You are here: BP HOME > TLB > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
kāśyapaparivarta 
佛說遺日摩尼寶經 
佛說摩訶衍寶嚴經(一名大迦葉品) 
大寶積經 
佛說大迦葉問大寶積正法經卷第一 
’phags pa dkon mchog brtsegs pa chen po’i chos kyi rnam grangs le’u stong phrag brgya pa las le’u bzhi bcu rtsa gsum pa ste | ’phags pa ’od srung gis zhus pa lung bstan pa | bam po dang po || rgya gar skad du || a’arya k’a syas pa ri ba rta n’a ma ma h’a y’a na s’u tra | bod skad du | ’phags pa ’od srung gi le’u zhes bya ba theg pa chen po’i mdo || 
siddham* 
後漢月支國三藏支婁迦讖譯 
晉代譯失三藏名 
卷第一百一十二
失譯附秦錄勘同編入
普明菩薩會第四十三 
西天譯經三藏朝散大夫試鴻臚少卿傳法大師臣施護奉 詔譯 
sangs rgyas dang | byang chub sems dpa’ thams cad la phyag ’tshal lo | 
evaṃ mayā śrutam ekasmiṃ samaye bhagavāṃn rrājagṛhe viharati sma · gṛddhakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃm aṣṭābhir bhikṣusahasraiḥ ṣoḍaśabhiś ca bodhisatvasahasraiḥ nānābuddhakṣetrasaṃnipatitair ekajātiprrabaddhair yad utānutarasyāṃ samyaksaṃbodhau · tatra bhagavān āyuṣmantaṃ mahākāśyapam āmaṃtrayati sma · 
佛在舍衛國祇洹阿難邠坻阿藍時。與摩訶比丘僧千二百五十人。菩薩萬二千人。 
聞如是。一時佛遊王舍城耆闍崛山中。與大比丘眾八千人俱。菩薩萬六千人。從諸佛國而來集此。悉志無上正真之道。 
如是我聞。一時佛在王舍城耆闍崛山中。與大比丘眾八千人俱。菩薩摩訶薩萬六千人。皆是阿惟越致。從諸佛土而來集會。悉皆一生當成無上正真大道。 
如是我聞。一時佛在王舍城鷲峯山中。與大比丘眾八千人俱。菩薩一萬六千。及一生獲得無上正等正覺。種種佛剎皆來集會。 
’di skad bdag gis thos pa dus gcig na | bcom ldan ’das rgyal po’i khab ni bya rgod kyi phung po’i ri la | dge slong brgyad stong gi dge slong gi dge ’dun chen po dang | byang chub sems dpa’ sangs rgyas kyi zhing sna tshogs nas | ’dus pa khri drug stong thams cad kyang ’di lta ste | bla na med pa yang dag par rdzogs pa’i byang chub tu skye ba gcig gis thogs pa sha stag dang thab cig tu bzhugs te | de’i tshe na tshe dang ldan pa ’od srung chen po ’khor de nyid du ’dus par gyur nas ’dug go | de nas bcom ldan ’das kyis tshe dang ldan pa ’od srung chen po la bka’ stsal pa | 
catvāra ime kāśyapa dharmā bodhisatvasya prrajñāpārihāṇāya saṃvartante · katame catvāraḥ yad uta agauravau bhavati dharme ca dharmabhāṇake ca · dharmamātsaraś ca bhavaṃti · dharmācāryamuṣṭiñ ca karoti dharmakāmānāñ ca pudgalānāṃ dharmāntarāyaṃ karoti · vicchandayati vikṣipati · na deśayati · prraticchādayati · ābhimānikaś ca bhavaty ātmotkarṣī parapaṃsakaḥ ime kāśyapa catvāro dharmā bodhisatvasya prrajñāpārihāṇāya saṃvartate · tatredam ucyate ·· agauravo bhavati ca dharmabhāṇake dharmeṣu mātsaryarato ca bhoti ·
ācāryamuṣṭiṃ cchā karoti dharme dharmārthikānā ca karauti vighnam*
vicchadayanto vividhaṃ kṣipantau dharmaṃ na deśayati jinapraśastān*
so ātmotkarṣaṇi nittyayuko parapaṃsane cābhirataḥ kusīdau ·
caturo ime dharmā jinena prroktā prajñāprrahāṇāya jinorasānām*
etāṃ hi catvāri jahitva dharmāś caturau parāṃ dharmajinokta bhāvayet* ··
 
爾時佛語摩訶迦葉比丘言。菩薩有四事法智慧為減。何等為四事。一者不敬經不敬師。二者人有欲聞經者中斷之。三者人有求深經者愛惜不肯與。四者自貢高輕侮他人。是為四。 
爾時世尊告尊者大迦葉曰。菩薩有四法。失般若波羅蜜云何為四。一者不尊法不敬法師。二者為法師者慳惜悋法。三者欲得法者為法作礙。呵責輕易不為說法。四者憎慢貢高自大譽毀他。是謂迦葉。菩薩有四法失般若波羅蜜。 
菩薩有四法退失智慧。何謂為四。不尊重法不敬法師。所受深法祕不說盡。有樂法者為作留難。說諸因緣沮壞其心。憍慢自高卑下他人。迦葉。是為菩薩四法退失智慧。 
爾時尊者大迦葉波。在大眾中安詳而坐。爾時世尊。告迦葉言。有四種法。破壞菩薩智慧。迦葉白言。四種法者。其義云何。四種法者。一者於佛教法而生輕慢。二者於法師處憎嫉法師。三者隱藏正法令不見聞。四者他欲樂法數數障礙。瞋恚斷善覆蓋不說。誑賺他人唯自求利。迦葉。如是四種。是名壞滅菩薩智慧。我今於此。重說頌曰。
若人慢佛法 憎嫉法師處
樂法作隱藏 求法而障礙
瞋怒斷善根 覆法不為說
愛樂誑賺他 恒行自求利
我說此四法 斷滅菩薩慧
四法如是故 汝等應當知 
’od srung chos bzhi po ’di dag ni byang chub sems dpa’i shes rab yongs su nyams par ’gyur ba ste | bzhi gang zhe na | ’di lta ste | chos dang chos smra ba la mi gus pa yin | chos la ser sna byed cing chos la slob dpon gyi dpe ma khyud byed pa yin | chos ’dod pa’i gang zag rnams la chos kyi bar chad byed cing ’dun pa zlog par byed | rnam par ’khrug par byed de | mi ston cing rab tu ’chab pa yin | mngon pa’i nga rgyal gyis bdag la bstod cing gzhan la smod pa yin te || ’od srung chos bzhi po de dag ni byang chub sems dpa’i shes rab yongs su nyams par ’gyur ba’o || de la ’di skad ces bya ste
| chos smra ba la gus pa med pa yin || chos la ser sna byed par gyur pa dang |
| chos la slob dpon dpe mkhyud byed pa yin || chos ’dod rnams la bgegs ni byed gyur cing |
| ’dun pa zlog la de bzhin rnam ’khrug byed || rgyal bas bsngags pa’i chos ni yong mi ston |
| le lo can de bdag bstod rtag tu brtson || gzhan la smod par byed la mngon par dga’ |
| chos bzhi ’di dag rgyal ba’i sras rnams kyi || shes rab nyams par ’gyur bar rgyal bas gsungs |
| chos bzhi ’di dag rab tu spang byas la || rgyal bas gsungs pa’i chos bzhi gzhan bsgom mo || 
catvāra ime kāśyapa dharmā bodhisatvasya mahāprajñatāyaiḥ saṃvartaṃte · katame catvāraḥ yad uta sagauravo bhavati dharme ca dharmabhāṇake ca · yathāśrutāṃś ca dharmān yathāparyāptān parebhyo vistareṇa saṃprrakāśayati · nirāmiṣeṇa cittenāpratikāṃkṣayati + +.. lābhasatkāraślokaṃ bāhuśrutyena ca prrajñāgamaṃ viditvā · ādiptaśiraścailopamaḥ śrutaṃ paryeṣate śrutāś ca dharmān dhārayati · prratipattisāraś ca bhavati na vyāhārapadavākyaparamaḥi me kāśyapa catvāro dharmāḥ bodhisatvasya mahāprajñatāyaiḥ saṃvartaṃte idam uvāca bhagavāṃs tatredam {idam} ucyate ··
sagoravau bhavati ca dharmabhāṇake yathāśrutān dharma pareṣu bhāṣate ·
nirāmiśaś cāpratikāṃkṣamāṇo na lābhasatkāraśiloka + + .y. taḥ
śrutena prajñāgama so viditvā ādiptaśīṣaḥ śrutam eṣate sadā ·
yathāśrutān dhārayati ca dharmān dhāritva dharmā pratipattiyā sthitaḥ
