You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  punar aparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, tān sarvān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati (58) samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase, abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva kauśika tataḥ paurvakāt kulaputrataḥ kuladuhitṛto vā sakāśād bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśika srotaāpattiphalaṃ prabhāvyate || 
  kau shi ka gzhan yang rigs kyi (4) bu ’am rigs kyi bu mo gang la la zhig gis ’dzam bu’i gling gi sems can ci snyed yod pa de dag thams cad rgyun tu zhugs pa’i ’bras bu la bkod na |  kau shi ka de ci snyam du sems | ci rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams mang du skyed dam | brgya (5) byin gyis gsol pa | bcom ldan ’das mang ngo bde bar gshegs pa mang ngo ||  bcom ldan ’das kyis bka’ stsal pa | kau shi ka de bas kyang rigs kyi bu ’am rigs kyi bu mo ’di ches bsod nams mang du skyed de gang shes rab kyi pha rol tu phyin pa ’di chung ngu na glegs (6) bam du yang chud par byas te | mngon par dad pas mngon par dad pa la | rab tu rtog pas rab tu rtog pa la | ltag par mos pas lhag par mos pa la | sems dang bas sems dang ba la | lhag pa’i bsam pa phun sum tshogs pas lhag pa’i bsam pa phun sum (7) tshogs pa la | byang chub tu sems bskyed pas byang chub tu sems bskyed pa’i byang chub sems dpa’ la ltag pa’i bsam pas byin nam | chung ngu na bri ba dang klag pa la yang snyom las med par sgrub pa dang | brtson pas de la ’dzin du ’jug pa dang | yang (64b1) dag par ston pa dang | yang dag par ’god pa dang yang dag par gzengs stod pa dang yang dag par rab tu dga’ bar byed pa dang | tshig gis mtshon pa dang rnam par mtshon pa dang rjes su mtshon pa dang | de la ’di’i don yang dag par ston pa dang | de la ’di skad (2) du rigs kyi bu khyod tshur sheg | byang chub sems dpa’i lam ’di la slobs shig |  khyod kyis lam ’di la bslabs shing spyad de ’bad na myur du bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya bar ’gyur ro || mngon par rdzogs par sangs (3) rgyas nas kyang sems can gyi khams gzhal du med pa rnams phung po yang dag par zad pa bla na med pa ’di lta ste yang dag pa’i mtha’ rab tu ’byed pa la mngon par ’dul bar byed par ’gyur ro zhes smra zhing de ltar de’i sems rnam par sbyong ba dang the tshom med par byed pa dang tshig  ’di skad du rigs kyi bu khyod ’di lta ste | shes rab kyi pha rol tu phyin pa dang ldan pa’i chos de dag nyid thob par gyis shig ces zer na |  kau shi ka rigs kyi bu ’am rigs kyi bu mo snga ma de bas ’di nyid bsod nams ches mang du skyed do ||  de ci’i phyir zhe na | kau shi ka ’di las rgyun tu (5) zhugs pa’i ’bras bu rab tu ’byed do || 
  puṇavaro kośig̱a ko[i](d e[5-22]va kulaputro va kuladhi)[da] vi ye jaṃbudive satva te sarve sadavitiphale1 p(r)adiṭhavea  [ta k]‍(i) [mañas]‍(i) [5-23] + + + + (p)‍[ut]‍(r)o vi [ba]hu puño prasavea aha bahu bhaṃte bhag̱ava  ado kośig̱a so ku + [5-24] + + + + + + ? ? vi ba[hu]daro puño prasaviśati yo prañaparamidae postao parasa likhaṇa​[5-25] + + +2     + + yeva tua dhaṃ[ma]ṇa labhi bhohi yam ida ◊ prañaparamidapaḍisaṃyuteṇa    ta kisa he + [5-26] + + + + + [g̱a] sodavatiphale prabhaviati ◦ 
               
  復次拘翼。置閻浮利地上。三千大國土如恒邊沙佛國人。若善男子善女人皆令得須陀洹道。  云何拘翼。其福寧多不。釋提桓因言。甚多甚多天中天。  佛言。不如是。善男子善女人書般若波羅蜜者。持經卷與他人使書。若令學若爲讀。其福倍益多。        何以故。須陀洹道皆從般若波羅蜜中出生故。 
  復次一天下人皆令得溝港頻來不還應儀縁一覺道。皆令成就。             
  復次憍尸迦。若有善男子善女人。教(12)閻浮提衆生。令得須陀洹果。  於意云何。是人(13)以是因縁其福多不。釋提桓因言。甚多世尊。  (14)佛言。憍尸迦。不如善男子善女人以般若(15)波羅蜜經卷。與他人令得書寫讀誦作是言。(16)汝當得是應般若波羅蜜功徳其福甚多。        何(17)以故。須陀洹果從般若波羅蜜出故。 
3. The perfection of wisdom greater than any other spiritual gift  And that merit would be greater than if one were to establish beings in any number of world systems in the fruit of a Streamwinner.             
tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet || 
kau shi ka yang gling chen po bzhi pa’i ’jig rten gyi khams kyi sems can thams cad rgyun tu zhugs pa’i ’bras bu la bkod pa’i bsod nams mngon par ’du byed pa lta zhog | (7) kau shi ka stong spyi phud kyi ’jig rten gyi khams na sems can ci snyed yod pa de dag thams cad kyang rigs kyi bu ’am rigs kyi bu mo gang la la zhig gis rgyun tu zhugs pa’i ’bras bu la bkod pa dang | 
tiṭhadu ho vaṇa ko[śig̱a ya]ṃ jaṃbudivo ya[vato] ? [5-27] + + + ? (ma)hasahaṃsalo◊g̱adhadue satva te ko i deva sodavatiphale pradiṭha[v]‍(e)‍[a] [5-28] [t]i kośig̱a avi ṇu so bahu puño prasavea aha bahu bhaṃte bhag̱ava ado kośig̱a so [śa] [5-29] + + + [ge vi bahudar]o puño prasaviśati yo prañaparamidae postao para[sa likha] ? ? ?3  
 
 
 
憍尸迦。(18)置是閻浮提及三千大千世界。乃至教十方(19)如恒河沙等世界衆生。令得須陀洹果。 
 
tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet || 
kau shi ka yang gling chen po bzhi pa’i ’jig rten gyi khams kyi sems can thams cad rgyun tu zhugs pa’i ’bras bu la bkod pa’i bsod nams mngon par ’du byed pa lta zhog | (7) kau shi ka stong spyi phud kyi ’jig rten gyi khams na sems can ci snyed yod pa de dag thams cad kyang rigs kyi bu ’am rigs kyi bu mo gang la la zhig gis rgyun tu zhugs pa’i ’bras bu la bkod pa dang | 
 
 
 
 
 
 
tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet || 
kau shi ka yang stong spyi phud kyi ’jig rten gyi khams kyi sems can thams cad rgyun tu (65a1) zhugs pa’i ’bras bu la bkod pa’i bsod nams mngon par ’du byed pa lta zhog | kau shi ka stong gnyis pa bar ma’i ’jig rten gyi khams na sems can ci snyed yod pa de dag thams cad kyang rigs kyi bu ’am rigs kyi bu mo gang la la zhig gis rgyun tu zhugs pa’i (2) ’bras bu la bkod pa dang | 
 
 
 
 
 
 
tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet || 
kau shi ka yang stong gnyis pa bar ma’i ’jig rten gyi khams kyi sems can thams cad rgyun du zhugs pa’i ’bras bu la bkod pa’i bsod nams mngon par ’du byed pa lta zhog | kau shi ka stong gsum gyi stong chen po’i ’jig rten gyi khams na | sems (3) can ci snyed yod pa de dag thams cad kyang rigs kyi bu ’am rigs kyi bu mo gang la la zhig gis rgyun du zhugs pa’i ’bras bu la bkod pa dang | 
 
 
 
 
Or , three records ahead) 
 
tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścid eva kulaputro va kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata || 
kau shi ka yang stong gsum gyi stong chen po’i ’jig rten gyi khams kyi sems can thams cad rgyun du zhugs pa’i ’bras bu la bkod pa’i (4) bsod nams mngon par ’du byed pa lta zhog | kau shi ka rnam grangs ’di lta bur stong gsum gyi stong chen po’i ’jig rten gyi khams gang gā’i klung gi bye ma snyed na sems can ci snyed yod pa de dag thams cad kyang rigs kyi bu ’am rigs kyi bu mo gang la la zhig gis rgyun du zhugs pa’i ’bras (5) bu la bkod na |  kau shi ka de ci snyam du sems | ci rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams mang du bskyad dam | brgya byin gyis gsol pa | bcom ldan ’das mang ngo bde bar gshegs pa mang ngo || 
[5-30] + + + + + + [kośig̱a] trisahaṃsamahasahaṃsa[l]o[g̱adhad]u yavada kośig̱a gaganativaliasa‐​[5-31] + + + + + + .u4 satva te ko i deva sodavatiphale pratiṭhavea  ta ki maṃñasi kośig̱a avi ṇu [5-32] + + + + + + [ñ]o prasavea aha baho bhaṃte bhag̱ava 
   
   
   
