You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
  apramāṇā hy ānanda prajñāpāramitā |  akṣayā hy ānanda prajñāpāramitā |  aparyantā hy ānanda prajñāpāramitā |  tat kasya hetoḥ? asattvād eva (231) prajñāpāramitāyāḥ |  ākāśasya hi sa ānanda pramāṇaṃ vā kṣayaṃ vā paryantaṃ vā grahītavyaṃ manyetaḥ, yaḥ prajñāpāramitāyāḥ pramāṇaṃ vā kṣayaṃ vā paryantaṃ vā grahītavyaṃ manyeta |  tat kasya hetoḥ? apramāṇā hy ānanda prajñāpāramitā |  akṣayā hy ānanda prajñāpāramitā |  aparyantā hy ānanda prajñāpāramitā |  na mayā ānanda prajñāpāramitāyāḥ pramāṇaṃ vā kṣayo vā paryanto vā ākhyātaḥ |  nāmakāyapadakāyavyañjanakāyāḥ khalu punar ānanda pramāṇabaddhāḥ |  neyam ānanda prajñāpāramitā pramāṇabaddhā |  tat kasya hetoḥ? na hy ānanda nāmakāyapadakāyavyañjanakāyāḥ prajñāpāramitā |  na hi pramāṇavatīyam ānanda prajñāpāramitā |  aparimāṇā hy ānanda prajñāpāramitā || 
                             
                             
                             
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
5. Extinction, non-extinction and perfect wisdom  For perfect wisdom has no limits,  it is inexhaustible  and boundless.  (467) Because limits, exhaustion and bounds are absent in perfect wisdom.  To attribute limits, exhaustion and bounds to perfect wisdom would be like attributing them to space.  For the perfection of wisdom is unlimited,  inexhaustible  and boundless.  I have not taught that the perfection of wisdom has any limits, that it can be exhausted, that it has any bounds.  The sum total of the words contained in this Sutra on perfect wisdom certainly has its limits, but not so the perfection of wisdom itself. For the sum total of the words in this Sutra is not identical with the perfection of wisdom itself.  Perfect wisdom itself is not subject to any limitations, it is without any limits whatever.       
ānanda āha - kena punaḥ kāraṇena bhagavan bhagavatā prajñāpāramitāyāḥ pramāṇaṃ nākhyātam? bhagavān āha - akṣayatvād ānanda prajñāpāramitāyās tathāgataḥ pramāṇaṃ na nirdiśati | viviktatvād ānanda prajñāpāramitāyāḥ pramāṇaṃ tathāgatena nākhyātam |  na hy ānanda viviktasya dharmasya viviktatāpy upalabhyate, kutaḥ punar asya pramāṇaṃ bhaviṣyati? evam ānanda prajñāpāramitā aprameyatvād apramāṇā aparimāṇā |  ye ’pi te ānandātīte ’dhvany abhūvaṃs tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te ’py ānanda ita eva prajñāpāramitātaḥ prabhāvitāḥ |  na cānanda iyaṃ prajñāpāramitā kṣīṇā vā parikṣīṇā vā |  ye ’pi te ānandānāgate ’dhvani bhaviṣyanti tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te ’py ānanda ita eva prajñāpāramitātaḥ prabhāvayiṣyante |  na cānanda iyaṃ prajñāpāramitā kṣeṣyate vā parikṣeṣyate vā |  ye ’pi te ānanda etarhy aprameyeṣv asaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti, te ’py ānanda ita eva prajñāpāramitātaḥ prabhāvyante |  na ceyam ānanda prajñāpāramitā kṣīyate vā parikṣīyate vā |  aham apy ānanda etarhi tathāgato ’rhan samyaksaṃbuddhaḥ |  mamāpy ānanda ita eva prajñāpāramitātaḥ prabhāvanā |  na cānanda iyaṃ prajñāpāramitā kṣīyate vā parikṣīyate vā |  tat kasya hetoḥ? ākāśaṃ hi sa ānanda kṣayayitavyaṃ manyeta, yaḥ prajñāpāramitāṃ kṣayayitavyāṃ manyeta |  tasmāt tarhy ānandākṣayeyaṃ prajñāpāramitā || 
                         
                         
                         