pratipattisāro ca sa bhoti paṇḍito na vākpa + + + ta paro ca bhauti :
catvārimā dharma bhajaṃta paṇḍitāḥ prajñām anāpnoti jinapraśastā : 
菩薩復有四事法智慧為增。何等為四。一者恭敬經尊師。二者人有來聽經者不中斷。三者人有欲得深經者不愛藏。四者具足為人說經。不從人有所徼冀。常自精進常隨法行不嘩說。是為四。 
復次迦葉。菩薩有四法。得般若波羅蜜。云何四。一者尊法敬重法師。二者隨受聞法廣為他說。心無愛著亦無所求。為般若波羅蜜故。捨一切財物。求多學問如救頭然。三者聞已受持。四者行法不著言說。是謂迦葉。菩薩有四法得般若波羅蜜。 
復次迦葉。菩薩有四法得大智慧。何謂為四。常尊重法恭敬法師。隨所聞法以清淨心廣為人說。不求一切名聞利養。知從多聞生於智慧。勤求不懈如救頭然。聞經誦持樂如說行不隨言說。迦葉。是為菩薩四法得大智慧。 
佛告迦葉波。有四最上法觀。增長菩薩大智。迦葉白言。是義云何。此四法者。一者於佛教法深生尊重。二者於法師處勿生輕慢。三者如聞得法為他解說。起正直心不求一切利養。四者稱讚多聞增長智慧。一向正心如聞受持。行真實行而不妄語。迦葉。此四種法。增長菩薩大智慧故。我今於此。重說頌曰。
尊重於佛法 及彼法師處
如聞為他說 不求於利養
亦不要稱揚 一向而求聞
多聞生智慧 如聞受持法
持已依法行 稱法真實故
是彼法師行 口意無虛妄
四法可為師 得佛大智慧 
’od srung chos bzhi po ’di dag ni byang chub sems dpa’i shes rab chen por ’gyur ba ste | bzhi gang zhe na | ’di lta ste | chos dang chos smra ba la gus pa dang bcas pa yin | zang zig med pa’i sems kyis rnyed pa dang bkur sti dang | tshigs su bcad pa la mi re bar ji ltar thos pa dang | ji ltar khong du chud pa’i chos rnams gzhan dag la rgya cher yang dag par rab tu ston par byed pa yin | mang du thos pa las shes rab ’byung bar rig nas mgo’am gos la me ’bar ba bzhin du thos pa yongs su tshol zhing ji ltar thos pa’i chos rnams ’dzin par byed pa yin | nan tan snying por byed kyi smra ba dang brjod pa’i tshig lhur len pa ma yin pa ste | ’od srung chos bzhi po ’di dag ni byang chub sems dpa’i shes rab chen por ’gyur ba’o || de la ’di skad ces bya ste
| chos smra ba la gus dang bcas pa yin || zang zing med cing rnyed dang bkur sti la |
| re ba med cing tshig bcad mi sems par || ji ltar thos pa’i chos rnams gzhan la ston |
| thos la shes rab ’byung bar des rig nas || mgo la ’bar bzhin rtag tu thos pa tshol |
| de ni ji ltar thos pa’i chos rnams ’dzin || chos bzung nas ni nan tan bya phyir gnas |
| mkhas de nan tan snying por byed pa yin || tshig lhur mi len smra ba lhur mi len |
mkhas pas chos bzhi ’di dag bsten byas na || rgyal bas bsngags pa’i shes rab thob par ’gyur || 
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati katamaiś caturbhiḥ yad utācāryaguru dākṣinīyavisaṃvādanatayā · pareṣam akokṛ{i}tye kaukṛtyopasaṃhāraṇatayā mahāyānasaṃprasthitānāṃ ca satvānām avarṇāyaśakīrtiśabdaślokaniścāraṇatayā · māyāṣāṭṭhyena ca param upacarati nādhyāśayena · ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati · idam uvāca bhagavāṃ tatredam ucyate
gurudākṣiṇīye na karoti proktuṃ pareṣu kaukṛtya upasaṃharanti ·
bodhāya saṃprasthita ye ca satvās teṣām avarṇaṃ ayaśaṃ bhaṇaṃti ·
māyāya śāṭhyena ca ketavena parañ ca sevanti ca nāśayena ·
catvāro ime dharm. niṣevyamāṇā* mohenti* cittaṃ varabuddhabodhayeḥ
tasmād imān dharmān niṣevamāṇo varāgrabodhīya* sudūri vartate** ·
.. tādvipa .. .. .. niṣevamāṇo varāgrabodhiṃ spṛśatiḥ praśāst. + + + 
世世亡菩薩道意。何等為四。一者欺調其師。二者主持他人長短。人無長短誹謗之。三者壞敗菩薩道。四者罵詈為菩薩道者。是為四。 
復次迦葉。菩薩成就四法忘菩薩心。云何為四。一者欺誑師尊長老。二者他無惡事說有所犯。三者摩訶衍者毀呰誹謗。四者諂偽心無至誠。是謂迦葉。菩薩成就四法忘菩薩心。 
復次迦葉。菩薩有四法失菩提心。何謂為四。欺誑師長已受經法而不恭敬。無疑悔處令他疑悔。求大乘者訶罵誹謗廣其惡名。以諂曲心與人從事。迦葉。是為菩薩四法失菩提心。 
佛告大迦葉。有四法具足。迷障菩薩菩提心。迦葉白言。云何四法迷障菩提心。此四法者。一者所有阿闍梨師及諸善友。行德尊重反生毀謗。二者他善增盛於彼破滅。三者若諸眾生行大乘行。而不稱讚妄言謗毀。四者棄背正心邪妄分別。如是迦葉。此四種法迷障菩薩菩提心我今於此。重說頌曰。
闍梨師善友 行德俱尊重
不行恭敬心 反生於輕毀
他善增熾盛 破壞滅除他
菩提大行人 謗毀行輕慢
棄背正真心 邪妄而分別
如斯四惡行 迷障佛菩提
是故此四法 遠離無上覺
無此四過者 最上得菩提 
’od srung byang chub sems dpa’ chos bzhi dang ldan na byang chub kyi sems brjed par ’gyur te | bzhi gang zhe na | ’di lta ste | slob dpon dang | bla ma dang | sbyin gnas la slu ba dang | gzhan ’gyod pa med pa dag la ’gyod pa nye bar sgrub pa dang | theg pa chen po la yang dag par zhugs pa’i sems can rnams la bsngags pa ma yin pa dang | mi snyan pa dang | brjod pa ma yin pa’i sgra tshigs su bcad pa ’byin pa dang sgyu dang gayaso gzhan la nye bar spyod kyi lhag pa’i bsam pas ma yin pa ste | ’od srung byang chub sems dpa’ chos bzhi po de dag dang ldan na byang chub kyi sems brjed par ’gyur ro || de la ’di skad ces bya ste
| sbyin gnas bla mas bsgo bzhin mi byed dang || gzhan dag la yang the tshom nyer sgrub dang |
| sems can gang dag byang chub rab zhugs pa || de la bsngags min mi snyan smra ba dang |
| sgyu dang g.yo dang rgyan la dor byed pas || gzhan la sten gyi bsam pas ma yin pa |
| chos bzhi ’di dag kun tu bsten byas na || sangs rgyas byang chub sems mchog nyams par ’gyur |
| de lta bas na chos ’di sten byed na || byang chub mchog las de ni ring bar ’gyur |
| de las bzlog pa sten par byed na ni || byang chub mchog rab bsngags pa reg par ’gyur || 
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya · sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarām muhyati yāvad bodhimaṇḍaniṣadanāt* katamaiś caturbhiḥ yad uta jīvitahetor api saṃprajāna mṛṣāvādaṃ na bhāṣate · antamaśa hāsyaprekṣyam api · adhyāśayena ca sarvasatvānām aṃtike tiṣṭhaty apagatamāyāśāṭṭhyatayā · sarvabodhisatveṣu ca śāstṛsaṃjñām utpādayati · caturdiśaṃ ca teṣāṃ varṇaṃ paricārayati · yāś ca satvān paripācayati tān sarvān uttarasyāṃ samyaksaṃbodhau samādāpaya + + + prādeśikayānasprṛhaṇatayā · ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgatasya bodhisatvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati na cāntarām muhyati yāvad bodhimaṇḍaniṣadanāt* tatredam ucyate · 4
