You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  śāriputra āha - kiyantas te bhagavan bodhisattvā mahāsattvā bhaviṣyanti uttarasyāṃ diśi uttare digbhāge, bahava utāho alpakāḥ? ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanty uddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogam āpatsyante? bhagavān āha - bahavaste śāriputra subahavaḥ uttarāpathe uttarasyāṃ diśyuttare digbhāge bodhisattvā mahāsattvā bhaviṣyanti |  kiṃ cāpi śāriputra bahavas te, tebhyo ‘pi bahubhyo ‘lpakās te bodhisattvā mahāsattvā bhaviṣyanti, ya imāṃ gambhīrāṃ prajñāpāramitāṃ śroṣyanti likhiṣyanty udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanty uddekṣyanti svādhyāsyanti, tathatvāya śikṣiṣyante, tathatvāya pratipatsyante, tathatvāya yogam āpatsyante, prajñāpāramitāyāṃ ca bhāṣyamāṇāyāṃ nāvaleṣyante na saṃleṣyante, na viṣatsyanti na viṣādam āpatsyante, na vipṛṣṭhīkariṣyanti mānasam, na bhagnapṛṣṭhīkariṣyanti, notrasiṣyanti na saṃtrasiṣyanti na saṃtrāsam āpatsyante, cirayānasaṃprasthitās te bodhisattvā mahāsattvā veditavyāḥ |  anubaddhās taiḥ paurvakās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, paripṛṣṭāḥ paripṛcchitāḥ paripraśnīkṛtāḥ |  pūjitāś ca taiḥ paurvakās tathāgatā arhanta samyaksaṃbuddhāḥ kulaputraiḥ kuladuhitṛbhiś ca bodhisattvayānikaiḥ pudgalaiḥ |  śīleṣu ca te paripūrṇakāriṇo bhaviṣyanti, bahujanasya ca te ’rthaṃ kariṣyanti, yad uta imām evānuttarāṃ samyaksaṃbodhim ārabhya |  tat kasya hetoḥ? tathā hi teṣāṃ (113) kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā |  teṣāṃ jātivyativṛttānām api eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti |  enām eva ca te kathāṃ kariṣyanti, enām eva ca kathām abhinandiṣyanti, yad utānuttarāṃ samyaksaṃbodhim ārabhya |  teṣu ca susthitāḥ samāhitāś ca bhaviṣyanti asyāṃ prajñāpāramitāyām |  māreṇāpi te na śakyā bhedayitum, kutaḥ punar anyaiḥ sattvaiḥ, yad uta cchandato vā mantrato vā |  tat kasya hetoḥ? yathāpi nāma taddṛḍhasthāmatvād anuttarāyāṃ samyaksaṃbodhau |  te ca kulaputrāḥ kuladuhitaraś ca śrutvā enāṃ prajñāpāramitām udāraṃ prītiprāmodyaprasādaṃ pratilapsyante |  bahujanasya ca te kuśalamūlāny avaropayiṣyanti yad utānuttarāyāṃ samyaksaṃbodhau |  tat kasya hetoḥ? evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca mamāntike saṃmukhaṃ vāgbhāṣitā - bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayam anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti |  tat kasya hetoḥ? anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yair iyaṃ vāgbhāṣitā - bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ, saṃbodhaye pratiṣṭhāpayiṣyāma iti, avinivartanīyān kariṣyāma iti |  evaṃ ca te kulaputrāḥ kuladuhitaraś ca udārādhimuktikā bhaviṣyanti, yad anyāny api te buddhakṣetrāṇy adhyālambitavyāni maṃsyante |  yatra saṃmukhībhūtās tathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti, tatra saṃmukhībhūtānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānām antikāt punar evaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti |  teṣv api te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti, saṃbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti || 
rnam par shes pa’i sbyor ba med pa gang yin pa de ni rnam (7) par shes pa’i ’brel pa med pa’o ||  rnam par shes pa’i ’brel pa med pa gang yin pa de ni rnam par shes pa’i skye ba med pa dang ’gag pa med pa’o ||  rnam par shes pa’i skye ba med pa dang ’gag pa med pa gang yin pa de ni rnam par shes pa’i sbyor ba med pa’o ||  rnam (164a1) par shes pa’i sbyor ba med pa gang yin pa ’di ni rnam par shes pa’i ’brel pa med pa’o ||  rnam par shes pa’i ’brel pa med pa ’di ni rnam par shes pa’i sbyor ba med pa’o ||  rab ’byor de ltar na chos thams cad ni sbyor ba med pa ’brel pa med pa’o zhes rnam par (2) shes pas mthong bas sbyor ba med par ’gyur ro ||  rab ’byor de ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi gnas su ’gyur ro ||  rab ’byor ci ltar