You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  ity uktvā evaṃ sā śreṣṭhidārikā dharmodgatasya bodhisattvasya mahāsattvasya pūjārthaṃ satkārārthaṃ ca prasthitā babhūva || 
   
   
   
..  .. 
5. The meeting with Dharmodgata  It was thus that the merchant’s daughter set out to worship and honour the Bodhisattva Dharmodgata. 
atha khalu sā śreṣṭhidārikā pañca rathaśatāny alaṃkārayāmāsa |  tāni ca pañca dārikāśatāny alaṃkārayāmāsa |  alaṃkṛtya nānāvarṇāni vicitrāṇi puṣpāṇi gṛhītvā nānāraṅgāṇi vastrāṇi puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāś ca gṛhītvā nānāratnāni ca vicitrāṇi nānāratnamayāni ca vicitrāṇi puṣpāṇi gṛhītvā prabhūtaprabhūtaṃ khādanīyaṃ bhojanīyaṃ svādanīyaṃ ca gṛhītvā ekaṃ rathaṃ sadāpraruditena bodhisattvena mahāsattvena sārdham abhiruhya taiḥ pañcabhī rathaśataiḥ pañcadārikāśatābhir ūḍhaiḥ parivṛttā puraskṛtā mahatā ca parivāreṇa mātāpitṛpūrvaṃgamā yena pūrvā dik tena prakrāntā |  anupūrveṇa ca gacchan sadāprarudito bodhisattvo mahāsattvo ’drākṣīd dūrād eva tāṃ gandhavatīṃ nagarīṃ saptānāṃ ratnānāṃ citrāṃ darśanīyāṃ saptabhiḥ prākāraiḥ saptaratnamayair anuparikṣiptāṃ saptabhis toraṇaiḥ saptabhiḥ parikhābhiḥ saptabhis tālapaṅktibhir anuparikṣiptāṃ dvādaśa yojanāni vistāreṇa dvādaśa yojanānyāyāmena ṛddhāṃ sphītāṃ ca kṣemāṃ ca subhikṣāṃ ca ākīrṇabahujanamanuṣyāṃ ca pañcabhir antarāpaṇavīthīśatair ālekhyavicitracitrasadṛśair darśanīyair nirviddhāṃ samasamair anutpīḍajanayugyayānasaṃkramaṇasthānasthāpitaiḥ sumāpitāṃ ca |  madhye ca nagaraśṛṅgāṭakasyādrākṣīd dharmodgataṃ bodhisattvaṃ mahāsattvaṃ dharmāsanagatam anekaśatayā parṣadā anekasahasrayā anekaśatasahasrayā parṣadā parivṛttaṃ puraskṛtaṃ dharmaṃ deśayantam |  sahadarśanenaiva ca tasya evaṃrūpaṃ sukhaṃ saṃpratilabhate sma tadyathāpi nāma prathamadhyānasamāpanno bhikṣur ekāgreṇa manasikāreṇa |  dṛṣṭvā cāsya etad abhūt - na mama pratirūpam etad bhavet, yad ahaṃ rathagata eva dharmodgataṃ bodhisattvaṃ mahāsattvam upasaṃkrāmeyam |  yan nv ahaṃ rathād avatareyam |  sa tato rathād avātarat |  tāny api pañca dārikāśatāni śreṣṭhidārikayā saha rathebhyo ’vateruḥ |  atha khalu sadāprarudito bodhisattvo mahāsattvaḥ śreṣṭhidārikāpūrvaṃgamaiḥ pañcabhir dārikāśataiḥ parivṛtaḥ puraskṛto ’parimāṇapūjāvyūhena yena dharmodgato bodhisattvo mahāsattvaḥ tenopasaṃkrāmati sma || 
                     