na jīvitārthe anṛtaṃ vadanti bhāṣaṃti vācaṃ sada arthayuktāṃ ·
māyāya ṣāṭṭhyena ca nitya varjitā adhyāśayena sada satva paśyati ·
bodhāya ye prasthita śuddhasatvā śāsteti tān manyati bodhisatvān**
varṇaṃ ca teṣāṃ bhaṇate caturdiśaṃ śāstāra saṃjñāṃ sadupasthapitvā 2
yāṃś cāpi satvān paripācayati anuttare jñāne samādapeti cāpi
eteṣu dharmeṣu pratiṣṭhitānāṃ cittaṃ na bodhāya kadāci muhyati : 3 
菩薩有四事世世所生念菩薩道不忘。及自致至佛。何謂四事。一者不欺師。盡其形壽不兩舌諛訑。二者盡形壽不兩舌形笑他人。三者慈心於人不念人惡。四者視諸菩薩如見佛。及初發意無異。是為四。 
復次迦葉。菩薩成就四法。一切始生至于道場。菩薩之心常現在前終不忘失。云何為四。一者寧死終不妄語。二者一切菩薩起世尊想四方稱說。三者無有諂偽其心至誠。四者不樂小乘。是謂迦葉。菩薩成就四法一切始生至于道場。菩薩之心常現在前終不忘失。 
復次迦葉。菩薩有四法。世世不失菩提之心。乃至道場自然現前。何謂為四。失命因緣不以妄語何況戲笑。常以直心與人從事離諸諂曲。於諸菩薩生世尊想。能於四方稱揚其名。自不愛樂諸小乘法。所化眾生皆悉令住無上菩提。迦葉。是為菩薩四法世世不失菩提之心。乃至道場自然現前。 
佛告迦葉波。有四法具足。令諸菩薩一切生處。出生菩提心。直至菩提而坐道場而無障礙。迦葉白言。云何四法。一者不為身命而行邪見妄言綺語。二者去除一切眾生虛妄分別。三者為其佛使發起一切菩提種相。如實名稱流遍四方。四者所有一切眾生教化令得阿耨多羅三藐三菩提。各說今得。迦葉。如是四法具足菩薩。一切生處出生菩提心。中間無迷。直至菩提坐道場座。我今於此。重說頌曰。
不為自身命 邪說及妄語
心恒愍眾生 除妄及懈怠
能作如來使 及為眾生師
顯發行菩提 名聞遍四方
教化諸眾生 令成無上覺
安住此法中 菩提心不退 
’od srung byang chub sems dpa’ chos bzhi dang ldan na skye ba thams cad du skyes ma thag tu byang chub kyi sems mngon du ’gyur te | byang chub kyi snying po la ’dug gi bar du bar mdor brjed par mi ’gyur ro || bzhi gang zhe na | ’di lta ste srog gi phyir ram | tha na bzhad gad kyi phyir yang brdzun gyi tshig mi smra ba dang | sgyu dang g.yo med par sems can thams cad kyi drung na lhag pa’i bsam pas gnas pa dang | byang chub sems dpa’ thams cad la ston par ’du shes skyed cing de dag gi yang dag pa’i bsngags pa phyogs bzhir rjod pa dang | nyi tshe ba’i theg pa mi ’dod pa’i phyir sems can gang rnams yongs su smin par byed pa de dag thams cad kyang bla na med pa yang dag rapa rdzogs pa’i byang chub yang dag par ’dzin du ’jug pa ste | ’od srung chos bzhi po de dag dang ldan pa’i byang chub sems dpa’ skye ba thams cad du skyes ma thag tu byang chub kyi sems mngon du ’gyur te | byang chub kyi snying po la ’dug gi bar du mdor brjed par mi ’gyur ro || de la ’di skad ces bya ste
| srog gi phyir yang brdzun tshig mi smra zhing | rtag tu don dang ldan pa’i tshig rnams smra |
| sgyu dang g.yo ni rtag tu rnam spangs te || lhag pa’i bsam pas rtag tu sems can lta |
| sems can dag pa byang chub gang zhugs pa || byang chub sems dpa’ de la ston par sems |
| ston pa’i ’du shes nye bar bzhag na kyang || de dag bsngags pa phyogs bzhir rjod par byed |
| sems can gang dag yongs su smin byed pa || bla med ye shes yang dag ’dzin du ’jug |
chos de dag la rab tu gnas pa rnams || byang chub sems ni nams kyang brjed mi ’gyur || 
caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā{ma} kuśalā dharmāḥ paryāḍyaṃte yair na vivardha{n}ti kuśalair dharmaiḥ katamaiś caturbhiḥ yad uta abhimānikasya lokāyatanamantraparyeṣṭyā · lābhasatkārādhyavasitasya kulapratyavalokanena · bodhisatvavidveṣābhyākhyānena · aśrutānām anuddiṣṭānāṃ ca sūtrāntānām pratikṣepeṇa · ebhiḥ kāśyapa caturbhir dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannā kuśalān dharmān paryādīyante yair na vivardhate kuśalair dharmaiḥ tatredam ucyate 5
lokāyikaṃ eṣati ābhimāniko kulāni c ¯ ¯ ˘ ˘ ¯ ˘ ¯ to 2
buddhaurasā dviṣate ca bodhisatvāṃns teṣām avarṇaṃ bhaṇate samaṃtāt
noddhiṣṭa to cāpi śrutā ˘ ¯ ¯ · ¯ ¯ kṣipīta imi jinena proktāt*
tam ehi dharmehi samanvitasya kuśaleṣu dharmeṣu na vṛddhir asti ·
tasmād ˘ ¯ ¯ ˘ ta bodhisatvo dūrān vijahyāc caturo ’pi dharmān
imā niṣevanta sudūri bodhaye nabhaṃ va bhūmīya sudūradūraṃ 
菩薩有四事。法中道斷絕為菩薩日減。何謂為四。一者自貢高學外道。二者獨欲自供養。不欲令他人得。三者反自憎菩薩還自相謗。四者人有來常所聞經妄止令斷絕。是為四。 
復次迦葉。菩薩成就四法。生善法則滅善不增長。云何為四。一者貢高憍慢學世經典。二者貪著財物數至國家。三者嫉妬誹謗。四者未曾聞經聞說誹謗。是謂迦葉。菩薩成就四法生善則滅善不增長。 
復次迦葉。菩薩有四法。所生善法滅不增長。何謂為四。以憍慢心讀誦修學路伽耶經。貪利養心詣諸檀越增毀菩薩。所未聞經違逆不信。迦葉。是為菩薩四法所生善法滅不增長。 
佛告迦葉波。有四法具足。令諸菩薩已生未生善法皆令滅盡永不增長。迦葉白言。云何四法。一者世間所有深著我見。二者觀察種族住著利養行呪力事。三者瞋恨菩薩偏讚佛教不普稱讚。四者未聞難見經法聞之疑謗。如是迦葉。具此四法。令諸菩薩已生未生善法皆悉滅盡永不增長。我今於此。重說頌曰。
由此著我見 皆令善法盡
觀察於種族 呪術求利養
毀於菩薩教 而不普稱讚
未聞甚深經 聞之生疑謗
具行此四法 不久善法盡
是故諸菩薩 行此四法者
遠離佛菩提 譬如天與地。 
’od srung byang chub sems dpa’ chos bzhi dang ldan pa’i dge ba’i chos skyes shing byung ba rnams yongs su zad par ’gyur te | dge ba’i chos de dag gis rgyas par mi ’gyur ro || bzhi gang zhe na | ’di lta ste | mngon pa’i nga rgyal gyis ’jig rten rgyang phan pa’i gsang tshig tshol ba dang | rnyed pa dang bkur sti la lhag par zhen pas khyim la lta ba dang | byang chub sems dpa’ la rnam par sdang zhing skur ba ’debs pa dang | ma thos pa dang ma zin pa’i mdo sde rnams spong ba ste | ’od srung byang chub sems dpa’ chos bzhi po de dag dang ldan pa’i dge ba’i chos skyes shing byung ba rnams yongs su zad par ’gyur te || dge ba’i chos de dag gi rgyas par mi ’gyur ro || de la ’di skad ces bya ste
| nga rgyal gyis ni ’jig rten rgyang phan tshol || rnyed kyi phyir ni khyim la sbyor bar byed |
| byang chub sems dpa’ sangs rgyas sras la sdang || de dag bsngags min kun tu smra bar byed |
| de ni ma thos pa dang ma zin mdo || bde bar gshegs pas gsungs pa spong bar byed |
| chos ’di dag dang ldan par gyur pa ni || dge ba’i chos kyis rgyas par mi ’gyur ro |
| de ltas byang chub sems dpa’ mkhas pas yis || chos bzhi ’di dag rgyang srid rnam par spong |