na | (3) byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi dpung gnyen du ’gyur zhe na | rab ’byor gzugs kyi pha rol gang yin pa de ni gzugs ma yin rab ’byor pha rol ci lta bar (4) gzugs kyang de bzhin te | de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rab ’byor rnam par shes pa’i pha rol gang yin pa de ni rnam par shes pa ma yin rab ’byor pha rol ci lta ba bzhin du rnam par shes pa ’ang de bzhin te | rab ’byor gzugs dang tshor ba dang ’du (5) shes dang ’du byed rnams dang rnam par shes pa’i pha rol ci lta ba chos thams cad kyang de bzhin no ||  rab ’byor gyis gsol pa | bcom ldan ’das gal te gzugs dang tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa’i pha rol ci lta ba chos thams cad kyang (6) de bzhin no ||  bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po dag gis chos thams cad mngon par rdzogs par sangs rgyas pa nyid ma lags sam | de ci’i slad du zhe na | bcom ldan ’das ’di la rnam par rtog pa gang yang ma mchis pa’i slad du’o ||  bcom (7) ldan ’das kyis bka’ stsal pa | rab ’byor de de bzhin no de de bzhin te | pha rol gang yin pa de la rnam par rtog pa gang yang med de rab ’byor rnam par rtog pa med pa’i phyir byang chub sems dpa’ sems dpa’ chen po dag gis chos thams cad mngon par rdzogs par sangs (164b1) rgyas pa nyid yin te | rab ’byor ’di yang byang chub sems dpa’ sems dpa’ chen po rnams kyi mchog tu dka’ ba byed pa yin no ||  gang de ltar chos thams cad la nges par sems shing mngon du yang mi byed zhum par yang ni byed par | ’di ltar bdag cag gis chas (2) ’di dag mngon par rdzogs par sangs rgyas par bya’o ||  ’di ltar bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas chos ’di dag bstan par bya’o ||  rab tu bshad par bya’o snyam na | rab ’byor de ltar na byang chub sems dpa’ sems (3) dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi dpung gnyen du ’gyur ro ||  rab ’byor ci ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs (4) par sangs rgyas nas ’jig rten gyi gling du ’gyur zhe na | rab ’byor ’di lta ste dper na ’bab chu ’am rgya mtsho dag gi nang na phyogs gang chus yongs su bskor bar gyur pa ni gling zhes bya’o ||  rab ’byor de bzhin du gzugs ni sngon gyi mtha’ dang phyi ma’i mtha’ yongs su chad (5) pa’o ||  de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rab ’byor de bzhin du rnam par shes pa ni sngon gyi mtha’ dang phyi ma’i mtha’ yongs su chad pa ste | rab ’byor yongs su chad pa ’dis chos thams cad sngon gyi mtha’ dang phyi ma’i mtha’ yongs su chad pa yin no ||  (6) rab ’byor chos thams cad kyi yongs su chad pa gang yin pa ’di ni zhi ba’o ’di ni gya nom pa’o ’di ni yongs su mya ngan las ’das pa’o ||  ’di ni ci lta ba bzhin no ’di ni phyin ci mi log pa ste | rab ’byor de ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par (7) rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi gling du ’gyur ro || 
                                     
                                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
    世尊。北(7)方當有幾所菩薩能受持讀誦修習般若波羅(8)蜜。  舍利弗。北方雖多有菩薩能讀聽受般若(9)波羅蜜。少能誦利修習行者。是人得聞亦不(10)驚不怖。  是人曾已見佛諮請問難。  當知是人(11)爲能具足行菩薩道。  爲阿耨多羅三藐三菩(12)提故。能利益無量衆生。  何以故。舍利弗。我爲(13)是善男子善女人。説應薩婆若法。  是人轉身。  (14)亦復樂説阿耨多羅三藐三菩提。  一心和同。  (15)乃至魔王不能壞其阿耨多羅三藐三菩提(16)心。    是人聞般若波羅蜜。心大歡喜心得清淨。  (17)令多衆生種阿耨多羅三藐三菩提善根。  是(18)善男子善女人。於我前作是言。我等行菩薩(19)道。常當以法示教利喜無量百千萬衆生。令(20)住阿耨多羅三藐三菩提。  舍利弗。我觀其心(21)則生隨喜。是人行菩薩道。當以法示教利喜(22)無量百千萬衆生。令住阿耨多羅三藐三菩(23)提。  如是善男子善女人。心樂大乘願生他方(24)現在佛前説法之處。  於彼續復廣聞説般若(25)波羅蜜。 