Or , four records ahead)  於意(20)云何。是人以是因縁其福多不。釋提桓因言。(21)甚多世尊。 
   
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ (59) cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām api tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva kauśika tataḥ paurvakāt kulaputrataḥ kuladuhitṛto vā sakāśād bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśika srotaāpattiphalaṃ prabhāvyate || 
bcom ldan ’das kyis bka’ stsal pa | kau shi ka de (6) bas kyang rigs kyi bu ’am rigs kyi bu mo ’di ches bsod nams mang du skyed de | gang shes rab kyi pha rol tu phyin pa ’di chung ngu na glegs bam du yang chud par byas nas | mngon par dad pas mngon par dad pa la | rab tu rtog pas rab tu rtog pa la | lhag par mos pas lhag par (7) mos pa la | sems dang bas sems dang ba la | lhag pa’i bsam pa phun sum tshogs pas lhag pa’i bsam pa phun sum tshogs pa la | byang chub tu sems bskyed pas byang chub tu sems bskyed pa’i byang chub sems dpa’ la lhag pa’i bsam pas byin nam | chung ngu na bri ba (65b1) dang klag pa la yang snyom las med par sgrub pa dang brtson pas de la ’dzin du ’jug pa dang yang dag par ston pa dang yang dag par ’god pa dang yang dag par gzengs stod pa dang yang dag par rab tu dga’ bar byed pa dang | tshig gis mtshon pa dang rnam par mtshon pa dang rjes (2) su mtshon pa dang | de la ’di’i don yang dag par ston pa dang | de la ’di skad du rigs kyi bu khyod tshur sheg byang chub sems dpa’i lam ’di la slobs shig |  khyod kyis lam ’di la bslabs shing spyad de ’bad na myur du bla na med pa yang dag par rdzogs pa’i byang chub tu mngon (3) par rdzogs par ’tshang rgya bar ’gyur ro ||  mngon par rdzogs par sangs rgyas nas kyang sems can gyi khams gzhal du med pa rnams phung po yang dag par zad pa bla na med pa ’di lta ste yang dag pa’i mtha’ rab tu ’byed pa la mngon par ’dul bar byed par ’gyur ro zhes smra zhing (4) de ltar de’i sems rnam par sbyong ba dang the tshom med par byed pa dang |  tshig ’di skad du rigs kyi bu khyod ’di lta ste shes rab kyi pha rol tu phyin pa dang ldan pa’i chos de dag nyid thob par gyis shig ces zer na |  kau shi ka rigs kyi bu ’am rigs kyi bu mo snga ma de bas ’di nyid bsod (5) nams ches mang du skyed do ||  de ci’i phyir zhe na | kau shi ka ’di las rgyun tu zhugs pa’i ’bras bu rab tu ’byed do || 
ado kośig̱a so kulaputro va kuladhita vi ba‐​[5-33] + + + + ño prasaviśati yo prañaparamidae postao parasa likhita [daea      etaṣa ye] [5-34] + + + + [la]bhi bhohi yam idaṃ prañaparamidapaḍisaṃyuteṇa     
           
           
           
佛言。憍尸迦。不如善男子善女人(22)以般若波羅蜜經卷。與他人令得書寫讀誦(23)作是言。汝當得是應般若波羅蜜功徳其福(24)甚多。          何以故。須陀洹果從般若波羅蜜出故 
           
punar aparaṃ kauśika yo hi kaścid eva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyaśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samadāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva kauśika tataḥ paurvakāt kulaputrataḥ kuladuhitṛto vā sakāśād bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate |  tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasatvān sakṛdāgāmiphale pratiṣṭhāpya puṇyabhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau (60) sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet |  tiṣṭhātu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata || 
kau shi ka gzhan yang rigs kyi bu ’am rigs kyi bu mo gang la la zhig gis ’dzam bu’i gling gi sems can ci snyed yod pa de dag thams cad lan cig phyir ’ong ba’i (6) ’bras bu la bkod na |  kau shi ka de ci snyam du sems ci rigs kyi bu ’am rigs kyi bu mo de de’i gzhi las bsod nams mang du skyed dam | brgya byin gyis gsol pa | bcom ldan ’das mang ngo bde bar gshegs pa mang ngo ||  bcom ldan ’das kyis bka’ stsal pa | (7) kau shi ka de bas kyang rigs kyi bu ’am rigs kyi bu mo ’di ches bsod nams mang du skyed de | gang shes rab kyi pha rol tu phyin pa ’di chung ngu na glegs bam du yang chud par byas nas | mngon par dad pas mngon par dad pa la | rab tu rtog pas rab tu rtog pa la | lhag (66a1) par mos pas lhag par mos pa la | sems dang bas sems dang ba la | lhag pa’i bsam pa phun sum tshogs pas lhag pa’i bsam pa phun sum tshogs pa la | byang chub tu sems bskyed pas byang chub tu sems bskyed pa’i byang chub sems dpa’ la (2) lhag pa’i bsam pas byin nam | chung ngu na bri ba dang klag pa la yang snyom las med par sgrub pa dang | brtson pas de la ’dzin du ’jug pa dang yang dag par ston pa dang yang dag par ’god pa dang yang dag par gzengs stod pa dang yang dag par rab tu dga’ bar byed (3) pa dang | tshig gis mtshon pa dang rnam par mtshon pa dang rjes su mtshon pa dang de la ’di’i don yang dag par ston pa dang | de la ’di skad du rigs kyi bu khyod tshur sheg byang chub sems dpa’i lam ’di la slobs shig |  (23.04.2019) stong gi char yang (4) brgya stong gi char yang bye ba’i char yang bye ba brgya’i char yang bye ba stong gi char yang bye ba brgya stong gi char yang bye ba khrag khrig brgya stong gi char yang nye bar mi ’gro’o ||  grangs su yang bgrang par yang dper yang dpes bstan par bya bar yang gzhir yang rgyur yang mi bzad do ||  de ci’i phyir zhe na | (5) ’di ltar byang chub sems dpa’ de dag thams cad ni dmigs pa’i ’du shes can gyis bsam gtan dag la mnyam par gzhog pa’i phyir ro || ’phags pa shes rab kyi pha rol tu phyin pa brgyad stong pa las rjes su yi rang ba dang yongs su bsngo ba’i le’u zhes bya ste drug pa’o ||  ||  (6) de nas bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol to ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni thams cad mkhyen pa’i ye shes yongs su sgrub pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni thams cad mkhyen pa nyid lags so ||  (7) bcom ldan ’das kyis bka’ stsal pa | de de bzhin no shā ri’i bu ci skad zer ba de bzhin no ||  shā ri’i bus gsol pa | bcom ldan ’das shes rab kyi pha rol tu phyin pa ni gsal bar bgyid pa lags te | bcom ldan ’das shes rab kyi pha rol tu phyin pa la phyag ’tshal lo ||  (96b1) bcom ldan ’das shes rab kyi pha rol tu phyin pa ni phyag bgyi bar ’os pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni nye bar gos pa med pa lags so || 
                           
                           
復次拘翼。閻浮利人若善男子善女人。皆教令得斯陀含阿那含阿羅漢。皆令成就。  云何拘翼。其福寧轉倍多不。釋提桓因言。甚多甚多天中天。  佛言。不如是。善男子善女人書般若波羅蜜者。持經卷與他人使書。若令學若爲讀。其福倍益多。          何以故。薩芸若徳成法徳。一切從般若波羅蜜中學成佛。便出生須陀洹道斯陀含道阿那含道阿羅漢道辟支佛道」  置閻浮利。拘翼。置三千大國土。如恒邊沙佛國中人。若善男子善女人皆令得須陀洹道斯陀含道阿那含道阿羅漢道辟支佛道        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  云何拘翼。其福寧多不。釋提桓因言。甚多甚多天中天。 
See the beginning of this paragraph (cf.especially on 頻來 )
cf. https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712035 
                         
(25)復次憍尸迦。若有善男子善女人。教閻浮提(26)衆生。令得斯陀含果阿那含果阿羅漢果辟(27)支佛道。  *於意云何。是人以是因縁其福多(28)不。釋提桓因言。甚多世尊。  佛言。*憍尸迦。不(29)如善男子善女人以般若波羅蜜經卷。與他(547a1)人令得書寫讀誦作是言。汝當得是應般若(2)波羅蜜功徳其福甚多。          何以故。汝隨學是法(3)當得薩婆若法。隨得薩婆若法。當隨得斯陀(4)含果阿那含果阿羅漢果辟支佛道。  憍尸迦。(5)置是閻浮提及三千大千世界衆生。乃至教(6)十方如恒河沙等世界衆生。令得斯陀含果(7)阿那含果阿羅漢果辟支佛道。        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  於意云何。是(8)人以是因縁其福多不。釋提桓因言。甚多世(9)尊。 
(116) And that holds good also of the fruit of a Once-Returner,                           
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva kauśika tataḥ paurvakāt kulaputrataḥ kuladuhitṛto vā sakāśād bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate || 
bcom ldan ’das shes rab kyi pha rol tu phyin pa ni ’jig rten thams cad kyis nye bar mi gos pa (2) lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni snang bar bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni khams gsum pa thams cad kyi rab rib dang bral bar bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu (3) phyin pa ni nyon mongs pa dang lta ba’i mun pa thams cad sel bar bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni brten par bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni mchog tu bgyid pa lags so || 
           
           
佛言。不如是。善男子善女人書般若波羅蜜者。持經卷與他人使書。若令學若爲讀。其福倍益多。          何以故。皆從般若波羅蜜中學。得成薩芸若成法徳。用是故。得佛出生須陀洹道斯陀含道阿那含道阿羅漢道辟支佛道。用是故其福轉倍多。 
           
佛言。憍尸迦。不如善男子善女人以般(10)若波羅蜜經卷。與他人令得書寫讀誦作是(11)言。汝當得是應般若波羅蜜功徳其福甚(12)多。          何以故。汝隨學是法當得薩婆若法。隨(13)得薩婆若法。當隨得斯陀含果阿那含果阿(14)羅漢果辟支佛道。 
           
punar aparaṃ kauśika yo hi kaścid eva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ, tān sarvānanāgāmiphale pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan bahu sugata || 
bcom ldan ’das (4) shes rab kyi pha rol tu phyin pa ni byang chub kyi phyogs kyi chos rnams kyi bde legs su bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni sems can ldongs pa rnams la snang bar bgyid pa lags so || 
   