| ’di dag bsten na byang chub rab ring ste || gnam sa ring bas shin tu ring bar ’gyur || 
caturbhiḥ kāśyapa dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmo bhavati viśeṣagāmitāyaiḥ katamaiś caturbhiḥ suśrutaṃ paryeṣate na duśrutaṃ · yad uta ṣaṭpāramitābodhisatvapiṭakaparyeṣṭi śvasadṛśaś ca bhavati nirmānatayā sarvasatveṣu dharmalābhasaṃtuṣṭaś ca bhavati · sarvamithyājīvaparivarjitaḥ āryavaṃśasaṃtuṣṭaḥ nāpatāyā cāpatyā na parāṃś codayati · na ca doṣāntaraskhalitagaveṣī bhavati · yeṣu cā .. + + + + + + hate tatra tathāgatam eva sākṣīti kṛtvā na pratikṣipati · tathāgata eva jānāti nāhaṃ + + + + + + + + + + dhir nānādhimuktikānāṃ satvānāṃ yathādhimuktikatayā dharmadeśanā pravartate · ebhiḥ kāśyapa caturbhiḥ dharmaiḥ samanvāgato bodhisatvaḥ aparihāṇadharmā bhavati viśeṣagāmitāyai · tatredam ucyate 6
nityaṃ ca so pāramitāsu* yukto upāyakauśaly atha bodhipiṭake ·
nirmānatāyā ca śvacittasādṛśo sarve ca satveṣu ni .. .. + + +
tuṣṭaś ca lābhena sa {d}dhārmikena ājīvaśuddho sthita āryavaṃśe ·
paraṃ ca nāpattiṣu codayaṃto skhalitaṃ pareṣāṃ na gaveṣamāṇo 2
na gāhate yatra ca buddhir asya tathāgataṃ sākṣikaroti tatra ·
nāhaṃ prajānāmi jino prajānate ananta bodhi sugatena bhāṣitā 3
imā tu dharmāś caturo viditvā na hāpaye jātu viśeṣam uttamam*
imeṣu dharmeṣu pratiṣṭhitasya na durlabhā bodhi jinapraśastān* 
菩薩有四事。求經道及有所求索不中斷。何謂四事。但求索好經法。六波羅蜜。及菩薩毘羅經。及佛諸品。去瞋恚之心。敬事十方天下人。如奴事大夫。樂於經不為外道自益身也。自守不說人惡及讒溺於人。所不聞經不限佛智也。隨其所喜經者各自聞得。是為四。 
復次迦葉。菩薩成就四法善不衰退增長善法。云何為四。一者樂聞善法不樂聞非法。樂六度無極菩薩篋藏。二者下意不慢眾生。三者以法知足除去邪慢。他犯不犯不說其過。不求他人誤失之短。四者所不知法不說是非。以如來證。如來無量境界隨眾生根。佛所說法我不能達。是謂迦葉。菩薩成就四法善不衰退增長善法。 
復次迦葉。菩薩有四法。所生善法增長不失。何謂為四。捨離邪法求正經典六波羅蜜菩薩法藏。心無憍慢於諸眾生謙卑下下。如法得施知量知足。離諸邪命安住聖種。不出他人罪過虛實不求人短。若於諸法心不通達作如是念。佛法無量隨眾所樂而為演說。唯佛所知非我所解。以佛為證不生違逆。迦葉。是為菩薩四法所生善法增長不失。 
佛告迦葉波。有四法具足。令諸菩薩善法不滅得法增勝。迦葉白言。云何四法。一者願聞其善不願聞惡。求行六波羅蜜及菩薩藏。二者除去我見心行平等。令一切眾生得法利歡喜。三者遠離邪命得聖族歡喜。不說他人實不實罪。亦不見他過犯。四者若此深法自智不見。而不謗毀彼佛如來。如是而見如是而知。我不能知佛智無邊種種無礙。如來為諸眾生演說此法。如是迦葉。具此四法。令諸菩薩善法不盡得法增勝。我今於此。重說頌曰。
常願聞其善 非願聞諸惡
恒行六波羅 而求菩薩藏
斷除於我見 而行平等心
普令諸眾生 得彼法利喜
活住清淨命 復值聖種族
他罪實不實 終不而言說
設覩諸過犯 如同不見聞
此法甚深奧 少智不能知
唯佛自明了 而不生疑謗
佛智廣無邊 如來為眾說
行此四法者 勝智法無盡
安住此法中 菩提不難得 
’od srung byang chub sems dpa’ chos bzhi dang ldan na khyad par du ’gro bas yongs su mi nyams pa’i chos can du ’gyur te || bzhi gang zhe na ’di lta ste | ’di ltar pha rol tu phyin pa drug dang ldan pa byang chub sems dpa’i sde snod tshol ba la brtsams nas legs par thos pa tshol gyi nyes pa mi tshol te | sems can thams cad la nga rgyal med pa’i phyir sems khyi dang ’dra ba yin || chos kyi rnyed pas chog par ’dzin te | log pas ’tsho ba thams cad yongs su spangs shing ’phags pa’i rigs kyis chog par ’dzin pa yin || gzhan dag gi ltung ba byung ba dang ma byung ba mi gleng zhing gzhan dag gi ’khrul pa gzhan dang gzhan mi tshol ba yin | sangs rgyas kyi chos zab mo gang dag de’i blos mi rtogs pa de la sangs rgyas kyi byang chub ni mtha’ yas shing sems can mos pa tha dad pa rnams la de bzhin gshegs pa rnams kyi chos bstan pa ’jug ste | de bzhin gshegs pa nyid kyis mkhyen gyi bdag gis ni mi shes te | de bzhin gshegs pas mngon sum mo zhes byas nas mi spong ba ste | ’od srung byang chub sems dpa’ chos bzhi po de dag dang ldan na khyad par du ’gro bas yongs su mi nyams pa’i chos can du ’gyur ro || de la ’di skad ces bya ste
| de ni rtag tu pha rol phyin rnams dang || thabs la mkhas dang byang chub sde snod brtson |
| nga rgyal med pas khyi ’dra’i sems kyis su || sems can kun la nga rgyal bcag pa yin |
| chos dang ’thun pa’i rnyed pas chog sems shing || ’tsho ba yongs dag ’phags pa’i rigs la gnas |
| gzhan gyi ’khrul pa tshol bar mi byed cing || gzhan gyi ltung ba gleng bar mi byed do |
| gang la de yi blos ni mi rtogs pa || de la de bzhin gshegs pa mngon sum ste |
| bde gshegs bshad pa’i byang chub mtha’ yas pa || rgyal bas mkhyen gyi bdag gis mi shes so |
| chos bzhi ’di dag rig par gyur pa ni || ye shes khyad par ’phags mchog nyams mi ’gyur |
| chos ’di dag la rab tu gnas pa ni || rgyal bas bsngags pa’i byang chub rnyed mi dka’ || 
catvāra ime kāśyapa kuṭilāś cittotpādās tena bodhisatvena parivarjitavyāḥ katame{ś} catvāra {r}yad uta kāṃkṣā vimatir vicikitsā sarvabuddhadharmeṣu · mānamadamrakṣakrodhavyāpādāḥ sarvasatvaiṣu irṣyāmātsaryaṃ paralābheṣu avarṇāyaśokīrtiśabdaślokaniścāraṇatayā bodhisatveṣu* ime kāśyapa catvāraḥ kuṭilāś cittotpādās te bodhisatvena parivarjitavyāḥ tatredam ucyate 7
dharmeṣu kāṃkṣāṃ vimatiṃ ca kurvati satveṣu mānaṃ mathakrodhaṃ sevati ·
mātsaryam irṣyā paralābha kurvate jine prasādaṃ ca na karoti kudācana**
akīrty avarṇaṃ ayaśaṃ cacārayī so bodhisatveṣu sadā avidvāt*
catvāri cittā kuṭilā vivarjaye + + + pakṣaṃ sada bodhisatvaḥ 2 
隨其所喜經者各自聞得。是為四。菩薩有四事。心不委曲當遠離。何謂為四。一者猶豫於佛法。二者自貢高瞋恚。頑佷用加於人。三者貪嫉諛訑四者說菩薩短。是為四。 
復次迦葉。心有四曲菩薩當除。云何為四。一者猶豫疑於佛法。二者憍慢不語恚怒眾生。三者他所得利心生慳愱。四者毀呰誹謗不稱譽菩薩。是謂迦葉。心有四曲菩薩當除。 
復次迦葉。菩薩有四曲心。所應遠離。何謂為四。於佛法中心生疑悔。於諸眾生憍慢瞋恨。於他利養起嫉妬心。訶罵菩薩廣其惡名。迦葉。是為菩薩四曲心所應遠離。 
佛告迦葉波。有四種法。生不正心離菩薩行。迦葉白言。云何四法。一者疑惑佛法心不愛樂。二者我見貢高瞋恚有情。三者他得利養貪愛憎嫉。四者於佛菩薩不生信敬。亦不稱讚而復毀謗。迦葉如是四法。生不正心離菩薩行。我今於此。重說頌曰。
疑惑諸佛法 作意不愛樂
貢高我見增 瞋恚眾生故
他所得利養 貪愛起憎嫉
於佛菩薩眾 心不生信受
此四不正心 遠離菩薩行 
