You are here: BP HOME > TLB > PP: Aṣṭasāhasrikā Prajñāpāramitā > fulltext
PP: Aṣṭasāhasrikā Prajñāpāramitā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option1. Parivarta
Click to Expand/Collapse Option2. Parivarta
Click to Expand/Collapse Option3. Parivarta
Click to Expand/Collapse Option4. Parivarta
Click to Expand/Collapse Option5. Parivarta
Click to Expand/Collapse Option6. Parivarta
Click to Expand/Collapse Option7. Parivarta
Click to Expand/Collapse Option8. Parivarta
Click to Expand/Collapse Option9. Parivarta
Click to Expand/Collapse Option10. Parivarta
Click to Expand/Collapse Option11. Parivarta
Click to Expand/Collapse Option12. Parivarta
Click to Expand/Collapse Option13. Parivarta
Click to Expand/Collapse Option14. Parivarta
Click to Expand/Collapse Option15. Parivarta
Click to Expand/Collapse Option16. Parivarta
Click to Expand/Collapse Option17. Parivarta
Click to Expand/Collapse Option18. Parivarta
Click to Expand/Collapse Option19. Parivarta
Click to Expand/Collapse Option20. Parivarta
Click to Expand/Collapse Option21. Parivarta
Click to Expand/Collapse Option22. Parivarta
Click to Expand/Collapse Option23. Parivarta
Click to Expand/Collapse Option24. Parivarta
Click to Expand/Collapse Option25. Parivarta
Click to Expand/Collapse Option26. Parivarta
Click to Expand/Collapse Option27. Parivarta
Click to Expand/Collapse Option28. Parivarta
Click to Expand/Collapse Option29. Parivarta
Click to Expand/Collapse Option30. Parivarta
Click to Expand/Collapse Option31. Parivarta
Click to Expand/Collapse Option32. Parivarta
parīndanāparivarto dvātriṃśattamaḥ | 
 
 
 
.. 
Chapter XXXII Entrusting 
  sahapratilabdhānāṃ ca subhūte ṣaṣṭyāḥ samādhimukhaśatasahasrāṇāṃ sadāprarudito bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi, dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi, vidikṣu adha ūrdhvaṃ ca diśi daśasu dikṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu gaṅgānadīvālukopamān buddhān bhagavataḥ paśyati sma bhikṣusaṃghaparivṛtān bodhisattvaguṇapuraskṛtān etair eva nayair ebhir eva nāmabhir etair evākṣarair imām eva prajñāpāramitāṃ bhāṣamāṇān |  tadyathāpi nāmāham etarhi asminn eva trisāhasramahāsāhasre lokadhātau dharmaṃ deśayāmi bhikṣusaṃghaparivṛto bodhisattvagaṇapuraskṛtaḥ, ebhir eva nayair ebhir eva nāmabhir ebhir evākṣarair imām eva prajñāpāramitāṃ bhāṣe |  so ’cintyena bāhuśrutyena śrutasāgaratayā ca samanvāgato ’bhūt, sarvāsu ca jātiṣu na jātu buddhavirahito ’bhūt |  yatra yatra buddhā bhagavantaḥ saṃmukhībhūtā bhavanti, tatra tatropapadyate sma |  avirahitaś ca bhavati sma buddhair bhagavadbhiḥ, antataḥ svapnāntaragato ’pi |  sarve cānenākṣaṇā vivarjitāḥ, kṣaṇasaṃpaccārāgitā || 
             
             
             
..  ..  ..  ..  ..  ..  .. 
1. End of the story of Sadaprarudita  In conjunction with the acquisition of the six million concentration doors, the Bodhisattva Sadaprarudita saw the Buddhas and Lords, - in all the ten directions in countless trichiliocosms – surrounded by their congregations of monks, accompanied by multitudes of Bodhisattvas, teaching just this perfection of wisdom, through just these methods, in just these words, in just these letters,  even as I just now in this great trichiliocosm demonstrate dharma, - surrounded by the congregation of monks, accompanied by multitudes of Bodhisattvas, and teaching just this perfection of wisdom, through just these methods, in just these words, in just these letters.  He became endowed with inconceivable learning and a sacred knowledge vast like the ocean. In all his births he never again was deprived of the Buddha.  He was reborn only where he could be face to face with the Buddhas, the Lords.  Even in his dreams he was not lacking in the Buddhas, the Lords.  All unfortunate rebirths he had abandoned, and he had secured the circumstances which allowed him to accomplish one auspicious rebirth after another. 
  tatra khalu punar bhagavān āyuṣmantam ānandam āmantrayate sma - tad anenāpi te ānanda paryāyeṇa evaṃ veditavyam - ity apīyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñajñānasyāhāriketi |  tasmāt tarhi ānanda bodhisattvair mahāsattvaiḥ sarvajñajñānaṃ pratilabdhukāmair asyāṃ prajñāpāramitāyāṃ caritavyam |  iyaṃ prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyopadeṣṭavyoddeṣṭavyā svādhyātavyā likhitavyā |  tathāgatādhiṣṭhānena mahāpustake pravyaktapravyaktair akṣaraiḥ sulikhitāṃ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpair dhūpair gandhair mālyair vilepanaiś cūrṇaiś cīvarair vādyair vastraiś chatrair dhvajair ghaṇṭābhiḥ patākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhiḥ |  iyam asmākam antikād ānandānuśāsanī |  tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ sarvajñajñānapariniṣpattir bhaviṣyati |  tat kiṃ manyase ānanda śāstā te tathāgataḥ? ānanda āha - śāstā me bhagavan, śāstā me sugata |  evam ukte bhagavān āyuṣmantam ānandam etad avocat - śāstā te ānanda tathāgataḥ |  paricarito ’smy ānanda tvayā maitreṇa kāyakarmaṇā manaāpena, maitreṇa vākkarmaṇā manaāpena, maitreṇa manaḥkarmaṇā manaāpena |  tasmāt tarhi ānanda yathaiva tvayā mamaitarhi tiṣṭhato dhriyamāṇasya yāpayato ’smin samucchraye prema ca prasādaś ca gauravaṃ ca kṛtam, tathaiva tvayā ānanda mamātyayādasyāṃ prajñāpāramitāyāṃ kartavyam |  dvir api trir api te ānanda parīndāmi anuparīndāmi enāṃ prajñāpāramitām , yatheyaṃ nāntardhīyeta, yathā nāsyāṃ tvam anyaḥ puruṣaḥ syāḥ |  yāvad ānanda iyaṃ prajñāpāramitā loke pracariṣyati, tāvat tathāgatas tiṣṭhatīti veditavyam |  tāvat tathāgato dharmaṃ deśayatīti veditavyam |  avirahitās te ānanda sattvā buddhadarśanena dharmaśravaṇena saṃghopasthānena ca veditavyam |  tathāgatāntikāvacarās te ānanda sattvā veditavyāḥ, ya enāṃ prajñāpāramita (261) śroṣyanty udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanty upadekṣyanty uddekṣyanti svādhyāsyanti likhiṣyanti satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanty arcayiṣyanty apacāyiṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ, samantāc ca dīpamālābhiḥ, bahuvidhābhiś ca pūjābhir iti || 
                               