   
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712054  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712055 
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712054  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712055 
of a Never-Returner,   
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ (61) samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām evaṃ tvaṃ kulaputra dharmāṇāṃ lābhī bhava, yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśikānāgāmiphalaṃ prabhāvyate |  tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika caturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānanāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata || 
bcom ldan ’das shes rab kyi pha rol tu phyin pa ni ’jigs (5) pa dang nye bar ’tshe ba thams cad rab tu spong ba dang snang bar bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni spyan lnga yongs su ’dzin par bgyid pas sems can thams cad la lam ston pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni mig (6) lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni gti mug dang mun pa dang rab rib rnams dang bral bar bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni rab rib dang bral bar bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin (7) pa ni chos thams cad mi bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni lam log par mchis pa’i sems can rnams lam du ’dzud pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni thams cad mkhyen pa nyid lags so ||  bcom ldan ’das (97a1) shes rab kyi pha rol tu phyin pa ni nyon mongs pa dang shes bya’i sgrib pa’i bag chags dang mtshams sbyor ba thams cad spong pa’i slad du chos thams cad mi skyed pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni chos thams cad mi ’gog pa lags so | (2) bcom ldan ’das shes rab kyi pha rol tu phyin pa ni ma skyes pa dang ma ’gags pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni rang gi mtshan nyid stong pa nyid kyi slad du byang chub sems dpa’ sems dpa’ chen po rnams kyi yum lags so ||  bcom ldan ’das shes rab (3) kyi pha rol tu phyin pa ni sangs rgyas kyi chos rin po che thams cad stsol ba’i slad du stobs bcu bgyid pa lags so || 
                       
                       
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712056          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712067 
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712056          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712067 
                       
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava, yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśikānāgāmiphalaṃ prabhāvyate || 
bcom ldan ’das shes rab kyi pha rol tu phyin pa ni mi ’jigs pa bzhi bgyid pa’i slad du mi thul ba lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni mgon (4) ma mchis pa’i sems can rnams kyi mgon bgyid pa lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni ther zug tu gnas pa ma mchis pa’i slad du ’khor ba’i gnyen po lags so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni chos thams cad kyi ngo bo nyid ston pa lags (5) so ||  bcom ldan ’das shes rab kyi pha rol tu phyin pa ni sangs rgyas bcom ldan ’das rnams kyi chos kyi ’khor lo lan gsum du bzlas te rnam pa bcu gnyis su bskor ba yongs su rdzogs pa lags so ||  bcom ldan ’das ci ltar byang chub sems dpa’ sems dpa’ chen pos shes rab kyi pha (6) rol tu phyin pa la gnas par bgyi | bcom ldan ’das shes rab kyi pha rol tu phyin pa la ji ltar yid la bgyi | bcom ldan ’das shes rab kyi pha rol tu phyin pa la ji ltar phyag ’tshal bar bgyi | de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa shā ri’i bu la ’di skad ces (7) bka’ stsal to || 
           
           
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712068          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073 
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712068          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073 
           
(62) punar aparaṃ kauśika yo hi kaścid eva kulaputro vā kuladuhitā va yāvanto jambūdvīpe sattvāḥ, tān api sarvān arhattve pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśikārhattvaṃ prabhāvyate |  evaṃ cāsya utsāhaṃ vardhayiṣyati - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvam anupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasy anuttarāyāḥ samyaksaṃbodheḥ |  atra hi tvaṃ śikṣāyāṃ śikṣamāṇaś caran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, pratyekabuddhatvaṃ prabhāvayiṣyasi, samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti |  tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvānarhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānarhattve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu (63) trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet |  tat kiṃ manyase kauśike api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  saṃkhyā api bhagavaṃs tasya puṇyaskandhasya na sukarā kartum |  gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃs tasya puṇyaskandhasya na sukarā kartum || 
shā ri’i bu ston pa la ci lta bar shes rab kyi pha rol tu phyin pa la de ltar gnas par bya’o ||  shā ri’i bu ston pa la ci lta bar shes rab kyi pha rol tu phyin pa la de ltar yid la bya’o ||  shā ri’i bu ston pa la ci lta bar shes rab kyi pha rol tu phyin pa la de ltar phyag bya’o ||  de nas (97b1) lha rnams kyi dbang po brgya byin ’di snyam du sems te | kye ma’o ’phags pa shā ri’i bu ci’i phyir ’di ’dri bar gyur | kye ma ’phags pa shā ri’i bu ci’i gzhi las ’di ’dri bar gyur snyam mo ||  de nas lha rnams kyi dbang po brgya byin gyis tshe dang ldan pa shā ri’i bu la ’di skad ces smras so ||  97b.2)] ’phags pa shā ri’i bu ci’i phyir ’di ’dri bar ’gyur | ’phags pa shā ri’i bu ci’i gzhi las ’di ’dri bar gyur | de skad ces smras pa dang | tshe dang ldan pa shā ri’i bus lha rnams kyi dbang po brgya byin la ’di skad ces smras so ||  kau shi ka shes rab kyi pha rol tu phyin pa’i thabs mkhas (3) pas yongs su zin pa’i byang chub sems dpa’ sems dpa’ chen po rjes su yi rang ba dang ldan pa’i bsod nams bya ba’i dngos po thams cad mkhyen pa nyid du yongs su sngo bar byed pas | byang chub sems dpa’ dmigs pa can snga ma de dag thams cad kyi sbyin pa las byung ba’i (4) bsod nams mngon par ’du byed pa gang yin pa dang | tshul khrims las byung ba gang yin pa dang bzod pa las byung ba gang yin pa dang brtson ’grus las byung ba gang yin pa dang | bsam gtan las byung ba’i bsod nams mngon par ’du byed pa gang yin pa de dag thams cad zil (5) gyis gnon te | des na bdag ni gzhi ’di las ’di ’dri bar gyur to ||  kau shi ka yang ’on kyang pha rol tu phyin pa lnga po rnams thams cad mkhyen pa nyid kyi lam du ’jug pa’i phyir shes rab kyi pha rol tu phyin pa nyid sngon du ’gro ba yin no ||  kau shi ka ’di lta ste dper na dmus long brgya ’am (6) stong ngam brgya stong yang rung yongs su ’dren pa med na lam du ’jug pa’i skal ba med cing grong ngam grong khyer ram grong rdal du ’gro ba’i skal pa med do ||  kau shi ka de bzhin du sbyin pa dang tshul khrims dang bzod pa dang brtson ’grus dang bsam gtan rnams shes rab kyi pha rol tu phyin (7) pa dang bral bas ni pha rol tu phyin pa’i ming mi ’thob cing dmus long du gyur pa yin te | yongs su ’dren pa med pa’i phyir thams cad mkhyen pa nyid kyi lam du ’jug pa’i skal pa yang med na thams cad mkhyen pa’i grong khyer chen por ’jug pa ’am rjes su thob par lta yang ga la ’gyur | (98a1) kau shi ka yang gang gi tshe sbyin pa dang tshul khrims dang bzod pa dang brtson ’grus dang bsam gtan rnams shes rab kyi pha rol tu phyin pas yongs su bzung bar byur pa de’i tshe pha rol tu phyin pa’i ming dang pha rol tu phyin pa’i sgra ’thob ste de’i tshe ni pha rol tu phyin pa lnga po ’di (2) dag thams cad mkhyen pa’i lam du ’jug pa dang thams cad mkhyen pa’i rjes su thob par bya ba’i don du mig rab tu thob pa yin no ||  de nas bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol to ||  bcom ldan ’das byang chub sems dpa’ sems dpa’ chen (3) pos ci ltar shes rab kyi pha rol tu phyin pa mngon par bsgrub par bgyi | de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa shā ri’i bu la ’di skad ces bka’ stsal to ||  shā ri’i bu gzugs mngon par mi sgrub par blta’o ||  shā ri’i bu de bzhin du (4) tshor ba dang ’du shes dang ’du byed rnams dang rnam par shes pa mngon par mi sgrub par blta’o ||  shā ri’i bu phung po lnga rnams mngon par mi sgrub pa gang yin pa de ni shā ri’i bu shes rab kyi pha rol tu phyin pa la mngon par sgrub pa zhes rjod do ||  de ltar mngon par ’du mi byed pas phung po (5) lnga rnams la mngon par sgrub pa ni shes rab kyi pha rol tu phyin pa la mngon par sgrub pa ste mngon par sgrub pa zhes brjod de ||  de skad ces bka’ stsal pa dang ||  bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol to || 
                                   
                                   
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712054  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712055  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712056          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712067     
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712054  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712055  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712056          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712067     
and of an Arhat.              For it is the perfection of wisdom which brings about the fruit of a Once-Returner, of a Never-Returner, and of an Arhat.  (125) And the Bodhisattva will increase his endurance by the reflection that by training himself in the perfection of wisdom, he will by and by become one who obtains the dharmas which constitute a Buddha, and will get near to full enlightenment.                   
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava, yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśikārhattvaṃ prabhāvyate |  evaṃ cāsyotsāhaṃ vardhayiṣyati - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvam anupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasy anuttarāyāḥ samyaksaṃbodheḥ |  atra hi tvaṃ śikṣāyāṃ śikṣamāṇaś caran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, pratyekabuddhatvaṃ prabhāvayiṣyasi, samyaksaṃbuddhatvaṃ prabhāvayiṣyasi |  iti || 
bcom ldan ’das shes rab kyi pha rol tu (6) phyin pa de ltar mngon par bsgrubs pas chos gang zhig gtod par bgyid | bcom ldan ’das kyis bka’ stsal pa | shā ri’i bu shes rab kyi pha rol tu phyin pa de ltar mngon par bsgrubs pas ni chos gang yang gtod par mi byed do ||  shā ri’i bu gang gi tshe chos gang yang gtod par mi byed pa de’i tshe shes (7) rab kyi pha rol tu phyin pa zhes bya ba’i grangs su ’gro’o ||  de nas bcom ldan ’das la lha rnams kyi dbang po brgya byin gyis ’di skad ces gsol to ||  bcom ldan ’das ci shes rab kyi pha rol tu phyin pa ’dis thams cad mkhyen pa nyid kyang gtod par mi bgyid lags sam | bcom ldan ’das (98b1) kyis bka’ stsal pa | kau shi ka ’di skad du ci shes rab kyi pha rol tu phyin pa ’dis thams cad mkhyen pa nyid kyang gtod par mi bgyid lags sam zhes zer ba ni | ci ltar dmigs pa de ltar gtod par mi byed do ||  ming ci lta ba de ltar gtod par mi byed do ||  mngon par ’du byed pa (2) ci lta ba da ltar gtod par mi byed do ||  brgya byin gyis gsol pa | bcom ldan ’das ’on ci ltar gtod par bgyid | bcom ldan ’das kyis bka’ stsal pa | kau shi ka ci ltar gtod par mi byed pa de ltar gtod par byed do ||  brgya byin gyis gsol pa | bcom ldan (3) ’das ci srid du gang gis shes rab kyi pha rol tu phyin pa ’dis chos gang yang mi skyed mi ’gog pa dang | chos thams cad skye ba ma mchis pa dang ’gog pa ma mchis pa’i slad du nye bar gnas la gnas pa yang ma lags pa’i shes rab kyi pha rol tu phyin pa ’di ni ngo mtshar to ||  de nas bcom ldan (4) ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces gsol to || 
                 