’od srung chos bzhi po ’di dag ni gya gyu cun gyi sems bskyed pa ste | de dag byang chub sems dpas yongs su spang bar bya’o || bzhi gang zhe na || ’di lta ste | sangs rgyas kyi chos rnams la som nyi dang yid gnyis dang the tshom za ba dang | sems can rnams la nga rgyal dang | rgyags pa dang | ’chab pa dang | khro ba dang | gnod par sems pa dang | gzhan gyi rnyed pa rnams la phrag dog dang ser sna byed pa dang | byang chub sems dpa’ rnams la bsngags pa ma yin pa dang | mi snyan pa dang | brjod pa ma yin pa’i sgras tshigs su bcad pa ’byin pa ste | ’od srung bzhi po de dag ni gya gyu can gyi sems bskyed pa ste | de dag byang chub sems dpas yongs su spang bar bya’o || de la ’di skad ces bya ste
| chos rnams la ni som nyi yid gnyis byed || sems can rnams la nga rgyal rgyags khro sten |
| gzhan gyi rnyed la ser sna phrag dog byed || rgyal ba la ni nams kyang dad mi byed |
| mi khams rtag tu byang chub sems dpa’ la || bsngags pa min dang brjod min mi snyan brjod |
| gya gyu can gyi sems bzhi rnam par spang || byang chub sems dpas rtag tu sems can bsten || 
catvāra ime kāśyapa ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavanti katamāni catvāri · {r}yad uta āpatti-āpanno na pracchādayaty ācaṣṭe vivṛṇoti niṣparyutthāno bhavati · yena satyavacanena rājapārihāṇir vā dhanapārihāṇir vā kāyajīvitāntarāyo bhavet tat satyavacanaṃ na vigūhati nānyenānyaṃ pratinisṛtya vācā bhāṣate · sarvaparopakrameṣu cākrośaparibhāṣaṇakuṃsanapaṃsanatāḍanatarjanavadhabandhanāparādheṣv ātmāparādhī bhavati · karmavipākapratisaraṇo na pareṣāṃ kupyati nānuśayaṃ vahati · sa śraddhāpratiṣṭhitaś ca bhavati · sarvāśraddheyān api buddhadharmā śraddadhāti āśayaśuddhatām upādāya · ime kāśyapa catvāro ṛjukasya bodhisatvasya ṛjukalakṣaṇāni bhavaṃti · tatredam ucyate 8
āpattim āpanna na cchādayaṃti kathenti vicaraṃti ca eti doṣāt*
dhanarājyaheto na ca jīvitārthaṃ mṛṣavadaṃte vidadīya saṃjñām
ākrośanākunsanapaṃsanāsu vadheṣu bandheṣv avarodhaneṣu ·
ātmāparādhī na pareṣāṃ kupyate karmasvako nānuśayaṃ vahaṃto : 2
sa śraddadhāti sugatāna bodhiṃ śraddhāsthito āśayiśuddhiyukto
ṛjukalakṣaṇā hy eti jinena proktā varāgrasatvena niṣevitavyāḥ 3 
菩薩有四事。直行至誠。何謂為四。一者自有過惡不覆藏。自悔欲除其罪。二者實諦亡命亡。國亡財不兩舌。三者設有災變妄起。至罵詈數數輕易及撾捶閉著牢獄。設有是當自悔前世惡所致。四者無恨無瞋恚自信。是為四。 
復次迦葉。菩薩有四順相。云何為四。一者所犯發露而不覆藏。心無纏垢。二者真言致死終不違真。三者所說而不相奪一切侵欺呵罵輕易撾捶縛害。一切是我宿命所作。不起恚他不生使纏。四者堅住不信他說。至信佛法亦不信之。內清淨故。是謂迦葉。菩薩有四順相。 
菩薩有四直心之相。何謂為四。所犯眾罪終不覆藏。向他發露心無蓋纏。若失國界身命財利。如是急事終不妄語。亦不餘言一切惡事。罵詈毀謗撾打繫縛種種傷害。受是苦時但自咎責。自依業報不瞋恨他。安住信力。若聞甚深難信佛法。自心清淨能悉受持。迦葉。是為菩薩有四直心之相。 
佛告迦葉波。有四種法。令諸菩薩得柔軟相。迦葉白言。云何四法。一者所得阿鉢羅諦。得已發露終不覆藏遠離過失。二者彼須真實所言誠諦。寧可盡於王位破壞富貴。散滅財利捨於身命。終不妄語所言真實。亦不令他言說虛妄。三者不發惡言毀謗蔑無一切眾生。乃至善與不善鬪諍相打禁繫枷鎖。如是之過亦不言說。恐自成罪得業果報。四者依彼信行深信一切諸佛法教心意清淨。迦葉如是四法。令諸菩薩得柔軟相。我今於此。重說頌曰。
所獲阿鉢羅 恐成於過罪
不敢自覆藏 洗心而發露
用意要真實 所言須誠諦
寧盡國王位 捨命破資財
不發妄語言 棄背真實行
亦不教他人 令作虛妄事
又不行毀謗 蔑無一切眾
善與不善者 乃至鬪諍等
終不說視他 恐招自業果
心住清淨行 信樂佛菩提
此四佛宣揚 眾生宜親近 
’od srung bzhi po ’di dag ni byang chub sems dpa’ drang po’i drang ba’i mtshan nyid yin te bzhi gang zhe na | ’di lta ste | ltung ba byung ba rnams mi ’chab cing rjod de rnam par ’byed pa dang | ’chags pas kun nas ldang ba med pa yin | de’i bden pa’i tshig gang gis rgyal srid stor ba’am | nor yul ba ’jam | srog gi bar chad du ’gyur yang bden pa’i tshig mi mkhyud cing gzhan nas gzhan du sgyur ba’i tshig mi smra ba yin | gzhan gyis gnod par bya ba skur ba dang | mtshang ’dru ba dang | smod pa dang | bshung ba dang | sdigs pa dang | rdeg pa dang | gsod pa dang | ’ching bar byed pa’i nyes pa thams cad la bdag gis nyes par sems shing las kyi rnam par smin pa la rton pas gzhan dag la mi ’khrug cing ’khon du ’dzin pa med pa yin | de dad pa la rab tu gnas pa yin te | bsam pa yongs su dag pa’i phyir thams cad dad par mi ’gyur ba’i sangs rgyas kyi chos la mngon par dad pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’ drang po’i drang ba’i mtshan nyid yin no || de la ’di skad ces bya ste
| ltung ba byung ba ’chab par mi byed kyi || rjod cing rnam par ’byed de nyes par ’dod |
| nor dang rgyal srid phyir dang srog phyir yang || ’du shes bsgyur te brdzun pa’i tshig mi smra |
| skur dang smod dang bshung dang gsod pa dang || ’ching bar byed dang go rar bcug pa la |
| bdag gis nyes sems gzhan la ’khrug mi byed || las ni bdag gir bya bas ’khon mi ’dzin |
| de ni bde gshegs rnams kyi byang chub dang || dad la gnas shing bsam pa dag ldan pa |
| ’di dag drang ba’i mtshan du sangs rgyas gsungs || sems can mchog gis rab tu bsten par bya || 
catvāra ime kāśyapa bodhisatvakhaḍuṃkāḥ katame catvāraḥ śrutoddhatadharmavihārī ca bhavati na ca pratipadyate · dharmānudharmapratipattiṃ anuśāsane ’nuddhatadharmavihārī ca bhavati · na ca śuśrūṣaty ācāryopādhyāyānāṃ · śraddhādeyaṃ vinipātayati cyutapratijñaś ca śraddhādeyaṃ paribhuṃkte · dāntājāneya prāptāṃś ca bodhisatvāṃ dṛṣṭvā agoravo bhavati mānagrāhī · ime kāśyapa catvāro bodhisatvakhaḍuṃkāḥ tatredam ucyate 9
śrutena oddhatyavihāri bhoti na coddhato gacchati ānuśāsaniṃ ·
so uddhato sevati sarvadharmān śuśrūṣate na ca āryāṃ kathaṃcit*
cyutpratijño paribhuṃjate sadā śraddhāya dinnāni subhojanāni·
ājanyaprāptān api bodhisatvān paśyitva no gauravatā karoti · 2
mānaṃ ca so bṛṃhayate khaḍuṃko nirmāṇa to sevati bodhisatvān*
ete khaḍuṃkā sugatena proktā jinātmajās te parivarjanīyāt* 3 
