You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  atha khalu subhūte sadāpraruditasya bodhisattvasya mahāsattvasya tathotkaṇṭhitasya tathāgatavigrahaḥ purataḥ sthitvā sādhukāram adāt - sādhu sādhu kulaputra, yas tvam enāṃ vācaṃ bhāṣase |  evaṃ hi kulaputra paurvakair api tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ pūrvaṃ bodhisattvacaryāṃ caradbhiḥ prajñāpāramitā paryeṣitā, yathā tvam etarhi paryeṣase |  tena hi tvaṃ kulaputra etenaiva vīryeṇa etenaivotsāhenaṃ etayaivārthikatayā etayaiva cchandikatayā anubadhya pūrvām eva diśaṃ gaccha |  asti kulaputra itaḥ pañcabhir yojanaśatair gandhavatī nāma nagarī saptaratnamayī, saptabhiḥ prākārair anuparikṣiptā, saptabhiḥ parikhābhiḥ saptabhis tālapaṅktibhir anuparikṣiptā, dvādaśa yojanāni āyāmena, dvādaśa yojanāni vistāreṇa, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanamanuṣyā ca pañcabhir antarāpaṇavīthiśatair ālekhyavicitrasadṛśair darśanīyair nirviddhā asamasamair anutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ sumāpitā |  samantataḥ prākārāś ca tasyā nagaryāḥ saptaratnamayāḥ |  teṣāṃ ca saptaratnamayānāṃ prākārāṇāṃ jāmbūnadasya suvarṇasya khoḍakaśīrṣāṇi pramāṇavanty upodgatāni |  sarvasmiṃś ca khoḍakaśīrṣe saptaratnamayo vṛkṣo jāto nānāvicitrai ratnamayaiḥ phalaiḥ phalavān |  sarvataś ca khoḍakavṛkṣād ratnamayaṃ sūtraṃ dvitīyaṃ khoḍakavṛkṣāntaramavasaktam |  sarvāvatī ca sā nagarī sauvarṇena kiṅkiṇījālena praticchannā |  tasya ca kiṅkiṇījālasya vāteneritasya valgurmanojño rañjanīyaḥ śabdo niścarati |  tadyathāpi nāma pañcāṅgikasya tūryasya sametya saṃgītyāṃ kuśalair gandharvaiḥ saṃpravāditasya valgurmanojño rañjanīyo nirghoṣo niścarati, evam eva tasya kiṅkiṇījālasya vāteritasya valgurmanojño rañjanīyo nirghoṣo niścarati |  tena ca śabdena te sattvāḥ krīḍanti ramante paricārayanti |  samantāc ca tasyā nagaryāḥ parikhā vāriparipūrṇā anusārivārivāhinyo vāriṇo nātiśītasya nātyuṣṇasya pūrṇāḥ |  tasmiṃś ca vāriṇi nāvaḥ saptānāṃ ratnānāṃ vicitrā darśanīyās teṣām eva sattvānāṃ pūrvakarmavipākenābhinirvṛttāḥ, yāsu te sattvā abhiruhya krīḍanti ramante paricārayanti |  sarvaṃ ca tadvāri utpalapadmakumudapuṇḍarīkasaṃchāditam, anyaiś cābhijātābhijātaiḥ sugandhagandhibhiḥ puṣpaiḥ saṃchāditam |  nāsti sā kācit trisāhasramahāsāhasre lokadhātau puṣpajātiryā tatra nāsti |  samantāc ca tasyā nagaryāḥ pañcodyānaśatāni |  sarvāṇi tāni saptaratnamayāni vicitrāṇi darśanīyāni |  ekaikasmiṃś codyāne pañca pañca puṣkariṇīśatāni |  krośaḥ krośaḥ pramāṇaṃ samantāttatpuṣkariṇīnām |  sarvāsu tāsu puṣkariṇīṣu saptaratnamayāni vicitrāṇi darśanīyāni utpalapadmakumudapuṇḍarīkāṇi jātāni, yais tad udakaṃ saṃchāditam |  sarvāṇi ca tāny utpalapadmakumudapuṇḍarīkāni śakaṭacakrapramāṇapariṇāhāni sugandhāni nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni, pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni, lohitāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni, avadātāni avadātavarṇānyavadātanidarśanānyavadātanirbhāsāni |  sarvāś ca tāḥ puṣkariṇyo haṃsasārasakāraṇḍavakrauñcacakravākopanikūjitāḥ |  (241) sarvāni ca tāny udyānāni amamāny aparigrahāṇi, teṣām eva sattvānāṃ pūrvakarmavipākenābhinirvṛttāni, yathāpi nāma dīrgharātraṃ prajñāpāramitāyāṃ caritavatāṃ buddhanetrīcitrīkārānugatasugataśrutacittānāṃ sattvānāṃ dīrgharātraṃ gambhīreṣu dharmeṣv adhimuktānām |  tatra ca kulaputra gandhavatyāṃ nagaryāṃ madhye śṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya gṛhaṃ yojanaṃ samantāt |  saptānāṃ ratnānāṃ citraṃ darśanīyam |  saptabhiḥ prākāraiḥ saptabhis tālapaṅktibhir anuparikṣiptam |  tasmiṃś ca gṛhe catvāry udyānāni gṛhaparibhogopabhogaparibhogāya |  nityapramuditaṃ ca nāmodyānam |  aśokaṃ ca nāma śokavigataṃ ca nāma puṣpacitraṃ ca nāmodyānam |  ekaikasmiṃś codyāne ’ṣṭāvaṣṭau puṣkariṇyo yad uta bhadrā ca nāma, bhadrottamā ca nāma, nandā ca nāma, nandottamā ca nāma, kṣamā ca nāma, kṣamottamā ca nāma, niyatā ca nāma, avivāhā ca nāma |  tāsāṃ ca khalu puṣkariṇīnām ekaṃ pārśvaṃ sauvarṇamayaṃ dvitīyaṃ pārśvaṃ rūpyamayaṃ tṛtīyaṃ pārśvaṃ vaidūryamayaṃ caturthaṃ pārśvaṃ sphaṭikamayam |  adhobhūmiḥ karketanamayī, suvarṇavālukās tīrṇā |  ekaikasyāṃ ca puṣkariṇyām aṣṭāvaṣṭau sopānāni nānāvicitrai ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni |  sarvasmiṃś ca sopānaphalakavivarāntare jāmbūnadasya suvarṇasya kadalīvṛkṣo jātaḥ |  sarvāś ca tāḥ puṣkariṇyo nānotpalapadmakumudapuṇḍarīkasaṃchāditasalilā haṃsasārasakāraṇḍavakrauñcacakravākopakūjitāḥ |  samantāc ca tāsāṃ puṣkariṇīnāṃ nānācitrāḥ puṣpavṛkṣā jātāḥ |  teṣāṃ puṣpavṛkṣāṇāṃ vāteneritāni puṣpāṇi puṣkariṇīṣu patanti |  sarvāsu ca tāsu puṣkariṇīṣu candanagandhikaṃ vāri, varṇopetaṃ rasopetaṃ sparśopetam |  tatra ca dharmodgato bodhisattvo mahāsattvaḥ saparivāro ’ṣṭaṣaṣṭayā strīsahasraiḥ sārdhaṃ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍati ramate paricārayati |  ye ’pi tatra nagare anye sattvā vāstavyāḥ, striyaś ca puruṣāśca, te ’pi sarve nityapramuditodyāneṣu puṣkariṇīṣu ca pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti |  sa khalu punar dharmodgato bodhisattvo mahāsattvaḥ sārdhaṃ parivāreṇa tāvatkālaṃ krīḍati ramate paricārayati, tatastrikālaṃ prajñāpāramitāṃ deśayati |  ye ’pi te sattvās tatra gandhavatyāṃ nagaryāṃ vāstavyāḥ te ’pi madhye nagaraśṛṅgāṭakasya dharmodgatasya bodhisattvasya mahāsattvasya āsanaṃ prajñapayanti, suvarṇapādakaṃ vā rūpyapādakaṃ vā vaiḍūryapādakaṃ vā sphaṭikapādakaṃ vā, tūlikāstīrṇaṃ vā, goṇikāstīrṇaṃ vā, uparigarbholikaṃ vā, kāśikavastrapratyāstaraṇaṃ vā ardhakrośamuccaistvena |  upariṣṭāc cāntarīkṣe cailavitānaṃ muktāvicitritaṃ samaṃ sahitā niratāḥ kimayaṃ saṃsthita iti susaṃsthitavicitravipākatayā dhārayanti |  samantāc ca taṃ pṛthivīpradeśaṃ pañcavarṇikaiḥ kusumair abhyavakiranti saṃpravikiranti |  nānāgandhadhūpadhūpitaṃ ca taṃ pṛthivīpradeśaṃ kurvanti, yathāpīdaṃ dharmāśayaviśuddhyā tasya dharmodgatasya bodhisattvasya mahāsattvasya dharmagauraveṇa ca |  tatra dharmodgato bodhisattvo mahāsattvo niṣaṇṇaḥ prajñāpāramitāṃ deśayati |  evaṃrūpeṇa kulaputra dharmagauraveṇa dharmāṇāṃ saṃniśrayatayā (242) śraddheyaśraddadhānatayā śraddhotpādanena te sattvā dharmodgatasya bodhisattvasya mahāsattvasyāntikāt prajñāpāramitāṃ śṛṇvanti |  tatra ca bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi saṃnipatitāni devamanuṣyāṇāṃ śṛṇvanti |  tato ’nye kecid uddiśanti, kecit svādhyāyanti, kecil likhanti, kecid yoniśo manasikāreṇānugacchanti |  sarvaṃ ca te sattvā avinipātadharmāṇo ’vinivartanīyā anuttarāyāḥ samyaksaṃbodheḥ |  tasya tvaṃ kulaputra dharmodgatasya bodhisattvasya mahāsattvasyāntikaṃ gaccha |  tataḥ śroṣyasi prajñāpāramitām |  sa hi tava kulaputra dīrgharātraṃ kalyāṇamitraṃ saṃdarśakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako ’nuttarāyāḥ samyaksaṃbodheḥ |  tenāpi kulaputra pūrvam evaṃ prajñāpāramitā paryeṣitā, yathā tvam etarhi paryeṣase |  gaccha tvaṃ kulaputra rātriṃdivam adhiṣṭhitamanasikāram utpādayamāno nacireṇa prajñāpāramitāṃ śroṣyasi || 
                                                                                                                 
                                                                                                                 
                                                                                                                 
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