                               
                               
..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  ..  .. 
2. The perfection of wisdom entrusted to Ananda  The Lord thereupon said to the Venerable Ananda: In this manner also should you know this perfection of wisdom as the one who nurses the cognition of the all-knowing in the Bodhisattvas.  Therefore then, Ananda, a Bodhisattva who wants to acquire the cognition of the all-knowing should course in this perfection of wisdom, (528,1)  hear it, take it up, study, spread, repeat and write it.  When, through the Tathagata’s sustaining power it has been well written, in very distinct letters, in a great book, one should honour, revere, adore and worship it, with flowers, incense, scents, wreaths, unguents, aromatic powders, strips of cloth, parasols, banners, bells, flags and with rows of lamps all round, and with manifold kinds of worship.  This is our admonition to you, Ananda.  For in this perfection of wisdom the cognition of the all-knowing will be brought to perfection.  What do you think, Ananda, is the Tathagata your teacher? Ananda: He is, O Lord.  The Lord: The Tathagata is your teacher, Ananda.  You have ministered to me, Ananda, with friendly acts of body, acts of speech, acts of mind.  Therefore then, Ananda, just as you have given affection, faith and respect to me as I am at present in this incarnation, just so, Ananda, should you act after my decease towards this perfection of wisdom.  For the second time, for the third time, I entrust and transmit to you this perfection of wisdom, so that it may not disappear. No other man would be as suitable as you are.  (529) As long as this perfection of wisdom shall be observed in the world, one can be sure that “for so long does the Tathagata abide in it,”  that “for so long does the Tathagata demonstrate dharma,”  and that the beings in it are not lacking in the vision of the Buddha, the hearing of the dharma, the attendance of the Samgha.  One should know that those beings are living in the presence of the Tathagata who will hear this perfection of wisdom, take it up, study, spread, repeat and write it, and who will honour, revere, adore and worship it. 
idam avocad bhagavān āttamanāḥ |  te ca maitreyapramukhā bodhisattvā mahāsattvāḥ āyuṣmāṃś ca subhūtir āyuṣmāṃś ca śāriputraḥ āyuṣmāṃś cānandaḥ śakraś ca devānām indraḥ sadevamānuṣāsuragaruḍagandharvaś ca loko bhagavato bhāṣitam abhyanandann iti || 
   
   
   
..  .. 
Thus spoke the Lord.  Enraptured, the Bodhisattvas, headed by Maitreya, and the Venerable Subhuti, and the Venerable Ananda, and Sakra, Chief of Gods, and the entire world with its Gods, men, Asuras, Garudas and Gandharvas delighted in the Lord’s teaching. 
āryāṣṭasāhasrikāyāṃ prajñāpāramitāyāṃ parīndanāparivarto nāma dvātriṃśattamaḥ || 
 
 
 
.. 
 
samāptā ceyaṃ bhagavatyā āryāṣṭasāhasrikāyāḥ prajñāpāramitā sarvatathāgatajananī bodhisattvapratyekajinaśrāvakāṇāṃ mātā, dharmamudrā dharmolkā dharmanābhir dharmabherī dharmanetrī dharmaratnanidhānam akṣayo dharmaḥ acintyādbhutadarśananakṣatramālā sadevamānuṣāsuragandharvalokavanditā sarvasukhahetur iti || 
 
 
 
.. 
 
prajñāpāramitāṃ samyagudgṛhya paryavāpya ca dhārayitvā pravartya enāṃ viharantu sadārthina iti || 
 
 
 
.. 
 
ye dharmā hetuprabhāvā hetus teṣāṃ tathāgato hy avadat | 
 
 
 
.. 
 
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ || 
 
 
 
.. 
 
deyadharmo ’yaṃ pravaramahāyānayāyinyāḥ paramopāsikasaurājrasutalakṣmīdharasya |  yad atra puṇyaṃ tad bhavatv ācāryopādhyāyamātāpitṛpūrvaṃgamaṃ kṛtvā sakalasattvarāśer anuttarajñānāvāptaye iti || 
   
   
   
..  .. 
   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login