菩薩有四事難調也。何謂四事。一者學經自用不隨師法。二者所受教不用也。不慈孝於師。三者受比丘僧所信句。妄與他人。四者不敬於成就菩薩。是為四。 
復次迦葉。菩薩有四惡。云何為四。一者多聞調譺行不如法。不順教誡。二者離於正法不敬師長。不消信施。三者失戒定慧癡惘受施。四者見於調御智慧菩薩。不敬。貢高而輕慢之。是謂迦葉。菩薩有四惡。 
復次迦葉。菩薩有四敗壞之相。何謂為四。讀誦經典而生戲論。不隨法行。不能奉順恭敬師長。令心歡悅損他供養。自違本誓而受信施。見善菩薩輕慢不敬。迦葉。是為菩薩有四敗壞之相。 
佛告迦葉波。有四種法。令諸菩薩心意剛強。迦葉白言。云何四法。一者所聞最上勝法心不樂行。二者於法非法雖知淨染。淨法不行而行非法。三者不親近阿闍梨及師法等。信受妄語不知食處。四者見諸菩薩具其勝德。都無恭敬我見輕慢。迦葉如是四法。令諸菩薩心意剛強。我今於此。重說頌曰。
聞彼最上法 心意不樂行
淨法而不修 非法生愛樂
棄背阿闍梨 不敬於師法
受食處不知 信行於妄語
菩薩有勝德 不生於尊重
下劣我見增 剛強心輕慢
此四佛自宣 我常亦遠離 
’od srung bzhi po ’di dag ni byang chub sems dpa’ dmu rgod de | bzhi gang zhe na | ’di lta ste | thos pa la gces pa ’dor ba’i chos su gnas shing chos kyi rjes su ’thun pa’i chos sgrub pa la nan tan du mi byed pa yin || rjes su bstan pa la gces pa ’dor ba’i chos su gnas shing slob dpon dang mkhan po la sri zhu mi byed pa yin | dam bcas pa las nyams kyang dad pas byin pa la kun du spyod de | dad pas byin pa log par ltung bar byed pa yin | byang chub sems dpa’ dul ba cang shes rnams mthong na mi gus shing nga rgyal ’dzin pa yin te | ’od srung bzhi po de dag ni byang chub sems dpa’ dmu rgod do || de la ’di skad ces bya ste
| thos pas rgod pa gnas par byed pa yin || rjes su bstan pa’i chos nyid rtogs mi ’gyur |
| de ni chos kun gces pa ’dor ba sten || ’phags pa rnams la nam yang sri zhu med |
| dam bcas nyams kyang dad pas byin pa yi || kha zas rnams la de ni rtag tu za |
| byang chub sems dpa’ cang shes thob pa dag || mthong bar gyur na gus par mi byed cing |
| dmu rgod de ni nga rgyal ’phel bar byed || byang chub sems dpa’ nga rgyal bcag mi sten |
| ’di dag dmu rgod bde bar gshegs pas gsungs || de dag rgyal sras rnams kyis yongs su spang || 
catvāra ime kāśyapa ājāneyā bodhisatvāḥ katame catvāraḥ suśrutaṃ śruṇoti tatra ca pratipadyate · arthapratisaraṇaś ca bhavati na vyaṃjanapratisaraṇaḥ pradakṣiṇagrāhi bhavaty avāvādānuśāsane · suvacāḥ sukṛtakarmakārī ca bhavati · guru śuśrūṣaniryātaḥ ājāneya bhojanāni ca paribhuṃkte · acyutaśīlasamādhir dāntājāneyāprāptaś ca bodhisatvāṃ dṛṣṭvā sagauravo bhavati sapratīśaḥ tannimnaḥ tatpravaṇaḥ tatprāgbhāraḥ tadguṇapratikāṃkṣī · ime kāśyapa catvāro ājāneyā bodhisatvāḥ tatredam ucyate 10
śruṇoti yaṃ suśrutataṃ karoti dharmārthasāro pratipattisusthitaḥ
pradakṣiṇaṃ gṛhṇati ānuśāsanīṃ suvaco guru sevati dharmakāma ·
śīle samādhau ca sadā pratiṣṭhito · subhojanaṃ bhuṃjati śīlasaṃvṛtaḥ
sagauravo bhavati ca sapradeśo tannimna tatproṇu guṇābhikāṃkṣi 2
ājanyaprāptāś ca jinorasā ye premeṇa tāṃ paśyati nityakālam
catvāra etan sugatopadiṣṭā ājanyaprāptā sugatasya putrāḥ 3 
菩薩有四事易調也。何謂為四。一者所聞經法隨教不過。所聞者但聞取法不取嚴飾。二者當恭敬於師無諛諂。三者食知足持戒三昧如法。四者見成就菩薩。持善心向心口身亦爾。亦欲及其功德。是為四。 
復次迦葉。菩薩有四智。一者未聞者聞行如法。二者依義不以文飾。三者順教戒善語。所作皆善孝順師尊。得戒定慧而食信施。四者見於調御智慧菩薩。興善敬心。是謂迦葉。菩薩四智。 
復次迦葉。菩薩有四善順之相。何謂為四。所未聞經聞便信受如所說行。依止於法不依言說。隨順師教能知意旨。易與言語所作皆善。不失師意不退戒定。以調順心而受供養。見善菩薩恭敬愛樂。隨順善人稟受德行。迦葉。是為菩薩有四善順之相。 
佛告迦葉波。有四種法。令於菩薩知見明了。迦葉白言。云何四法。一者聞善樂行聞惡樂止。知法真實棄背邪偽受行正道。二者遠離毀謗純善相應。美言流布眾所愛敬。三者親近師教知彼食處。調伏諸根戒定不間。四者自得菩提不捨眾生。行實慈愍令彼愛樂廣大真德。迦葉。如是四法。令於菩薩知見明了。我今於此。重說頌曰。
聞善樂欲行 聞惡心欲止
業背邪偽因 受行八正道
毀謗恒遠離 善業得相應
流布善言音 令眾生愛重
親近於師教 知彼食來處
制伏取境根 安住於戒定
雖得佛菩提 不捨有情界
行彼真實慈 令求無上德
此四佛所宣 速得善逝果 
’od srung bzhi po ’di dag ni byang chub sems dpa’ cang shes pa ste | bzhi gang zhe na | ’di lta ste | legs par thos pa nyan cing de la nan tan du byed de don la rton kyi || tshig ’bru la mi rton pa yin | gdams ngag dang rjes su bstan pa la ’thun par ’dzin cig bka’ blo bde la legs par byed pa’i las byed cing bla ma la sri zhu bya ba tshar phyin pa yin | tshul khrims dang ting nge ’dzin las ma nyams te cang shes pas zas za ba yin | byang chub sems dpa’ dul ba cang shes rnams mthong na gus pa dang bcas shing rje sa dang bcas par de la gzhol || de la ’bab || de la bab cing de’i yon tan ’dod pa yin te | ’od srung bzhi po de [[123a.2]] dag ni byang chub sems dpa’ cang shes so || de la ’di skad ces bya ste
| gang gnyan de ni legs par thos par byed || chos don snying por byed cing nan tan gnas |
| rjes su bstan pa ’thun par ’dzin byed cing || chos ’dod bka’ blo bde bar bla ma sten |
| tshul khrims ting nge ’dzin la rtag gnas shing || tshul khrims bsdams nas de ni bza’ ba za |
| gus dang bcas shig rje sar bcas pa yin || de la gzhol zhing der ’bab yon tan ’dod |
| rgyal sras gang dag cang shes thob gyur pa || de dag la ni rtag tu dga’ bas lta |
| bde bar gshegs pas bstan pa ’di bzhi ni || bde gshegs sras po cang shes thob pa yin || 
catvāra ime kāśyapa bodhisatvaskhalitāni · katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ · abhājanībhūteṣu satveṣūdārabuddhadharmasaṃprakāśanatā bodhisatvasya skhalitaṃ · udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanā bodhisatvasya skhalitaṃ · samyakpratyupasthiteṣu satveṣu śīlavatsu kalyāṇadharmaprativimānanā duḥśīlapāpadharmasaṃgraho bodhisatvasya skhalitāni imāni kāśyapa catvāro bodhisatvaskhalitāni · tatredam ucyate 10
na viśvaseyāparipāciteṣu abhājane dharma udāra no bhaṇe ·
udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisatvo ·
samyaksthitāṃ śīlaguṇopapetān kalyāṇadharmā na vimānayeta ·
duḥśīlasatvā na parigraheyā pāpaṃ ca dharman parivarjayeta :
skhalitāni catvāri imāni jñātvā vivarjayed dūrata bodhisatvaḥ