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
Ananda: For what reason again has the Lord not taught any limits to perfect wisdom? The Lord: Because it is inexhaustible and isolated.  One cannot even apprehend the isolatedness of an isolated dharma, how much less can there be a definite circumference to it? Thus, as beyond all measurements the perfection of wisdom is unlimited, without any limits whatever.  The Tathagatas of the past have drawn their strength from just this perfection of wisdom, (468,1)  and yet it has not been exhausted, nor become extinct.  The Tathagatas of the future also shall draw their strength from just this perfection of wisdom,  and yet it shall not be exhausted, shall not become extinct.  Those Tathagatas also who just now reside in countless world systems, they also draw their strength from just this perfection of wisdom,  and yet it does not become exhausted or extinct.  I also, who am a Tathagata just now,  I also draw My strength from just this perfection of wisdom,  and yet it does not become exhausted, or extinct.  One can exhaust the perfection of wisdom no more than one can exhaust space.  This perfection of wisdom is therefore quite inexhaustible. 
atha khalv āyuṣmataḥ subhūter etad abhavat - gambhīram idaṃ sthānaṃ tathāgatena bhāṣitam |  yan nv ahaṃ tathāgataṃ pṛccheyam etat sthānam |  atha khalv āyuṣmān subhūtir bhagavantam etad avocat - akṣayā bhagavan prajñāpāramitā? bhagavān āha - akṣayā hi subhūte prajñāpāramitā yad uta ākāśākṣayatvāt sarvadharmānutpādataḥ |  subhūtir āha - kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā? bhagavān āha - rūpākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā |  evaṃ vedanāsaṃjñāsaṃskārāḥ |  vijñānākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā |  evaṃ khalu subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā |  avidyākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā |  evaṃ saṃskārākṣayatvena vijñānākṣayatvena nāmarūpākṣayatvena ṣaḍāyatanākṣayatvena sparśākṣayatvena (232) vedanākṣayatvena tṛṣṇākṣayatvena upādānākṣayatvena bhavākṣayatvena jātyakṣayatvena jarāmaraṇākṣayatvena śokaparidevaduḥkhadaurmanasyopāyāsākṣayatvena subhūte bodhisattvena mahāsattvena prajñāpāramitā abhinirhartavyā |  iyaṃ subhūte bodhisattvasya mahāsattvasyāntadvayavivarjitā pratītyasamutpādavyavalokanā |  evaṃ vyavalokayan subhūte bodhisattvo mahāsattvaḥ pratītyanutpādam anādyantamadhyaṃ taṃ vyavalokayati |  ayaṃ subhūte bodhisattvasya mahāsattvasyāveṇiko dharmo bodhimaṇḍe niṣaṇṇasya, yad evaṃ pratītyasamutpādaṃ vyavalokayati |  evaṃ vyavalokayataḥ subhūte bodhisattvasya mahāsattvasya pratītyasamutpādaḥ sarvajñajñānapratilambho bhavati |  yo hi kaścit subhūte bodhisattvo mahāsattvaḥ anenākṣayābhinirhāreṇa prajñāpāramitāyāṃ caran pratītyasamutpādaṃ vyavalokayati, sa na śrāvakabhūmau vā pratyekabuddhabhūmau vā sthāsyati, api tu sthāsyati sarvajñatāyām |  ye kecit subhūte bodhisattvā mahāsattvā vivartante ’nuttarāyāḥ samyaksaṃbodheḥ, sacet imān manasikārānidaṃ copāyakauśalyamanāgamya na jānanti - kathaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā, kathaṃ cākṣayābhinirhāreṇa prajñāpāramitāyāṃ pratītyasamutpādo vyavalokayitavya iti |  ye kecit subhūte bodhisattvā mahāsattvā vivṛttā vivartante, vivartsyante cānuttarāyāḥ samyaksaṃbodheḥ, sarve te idam upāyakauśalyam anāgamya vivṛttā vivartante vivartsyante ca |  ye kecit subhūte bodhisattvā mahāsattvā na vivṛttā na vivartante na vivartsyante ca, sarve te imāṃ prajñāpāramitām āgamya na vivṛttā na vivartante na vivartsyante cānuttarāyāḥ samyaksaṃbodheḥ |  evaṃ prajñāpāramitāyāṃ caratā bodhisattvena mahāsattvenākṣayābhinirhāreṇa prajñāpāramitā abhinirhartavyā |  evaṃ cākṣayābhinirhāreṇa prajñāpāramitāyāṃ pratītyasamutpādo vyavalokayitavyaḥ |  evaṃ khalu punaḥ subhūte bodhisattvo mahāsattvaḥ pratītyasamutpādaṃ vyavalokayan na kaṃcid dharmam ahetukam utpadyamānaṃ samanupaśyati, na kaṃcid dharmaṃ nityaṃ vā dhruvaṃ vā śāśvataṃ vā avipariṇāmadharmakaṃ vā samanupaśyati |  na kaṃcid dharmaṃ kārakaṃ vā vedakaṃ vā samanupaśyati |  iyaṃ subhūte bodhisattvasya mahāsattvasya imāṃ prajñāpāramitām akṣayābhinirhāreṇābhinirharato ’syāṃ prajñāpāramitāyāṃ carataḥ pratītyasamutpādavyavalokanā |  yasmin samaye subhūte bodhisattvo mahāsattvaḥ prajñāpāramitām akṣayābhinirhāreṇābhinirharan pratītyasamutpādaṃ vyavalokayati, tasmin samaye subhūte bodhisattvo mahāsattvo na rūpaṃ samanupaśyati, na vedanāṃ na saṃjñāṃ na saṃskārān, na vijñānaṃ samanupaśyati, nāvidyāṃ samanupaśyati |  evaṃ na saṃskārānna vijñānaṃ na nāmarūpaṃ na ṣaḍāyatanaṃ na sparśaṃ na vedanāṃ na tṛṣṇāṃ nopādānaṃ na bhavaṃ na jātiṃ na jarāmaraṇaṃ na śokaparidevaduḥkhadaurmanasyopāyāsān samanupaśyati |  idaṃ buddhakṣetram iti na samanupaśyati, anyad buddhakṣetram iti na samanupaśyati |  tam api dharmaṃ na samanupaśyati, yena dharmeṇa idaṃ vā anyad vā buddhakṣetraṃ samanupaśyet |  iyaṃ sā subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā | 
                                                     