9. Description of bodhisattvas who will study perfect wisdom  Sariputra: Those Bodhisattvas who in the North will study this deep perfection of wisdom, will they be many or few? The Lord: There will be many, a good many Bodhisattvas in the North.  But there will be only a few among them who will study this deep perfection of wisdom, and who, when it is being taught, will not become demoralized by it. As set out for long in the vehicle should they be known.  (227) In the past already they have pursued, questioned  and worshipped that Tathagatas.  They will become morally perfect, and they will promote the welfare of many people, i.e. starting from just this my supreme enlightenment.  For it is just for them that I have preached just the sermons associated with the state of all-knowledge.  In them, even after they have passed through this present birth, just these ideas associated with the state of all-knowledge and with the perfection of wisdom, will persist by force of habit.  And just this sermon will they both preach and delight in, i.e. concerning the supreme enlightenment.  And they will be well established in this perfection of wisdom and concentrate on it.  They cannot be diverted from it even by Mara, how much less by other beings, whether they use willpower or mantras.  Because of their firm and irresistible drive towards full enlightenment.  From hearing this perfection of wisdom those sons and daughters of good family will gain an uncommon degree of zest, elation and serene faith.  For many people they will plant wholesome roots, i.e. in supreme enlightenment.  Because in my presence, face to face with me, they have uttered the vow: “We, coursing in the practices of a Bodhisattva, shall set going on their way to full enlightenment many hundreds of living beings, yea, many (228) niyutas of kotis of living beings. We shall hold up perfect enlightenment to them, instigate, encourage and excite them to win it, help it to come forth, help them to get established in it, help them to become irreversible.”  And when I had surveyed their thought with my thought, I rejoiced in those sons and daughters of good family who belong to the vehicle of the Bodhisattvas and who had made this vow.  In consequence they will become so much confirmed in their faith that they will seek rebirth in other Buddha-fields,  and also there will come face to face with the Tathagatas there, who demonstrate dharma, and from whom they will hear in detail just this deep perfection of wisdom.  In those Buddha-fields also they will set countless living beings going on their way to the supreme enlightenment, and will help them in their quest for full enlightenment. 
evam ukte āyuṣmān śāriputro bhagavantam etad avocat - āścaryaṃ bhagavan yāvad idaṃ tathāgatenārhatā samyaksaṃbuddhenātītānāgatapratyutpanneṣu dharmeṣu nāsti kiṃcid adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā |  na sa kaścid dharmo yo na jñāto na sa kācic caryā sattvānāṃ yā na vijñātā, yatra hi nāmānāgatānām api bodhisattvānāṃ mahāsattvānāṃ caryāṃ jñātā bodhicchandikānām adhyāśayasaṃpannānām ārabdhavīryāṇām |  (114) ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanty uddekṣyanti svādhyāsyanti likhiṣyanti ca, ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānām arthāya udyogamāpadyānveṣiṣyante paryeṣiṣyante, gaveṣiṣyante, teṣāṃ ca kulaputrānāṃ kṛladuhitṝṇāṃ cānveṣamāṇānāṃ paryeṣamāṇānāṃ kecid gaveṣamāṇā bodhisattvā lapsyante, kecin na lapsyante, kecid agaveṣayanto ‘pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām |  kim atra bhagavan kāraṇam? evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat - evam etac chāriputra, evam etat |  nāsti kiṃcit tathāgatasyātītānāgatapratyutpanneṣu dharmeṣv adṛṣṭaṃ vā aśrutaṃ vā aviditaṃ vā avijñātaṃ vā |  tasmin khalu punaḥ śāriputra kāle tasmin samaye kecid bodhisattvā mārgayamāṇā paryeṣamāṇā gaveṣamāṇā api lapsyante imāṃ prajñāpāramitām |  kecid bodhisattvā amārgayamāṇā aparyeṣamāṇā agaveṣayanto ‘pi lapsyante |  tat kasya hetoḥ? tathā hi tair bodhisattvair mahāsattvair iyaṃ prajñāpāramitā pūrvāntato ‘pi anikṣiptadhurair mārgitā ca paryanviṣṭā ca |  te tenaiva pūrvakeṇa kuśalamūlacchandena enāṃ prajñāpāramitām amārgayanto ‘pi aparyeṣamāṇā api agaveṣayanto ‘pi lapsyante |  yāny api ca tato ‘nyāny api sūtrāṇi enām eva prajñāpāramitām abhivadanti, tāni caiṣāṃ svayam evopagamiṣyanti upapatsyante upanaṃsyante ca |  tat kasya hetoḥ? evam etac chāriputra bhavati - ya enāṃ prajñāpāramitāṃ bodhisattvo mahāsattvo ‘nikṣiptadhuro mārgayati ca paryeṣate ca, sa jātivyativṛtto ‘pi janmāntaravyativṛtto ‘pi enāṃ prajñāpāramitāṃ lapsyate |  tato ‘nyāni ca sūtrāṇi prajñāpāramitāpratisaṃyuktāni tasya svayam evopagamiṣyanti, upapatsyante upanaṃsyante ceti || 