                 
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712068          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073   
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712068          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073   
                 
punar aparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugataḥ |  bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, udyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati (64) samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva |  atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśika pratyekabuddhatvaṃ prabhāvyate |  evaṃ cāsyotsāhaṃ vardhayiṣyati - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvam anupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasy anuttarāyāḥ samyaksaṃbodheḥ |  atra hi tvaṃ śikṣāyāṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram eva srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, pratyekabuddhatvaṃ prabhāvayiṣyati, samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti |  tiṣṭhatu khalu punaḥ kauśika jambūdvīpakān sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake loakadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, ye ’pi kecit kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet |  tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān pratyekabuddhatve pratiṣṭhāpya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, tān api sarvān kaścid eva kulaputro vā kuladuhitā vā pratyekabuddhatve pratiṣṭhāpayet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata || 
bcom ldan ’das gal te byang chub sems dpa’ sems dpa’ chen po de ltar yang ’du shes par bgyid na shes rab kyi pha rol tu phyin pa ’di ring du bgyid shes rab kyi pha rol tu phyin pa ’di gsog tu bgyid shes rab kyi pha rol (5) tu phyin pa ’di gsog tu bgyid de | shes rab kyi pha rol tu phyin pa ’di mi bgyid pa lags so ||  de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa rab ’byor la ’di skad ces bka’ stsal to ||  de de bzhin no rab ’byor de de bzhin te | rab ’byor rnam grangs (6) gang gis shes rab kyi pha rol tu phyin pa ’di rgyang ring du byed pa dang shes rab kyi pha rol tu phyin pa ’di gsog tu byed pa dang shes rab kyi pha rol tu phyin pa ’di gsob tu byed pa dang | shes rab kyi pha rol tu phyin pa ’di mi byed par ’gyur ba’i rnam grangs ’di ni yod do ||  de ci’i phyir zhe na | (7) rab ’byor shes rab kyi pha rol tu phyin pa ’di yongs su gsal bar byas na gzugs yongs su gsal bar byas pa ma yin | tshor ba ma yin ’du shes ma yin ’du byed rnams ma yin rnam par shes pa yongs su gsal bar byas pa ma yin | rgyun tu zhugs pa’i ’bras bu yongs su gsal (99a1) bar byas pa ma yin lan cig phyir ’ong ba’i ’bras bu yongs su gsal bar byas pa ma yin phyir mi ’ong ba’i ’bras bu yongs su gsal bar byas pa ma yin | dgra bcom pa nyid yongs su gsal bar byas pa ma yin | rang sangs rgyas nyid yongs su gsal bar byas (2) pa ma yin sangs rgyas nyid yongs su gsal bar byas pa ma yin no ||  gnas brtan rab ’byor gyis gsol pa | bcom ldan ’das ’di lta ste shes rab kyi pha rol tu phyin pa ni pha rol tu phyin pa chen po lags so ||  bcom ldan ’das kyis bka’ stsal pa | rab ’byor ’di ci snyam (3) du sems rnam grangs gang gis ’di lta ste shes rab kyi pha rol tu phyin pa ’di pha rol tu phyin pa chen po yin ||  gnas brtan rab ’byor gyis gsol pa | bcom ldan ’das gzugs chen por mi bgyid chung ngur mi bgyid gzugs sdud par mi bgyid g.yengs par mi bgyid do ||  (4) de bzhin du tshor ba ma lags ’du shes ma lags ’du byed rnams ma lags te bcom ldan ’das rnam par shes pa chen por mi bgyid chung ngur mi bgyid rnam par shes pa sdud par mi bgyid g.yengs par mi bgyid do ||  de bzhin gshegs pa rnams kyi de bzhin gshegs pa’i stobs gang (5) lags pa de dag kyang stobs dang ldan par yang mi bgyid stong sam mchis par yang mi bgyid sdud par mi bgyid g.yengs bar mi bgyid do ||  thams cad mkhyen pa gang lags pa de yang chen por mi bgyid chung ngur mi bgyid sdud par mi bgyid g.yengs par mi bgyid do ||  de ci’i slad du (6) zhe na | bcom ldan ’das thams cad mkhyen pa nyid ni ma bsdus ma g.yengs pa lags so ||  bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po gal te de ltar ’tshal na yang shes rab kyi pha rol tu phyin pa la spyod pa ma lags na | bdag ni thams cad mkhyen pa’i ye shes (7) dang ldan pa sta ’di ltar sems can rnams la chos bstan par bya’o ’di ltar sems can ’di dag yongs su mya ngan las bzla bar bya’o snyam du ’tshal ba lta smos su ci mchis | de ci’i slad du zhe na | sems can ’di dag yongs su mya ngan las bzla’o snyam pa gang lags pa ’di ni shes rab kyi (99b1) pha rol tu phyin pa’i rgyu mthun pa ma lags te sems can du dmigs pa ’di nyid de’i dmigs pa chen por ’gyur ro ||  de ci’i slad du zhe na | shes rab kyi pha rol tu phyin pa ni sems can ngo bo nyid ma mchis pa dang skye ba ma mchis pa’i rang bzhin can du rig par bgyi ste | sems can ngo bo (2) nyid ma mchis pas na shes rab kyi pha rol tu phyin pa ngo bo nyid ma mchis par rig par bgyi’o ||  sems can dben pas na shes rab kyi pha rol tu phyin pa dben par rig par bgyi’o ||  sems can bsam gyis mi khyab pas na shes rab kyi pha rol tu phyin pa bsam gyis mi khyab par rig par (3) bgyi’o ||  sems can mi ’jig pa’i chos nyid lags pas na shes rab kyi pha rol tu phyin pa mi ’jig pa’i chos nyid du rig par bgyi’o || 
                               
                               
(Or :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712054, although there is no translation of "pratyekabuddhatva" in Lokakṣema's version)  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712055  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712056          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712067 
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712054  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712055  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712056          :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712061  憍尸迦。置是閻浮提及(22)三千大千世界衆生。乃至十方如恒河沙等(23)世界衆生。皆是阿毘跋致菩薩。若有善男子(24)善女人以般若波羅蜜義教之。        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712062  於意云何。是(25)人以是因縁其福多不。釋提桓因言。甚多世(26)尊。 
                            For he knows that by training himself in this training, coursing in it, struggling in it, he will bring forth all the fruits of the holy life, from that of a Streamwinner to Buddhahood.  The merit of the person who shares the perfection of wisdom will also be greater than that of one who establishes in Pratyekabuddhahood any number of beings in any number of world systems. 
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām antaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate, avakalpayann avakalpayate, adhimuñcann adhimuñcate, prasannacittaḥ prasannacittāya, adhyāśayasaṃpanno ’dhyāśayasaṃpannāya bodhāya cittam utpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt, (65) antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati, adyukto ’muṃ grāhayiṣyati, saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati, vācā neṣyati vineṣyati anuneṣyati, artham asyā asmai saṃprakāśayiṣyati, evaṃ cāsya cittaṃ viśodhayiṣyati, nirvicikitsaṃ kariṣyati, evaṃ cainaṃ vakṣyati - ehi tvaṃ kulaputrāsminn eva bodhisattvamārge śikṣasva - atra hi tvaṃ śikṣamāṇaś caran vyāyacchamānaḥ kṣipram evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase |  abhisaṃbudhya cāparimitaṃ sattvadhātum anuttare upadhisaṃkṣaye ’bhivineṣyasi yad uta bhūtakoṭiprabhāvanatāyām iti |  evaṃ ca vācaṃ bhāṣeta - eteṣām eva tvaṃ kulaputra dharmāṇāṃ lābhī bhava yad uta prajñāpāramitāpratisaṃyuktānām iti |  ayam eva tato bahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? ato hi kauśika pratyekabuddhatvaṃ prabhāvyate |  evaṃ cāsya utsāhaṃ vardhayiṣyasi - yathā yathā hi tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tathā tathā tvam anupūrveṇa buddhadharmāṇāṃ lābhī bhaviṣyasi, āsannaś ca bhaviṣyasy anuttarāyāḥ samyaksaṃbodheḥ |  atra hi tvaṃ śikṣāyāṃ śikṣamāṇaś caran vyāyacchamānaḥ srotaāpattiphalaṃ prabhāvayiṣyasi, sakṛdāgāmiphalaṃ prabhāvayiṣyasi, anāgāmiphalaṃ prabhāvayiṣyasi, arhattvaṃ prabhāvayiṣyasi, samyaksaṃbuddhatvaṃ prabhāvayiṣyasīti || 
sems can mngon par rdzogs par ’tshang mi rgya bas na shes rab kyi pha rol tu phyin pa mngon par rdzogs par ’tshang mi rgya bar rig par bgyi’o ||  (4) sems can yang dag pa’i don ci lta ba bzhin du mngon par rdzogs par ’tshang mi rgya bas na shes rab kyi pha rol tu phyin pa yang dag pa’i don ci lta ba bzhin du mngon par rdzogs par ’tshang mi rgya bar rig par bgyi’o ||  sems can stobs yang dag par bsgrub pas na | de bzhin gshegs pa’i (5) stobs yang dag par sgrub par rig par bgyi ste | bcom ldan ’das rnam grangs ’dis ’di t+la ste shes rab kyi pha rol tu phyin pa ’di ni pha rol tu phyin pa chen po lags so ||  de nas bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces gsol to ||  bcom ldan ’das byang chub (6) sems dpa’ sems dpa’ chen po gang shes rab kyi pha rol tu phyin pa zab mo ’di la mos shing nem nur mi bgyid the tshom mi ’tshal rmongs par mi ’gyur na | bcom ldan ’das de gang nas shi ’phos nas ’dir skyes par rig par bgyi | bcom ldan ’das shes rab kyi pha rol tu phyin pa ’di’i (7) don dang chos nyid dang don gyi tshul dang chos nyid kyi tshul gyi rjes su ’gro bar ’gyur la rjes su ’tshal bar ’gyur zhing | rjes su rtogs par bgyid par ’gyur ba’i byang chub sems dpa’ sems dpa’ chen po de yun ring po ji srid gcig tu spyad cing tshul bsrungs par rig par bgyi | (100a1) de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa shā ri’i bu la ’di skad ces bka’ stsal to ||  shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ni sangs rgyas bcom ldan ’das rnams la bsnyen bkur byas shing yongs su dris nas ’jig rten (2) gyi khams gzhan dag nas shi ’phos te ’dir skyes par rig par bya’o ||  de ci’i phyir zhe na | shā ri’i bu byang chub sems dpa’ sems dpa’ chen po gang la la sangs rgyas bcom ldan ’das rnams la bsnyen bkur byas shing | yongs su dris nas ’jig rten gyi khams gzhan dag nas shi (3) ’phos te ’dir skyes par gyur pa de shes rab kyi pha rol tu phyin pa zab mo ’di ’chad pa dang ston pa dang nye bar ston pa dang lung ’bogs pa nyan te shes rab kyi pha rol tu phyin pa ’di thos nas shes rab kyi pha rol tu phyin pa ’di la ston par ’du shes skyed do || 
          [yada tu]a tatra [śikṣiś].[s]. [5-35] + + + + rvañudhaṃmana labhi bhaviśasi  tado tua sodavatiphalo prabhaviśasi pialo saï‐​[5-36] + + + + aṇag̱amiphalo arahapo prabhaviśasi tado tua praceg̱abosi pravhabhiśasi 
             