                                                     
                                                     
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
Thereupon it occurred to the venerable Subhuti: Deep is this station which the Tathagata has taught.  Let me then now question the Tathagata about this station.  And Subhuti said to the Lord: Inexhaustible, O Lord, is perfect wisdom! The Lord: Because it cannot become extinct, since, like space, it cannot be extinguished, and since all dharmas have not been produced.  Subhuti: How should a Bodhisattva consummate the perfection of wisdom? The Lord: Through the non-extinction of form, etc.        (469) Through the non-extinction of ignorance,  of the karma-formations, of consciousness, of name and form, of the six sense-fields, of contact, of feeling, of craving, of grasping, of becoming, of birth, of decay and death, of grief, lamentation, pain, sadness and despair.  In this manner the Bodhisattva surveys conditioned coproduction in such a way that he avoids the duality of the extremes.  He surveys it without seeing any beginning, end or middle.  To survey conditioned coproduction in such a manner, that is the special dharma of the Bodhisattva who is seated on the terrace of enlightenment.  When he thus surveys conditioned coproduction, he acquires the cognition of the all-knowing.  For a Bodhisattva who, while he courses in perfect wisdom through this consummation of non-extinction, surveys conditioned coproduction, cannot stand on the level of Disciple or Pratyekabuddha, but he must stand in all-knowledge.  Some Bodhisattvas may turn away from supreme enlightenment, if, because they have failed to resort to these mental activities [which aspire to the consummation of non-extinction] and to this skill in means, they do not know how a Bodhisattva who courses in perfect wisdom should consummate perfect wisdom through the consummation of non-extinction, (470) and how conditioned coproduction should be surveyed in the perfection of wisdom through the consummation of non-extinction.  All Bodhisattvas who at any time turn away from full enlightenment do so because they did not resort to this skill in means.  All those Bodhisattvas who at any time do not turn away from full enlightenment, do so thanks to this perfection of wisdom.  In this way should a Bodhisattva who courses in perfect wisdom consummate perfect wisdom through the consummation of non-extinction.  And in this way should conditioned coproduction be surveyed in the perfection of wisdom through the consummation of non-extinction.  A Bodhisattva who thus surveys conditioned coproduction, does certainly not review any dharma that is being produced without a cause nor does he review any dharmas as permanent, stable, eternal, not liable to reversal,  nor does he review any dharmas as a doer or a feeler.  This is the surveying of conditioned coproduction on the part of a Bodhisattva who consummates this perfection of wisdom through the consummation of non-extinction, and who courses in this perfection of wisdom.  At the time when a Bodhisattva, consummating the perfection of wisdom through the consummation of non-extinction, surveys conditioned coproduction, at that time he does not review form as if it were a real separate entity, nor feelings, perceptions, impulses or consciousness; nor ignorance,  karma-formations, etc., to decay and death, (471) sorrow, lamentation, pain, sadness and despair;  nor does he review the fact that “this is my Buddha-field” as if it were real, nor the fact that “that is another Buddha-field,”  nor does he review as real any dharma by which he could distinguish between this and other Buddha-fields.  This, Subhuti, is the perfection of wisdom of the Bodhisattvas, the great beings. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login