imā niṣevaṃ tu na bodhi buddhyate tasmād vivarjed imi dharma paṇḍitaḥ 3 
菩薩有四事得其過。何謂四事。一者本不相習不當妄信。二者佛有深法不當妄教人。是為大過。三者人有喜菩薩道者。反教人羅漢道。是為大過。四者於比丘僧中。布施心不等與者。是為大過。是為四。 
復次迦葉。菩薩有四差違。云何為四。一者未悉眾生便謂親厚。菩薩差違。二者眾生不能堪受微妙佛法而為說之。菩薩差違。三者愛樂上妙為說下乘。菩薩差違。四者眾生正行皆得妙法。而相違反。菩薩差違。是謂迦葉。菩薩有四差違。 
復次迦葉。菩薩有四錯謬。何謂為四。不可信人與之同意。是菩薩謬。非器眾生說其深法。是菩薩謬。樂大乘者為讚小乘。是菩薩謬。若行施時但與持戒。供養善者不與惡人。是菩薩謬。迦葉。是為菩薩四謬。 
佛告迦葉波。菩薩有四種違犯。迦葉白言。云何四種。一者眾生信根未熟而往化他。菩薩違犯。二者下劣邪見眾生廣說佛法。菩薩違犯。三者為小乘眾生說大乘法。菩薩違犯。四者輕慢正行持戒眾生。攝受犯戒邪行眾生。迦葉。如是四種。菩薩違犯。我今於此。重說頌曰。
眾生信未熟 而往化於彼
下劣邪有情 為彼廣說法
於彼聲聞處 分別大乘法
輕慢正行人 攝受破戒者
知此四違犯 菩薩須遠離
依此四法行 菩提不成就 
’od srung bzhi po ’di dag ni byang chub sems dpa’i ’khrul pa ste | bzhi gang zhe na | ’di lta ste | sems can yongs su smin par ma byas pa rnams la yid rton pa byang chub sems dpa’i ’khrul pa dang | sems can snod du ma gyur pa rnams la sangs rgyas kyi chos rgya chen po ston pa byang chub sems dpa’i ’khrul pa dang | rgya chen po la mos pa’i sems can rnams la theg pa dman pa ston pa dang | byang chub sems dpa’i ’khrul pa dang | sems can yang dag pa la rab tu gnas pa tshul khrims dang ldan pa dge ba’i chos can rnams la brnyas shing tshul khrims ’chal ba sdig pa’i chos can kun du sdud pa byang chub sems dpa’i ’khrul pa ste | ’od srung bzhi po ’di dag ni byang chub sems dpa’i ’khrul pa’o || de la ’di skad ces bya ste
| yongs smin ma byas rnams la yid mi brtan || snod min rnams la rgya chen chos mi bshad |
| rgya chen sems can rnams la theg pa dman || byang chub sems dpa’ mchog gis bshad mi bya |
| yang dag gnas shing tshul khrims yon tan ldan || dge ba’i chos can rnams la brnyas mi bya |
| tshul khrims ’chal pa’i sems can yongs mi bsdu || sdig pa’i chos rnams yongs su spang bar bya |
| ’khrul pa’i chos bzhi ’di dag shes gyur nas || byang chub sems dpas rgyang bsring rnam par spong |
| ’di dag bstan na byang chub ’tshang mi rgya || de lta bas na mkhas pas chos ’di spong || 
catvāra ime kāśyapa bodhisatvamārgāḥ · katame catvāraḥ samacittatā sarvasatveṣu · buddhajñānasamādāpanatā sarvasatveṣu samadharmadeśanā sarvasatveṣu samyakprayogatā sarvasatveṣu · 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam {idam} ucyate 12
samacitta satveṣu bhaveta nityaṃ samādapeyād iha buddhayāne ·
dharmaṃ ca deśeta jinapraśastaṃ sarveṣu satveṣu prasannacitto ·
samyakprayuktā pratipattisusthito sarveṣu satveṣu samaṃ careta ·
mārgān imāṃś catura jinapraśastāṃ jinorasā sada taṃ bhāvayanti · 3 
菩薩有四事。得菩薩道。何謂四事。一者等心於十方人。二者布施等心於十方人。三者所作為等心於十方人。四者說經等心於十方人。是為四。 
復次迦葉。菩薩有四道。云何為四。一者等心為一切眾生。二者勸一切眾生學佛智慧。三者為一切眾生而說正法。四者令一切眾生順於正行。是謂迦葉。菩薩四道。 
復次迦葉。菩薩有四正道。何謂為四。於諸眾生其心平等。普化眾生等以佛慧。於諸眾生平等說法。普令眾生等住正行。迦葉。是為菩薩有四正道。 
佛告迦葉波。有四種法成菩薩道。迦葉白言。云何四法。一者於一切眾生心行平等。二者於一切眾生用佛智教化。三者於一切眾生演說妙法。四者於一切眾生行正方便。迦葉。如是四法。成菩薩道。我今於此。重說頌曰。
於彼群生類 恒行平等心
教導諸有情 令入如來智
常演微妙法 救度一切人
安住真實中 是名正方便
此四平等法 佛自恒宣說
依教彼恒行 成就菩薩道 
’od srung bzhi po ’di dag ni byang chub sems dpa’i lam ste | bzhi gang zhe na | ’di lta ste | sems can thams cad la sems mnyam pa dang | sems can thams cad la mtshungs par chos ston pa dang sems can thams cad sangs rgyas kyi ye shes yang dag par ’dzin du ’jug pa dang | sems can thams cad la yang dag par sbyor ba ste | ’od srung bzhi po ’di dag ni byang chub sems dpa’i lam mo || de la ’di skad ces bya ste
| sems can rnams la rtag tu sems snyoms bya || sangs rgyas theg mchog yang dag ’dzin du ’jug |
| rgyal bas bsngags pa’i chos ni bstan par bya || sems can kun la dang ba’i sems su bya |
| yang dag sbyor zhing nan tan byed par gnas || sems can kun la mtshungs par spyad par bya |
| chos bzhi ’di dag rgyal bas rab bsngags te || rgyal sras rnams kyis de dag rtag tu bsten || 
catvāra ime kāśyapa bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyā · katamāni catvāri · śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo ’lpārtho ’lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisatvasya kumitrāṇi kusahāyās te · bodhisatvena parivarjayitavyāḥ tatredam ucyate
ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāś caraṃti ·
pratyekabuddhā pi ca ye ’lpakṛtyā alpārthasaṃsarga vivarjayaṃti ·
lokāyataṃ ye ca paṭhaṃti bālā vigrāhikā yatra kathopadiṣṭā ·
yaṃ sevamānāmiṣasaṃgraho bhaved bhaven na dharmasya ca saṃgraho yahim* 2
tān bodhisatvāś caturo prahāya kalyāṇamitrāś caturo bhajaṃti ·
ete kumitrā kusahāyayuktā jinena dūrāt parivarjanyā · 3 
菩薩有四惡知識。何謂四。一者教人為羅漢道滅意。二者教人為辟支佛道。自守無為。三者喜教人為教道。四者人求有學經者。持財物誘恤。不肯教人。是為四。 
復次迦葉。菩薩有四惡知識。云何為四。一者聲聞但自饒益。二者緣覺少義少事。三者世俗師典專在言辯。四者習彼但得世法不獲正法。是謂迦葉。菩薩四惡知識。 
復次迦葉。菩薩有四非善知識非善等侶。何謂為四。求聲聞者但欲自利。求緣覺者喜樂少事。讀外經典路伽耶毘。文辭嚴飾所親近者。但增世利不益法利。迦葉。是為菩薩有四非善知識非善等侶。 
佛告迦葉波。有四種法。為菩薩怨而不可行。迦葉白言。云何四法。一者樂修小乘自利之行。二者行辟支佛乘淺近理法。三者隨順世間呪術伎藝。四者用世智聰辯。集彼世間虛妄無利之法。迦葉。如是四法。為菩薩冤不可同行。我今於此。重說頌曰。
若行聲聞乘 出家自利行
及彼辟支迦 證悟淺理行
耽著世間藝 伎術禁呪等
復用世智辯 虛集無利法
誑賺於眾生 不到真實際
此四菩薩行 善根皆滅盡
冤家不同行 佛言宜遠離 
’od srung bzhi po ’di dag ni byang chub sems dpa’i bshes gnyen ngan pa grogs po ngan pa ste | de dag byang chub sems dpas yongs su spang bar bya’o || bzhi gang zhe na | ’di lta ste | nyan thos kyi theg pa pa dag la phan pa’i phyir zhugs pa dang | rang sangs rgyas kyi theg pa pa don nyung zhing bya ba nyung ba dang | ’jig rten rgyang phan pa gsang tshig sna tshogs kyi spobs pa can dang | gang la brten pas ’jig rten gyi zang zing kun sdud par ’gyur gyi | chos kun mi sdud pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’i bshes gnyen ngan pa grogs po ngan pa ste | de dag byang chub sems dpas yongs su spang bar bya’o || de la ’di skad ces bya ste
