutaḥ punar yaḥ prajñāpāramitāyāṃ carati |  bodhim eva tāvan nopalabhate, kiṃ punar yo bodhim abhisaṃbhotsyate |  sarvajñatām eva tāvan nopalabhate, kutaḥ punar yaḥ sarvajñatām anuprāpsyati |  tathatām eva tāvan nopalabhate, kutaḥ punar yas tathāgato bhaviṣyati |  anutpādam eva tāvan nopalabhate, kiṃ punar yo ’nutpādaṃ sākṣātkariṣyati |  bodhisattvam eva tāvan nopalabhate, kutaḥ punar yo bodhim abhisaṃbhotsyate |  balāny eva tāvan nopalabhate, kutaḥ punar yo balasamaṅgī bhaviṣyati |  vaiśāradyāny eva tāvan nopalabhate, kutaḥ punar yo viśārado bhaviṣyati |  dharmam eva tāvan nopalabhate, kutaḥ punar yo dharmaṃ deśayiṣyati |  sarvadharmaviviktavihāreṇa sarvadharmānupalambhavihāreṇa hi kauśika subhūtiḥ sthaviro viharati |  yaḥ khalu punar ayaṃ kauśika subhūteḥ sthavirasya sarvadharmaviviktavihāraḥ sarvadharmānupalambhavihāraś ca, eṣa kauśika vihāro bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharataḥ śatatamīm api kalaṃ nopaiti |  sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti |  saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate |  tathāgatavihāraṃ hi kauśika sthāpayitvā tato ’nyān sarvān vihārānabhibhavatyayaṃ vihāraḥ, yo ’yaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharato vihāraḥ |  ayaṃ kauśika teṣāṃ sarvavihārāṇām agra ākhyāyate, śreṣṭha ākhyāyate, jyeṣṭha ākhyāyate, vara ākhyāyate, pravara ākhyāyate, praṇīta ākhyāyate, uttama ākhyāyate, anuttama ākhyāyate, niruttara ākhyāyate, asama ākhyāyate, asamasama ākhyāyate |  sarvaśrāvakapratyekabuddhavihārānayaṃ vihāro ’bhibhavati, yo ’yaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato viharato vihāraḥ |  tasmāt tarhi kauśika sarvasattvānām agratāṃ gantukāmena śreṣṭhatāṃ gantukāmena jyeṣṭhatāṃ gantukāmena varatāṃ gantukāmena pravaratāṃ gantukāmena praṇītatāṃ gantukāmena uttamatāṃ gantukāmenānuttamatāṃ gantukāmena niruttaratāṃ gantukāmenāsamatāṃ gantukāmenāsamasamatāṃ gantukāmena kauśika kulaputreṇa vā kuladuhitrā vā anena vihāreṇa vihartavyam, yo ’yaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāyāṃ caratāṃ viharatāṃ vihāra iti || 
                                       
                                       
                                       
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
Then perhaps, O Lord, I, if I take into consideration Subhuti the Elder, as he thus teaches and expounds, may become one who correctly preaches the Tathagata-truth, a preacher of Dharma, and one who declares also the logical sequence of dharma. The Lord: So it is, Kausika.  When you teach and expound as he does, then you become one who correctly preaches the Tathagata-truth, a preacher of dharma, and one who declares also the dharma’s logical sequence.  For whatever (455) the Elder Subhuti makes clear, that he makes clear with reference to emptiness.  Because the Elder Subhuti does not, to begin with, even review or apprehend the perfection of wisdom, how much less him who courses in the perfection of wisdom.  Even enlightenment, to begin with, he does not get at, how much less at him who will know full enlightenment.  Even all-knowledge he does not get at, how much less at him who will reach all-knowledge.  Even Suchness he does not get at, how much less at him who will become a Tathagata.  Even non-production he does not get at,  how much less at him who will fully awake to enlightenment.  Even the powers he does not get at, how much less at him who will possess the powers.  Even the grounds of self-confidence he does not review, how much less him who will be self-confident.  Even the dharma he does not get at, how much less at him who will demonstrate dharma.  For Subhuti the Elder dwells in the dwelling of the isolatedness of all dharmas, in the dwelling of the baselessness of all dharmas.  And it is quite certain that this dwelling in the isolatedness and baselessness of all dharmas, on the part of Subhuti the Elder, is of infinitesimal value compared with the dwelling of a Bodhisattva who courses in perfect wisdom, and who dwells in it.      Because, except for the dwelling of a Tathagata this dwelling of a Bodhisattva who courses in perfect wisdom, who dwells in it, surpasses all other dwellings.  (456) This dwelling has been described as the foremost of all dwellings, as the best, the choicest, the most excellent, the most sublime, the highest, the supreme, the unequalled, the incomparable.  It surpasses the dwellings of all Disciples and Pratyekabuddhas.  Therefore then, Kausika, a son or daughter of a good family who wants to arrive at what is the highest possible degree of perfection for all beings, to arrive at the best state, the choicest state, the most excellent state, the most sublime state, the incomparable state, - they should dwell in this dwelling of the Bodhisattvas who course in perfect wisdom, who dwell in it. 
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sāraparivarto nāma saptaviṃśatitamaḥ || (226) 
 
 
 
.. 
 
avakīrṇakusumaparivarto ’ṣṭāviṃśatitamaḥ | 
 
 
 
.. 
Chapter XXVIII Avakirnakusuma 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login