rab ’byor ci ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi snang bar ’gyur zhe na | (165a1) rab ’byor ’di la byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas dus ring por ma rig pa’i sgo nga’i sbubs dang ling tog gis yongs su khebs pa’i sems can mun pas zil gyis non pa (2) rnams shes rab kyis snang bar byed cing mi shes pa’i mun pa mun nag thams cad sel bar byed de | rab ’byor de ltar na byang chub sems dpa’ sems dpa’ chen po rnams bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi snang (3) bar ’gyur ro ||  rab ’byor ci ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi yongs su ’dren par ’gyur zhe na | rab ’byor ’di la byang chub sems dpa’ sems (4) dpa’ chen po dag bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas gzugs rang bzhin gyis skye ba med pa dang ’gag pa med par chos ston to ||  de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa rang bzhin gyis (5) skye ba med pa dang ’gag pa med par chos ston to ||  so so’i skye bo’i chos rnams kyang rang bzhin gyis skye ba med pa dang ’gag pa med par chos ston to ||  nyan thos kyi chos rnams kyang rang bzhin gyis skye ba med pa dang ’gag pa med par chos ston to ||  rang sangs rgyas (6) kyi chos rnams kyang rang bzhin gyis skye ba med pa dang ’gag pa med par chos ston to ||  byang chub sems dpa’i chos rnams kyang rang bzhin gyis skye ba med pa dang ’gag pa med par chos ston to ||  sangs rgyas kyi chos rnams kyang rang bzhin gyis skye ba med pa dang ’gag pa (7) med par chos ston to ||  chos thams cad kyang rang bzhin gyis skye ba med pa dang ’gag pa med par chos ston to ||  rab ’byor de ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig (165b1) rten gyi yongs su ’dren par ’gyur ro ||  rab ’byor ji ltar na byang chub sems dpa’ sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten gyi rten du ’gyur zhe na | rab ’byor ’di la byang chub sems dpa’ (2) sems dpa’ chen po bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par sangs rgyas nas ’jig rten la gzugs ni nam mkha’i rten can no zhes chos ston par ’gyur | de bzhin du tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa yang (3) nam mkha’i rten can no zhes chos ston par ’gyur ro ||  rab ’byor de bzhin du chos thams cad kyang nam mkha’i rten can ’gro ba med pa ’ong ba med pa nam mkha’ dang mtshungs pa ste | ci ltar nam mkha’ ’ong ba med pa ’gro ba med pa ma byas pa rnam par mi ’gyur ba mngon par (4) ’dus ma byas pa mi gnas pa yang dag par mi gnas pa rnam par mi gnas pa ma skyes pa ma ’gags pa de bzhin du rab ’byor chos thams cad kyang ’ong ba med pa ’gro ba med pa ma byas pa rnam par mi ’gyur ba mngon par ’dus ma byas pa mi gnas pa yang dag par mi gnas (5) pa rnam par mi gnas pa ma skyes pa ma ’gags pa | nam mkha’ dang mtshungs pa’i phyir rnam par mi rtog pa’o || 
                       
                       
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
於彼佛土。亦復以法示教利喜無量(26)百千萬衆生。令住阿耨多羅三藐三菩提。  舍(27)利弗白佛言。希有世尊。如來於過去未來現(28)在諸法。無法不知無法不識。  如來於末來世。(29)諸菩薩以多欲多精進。  勤求般若波羅蜜。是(555c1)善男子善女人。有求而得有不求而得。如來(2)悉知。      舍利弗。多有善男子善女人。精進不懈(3)故。般若波羅蜜不求而得。  世尊。是善男子善(4)女人。餘經應六波羅蜜者。亦不求而得耶。      舍(5)利弗。若有餘應諸波羅蜜深經。是善男子善(6)女人。亦不求而得。  何以故。舍利弗。法應爾。(7)若有菩薩爲諸衆生。示教利喜阿耨多羅三(8)藐三菩提。亦自於中學。是人轉身。應諸波羅(9)蜜深經亦不求而得◎ 
