You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  yas teṣāṃ bhagavan prathamayānasaṃprasthitānāṃ bodhisattvānāṃ mahāsattvānāṃ cittotpādān anumodate, avinivartanīyānām apy avinivartanīyadharmatām anumodate, ekajātipratibaddhānām api bodhisattvānāṃ mahāsattvānām ekajātipratibaddhadharmatām anumodate, kiyatsa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati? evam ukte bhagavān śakraṃ devānām indram etad avocat - syāt khalu punaḥ kauśika śakyeta sumeroḥ parvatarājasya palāgreṇa tulyamānasya pramāṇaṃ grahītum, na tv eva kauśika tasya kulaputrasya vā kuladuhitur vā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum |  syāt khalu punaḥ kauśika śakyeta cāturmahādvīpake lokadhātau palāgreṇa tulyamāne pramāṇaṃ grahītum, na tv eva kauśika tasyānumodanāsahagasya cittotpādasya puṇyapramāṇaṃ grahītum |  syāt khalu punaḥ kauśika śakyeta sāhasre cūlike lokadhātau tulyamāne palāgreṇa pramāṇaṃ grahītum, na tv eva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum |  syāt khalu punaḥ kauśika śakyeta (216) dvisāhasre madhyame lokadhātau palāgreṇa tulyamāne pramāṇaṃ grahītum, na tv eva kauśika tasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum |  syāt khalu punaḥ kauśika śakyeta trisāhasramahāsāhasre lokadhātau tulyamāne palāgreṇa pramāṇaṃ grahītum, na tv eva kauśika tasya kulaputrasya vā kuladuhitur vā bodhisattvasya mahāsattvasyānumodanāsahagatasya cittotpādasya puṇyapramāṇaṃ grahītum || 
           
           
           
..  ..  ..  ..  ..  .. 
2. Jubilation, turning over and merit  The son or daughter of good family who rejoices at the productions of thought of those Bodhisattvas who have just begun to set out in the vehicle, as well as at the productions of thought of those who progress on the course, as well as at the irreversible nature of those who are irreversible, as well as at the nature of those who are bound to one more birth only, - to what extent is their merit a superior one? The Lord: One might be able, Kausika, to grasp the measure of Sumeru, king of mountains, or of a world system, up to a great trichiliocosm, with the help of a tip of straw, but one could not possibly grasp the measure of the merit coming to that son or daughter of good family, or to a Bodhisattva, from the production of a thought connected with that jubilation.         
evam ukte śakro devānām indro bhagavantam etad avocat - mārādhiṣṭhitās te bhagavan sattvā veditavyāḥ, ye bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādam upādāya yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhānām evam aprameyam anumodanāsahagatasya cittotpādasya puṇyam iti na śṛṇvanti, na jānanti, na paśyanti, tām anumodanāṃ na samanvāharanti |  mārapakṣikā bhagavaṃs te sattvā bhaviṣyanti, ye bodhisattvānāṃ mahāsattvānām imāṃś cittotpādān nānumodiṣyante |  mārabhavanebhyaś ca te bhagavan sattvāś cyutā bhaviṣyanti, ya imāṃś cittotpādāṃs teṣāṃ bodhisattvānāṃ mahāsattvānāṃ nānumodiṣyante |  tat kasya hetoḥ? mārabhavanavidhvaṃsanakarā hi tair bhagavan ime cittotpādā abhinirhṛtāḥ, yair amī cittotpādā anuttarāyāṃ samyaksaṃbodhau pariṇāmitāḥ, anumoditā vā amī cittopādāḥ |  anumoditavyā bhagavaṃs teṣāṃ bodhisattvānāṃ mahāsattvānām amī cittotpādāḥ, yair bodhisattvair mahāsattvair anuttarāyāṃ samyaksaṃbodhau cittam utpāditam |  yeṣāṃ bhagavaṃs tathāgato ’parityaktaḥ, dharmo ’parityaktaḥ, saṃgho ’parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiś ceme cittotpādā anumoditavyāḥ || 
           
           
           