:https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712068        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073 
佛言。憍尸迦。於是中有一菩薩。疾得阿耨(27)多羅三藐三菩提。若有人以般若波羅蜜義(28)教之。福多於彼。        :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712073 
             
punar aparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, teṣāṃ sarveṣāṃ kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittaṃ samutpādayet, yaś cānyaḥ kaścit kauśika kulaputro vā kuladuhitā vā teṣāṃ sarveṣām anuttarāyāṃ samyaksaṃbodhau cittam utpādya tebhya imāṃ prajñāpāramitāṃ likhitvā dadyāt |  yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṃ prajñāpāramitāṃ likhitvopanāmayet, atraiva prajñāpāramitāyāṃ śikṣiṣyate, yogam āpatsyate |  atraiva prajñāpāramitāṃ bhāvayan vṛddhiṃ virūḍhiṃ vipulatāṃ gataḥ paripūrayiṣyati buddhadharmān iti |  ayaṃ tasmāt paurvakāt kulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? niyatam eṣo ’nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ duḥkhasyāntaṃ kariṣyatīti |  tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakānāṃ sarvasattvānām anuttarāyāṃ samyaksaṃbodhau cittam utpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, teṣām api sarveṣāṃ kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittam utpādayet |  tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvānām anuttarāyāṃ samyaksaṃbodhau cittam utpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, teṣām api sarveṣāṃ kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittam utpādayet |  tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvānām anuttarāyāṃ samyaksaṃbodhau cittam utpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, teṣām api sarveṣāṃ kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittam utpādayet |  tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvānām anuttarāyāṃ samyaksaṃbodhau cittam utpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, teṣām api sarveṣāṃ (66) kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittam utpādayet |  tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvānām anuttarāyāṃ samyaksaṃbodhau cittam utpādya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, teṣām api sarveṣāṃ kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau cittam utpādayet |  yaścānyaḥ kaścitkauśika kulaputro vā kuladuhitā vā teṣāṃ sarveṣām anuttarāyāṃ samyaksaṃbodhau cittam utpādya tebhya imāṃ prajñāpāramitāṃ likhitvā dadyāt |  yo vā kauśika kulaputro vā kuladuhitā vā avinivartanīyāya bodhisattvāya mahāsattvāya enāṃ prajñāpāramitāṃ likhitvā dadyāt, upanāmayet, atraiva prajñāpāramitāyāṃ śikṣiṣyate, yogam āpatsyate |  evam asyeyaṃ prajñāpāramitā bhūyasyā mātrayā bhāvanāṃ vṛddhiṃ virūḍhiṃ vipulatāṃ paripūriṃ gamiṣyatīti |  ayaṃ kauśiaka tataḥ paurvakāt kulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet |  tat kasya hetoḥ? niyatam eṣo ’nuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānāṃ duḥkhasyāntaṃ kariṣyatīti || 
bdag gi ston pa mngon sum du gyur (4) te bdag gi ston pa mthong ngo snyam du sems bskyed do ||  shes rab kyi pha rol tu phyin pa ’di ’chad pa dang ston pa dang nye bar ston pa dang lung ’bogs pa la rna ba blags nas gus par nyan te gtam gyi bar chad mi byed do ||  shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ni yun (5) ring por spyad cing tshul bsrungs pa de lta bu’i rang bzhin du rig par bya’o ||  shā ri’i bu byang chub sems dpa’ sems dpa’ chen po de ni sangs rgyas mang po la bsnyen bkur byas pa de lta bu’i tshul du rig par bya’o ||  de nas bcom ldan ’das la tshe dang ldan pa rab ’byor gyis ’di skad ces (6) gsol to ||  bcom ldan ’das yang shes rab kyi pha rol tu phyin pa ’di mnyan pa’am rtogs pa’am bsam pa’am bskyed pa’am nye bar bzung bar nus sam | shes rab kyi pha rol tu phyin pa de ni ’di’i zhe ’am shes rab kyi pha rol tu phyin pa de ’di la’o zhe ’am shes rab kyi pha rol tu phyin pa de ni (7) ga ge mo zhig na’o zhes sam | rnam pa dang rtags dang mtshan ma ’dis so zhes kyang bstan pa ’am mnyan par nus sam | bcom ldan ’das kyis bka’ stsal pa | rab ’byor de ni ma yin te rab ’byor shes rab kyi pha rol tu phyin pa ’di ni phung po ’am khams sam skye mched du bstan pa ’am (100b1) mnyan pa ’am rtogs pa ’am bsam pa ’am bskyed pa ’am nye bar gzung bar mi nus so ||  de ci’i phyir zhe na | rab ’byor chos thams cad dben pa nyid dang chos thams cad shin tu dben pa nyid yin pa’i phyir shes rab kyi pha rol tu phyin pa ni bstan pa ’am mnyan pa ’am rtogs pa ’am bsam (2) pa ’am bskyed pa ’am nye bar gzung bar mi nus so ||  shes rab kyi pha rol tu phyin pa ni phung po dang khams dang skye mched las gzhan na yang med par rig par bya ste | de ci’i phyir zhe na | rab ’byor phung po dang khams dang skye mched nyid stong pa dben pa zhibs so ||  de ltar na shes (3) rab kyi pha rol tu phyin pa dang phung po dang khams dang skye mched ’di ni gnyis su med de gnyis su byar med do ||  stong ba dang dben pa dang zhi ba’i phyir dmigs su med de | chos thams cad kyi mi dmigs pa gang yin pa de ni shes rab kyi pha rol tu phyin pa zhes brjod do ||  gang gi tshe (4) ’du shes dang kun shes pa dang btags pa dang tha snyad mi ’byung pa de’i tshe shes rab kyi pha rol tu phyin pa zhes bya’o ||  gnas brtan rab ’byor gyis gsol pa | bcom ldan ’das byang chub sems dpa’ sems dpa’ chen po gang shes rab kyi pha rol tu phyin pa zab mo ’di la rnal ’byor du bgyid (5) pa de yun ring po ji srid cig spyad cing tshul bsrungs par rig par bgyi | bcom ldan ’das kyis bka’ stsal pa | rab ’byor byang chub sems dpa’ sems dpa’ chen po rnams kyi dbang po’i rim pa yod pas ’di ni rnam par phye ste lung bstan par bya ba yin no ||  rab ’byor yang rnam grangs gang (6) gis byang chub sems dpa’ rnams sangs rgyas brgya phrag mang po dang sangs rgyas stong phrag mang po dang sangs rgyas brgya stong phrag mang po dag mthong nas de dag gi drung du tshangs par spyod pa spyad kyang shes rab kyi pha rol tu phyin pa ’di lam dad ma mos par ’gyur ba’i rnam grangs kyang yod do ||  (7) de ci’i phyir zhe na | sngon yang sangs rgyas bcom ldan ’das de dag gi thad nas shes rab kyi pha rol tu phyin pa zab mo ’di ’chad pa dang ston pa dang nye bar ston pa la ma gus so ma gus pas legs par mi nyan to ||  legs par mi nyan pas bsnyen bkur mi byed do bsnyen bkur mi byed pas yongs su mi (101a1) ’dri’o yongs su ma dris pas mngon par mi dad do mngon par ma dad pas ’khor de nas ’byol te | de dag gzhi de las chos kyis phongs par ’gyur ba dang mthun pa’i las byas shing bsags la kun nas bsags shing nye bar bsags pas da ltar yang shes rab kyi pha (2) rol tu phyin pa zab mo ’di ’chad pa dang ston pa dang nye bar ston pa na ma gus par ’byol zhing ma dad la mos par mi byed pas lus dang sems kyis tshogs bsgrub par mi byed do || 
[5-37] + + + + [a] ye Jaṃbudi◊ve satva te sarva anutarae saṃmasaṃbosie cito upadeaṃsu te‐​[5-38] + + + + + ? [saṃmasaṃbo]sae prathidaṇa ima prañaparamida likhita dajati  yo ya aveva‐​[5-39] + + + + ? sa5 ima yeva prañaparamida likhita uvaṇamea atra prañaparamidae śikṣi‐​[5-40] + + + +6 vajiśati  eva sa prañaparamida bhuyasa matrae bhavaṇaparivuri gacheśati  aya te- [5-41] + + + [ṇa]7 puñavisaṃkhareṇa bahudaro puño prasavati            puṇavaro kośig̱a ye trisahaṃsae maha‐​[5-42] + + +8 [d]ue satva te aṇutarae samasaṃbosae cito upadeaṃsu  teṣa [satvaṇa] ? ? ? ? ? [5-43] + + [th]idaṇa koi de⟨va⟩ sarva va ima prañaparamida likhita dajati  yo ya avevaṭiasa bosisatva- [5-44] + + + + +9 [pa]ramida likhita uvaṇameati atra prañapara◊midae ◊ śikṣiśati [5-45] + + + + +10   [e]va sa prañaparamida bhuyasa mat[rae bhavaṇa] [5-46] + + + + + + + +11   ? [vi] teṇa purimag̱eṇa puñavisaṃ[khareṇa bahudaro] puño prasavati   
                             