2. Description of Gandhavati, and of Dharmodgata’s life  When Sadaprarudita thus sorrowed and pined away, a Tathagata-frame [suddenly] stood before him, gave his approval and said: Well spoken, son of good family!  For the Tathagatas of the past, when they were Bodhisattvas, have also searched for perfect wisdom in the same spirit in which you just now search for it.  In this same spirit of vigour and determination, of zeal and zest, - do you go East!  There, five hundred leagues away from here, is a town called Gandhavati. It is built of the seven precious things. It is twelve leagues long and twelve leagues broad, and enclosed by seven walls, seven moats and seven rows of palm trees. It is prosperous and flourishing, secure from attack, contains abundant provisions and is full of beasts and men. Five hundred rows of shops run through the town from one end to the other, beautiful to behold like a well-coloured painting, arranged one by one in regular succession, and in between them well-constructed sites and passages are erected, respectively for vehicles drawn by animals, for palanquins, and for pedestrians, so that there is plenty of room for all.  The walls all round that town are made of the seven precious substances.  (486) Their well-founded copings slope into the golden river Jambu.  And on each coping grows a tree, made of the seven precious things, laden with various fruits, also made of precious things. All around, between each tree and the next, hangs a string, also made of precious substances.  A network of small bells in fastened on the strings,  and thus surrounds the entire city.  When stirred by the wind, the small bells give out a sweet, charming and delightful sound,  just like the sound from the five musical instruments when they are played in harmony by the Gandharvas, skilled in songs.  And that sound causes those beings to divert, enjoy and amuse themselves.  The moats all around the city are full of water which flows gently along, neither too cold nor too hot.  The boats on that river are brilliant with the seven precious things, beautiful to behold, and their existence is a reward of the past deeds of the inhabitants who, aboard them, divert, enjoy and amuse themselves.  The water is everywhere covered with blossoms of the blue lotus, of the pink lotus, of the white lotus, and with other most beautiful and fragrant flowers.  There is no species of flowers in the great trichiliocosm that is not found there.  All around that city there are five hundred parks,  beautiful to behold, brilliant with the seven precious things.  (487) Each park has five times five hundred large lotus ponds,    covered with beautiful blossoms,  each of the size of a cartwheel, fragrant, - blue, yellow, red and white.  The sounds of geese, cranes, ducks, curlews and other birds fill the air over the ponds.  And the existence of those parks which they do not regard as their own private property is a reward for the past deeds of those beings, for they had coursed for a long time in the perfection of wisdom, their minds faithfully devoted to the Guide of the Buddhas and bent on listening to her and understanding her, and for a long time they had been intent on deep dharmas.  And there, in that city of Gandhavati, at a place where four roads meet, is the house of the Bodhisattva Dharmodgata, - one league all round,  bright with the seven precious things, beautiful to behold,  enclosed by seven walls and seven rows of palm trees.  There are four parks near the house, for the enjoyment of those who live in it.  They are called Nityapramudita,  Asoka, Sokavigata, and Pushpacitra.  Each park has eight lotus ponds, called Bhadra, Bhadrottama, Nandi, Nandottama, Kshama, Kshamottama, Niyata and Avivaha.  One side of each pond is of gold, the second of silver, (488) the third of vaidurya, the fourth of crystal.  The ground at the bottom consists of quartz, with golden sand over it.  Each pond has eight stairs to it, decorated with steps, made of variegated jewels.  In the gaps between the steps, inside the golden river Jambu, grows a plantain tree.  The ponds are covered with various kinds of water flowers, and the air above them is filled with the sounds of various birds.  Round these ponds grow various flowering trees,  and when they are stirred by the wind, their flowers drop into the ponds.  