..  ..  ..  ..  ..  .. 
(436) Sakra: Beset by Mara are those beings who do not come to hear of this immeasurable merit of that jubilation over the career of Bodhisattva - which begins with the first thought of enlightenment and which ends with full enlightenment – who do not know it, who do not see it, who do not bring that jubilation to mind.  They are partisans of Mara,  deceased in Mara’s realms.  For those who have brought to mind those thoughts, who have turned them over into the supreme enlightenment, have rejoiced at them, they have done so in order to shatter Mara’s realm.  One should, O Lord, rejoice at the various stages of the thought which the Bodhisattvas have raised to enlightenment.  (437) Sons and daughters of good family who have not abandoned the Tathagata, and the Dharma, and the Community, they should rejoice in those stages of the thought of enlightenment! 
evam ukte bhagavān śakraṃ devānām indram etad avocat - evam etat kauśika, evam etat |  yeṣāṃ kauśika tathāgato ’parityaktaḥ, dharmo ’parityaktaḥ, saṃgho ’parityaktaḥ, taiḥ kulaputraiḥ kuladuhitṛbhiś ceme cittotpādā anumoditavyāḥ |  yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiś ceme cittopādā anumoditā bodhisattvayānikair vā pratyekabuddhayānikair vā śrāvakayānikair vā, te kṣipraṃ tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti, na virāgayiṣyanti |  evam ukte śakro devānām indro bhagavantam etad avocat - evam etad bhagavan, evam etat sugata |  yaiḥ kulaputraiḥ kuladuhitṛbhiś ceme cittotpādā anumoditā bodhisattvayānikair vā pratyekabuddhayānikair vā śrāvakayānikair vā, te kṣipraṃ tathāgatānarhataḥ samyaksaṃbuddhān ārāgayiṣyanti, na virāgayiṣyanti |  evaṃ tair anumodanāsahagataiś cittotpādakuśalamūlair yatra yatropapatsyante, tatra tatra satkṛtāś ca bhaviṣyanti, gurukṛtāś ca bhaviṣyanti, mānitāś ca bhaviṣyanti, pūjitāś ca bhaviṣyanti, arcitāś ca bhaviṣyanti, apacāyitāś ca bhaviṣyanti |  na ca te amanaāpāni rūpāṇi drakṣyanti |  na ca te amanaāpān gandhān ghrāsyanti |  na ca te amanaāpān rasān paribhokṣyante |  na ca te amanaāpāni spraṣṭavyāni sprakṣyanti |  na ca teṣām apāyeṣūpapattiḥ pratikāṅkṣitavyā |  svargopapattis teṣāṃ pratikāṅkṣitavyā |  tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā sarvasattvasukhāvahāny aprameyāṇām asaṃkhyeyānāṃ sattvānāṃ kuśalamūlāny anumoditāni yair api bhagavaṃś chandam utpādya bodhaye bodhisattvayānikānāṃ pudgalānāṃ te cittotpādā anumoditāḥ, teṣāṃ te cittotpādā (217) vivardhamānā anuttarāyāḥ samyaksaṃbodher āhārakā bhaviṣyanti |  te ’py anuttarāṃ samyaksaṃbodhim abhisaṃbudhyāprameyān asaṃkhyeyān sattvān parinirvāpayiṣyanti |  bhagavān āha - evam etat kauśikaḥ, evam etat , yathā tvayā vāg bhāṣitā tathāgatasyaivānubhāvena |  yena kauśika kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṃ pudgalānāṃ te cittotpādā anumoditāḥ, anena kauśika paryāyeṇa tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānikānāṃ pudgalānāṃ tāṃś cittotpādān anumodyāprameyāṇāṃ sattvānām asaṃkhyeyānāṃ sattvānāṃ kuśalamūlāny anumoditāni bhavanti, avaropitāni abhinirhṛtāni ca bhavanti || 
                               
                               
                               
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
The Lord: So it is, Kausika.    And those sons or daughters of good family who have rejoiced in the stages of the thought of enlightenment, they shall – whether they belong to the vehicle of the Bodhisattvas, or that of the Pratyekabuddhas, or that of the Disciples – soon please the Tathagatas, and not displease them.  Sakra: So it is, O Lord.    Therefore, wherever they may be reborn as a result of the wholesome roots [they have planted] when their hearts were filled with jubilation, there they shall be treated with respect, revered, worshipped and adored.  They shall never see any unpleasant sights, nor hear any unpleasant sounds,[(cm :: Schlosser: The reference to sounds is missing in Vaidya’s and Wogihara’s edition.)]  nor smell any unpleasant smells,  nor taste any unpleasant tastes,  (438) nor come into contact with anything unpleasant to the touch.  One must expect them to be reborn in the heavens, and not in the places of woe.    For they have rejoiced in the wholesome roots of countless beings, roots which bring happiness to all beings. The thoughts of jubilation of those who, after they have produced an urge towards enlightenment, have rejoiced over the successive stages of the thought of enlightenment in persons who belong to the vehicle of the Bodhisattvas, shall, as they grow, become the nourishers of full enlightenment.  After they have won full enlightenment, they also shall lead countless beings to Nirvana.  The Lord: So it is, Kausika, as you have said it, through the Tathagata’s might.  The wholesome roots of countless beings are rejoiced over, planted and consummated as a consequence of the action of a son or daughter of good family who has rejoiced over the successive stages of the thought of enlightenment in those persons who belong to the vehicle of the Bodhisattvas. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login