                     
                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
(505) She took five hundred carriages  and ordered her five hundred servant girls to get ready.  She took abundant riches, and ample provisions, mounted one carriage together with the Bodhisattva Sadaprarudita, and proceeded East, surrounded by the five hundred maidens on their five hundred carts, accompanied by a huge retinue, and preceded by her parents.  After some time the Bodhisattva Sadaprarudita saw the city of Gandhavati from afar.  In the middle of the marketplace he saw the Bodhisattva Dharmodgata on his pulpit, demonstrating dharma, surrounded and revered by an assembly of many hundreds, of many thousands, of many hundreds of thousands.  The moment he saw him he was filled with that kind of happiness (506) which a monk feels when with one-pointed attention he has obtained the first trance.  He looked upon him and thought to himself: “It would not be seemly for me to approach the Bodhisattva Dharmodgata seated on a carriage.  Let me therefore alight from it!”  Thereupon he alighted from his carriage,  and the merchant’s daughter with her five hundred maidens followed suit.  Sadaprarudita, with the merchant’s daughter and her five hundred maidens then went up to where the Bodhisattva Dharmodgata sat amidst a magnificent display of religious aspirations. 
tena khalu punaḥ samayena dharmodgatena bodhisattvena mahāsattvena prajñāpāramitāyāḥ kṛtaśaḥ saptaratnamayaṃ kūṭāgāraṃ kāritam abhūt lohitacandanālaṃkṛtaṃ muktājālaparikṣiptam |  caturṣu kūṭāgārakoṇeṣu maṇiratnāni sthāpitāni, yāni pradīpakṛtyaṃ kurvanti sma |  catasraś ca dhūpaghaṭikā (250) rūpamayyaś caturdiśam avasaktāḥ, yatra śuddhaṃ kṛṣṇāguru dhūpyate sma yad uta prajñāpāramitāyāḥ pūjārtham |  tasya ca kūṭāgārasya madhye saptaratnamayaḥ paryaṅkaḥ prajñapto ’bhūt |  caturṇāṃ ratnānāṃ peḍā kṛtā, yatra prajñāpāramitā prakṣiptā suvarṇapaṭṭeṣu likhitā vilīnena vaidūryeṇa |  tac ca kūṭāgāraṃ nānācitrapaṭṭadāmabhiḥ pralambamānair alaṃkṛtam abhūt || 
           
           
           
..  ..  ..  ..  ..  .. 
For the Bodhisattva Dharmodgata had at that time created, for the perfection of wisdom, a pointed tower, made of the seven precious substances, adorned with red sandalwood, and encircled by an ornament of pearls.  Gems were placed into the four corners of the pointed tower, and performed the functions of lamps.  Four incense jars made of silver were suspended on its four sides, and pure black aloe wood was burning in them, as a token of worship for the perfection of wisdom.  And in the middle of that pointed tower a couch made of the seven precious things was put up, and on it a box made of four large gems.  Into that the perfection of wisdom was placed, written with melted vaidurya on golden tablets.  And that pointed tower was adorned with brightly coloured garlands which hung down in strips. 
atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikā pūrvaṃgamaiḥ pañcadārikāśataiḥ taṃ kūṭāgāram adrākṣīd aparimāṇena pūjāvyūhena pratimaṇḍitam |  anekāni ca tatra devatāsahasrāṇy adrākṣīt, śakraṃ ca devānām indraṃ divyair māndāravapuṣpair divyaiś candanacūrṇair divyaiś ca suvarṇacūrṇair divyaiś ca rūpyacūrṇais taṃ kūṭāgāram avakirantam abhyavakirantam abhiprakirantam |  divyāni ca vādyāny aśrauṣīt |  dṛṣṭvā śrutvā ca sadāprarudito bodhisattvo mahāsattvaḥ śakraṃ devānām indram etad avocat - kim arthaṃ tvaṃ devendrānekair devatāsahasraiḥ sārdham idaṃ ratnamayaṃ kūṭāgāraṃ divyair māndāravaiḥ puṣpair divyaiś candanacūrṇair divyaiḥ suvarṇacūrṇair divyaiś ca rūpyacūrṇair avakirasi abhyavakirasi abhiprakirasi? imāni ca divyāni vādyāni devair upary antarīkṣe pravāditāni? evam ukte śakro devānām indraḥ sadāpraruditaṃ bodhisattvaṃ mahāsattvam etad avocat - na tvaṃ kulaputra jānīṣe? eṣā hi sā prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā, yatra śikṣamāṇā bodhisattvā mahāsattvāḥ sarvaguṇapāramitānugatān sarvabuddhadharmān sarvākārajñatāṃ ca kṣipram anuprāpnuvantīti |  evam ukte sadāprarudito bodhisattvo mahāsattvaḥ śakraṃ devānām indram etad avocat - kvāsau kauśika prajñāpāramitā, yā bodhisattvānāṃ mahāsattvānāṃ mātā pariṇāyikā? śakra āha - eṣā kulaputrāsya kūṭāgārasya madhye suvarṇapaṭṭeṣu vilīnena vaidūryeṇa likhitvā āryeṇa dharmodgatena bodhisattvena mahāsattvena saptabhir mudrābhir mudrayitvā sthāpitā |  sā na sukarā asmābhis tava darśayitum |  atha khalu sadāprarudito bodhisattvo mahāsattvaḥ sārdhaṃ śreṣṭhidārikāpramukhaiḥ pañcabhir dārikāśataiḥ samagrībhūtaiḥ, yāny anena puṣpāṇi gṛhītāni mālyadāmāni ca vastraratnāni ca dhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākāś ca suvarṇarūpyamayāni ca puṣpāṇi, taiḥ prajñāpāramitāyāḥ pūjām akārṣuḥ, anyatarānyataraṃ ca tataḥ pratyaṃśaṃ sthāpayāmāsuḥ yad uta dharmodgatasya bodhisattvasya mahāsattvasya satkārāya || 
             