(229) Sariputra: It is wonderful to think that in past, future and present dharmas there is nothing that the Tathagata has not seen, not heard, not felt, and of which he is unaware.  There is no dharma that he has not cognized, there is no conduct of any being that he is unaware of. He has cognized even the future conduct of those Bodhisattvas who are zealous for enlightenment, who are full of earnest intentions, who have exerted vigour.  But among those sons and daughters of good family who in the future will study this deep perfection of wisdom, who have exerted themselves on behalf of these six perfections and of the welfare of all beings, and who seek, search and strive to obtain this deep perfection of wisdom, some will not obtain it, while others will obtain it without striving to get it.  What, O Lord, is the reason for that? The Lord: So it is, Sariputra.  There is nothing in past, future or present dharmas that the Tathagata has not seen, heard and felt, or of which he is unaware.  It is further true that at that time in that period, some Bodhisattvas who hunt and (230) search for this perfection of wisdom will not get it.  Others will get it without hunting and searching for it.  They will be Bodhisattvas who in the past have persistently hunted and searched for this perfection of wisdom.  It is through the impetus of this former wholesome root that they will get this perfection of wisdom, in spite of the fact that do not now hunt and search for it.  And also the Sutras different from this one, which welcome just this perfection of wisdom, will of their own accord come to them.  For it is a rule, Sariputra, that, if a Bodhisattva persistently hunts and searches for this perfection of wisdom, he will, after one or two births, get it,  and also the other Sutras associated with perfect wisdom will then come to him on their own. 
evam ukte āyuṣmān śāriputro bhagavantam etad avocat - ime eva kevalaṃ bhagavaṃs teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntopapatsyante upanaṃsyante, nānye? bhagavān āha - ye cānye ‘pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti, te ’pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayam evopapatsyante svayam evopanaṃsyante ca |  tat kasya hetoḥ? evaṃ hy etac chāriputra bhavati - ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti, saṃbodhaye pratiṣṭhāpayiṣyanti, avinivartanīyān kariṣyanti, svayaṃ ca tatra śikṣiṣyante, teṣāṃ śāriputra jātivyativṛttānām api ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāś ca sūtrāntāḥ svayam evopagamiṣyanti, svayam evopapatsyante svayam evopanaṃsyante ceti || 
de ci’i phyir zhe na | rab ’byor gzugs kyi stong pa nyid gang yin pa de ni ’ong ba ’am ’gro ba med do ||  de bzhin du tshor ba dang ’du shes dang ’du byed (6) rnams dang rab ’byor rnam par shes pa’i stong pa nyid gang yin pa de ni ’ong ba’am ’gro ba med de | rab ’byor de bzhin du chos thams cad kyi stong pa nyid ni ’ong ba ’am ’gro ba med do || 
   
   
..  .. 
   
Sariputra: Will only just these Sutras associated with the six perfections come to him, and no others? The Lord: There will be also other very deep Sutras which will come to this son or daughter of good family of their own accord.  For it is a rule, Sariputra, that, if Bodhisattvas set others going on their way to full enlightenment, and help them in their quest for it, (231) help them to become irreversible, and if they also themselves train in that, then, after they have passed through this present birth, of their own account these very deep Sutras will come to them, Sutras associated with the non-apprehension of a basis, associated with emptiness, associated with the six perfections. 
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ dhāraṇaguṇaparikīrtanaparivarto nāma daśamaḥ || (115) 
de ci’i phyir zhe na | rab ’byor chos thams cad ni stong pa nyid kyi rten can te de dag rten (7) de las mi ’da’o || 
 
 
.. 
 
 
mārakarmaparivarta ekādaśaḥ | 
rab ’byor chos thams cad ni mtshan ma med pa’i rten can te de dag rten de las mi ’da’o || 
 
 
.. 
(10)小品般*若經卷第四 
Chapter XI Mara’s deeds 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login