復次拘翼。閻浮利人都盧皆使行佛道。已信入佛道。學佛道心已生。若善男子善女人持般若波羅蜜經卷。與他人使書。若令學若爲説。  及至阿惟越致菩薩。書經卷授與之。其人當從是學。深入般若波羅蜜中學智惠般若波羅蜜。  轉増多守無有極智悉成就。  得其福轉倍多。    置閻浮利。拘翼。三千大國土及如恒邊沙佛國中人。皆行阿耨多羅三耶三菩。皆發意行佛道。          若善男子善女人持般若波羅蜜經卷。與他人使書。若令學若爲説。  及至阿惟越致菩薩。書經卷授與。其人當從是學深入般若波羅蜜中學智慧般若波羅蜜。  轉増多守無有極智慧悉成就。  得其福轉倍多   
又如恒沙佛刹人民皆求無上正眞道福。 
復次憍尸迦。若滿閻浮提衆生。皆發阿耨多羅三藐三菩提心。若有善男子善女人。以般若波羅蜜經卷與之令得書寫讀誦。是人以是因縁其福多不。釋提桓因言。甚多世尊。  佛言。憍尸迦。不如善男子善女人以般若波羅蜜經卷。與一阿毘跋致菩薩。作是念。是菩薩於是中學。當能修習般若波羅蜜。  以是因縁般若波羅蜜増廣流布。  福多於彼。    憍尸迦。置是閻浮提及三千大千世界衆生。乃至十方如恒河沙等世界衆生。皆發阿耨多羅三藐三菩提心。          若有善男子善女人。以般若波羅蜜經卷與之令得書寫讀誦。於意云何。是人以是因縁其福多不。釋提桓因言。甚多世尊。  佛言。不如善男子善女人以般若波羅蜜經卷。與一阿*毘跋致菩薩作是念。是菩薩於是中學。當能修習般若波羅蜜。  以是因縁般若波羅蜜増廣流布。  福多於彼。   
  [128] Moreover, Kausika, if someone were to raise to full enlightenment the hearts of as many beings as there are in Jambudvipa; and if someone else were not only to raise their hearts to full enlightenment, but would also in addition give them a copy of this perfection of wisdom; or, if he would present a copy of this perfection of wisdom to an irreversible Bodhisattva, in the hope that he will let himself be trained in it, (129) make endeavours about it, develop it, and as a result of the growth, increase, and abundance of the perfection of wisdom, fulfil the Buddha-dharmas; then, compared with that former person, he will beget the greater merit, for certainly he will, once he has awoken to full enlightenment, end the sufferings of beings. And his merit will be greater, even if the other person raises to full enlightenment the hearts of any number of beings in any number of world systems.                           
punar aparaṃ kauśika yāvanto jambūdvīpe sattvāḥ, te sarve avinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodheḥ |  tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet |  yaś ca tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet, sārthāṃ savyañjanām upadiśet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  saṃkhyāpi bhagavaṃs tasya puṇyaskandhasya na sukarā kartum |  gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃs tasya puṇyaskandhasya na sukarā kartum || 
tshogs pa sgrub par mi byed pas ni shes rab kyi pha rol tu phyin pa ’di mi shes mi mthong khong du mi chud rig par (3) mi byed de | de dag de ltar shes rab kyi pha rol tu phyin pa la ma dad par ’gyur ro ma dad pa ni mi nyan to mi nyan pa ni mi shes so ma shes pas ni mi mthong ngo ma mthong bas ni khong du mi chud do ||  khong du ma chud pa ni chos kyis phongs par ’gyur ba dang mthun pa’i las byed yang dag par sogs (4) par byed | kun du sogs par byed nye bar sogs par byed do ||  de dag chos kyis phongs par ’gyur ba dang mthun pa’i las byas pa dang bsags pa dang kun nas bsags pa dang nye bar bsags pa des shes rab ’chal bar ’gyur ba dang mthun pa’i las mngon par ’du byed par (5) ’gyur ro ||  de dag shes rab ’chal bar ’gyur ba dang mthun pa’i las mngon par ’dus byas pa dang bsags pa dang kun nas bsags pa dang nye bar bsags pa des shes rab kyi pha rol tu phyin pa ’di ’chad pa dang ston pa dang nye bar ston pa na spong bar ’gyur skur bar ’gyur mi snyan pa brjod (6) par ’gyur te | skur nas kyang ’byol bar ’gyur ro ||  rab ’byor yang shes rab kyi pha rol tu phyin pa ’di spong ba dang skur pa dang mi snyan par brjod pas ni ’das pa dang ma byon pa dang da ltar byung ba’i sangs rgyas bcom ldan ’das rnams kyi thams cad mkhyen pa nyid spangs par ’gyur skur (7) par ’gyur mi snyan par brjod par ’gyur te | de dag ni rang gi rgyud bcom zhing bsregs nas blo chung ba shes rab chung ba bsod nams chung ba dge ba’i rtsa ba chung ba’i gang zag dad pa tsam dang ldan pa dga’ ba tsam dang ldan pa | dang ba tsam dang ldan pa ’dun pa tsam dang ldan pa las dang po bskal ba med (101b1) pa’i rang bzhin can gzhan rnams kyi yang dad pa tsam dang dga’ ba tsam dang dad pa tsam dang ’dun pa tsam de yang phyir zlog cing ’bral bar byed ldog par byed de | ’di la bslab par mi bya’o zhes smra zhing ’di ni sangs rgyas kyi gsung ma yin no zhes tshig tu brjod par ’gyur ro ||  de (2) ltar de dag bdag gi rgyud bcom zhing phral te gzhan gyi rgyud kyang bcom zhing phral nas shes rab kyi pha rol tu phyin pa la skur pa ’debs par ’gyur ro || 
puṇavaro kośig̱a [5-47] + + + +12 -sameṣu log̱adhaduṣu satva te sarva aṇutarae saṃmasaṃbosae cito upadeaṃsu teṣu s. [5-48] + + + + ? [e] saṃmasaṃbosae prathidaṇa koideva ima prañaparamida saartha saveñaṇa uvadiśe ? [5-49] + + + + ? [s]. [bosisatvasa] mahasatvasa ima yeva prañaparamida likhita daeati ayaṃ teṇa pu[ño] [5-50]◊ puñavisaṃkhareṇa bahudaro puño prasavati puṇavaro kośig̱a ye Jaṃbudive satva [5-51] + + + + ? [sa]ma[sabosae] cito upadeati avevaṭia bhaveaṃti           
           