             
             
..  ..  ..  ..  ..  ..  .. 
The Bodhisattva Sadaprarudita and the merchant’s daughter with her five hundred maidens looked upon that pointed tower, so magnificently decorated as a display of religious aspirations.  They saw thousands of Gods, with Sakra, Chief of Gods, scattering over that pointed tower heavenly Mandarava flowers, heavenly sandalwood powder, heavenly gold dust, and heavenly silver dust, (507,1)  and they heard the music of heavenly instruments.  Sadaprarudita then asked Sakra, Chief of Gods: “For what purpose do you, together with many thousands of Gods, scatter over that pointed tower, which consists of precious substances, heavenly Mandarava flowers, etc., and why do the Devas up in space play heavenly music or their instruments?” Sakra answered: “Do you not know the reason, son of good family? This is the perfection of wisdom, the mother and guide of the Bodhisattvas. When Bodhisattvas train in it, they soon reach the perfection of all qualities, and, consequent on that, all the dharmas of a Buddha and the knowledge of all modes.”  Sadaprarudita replied: “Where is this perfection of wisdom, the mother and guide of the Bodhisattva?” Sakra answered: “The holy Bodhisattva Dharmodgata has placed it in the middle of this pointed tower, after he had written it on golden tablets with melted Vaidurya, and sealed it with seven seals.  We cannot easily show it to you.”  Thereupon the Bodhisattva Sadaprarudita and the merchant’s daughter, with her five hundred maidens, all paid worship to the perfection of wisdom – with the flowers which they had brought along, and with garlands, wreaths, raiment, jewels, incense, flags and golden and silvery flowers (508) and, one after another, they deposited their portion in front of it, for the greater honour of the Bodhisattva Dharmodgata. 
atha khalu sadāprarudito bodhisattvo mahāsattvas tāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni puṣpadhūpamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ suvarṇarūpyamayaiś ca puṣpair divyaiś ca vādyaiḥ prajñāpāramitāṃ pūrvaṃ pūjayitvā yena dharmodgato bodhisattvo mahāsattvas tenopasaṃkramya dharmodgataṃ bodhisattvaṃ mahāsattvaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiś candanacūrṇaiḥ suvarṇarūpyamayaiś ca puṣpair avākiran abhyavākiran abhiprākiran, divyāni ca vādyāni saṃpravādayati sma dharmapūjām evopādāya || 
 
 
 
.. 
They then worshipped the Bodhisattva Dharmodgata by scattering flowers, etc., over him, and played heavenly music on their instruments – motivated by a desire to worship dharma. 
atha khalu tāni puṣpāṇi dharmodgatasya bodhisattvasya mahāsattvasyopariṣṭān mūrdhni puṣpakūṭāgāraṃ prātiṣṭhan |  tāni ca nānāvarṇāni puṣpāṇi suvarṇarūpyamayāni ca puṣpāṇi (251) vihāyasi vitānam iva sthitāni |  tāny api cīvarāṇi vastraratnāni cāntarīkṣe nānāratnamayo ’bhramaṇḍapa iva saṃsthito ’bhūt |  adrākṣīt khalu sadāprarudito bodhisattvo mahāsattvas tāni ca pañca dārikāśatāni śreṣṭhidārikāpramukhāni dharmodgatasya bodhisattvasya mahāsattvasyedam evaṃrūpam ṛddhiprātihāryam |  dṛṣṭvā ca punar eṣām etad abhūt - āścaryaṃ yāvan maharddhikaś cāyaṃ dharmodgato bodhisattvo mahāsattvo yāvan mahānubhāvo yāvan mahaujaskaḥ |  bodhisattvacaryām eva tāvac carato ’sya kulaputrasyaivaṃrūpā ṛddhivikurvaṇā, kiṃ punar yadāyam anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyatīti || 
           
           
           