The water in the ponds has the scent, colour, taste and feel of sandalwood.  In this mansion lives the Bodhisattva Dharmodgata, with his retinue, among them sixty-eight thousand women. He diverts, enjoys and amuses himself, he feels and tastes the five kinds of sense-pleasure.  All the inhabitants of that city, both women and men, divert, enjoy and amuse themselves, they have constant joy in the parks and on the ponds and they feel and taste the five kinds of sense-pleasure.  The Bodhisattva Dharmodgata, however, with his retinue, diverts, enjoys and amuses himself only for a certain time, and thereafter he always demonstrates the perfection of wisdom.  And the citizens of that town built a pulpit for the Bodhisattva Dharmodgata in the central square of the town. It has a golden base, then a cotton mattress is spread on that, then a woollen cover, a cushion and a silken cloth are put on top of that.  High up in the air, half a Kos high, there is an awning, shining with pearls, even and firm.  All (489) round that pulpit flowers of the five colours are strewed and scattered, and the pulpit itself is scented with various perfumes.  So pure is the heart of Dharmodgata, so great the respect of his hearers for dharma.  Seated on that pulpit the Bodhisattva Dharmodgata demonstrates the perfection of wisdom.  The citizens of that town listen to his teaching with great respect for dharma, with trust in dharma, with faith in what is worthy of faith, with minds that are lifted up in faith.  In addition many hundreds, many thousands, many hundreds of thousands of living beings, Gods and men, assemble there to listen.  Some of them explain the perfection of wisdom, some repeat it, some copy it, some follow it with wise attention.  All those beings are no longer doomed to fall into the states of woe, and they are irreversible from full enlightenment.  Son of good family, go to that Bodhisattva Dharmodgata!  From him you shall hear the perfection of wisdom.  For he has been for a long time your good friend, he has summoned, instigated and encouraged you to win full enlightenment.  He also has, in the past, searched for the perfection of wisdom in the same way in which just now you search for it.  Go forth, son of good family, go on day and night, giving your undivided attention to the task! Before long you shall hear the perfection of wisdom! 
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ idaṃ śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto ’bhūt |  tadyathāpi nāma puruṣaḥ saviṣeṇa śalyena viddho nānyaṃ manasikāram utpādayati, api tu kadā nāmāhaṃ śalyahartāraṃ vaidyaṃ lapsye yo mamedaṃ śalyam uddhariṣyati, yo mām ito duḥkhān mocayiṣyatīti |  evam eva sadāprarudito bodhisattvo mahāsattvas tasmin samaye nānyaṃ kaṃcid dharmaṃ manasikaroti, api tu kadā nāmāhaṃ taṃ kulaputraṃ drakṣyāmi yo māṃ prajñāpāramitāṃ śrāvayiṣyati, yan mama dharmaṃ śrutvopalambhamanasikārāḥ prahāsyanta iti || 
     
     
     
..  ..  .. 
When the Bodhisattva Sadaprarudita had heard this, he became contented, elated, joyful, overjoyed and jubilant.  (490) A man, hit with a poisoned arrow, could not think of anything else except: “Where shall I find a surgeon, a skilled physician, who can pull out this arrow, and free me from this suffering.”  Just so the Bodhisattva Sadaprarudita at that time pays no attention to any dharma except: ”When then shall I see that son of good family from whom I shall hear the perfection of wisdom? When I have heard that dharma, I shall forsake all attentions to a basis.” 
atha khalu sadāprarudito bodhisattvo mahāsattvas tasminn eva pṛthivīpradeśe sthitaḥ tasya dharmodgatasya bodhisattvasya mahāsattvasya prajñāpāramitāṃ deśayataḥ śṛṇoti sma | 
 
 
 
.. 
Without leaving the place where he was Sadaprarudita then heard the Bodhisattva Dharmodgata demonstrating the perfection of wisdom. 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login