復次拘翼。閻浮利人都盧皆行阿耨多羅三耶三菩。阿耨多羅三耶三菩者。皆發意求佛。  若善男子善女人持般若波羅蜜經卷。與他人使書。  爲解説其中慧。教令學及至阿惟越致菩薩摩訶薩。持般若波羅蜜經卷。授與使入黠慧中。其福轉倍多。置閻浮利三千大國土及至恒邊沙佛國中人。皆行阿耨多羅三耶三菩。阿耨多羅三耶三菩者。皆發意求佛。若善男子善女人持般若波羅蜜經卷。與他人使書。令學入黠慧中者。若有阿惟越致菩薩摩訶薩。持般若波羅蜜經卷。爲書授與使學入黠慧中。其福轉倍多。       
復次憍尸迦。閻浮提所有衆生。皆發阿耨多羅三藐三菩提心。  若有善男子善女人。  以般若波羅蜜經卷。與之爲解其義。  於意云何。是人以是因縁其福多不。釋提桓因言。甚多世尊。佛言。憍尸迦。不如善男子善女人以般若波羅蜜經卷。與一阿毘跋致菩薩爲解其義。福多於彼。憍尸迦。置是閻浮提及三千大千世界衆生。乃至教十方如恒河沙等世界衆生。皆發阿耨多羅三藐三菩提心。若有善男子善女人以般若波羅蜜經卷。與之爲解其義。於意云何。是人以是因縁其福多不。釋提桓因言。甚多世尊。佛言。不如善男子善女人以般若波羅蜜經卷。與一阿毘跋致菩薩爲解其義。福多於彼。     
(130) Or, let us again compare two persons: The first would present a copy of this perfection of wisdom to any number of beings in any number of world systems who have become irreversible from full enlightenment, who have definitely set out for it; the second would in addition expound it to them, according to the meaning and according to the letter.           
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yasteṣāmavinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ kṣiprataramanuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyāt, upanāmayet, sārthāṃ savyañjanām upadiśet, iha ca tān prajñāpāramitāyām avavaded anuśiṣyāt tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakebhyaḥ sarvasattvebhyo ’vinivartanīyebhya imāṃ prajñāpāramitām upanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ, te ’pi sarve ’vinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodheḥ |  tebhyo ’pi kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet, sārthāṃ savyañjanām upadiśet |  tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvebhyo ’vinivartanīyebhya imāṃ prajñāpāramitām upanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ, te ’pi sarve ’vinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodheḥ |  tebhyo ’pi kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā (67) dadyād upanāmayet, sārthāṃ savyañjanām upadiśet |  tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvebhyo ’vinivartanīyebhya imāṃ prajñāpāramitām upanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ, te ’pi sarve ’vinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodheḥ |  tebhyo ’pi kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet, sārthāṃ savyañjanām upadiśet |  tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvebhyo ’vinivartanīyebhya imāṃ prajñāpāramitām upanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ, te ’pi sarve ’vinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodheḥ |  tebhyo ’pi kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet, sārthāṃ savyañjanām upadiśet |  tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvebhyo ’vinivartanīyebhya imāṃ prajñāpāramitām upanāmya puṇyābhisaṃskāraḥ, yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ, te ’pi sarve ’vinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodheḥ |  tebhyo ’pi kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet, sārthāṃ savyañjanām upadiśet |  tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet? śakra āha - bahu bhagavan, bahu sugata |  saṃkhyāpi bhagavaṃs tasya puṇyaskandhasya na sukarā kartum |  gaṇanāpi upamāpi aupamyam api upanisāpi bhagavaṃs tasya puṇyaskandhasya na sukarā kartum || 
shes rab kyi pha rol tu phyin pa la skur pa btab na thams cad mkhyen pa nyid la skur ba btab par ’gyur ro ||  thams cad mkhyen pa (3) nyid la skur pa btab na ’das pa dang ma byon pa dang da ltar byung ba’i sangs rgyas bcom ldan ’das rnams la skur pa btab par ’gyur ro ||  de ltar de dag sangs rgyas bcom ldan ’das rnams kyi drung nas ’byol bar ’gyur chos kyis yongs su btang bar ’gyur dge ’dun las yongs su (4) phyi rol du ’gyur ro ||  de ltar de rnams thams cad nas thams cad rnam pa thams cad du thams cad dkon mchog gsum las phyi rol du ’gyur te | de dag sems can rnams la phan pa dang bde ba nye bar gcod par byed pas sems can dmyal ba chen po rnams su rnam par smin (5) par ’gyur ba dang mthun pa’i las nye bar sogs par ’gyur ro ||  de dag de lta bu’i las mngon par ’du byed pa dang nye bar bzhag pa dang kun nas bslang ba dang chos kyis phongs par ’gyur ba dang mthun pa dang shes rab ’chal bar ’gyur ba dang mthun pa’i rang bzhin de nyid kyis lo (6) brgya phrag mang po dang lo stong phrag mang po dang lo brgya stong phrag mang po dang lo bye ba brgya phrag mang po dang lo bye ba stong phrag mang po dang lo bye ba brgya stong phrag mang po dang lo bye ba khrag khrig brgya stong phrag mang por sems can dmyal ba chen po rnams su ltung bar ’gyur ro ||  de dag sems can (7) dmyal ba chen po nas sems can dmyal ba chen por ’gro bar ’gyur te | de dag de ltar yun ring por sems can dmyal ba chen po nas sems can dmyal ba chen por ’pho ba na mes ’jig pa’i bskal pa ’byung bar ’gyur ro ||  mes ’jig pa’i bskal pa byung ba na ’jig rten gyi khams gzhan (102a1) dag na sems can dmyal ba chen po gang dag yod pa de dag tu ’dor bar ’gyur te de dag sems can dmyal ba chen po de dag tu ltung bar ’gyur ro ||  der bor te sems can dmyal ba chen po de dag tu ltung par gyur pa de dag der yang sems can dmyal ba chen po nas (2) sems can dmyal ba chen por ’pho bar ’gyur ro ||  de dag der yang sems can dmyal ba chen po nas sems can dmyal ba chen por ’pho ba na der yang slar de kho na bzhin du mes ’jig pa’i bskal pa ’byung bar ’gyur ro ||  de dag mes ’jig pa’i bskal pa byung ba na de nas shi ’phos (3) ma thag tu ’jig rten gyi khams gzhan dag na sems can dmyal ba chen po yod pa der ’dor te de dag sems can dmyal ba chen po de dag tu skye bar ’gyur ro ||  der yang de kho na bzhin du sems can dmyal ba chen po nas sems can dmyal ba chen por ’pho bar ’gyur ro ||  de dag (4) der yang yun ring por sems can dmyal ba chen po de nas sems can dmyal ba chen por ’pho ba na der yang mes ’jig pa’i bskal pa ’byung bar ’gyur ro ||  de dag mes ’jig pa’i bskal pa byung ba na yang de dag de nas shi ’phos te las ma zad cing lhag ma dang bcas pa’i las de (5) nyid kyis slar ’jig rten gyi khams ’dir ’dor bar ’gyur zhing bor bar gyur pa na yang sems can dmyal ba chen po rnams su skye bar ’gyur ro || 
                         
                         
復次拘翼。閻浮利人都盧皆令行阿惟越致菩薩阿耨多羅三耶三菩。若有善男子善女人。教入般若波羅蜜中。云何拘翼。其福寧多不。釋提桓因言。甚多甚多天中天。佛言。從是輩中若有一菩薩出便作是言。我欲疾作佛正使欲疾作佛。若有人持般若波羅蜜經卷書授與者。其福轉倍多。置閻浮利三千大國土乃至恒邊沙佛國中人。都盧皆令行阿惟越致菩薩阿耨多羅三耶三菩。  若有善男子善女人。教入般若波羅蜜中。    :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166    :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712165  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712165  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166  云何拘翼。其福寧多不。釋提桓因言。甚多甚多天中天。     
復次憍尸迦。閻浮提所有衆生皆是阿毘跋致菩薩。若有善男子善女人以般若波羅蜜義教之。於意云何。是人以是因縁其福多不。釋提桓因言。甚多世尊。佛言。憍尸迦。於是中有一菩薩。疾得阿耨多羅三藐三菩提。若有人以般若波羅蜜義教之。福多於彼。憍尸迦。置是閻浮提及三千大千世界衆生。乃至十方如恒河沙等世界衆生。皆是阿毘跋致菩薩。  若有善男子善女人以般若波羅蜜義教之。    :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166    :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712165  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712165  :https://www2.hf.uio.no/polyglotta/index.php?page=record&vid=435&mid=712166  於意云何。是人以是因縁其福多不。釋提桓因言。甚多世尊。     
                    Would he not on the strength of that beget much merit? (131) Sakra: His merit would indeed be great.  One could not easily even calculate that heap of merit,  or count it, or find anything that it is similar to, that it resembles, or that it can be compared with. 
bhagavān āha - ataḥ khalu punaḥ sa kauśika kulaputro va kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yas teṣām avinivartanīyānāṃ bodhisattvānāṃ mahāsattvānāṃ kṣiprataram anuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmebhya imāṃ prajñāpāramitāṃ pustakalikhitāṃ kṛtvā dadyād upanāmayet, sārthāṃ savyañjanām upadiśet, iha ca tān prajñāpāramitāyām avavaded anuśiṣyāt |  athāparaḥ kauśika bodhisattvo mahāsattva utpadyeta, sa evaṃ vadet - aham eteṣāṃ kṣiprataram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti |  yas taṃ kauśika kulaputro vā kuladuhitā vā kṣiprābhijñataraṃ bodhisattvaṃ mahāsattvaṃ prajñāpāramitāyām avavaded anuśiṣyāt, ayaṃ tataḥ paurvakāt kulaputrāt kuladuhitur vā sakāśādbahutaraṃ puṇyaṃ prasavet || 
de dag slar sems can dmyal ba chen po rnams su sems can dmyal ba’i sdug bsngal chen po de dag myong bar ’gyur te ji srid du mes ’jig pa (6) ’byung bar ’gyur ba de srid du myong bar ’gyur ro ||  de ltar de dag sdug bsngal mang po myong ba dang mthun pa’i las nyams su myong bar ’gyur ro ||  de ci’i phyir zhe na | de lta bu’i tshig nyes pa smras pa’i phyir ro || 
teṣa sarveṣa avevaṭiaṇa [5-52] + + + + + ? + ? + + + + + + [ku]lap(u)tro va kuladhita vi ima prañaparamida likh[ita] uvaṇa(m)e‐​[5-53] + + + + [ña]ṇa uvatidiśea  ta ki mañasi kośig̱a avi ṇu so kulaputro va kuladhita vi bahu p(u)ño [5-54] + + + + ? bahu bhaṃte bhag̱ava avaro bosisatvo upajeati ahaṃ kṣipadaro aṇutarasaṃmasaṃbosi [a]‐​[5-55] + + [bo]ji◊śami  yo ayaṃ kṣipadaro aṇutarasaṃmasabosi avisaṃbujiduamo yo so p[rañapa]‐​[5-56]◊ramidae ovadeati anuśaśeati ayaṃ teṇa purimakeṇa puñavisaṃkhareṇa [baho]‐​[5-57]◊daro puño prasavati 
     