..  ..  ..  ..  ..  .. 
The flowers then rose high above the head of the Bodhisattva Dharmodgata and formed a pointed tower of flowers.  And those flowers of various colours, golden and silvery, stood high in the air, like a canopy.  And also the robes, raiment and jewels stood high up in the air, like a pavilion in the clouds.  When the Bodhisattva Sadaprarudita and the merchant’s daughter with her five hundred maidens beheld this wonder,  they thought to themselves: “It is wonderful to see how much wonderworking power this Bodhisattva Dharmodgata possesses, how great a might, how great an influence.  So far he courses but in the course of a Bodhisattva, and now already he possesses so much power to work wonders. How much more will he have after he has known full enlightenment!” (509,1) 
atha khalu tāni śreṣṭhidārikāpūrvaṃgamāni pañca dārikāśatāni dharmodgate bodhisattve mahāsattve spṛhām utpādya sarvāstāḥ samagrībhūtā adhyāśayenānuttarāyāṃ samyaksaṃbodhau cittam utpādayāmāsuḥ, evaṃ cāvocan - anena vayaṃ kuśalamūlenānāgate ’dhvani tathāgatā arhantaḥ samyaksaṃbuddhā bhavema |  bodhisattvacaryāṃ ca vayaṃ carantya eteṣām eva dharmāṇāṃ lābhinyo bhavema, yeṣāṃ dharmāṇāmayaṃ dharmodgato bodhisattvo mahāsattvo lābhī |  evam eva ca prajñāpāramitāṃ satkuryāma gurukuryāma, yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ satkaroti gurukaroti |  bahujanasya ca saṃprakāśayema yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ saṃprakāśayati |  evam eva ca prajñāpāramitayopāyakauśalyena ca samanvāgatā bhavema |  pariniṣpadyemahi ca yathāyaṃ dharmodgato bodhisattvo mahāsattvaḥ prajñāpāramitayopāyakauśalyena ca samanvāgataḥ pariniṣpannaś ca || 
           
           
           