佛言。若有一菩薩從其中出便作是言。我欲疾作佛。正使欲疾作佛。若有人持般若波羅蜜經卷書授與者。其福轉倍多     
佛言。憍尸迦。於是中有一菩薩。疾得阿耨多羅三藐三菩提。若有人以般若波羅蜜義教之。福多於彼。    See previous record 
The Lord: Still greater would be the merit of someone who in addition would instruct and admonish in this perfection of wisdom those irreversible Bodhisattvas who want more quickly to win full enlightenment.  (133) And further, still another Bodhisattva would arise, who would say that he would win full enlightenment more quickly than they.  If someone would instruct and admonish in the perfection of wisdom that Bodhisattva of quicker understanding, he would beget a still greater merit. 
atha khalu śakro devānām indro bhagavantam etad avocat - yathā yathā bhagavan bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodheḥ, tathā tathā prajñāpāramitāyām avavaditavyo ’nuśāsitavyaḥ, tathā tathā prajñāpāramitāyām avodyamāno ’nuśiṣyamāṇas tathatāyā āsannībhavati |  tathatāyā āsannībhavan yeṣāṃ paribhuṅke cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān, teṣāṃ tān kārān kṛtān mahāphalān karoti mahānuśaṃsān |  ataḥ sa bahutaraṃ puṇyaṃ prasavati |  (68) tat kasya hetoḥ? evaṃ hy etad bhagavan bhavati - yad bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodheḥ || 
de nas bcom ldan ’das la tshe dang ldan pa shā ri’i bus ’di skad ces (7) gsol to ||  bcom ldan ’das mtshams ma mchis pa lnga’i las bgyis shing nye bar bsags pa rnams ni | yid kyis nongs par spyad pa dang ngag gis nongs par spyad pa ’di’i gzugs brnyan nam rjes su mthun pa ’am tshul mthun pa tsam yang ma lags so ||  bcom ldan ’das kyis (102b1) bka’ stsal pa | de de bzhin no shā ri’i bu de de bzhin te | shā ri’i bu mtshams med pa lnga’i las byas shing nye bar bsags pa rnams ni yid kyis nyes par spyad pa dang ngag gis nyes par spyad pa’i las byas shing bsags te kun nas bsags pa dang nye bar bsags pa ’di’i gzugs brnyen (2) nam rjes su mthun pa ’am tshul mthun pa tsam yang ma yin no ||  gang su dag shes rab kyi pha rol tu phyin pa zab mo ’di ’chad pa dang ston pa dang nye bar ston pa la phyir gzhil bar sems shing skur bar ’gyur mi snyan par zer bar ’gyur te | ’di la bslab par mi bya’o zhes smra bar ’gyur la (3) ’di ni de bzhin gshegs pas bshad pa ma yin no zhes tshig smra bar ’gyur zhing sems can gzhan dag kyang de dang bral bar byed pa de dag ni rang gi rgyud bcom nas gzhan gyi rgyud kyang ’joms par ’gyur | rang gi rgyud dug can du byas nas gzhan gyi rgyud kyang dug can du byed par ’gyur | (4) rang nyid brlag nas gzhan yang brlag par byed par ’gyur | bdag nyid kyang shes rab kyi pha rol tu phyin pa zab mo ma shes ma rtogs la gzhan dag kyang ’di la bslab par mi bya’o zhes ’dzin du ’jug pa’o || 
asa hu Śakro devana iṃtro bhag̱avado edad oca yasa ya[sa] + [5-58] + + + [bha]gava b(o)‍[sisatv]e mahasatve asaṇo bhatiti bosa[e tasa tasa yo so prañaparami] + [5-59] + + [o]vadeti aṇuśaśeti  civarapeḍavadaśayasaṇagilaṇapraceabheṣa[ja] +  [5-60] + + ? [a]sa daje so bahu[dar]o puño [prasav]eti  ta kisa hedu 
       
釋提桓因白佛言。如是天中天。極安隱菩薩摩訶薩疾近佛般若波羅蜜。若教人若授與人。    其福轉倍多。  何以故。天中天。佛言。其得般若波羅蜜。疾近佛者近佛座。 
爾時釋提桓因白佛言。如是(29)如是。世尊。隨菩薩近阿耨多羅三藐三菩提。(547c1)轉應以般若波羅蜜義教之。  亦轉應以衣服(2)飮食臥具醫藥而供養之。  其福甚多。  何以故。(3)世尊。法應爾隨近阿耨多羅三藐三菩提。得(4)福轉多。 
Sakra: To the extent that a Bodhisattva comes nearer to full enlightenment, to that extent he should be instructed and admonished in the perfection of wisdom, for that brings him nearer and nearer to Suchness.  When he comes nearer to Suchness, he confers many fruits and advantages on those who have done him services, i.e., on those through whom he enjoys his robes, alms-bowl, lodging, and medicinal appliances for sickness.  His merit now becomes still greater,  in consequence of the fact that he comes nearer to full enlightenment. 
atha khalv āyuṣmān subhūtiḥ śakraṃ devānām indram etad avocat - sādhu sādhu kauśika yas tvaṃ bodhisattvayānikānāṃ pudgalānām utsāhaṃ dadāsi anugṛhṇīṣe anuparivārayasi |  evaṃ ca kauśika tvayā karaṇīyam - ya āryaśrāvakaḥ sarvasattvānām anugrahaṃ kartukāmaḥ, sa bodhisattvānāṃ mahāsattvānām anuttarāyāṃ samyaksaṃbodhāv utsāhaṃ vardhayati anugṛhṇīte ’nuparivārayati, evam etat karaṇīyam |  tat kasya hetoḥ? ataḥprasūtā hi bodhisattvānāṃ mahāsattvānām anuttarā samyaksaṃbodhiḥ |  yadi hi bodhisattvā mahāsattvā etad bodhicittaṃ notpādayeran, na caite bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau śikṣeran, na ṣaṭpāramitāsu śikṣeran, aśikṣamāṇā anuttarāṃ samyaksaṃbodhiṃ nābhisaṃbudhyeran |  yasmāt tarhi bodhisattvā mahāsattvā bodhisattvaśikṣāyāmāsu ṣaṭpāramitāsu śikṣante, tasmād etad bodhicittam utpādayante, tasmād anuttarāṃ samyaksaṃbodhim abhisaṃbudhyanta iti || 
shā ri’i bu gang zag de lta bu’i rang bzhin can ni blta bar yang ngas mi gnang na de dag dang ’grogs (5) pa lta ci smos rnyed pa dang bkur sti lta ci smos gnas pa lta ci smos | de ci’i phyir zhe na | shā ri’i bu de lta bu’i rang bzhin can gyi gang zag de dag ni chos la sun ’byin par rig par bya ba yin no ||  shā ri’i bu gang zag de tāla bu’i rang bzhin can de dag ni lo ’dab rul pa lta bur gyur par rig par bya’o ||  (6) shā ri’i bu gang zag de lta bu de dag ni nag po’i rang bzhin can nag po nye bar skyed par rig par bya’o ||  shā ri’i bu gang zag de lta bu de dag las gang dag mnyan pa dang dad par bya bar sems pa de dag thams cad kyang tshul ma yin pas brlag par ’gyur ro ||  shā ri’i bu gang dag shes rab (7) kyi pha rol tu phyin pa la sun ’byin pa de dag ni shā ri’i bu chos la sun ’byin pa’i gang zag tu rig par bya’o || 
  evam edo bhate karaṇio ya a[ri]‐​[5-61] + [a]śravag̱o bosisatvasa aṇugraho karoti [aṇ]‍(u)‍[tarae] saṃmasaṃbosie [usaha] ? ? + + [5-62] + + [ṇa]ti aṇuparivareti evaṃ tvayaṃ karaṇio  ado praṇatia bhag̱avado ṣavag̱a ya  yadi edo [5-63] + + to ṇa upadito siati ṇa idaṃ bosisatva śikṣeaṃti  ṣah[i p]. + + + +13 + + + + + + [5-64] anutaraṃ saṃmasaṃbosi avisaṃbuji[eaṃ]ti [ya] ? + + + + + + + + + + + [5-65] + + + + + [sa]‍(ṃ)bujia vi 
         
須菩提語釋提桓因言。善哉善哉拘翼當所爲尊弟子。菩薩摩訶薩作是受。  疾作佛所爲作者。  當如佛弟子從中出。  是輩人不索佛道者。菩薩摩訶薩不當於其中學六波羅蜜不學是法不得作佛。  隨法學疾作阿耨多羅三耶三佛。在所問 
爾時須菩提讃釋提桓因言。善哉善(5)哉。憍尸迦。汝是聖弟子。法應佐助諸菩薩。  以阿耨多羅三藐三菩提安慰護念。    若佛初發(7)阿耨多羅三藐三菩提心時。過去諸佛及諸(8)弟子。若不以六波羅蜜安慰佐助者。不能得(9)阿耨多羅三藐三菩提。  憍尸迦。佛初發意時。(10)過去諸佛及諸弟子。以六波羅蜜應安慰佐(11)助故。得阿耨多羅三藐三菩提 
(134) Subhuti: Well said, Kausika. You fortify those who belong to the Bodhisattva-vehicle, help them, stand by them.  Even so should you act. A holy disciple who wants to give help to all beings, he fortifies the Bodhisattvas in their attitude to full enlightenment, helps them, stands by them. It is so that one should act.  For begotten from the perfection of wisdom is the full enlightenment of the Bodhisattvas.  Because, if the Bodhisattvas would not produce that thought of enlightenment, they would not train themselves in full enlightenment, nor in the six perfections, and in consequence they would not awake to full enlightenment.  But because the Bodhisattvas train themselves in the Bodhisattva-training, in these six perfections, therefore do they produce this thought of enlightenment, therefore do they awake to full enlightenment. 
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ puṇyaparyāyaparivarto nāma pañcamaḥ || (69) 
shā ri’i bus gsol pa | bcom ldan ’das kyis gang zag der skyes shing sems can dmyal ba chen po na mchis pa de’i lus kyi tshad ma bstan to || 
 
 
 
 
 
anumodanāpariṇāmanāparivartaḥ ṣaṣṭhaḥ | 
bcom ldan ’das kyis bka’ (103a1) stsal pa | shā ri’i bu gang zag sems can dmyal ba chen po der skyes pa de’i lus kyi tshad lta zhog shig | de ci’i phyir zhe na | gang zag de lta bu’i rang bzhin can gyi lus kyi tshad thos nas khrag dron po kha nas skyug cing ’chi bar ’gyur ba’am ’chi ba tsam ’am sdug bsngal mi bzad (2) pa dang nad kyis reg cing tshig pa ’am de la mya ngan gyi zug rngu zhugs pa ’am g.yang sa chen por ltung ba ’am skam pa ’am rnyis par gyur na mi rung bas na | gang la nyes pa de dag yod pa’i lus de’i tshad ’jigs pa chen po can de lta bu thos par ma gyur cig ces | bcom ldan ’das kyis lus de’i (3) tshad ’di tsam du ’gyur ro zhes tshe dang ldan pa shā ri’i bu la go skabs ma phye’o || 
 
 
摩訶般若波羅蜜漚惒拘舍羅勸助品第四 
(12)  摩訶般若波羅蜜迴向品第七 
Chapter VI Dedication and jubilation 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login