..  ..  ..  ..  ..  .. 
The merchant’s daughter and the five hundred maidens thereupon felt a longing for the Bodhisattva Dharmodgata. All of one mind, they resolutely raised their hearts to the supreme enlightenment, and said: “May we, through this wholesome root, become Tathagatas in a future period!  May we come to course in the course of Bodhisattvas, and may we receive those very dharmas which this Bodhisattva Dharmodgata has received!  And may we just so honour and respect the perfection of wisdom as this Bodhisattva Dharmodgata honours and respects it,  and may we reveal it to the many just as he has done!  And may we become as endowed with perfect wisdom and skill in means,  and as accomplished in them as this Bodhisattva Dharmodgata is!” 
atha khalu sadāprarudito bodhisattvo mahāsattvas tāni ca śreṣṭhidārikāpramukhāni pañca dārikāśatāni prajñāpāramitāṃ pūjayitvā dharmodgataṃ ca bodhisattvaṃ mahāsattvaṃ satkṛtya dharmodgatasya bodhisattvasya mahāsattvasya pādau śirasābhivandya ekānte sagauravāḥ sapratīkṣāḥ prāñjalīn kṛtvātiṣṭhan |  ekānte sthitaś ca sadāprarudito bodhisattvo mahāsattvo dharmodgataṃ bodhisattvaṃ mahāsattvam etad avocat - ihāhaṃ kulaputra prajñāpāramitāṃ gaveṣamāṇo ’raṇyagato nirghoṣam aśrauṣam - gaccha kulaputra pūrvāṃ diśam |  tataḥ prajñāpāramitāṃ śroṣyasīti |  so ’haṃ samyak taṃ nirghoṣaṃ śrutvā yena pūrvā dik tena saṃprasthitaḥ |  tasya me etad abhūt - samyak ca mayā nirghoṣaḥ śrutaḥ |  na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ - kiyad dūraṃ mayā gantavyam, kasya vā antikāt prajñāpāramitāṃ śroṣyāmi lapsye veti |  tasya me mahad daurmanasyam abhūt |  so ’haṃ tena daurmanasyena mahatīm utkaṇṭhāṃ paritapanaṃ cāpanno ’bhūvam |  tasminn eva pṛthivīpradeśe saptarātriṃdivāny atināmayāmi utkaṇṭhitaḥ |  nāhārasamudācāram utpādayāmi |  api tu prajñāpāramitām eva manasi karomi - kiyad dūraṃ mayā gantavyam, kuto vā prajñāpāramitāṃ lapsye śravaṇāya? na ca mayā sa nirghoṣaḥ paripṛṣṭaḥ iti |  tato me tathāgatavigrahaḥ purataḥ prādurbhūtaḥ |  sa mām evam āha - gaccha kulaputra itaḥ pañcabhir yojanaśatair anupūrveṇa gandhavatī nāma nagarī |  tatra drakṣyasi dharmodgataṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāṃ deśayantaṃ prakāśayantam iti |  tato ’haṃ mahatodāreṇa prītiprāmodyena samanvāgataḥ |  so ’haṃ tenaiva mahatodāreṇa prītiprāmodyena sphuṭas tataḥ pṛthivīpradeśān na calitaḥ, tava ca prajñāpāramitāṃ deśayataḥ śṛṇomi |  tasya me śṛṇvato bahūni samādhimukhāni prādurbhūtāni |  (252) tatra sthitaṃ māṃ daśadiglokadhātusthitā buddhā bhagavantaḥ samāśvāsayanti, sādhukāraṃ ca dadati - sādhu sādhu kulaputra, ete samādhayaḥ prajñāpāramitānirjātāḥ, yatra sthitair asmābhiḥ sarvabuddhadharmāḥ pariniṣpāditā iti |  te māṃ tathāgatāḥ sādhu ca suṣṭhu ca saṃdarśya samādāpya samuttejya saṃpraharṣyāntarhitāḥ |  ahaṃ ca tataḥ samādher vyutthitaḥ |  tasya me etad abhūt - kuto nu te tathāgatā āgatāḥ, kva vā te tathāgatā gatā iti? tasya ca me etad abhūt - āryo dharmodgato bodhisattvo mahāsattvo dhāraṇīpratilabdhaḥ pañcābhijñaḥ pūrvajinākṛtādhikāro ’varopitakuśalamūlaḥ, prajñāpāramitāyāṃ upāyakauśalye ca suśikṣitaḥ |  sa me enam arthaṃ yathāvad vicariṣyati, yatas te tathāgatā āgatā yatra vā te tathāgatā gatā iti |  so ’haṃ tasya tathāgatavigrahasya nirghoṣaṃ śrutvā yathānuśiṣṭaṃ yena pūrvāṃ dik tena saṃprasthitaḥ |  āgacchaṃś cāhaṃ dūrata evāryam adrākṣaṃ dharmaṃ deśayantam |  sahadarśanāc ca mamedṛśaṃ sukhaṃ prādurabhūt, tadyathāpi nāma prathamadhyānasamāpannasya bhikṣor ekāgramanasikārasya |  so ’haṃ tvāṃ kulaputra pṛcchāmi - kutas te tathāgatā āgatāḥ, kutra te tathāgatā gatā iti? deśaya me kulaputra teṣāṃ tathāgatānām āgamanaṃ gamanaṃ ca |  yathā vayaṃ teṣāṃ tathāgatānāmāgamanaṃ gamanaṃ ca jānīma, avirahitāś ca bhavema tathāgatadarśaneneti || 
                                                     
                                                     
                                                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
The Bodhisattva Sadaprarudita, and the merchant’s daughter with her five hundred maidens, after they had worshipped the perfection of wisdom and honored the Bodhisattva Dharmodgata with their heads, respectfully saluted him with their folded hands, and stood on one side.  The Bodhisattva Sadaprarudita then told the whole story of his quest for the perfection of wisdom, beginning with the voice he had heard in the forest, that bid him go East.                              (510) He told Dharmodgata how he had stood in many concentrations,  and how the Buddhas and Lords of the ten directions had comforted and applauded him, and had said: “Well done, son of good family! These concentrations have issued from the perfection of wisdom. By firmly standing in the perfection of wisdom have we achieved all the dharmas of a Buddha.”  He went on to relate that: “The Tathagatas then vanished again,  and I emerged from that state of concentration.  I then asked myself ‘wherefrom now did these Tathagatas come, and whither have they gone?’ I thought to myself that ‘the holy Bodhisattva Dharmodgata has received the dharanis, (511) he possesses the five superknowledges, he has done his duties under the Jinas of the past, he has planted wholesome roots, and is well trained in perfect wisdom and skill in means.  He will explain to me this matter as it really is, and tell me where those Tathagatas have come from and whither they have gone to.’    Now I have come to you,    and I ask you, son of good family: ‘Where have those Tathagatas come from, and whither have they gone to?’ Demonstrate to me, son of good family, the coming and going of those Tathagatas, so that we may cognize it, and so that we may become not lacking in the vision of the Tathagatas.”   
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ sadāpraruditaparivarto nāma triṃśattamaḥ || (253) 
 
 
 
.. 
 
dharmodgataparivarta ekatriṃśattamaḥ | 
 
 
 
.. 
Chapter XXXI Dharmodgata 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login