| nyan thos gang dag bdag phan brtson pa dang || gang dag rab tu byung nas rnal ’byor spyod |
| rang sangs rgyas pa gang dag byed nyung zhing || bdag gi don du ’du ’dzi rnam par spong |
| byis pa gang dag ’jig rten rgyad pan klog || ji ltar bstan bzhin gang dag ’dir rtsod byed |
| gang la brten na zang zing kun sdud kyi || chos ni nam yang sdud par mi byed pa |
| de bzhi byang chub sems dpas rab spangs nas || dge ba’i bshes gnyen bzhi la bsten par bya |
| ’di dag bshes gnyen dan dang grogs ngan du || rgyal bas gsungs te thag bsring yongs su spong || 
catvāra ime kāśyapa bodhisatvasyaī bhūtakalyāṇamitrāṇi · katamāni catvāri · yācanako bodhisatvasya bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisatvasya bhūtakalyāṇamitraṃ śrutaprajñopastaṃbhāya saṃvartate · pravrajyāsamādapako bodhisatvasya bhūtakalyāṇamitra sarvakuśala mūlopastaṃbhāya · saṃvartate · buddhā bhagavanto bodhisatvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṃbhāya saṃvartaṃte · ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi tatredam ucyate · 12
kalyāṇamitraṃ sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya ·
dharmārthavādī śrutaprajñakarī kalyāṇamitraṃ sugatena proktaṃ ·
pravrajya ye cāpi samādapenti te mitramūlaṃ sugatasya vuktāḥ
buddhaś ca mitraṃ sugatātmajānāṃ saṃbuddhamārgasy’ upastaṃbhanāya :
ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ ·
etā niṣevantaḥ sadā pramantā prāpnoti bodhi sugatopadiṣṭā · 3 
菩薩有四善知識。何等為四。一者人所求索不逆也。用是故成佛道。二者經師。是為善知識。多聞經故。三者勸樂使人發意求佛。成於功德。四者佛天中天。是善知識。具足諸佛法故。是為四。 
復次迦葉。菩薩有四善知識。云何為四。來乞求者是菩薩知識長養道故。為法師者。是菩薩知識多聞。長養般若波羅蜜故。勸出家學道者。是菩薩善知識。長養一切諸善根故。諸佛世尊是菩薩善知識。長養一切諸佛法故。是謂迦葉菩薩四善知識。 
復次迦葉。菩薩有四善知識四善等侶。何謂為四。諸來求者是善知識。佛道因緣故。能說法者是善知識。生智慧故。能教他人令出家者是善知識。增長善法故。諸佛世尊是善知識。增長一切諸佛法故。迦葉。是為菩薩四善知識四善等侶。 
佛告迦葉波。有四種法為菩薩善友。迦葉白言。云何四法。一者所有求菩提道者。為菩薩善友。二者作大法師。為菩薩善友。三者以聞思修慧。出生一切善根者。為菩薩善友。四者於佛世尊求一切佛法者。為菩薩善友。迦葉如是四法。為菩薩善友。我今於此。重說頌曰。
求成菩提者 佛子親善友
作大說法師 顯發聞思慧
教化諸眾生 出生五善根
恒為善逝子 當獲正覺道
佛說此四法 不迷於正行
令得大菩提 是名真善友 
’od srung bzhi po ’di dag ni byang chub sems dpa’i dge ba’i bshes gnyen te | bzhi gang zhe na | ’di lta ste | byang chub kyi lam rton pa’i phyir slong ba byang chub sems dpa’i dge ba’i bshes gnyen dang | thos pa’i shes rab rton pa’i phyir chos smra ba byang chub sems dpa’i dge ba’i bshes gnyen dang | dge ba’i rtsa ba thams cad rton pa’i phyir rab tu ’byung ba yang dag par ’dzin du ’jug pa byang chub sems dpa’i dge ba’i bshes gnyen dang | sangs rgyas kyi chos thams cad rton pa’i phyir sangs rgyas bcom ldan ’das rnams byang chub sems dpa’i dge ba’i bshes gnyen te || ’od srung bzhi po de dag ni byang chub sems dpa’i dge ba’i bshes gnyen no || de la ’di skad ces bya ste
| byang chub yongs su rton phyir len pa po || sbyin byed rnams kyi dge ba’i bshes gnyen yin |
| chos don smra ba thos dag shes rab byed || dge ba’i bshes gnyen yin par bde gshegs gsungs |
| gang dag rab ’byung yang dag ’dzin ’jug pa || de dag dge rtsa yin pas bshes gnyen gsungs |
| rdzogs sangs rgyas kyi lam ni rton pa’i phyir || sangs rgyas rnams ni bde gshegs sras kyi bshes |
| rgyal bas bsngags pa bzhi po ’di dag ni || bde gshegs sras kyi dge ba’i bshes gnyen te |
| ’di dag bsten cing rtag tu bag yod na || bde gshegs bstan pa’i byang chub ’thob par ’gyur || 
catvāra ime kāśyapa bodhisatvapratirūpakāḥ · katame catvāraḥ lābhasatkārārthiko bhavati na dharmārthikaḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisatva pratirūpakāḥ tatredam ucyate 14
lābhārthiko bhavati na dharmakāmo kīrtyarthiko nn’ eva guṇaibhir arthikaḥ
na satvaduḥkhāpanayena cārthiko yo cātmano nitya sukhena cārthikaḥ
parṣadguṇārthīna vivekakāmo sukhe prasakto na guṇeṣu sakto ·
catvāra ete pratirūpakoktāḥ te bodhisatvān parivarjanīyā 2 
菩薩有四事。矯稱為菩薩。何謂四事。一者依經得生活。二者但欲聲名不索佛道。三者但欲自安不念苦人。四者但口多說不欲度餘人。是為四。(Text moved) 
復次迦葉。有四像菩薩。云何為四。一者貪利不求功德。二者但自求樂不為眾生。三者但自除苦不為眾生。四者欲得眷屬不樂遠離。是謂迦葉。四像菩薩。 
復次迦葉。菩薩有四非菩薩而似菩薩。何謂為四。貪求利養而不求法。貪求名稱不求福德。貪求自樂不救眾生。以滅苦法樂聚徒眾不樂遠離。迦葉。是為四非菩薩而似菩薩。 
佛告迦葉波。有四種法。為菩薩影像。迦葉白言。云何四法。一者為利養不為法。二者為要稱讚不為戒德。三者自利求安不利苦惱眾生。四者於實德能不生分別樂欲。迦葉。如是四法。為菩薩影像。我今於此。重說頌曰。
廣求於利養 不為聽受法
愛樂人讚揚 棄捨於德業
一向求自安 不愍眾生苦
於彼實德能 無樂無分別
如是四種法 佛說為影像
汝諸菩薩眾 各各宜遠離 
’od srung bzhi po ’di dag ni byang chub sems dpa’ ltar bcos pa ste | bzhi gang zhe na | ’di lta ste | rnyed pa dang | bkur sti don du gnyer gyi chos don du gnyer ba ma yin pa dang | brjod pa’i sgra tshigs su bcad pa don du gnyer gyi yon tan don du gnyer ba ma yin pa dang | bdag bde ba don du gnyer gyi sems can gyi sdug bsngal bsal ba don du gnyer ba ma yin pa dang | ’khor gyi tshogs don du gnyer gyi dben pa don du gnyer ba ma yin pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’ ltar bcos pa’o || de la ’di skad ces bya ste
| rnyed pa don du gnyer gyi chos ’dod min || brjod pa don gnyer yon tan don gnyer min |
bdag bde rtag tu don du gnyer byed cing || sems can sdug bsngal bsal ba don mi gnyer |
| ’khor tshogs don du gnyer gyi dben mi ’dod || bde la chags kyi yon tan ma chags pa |
| bzhi po de dag bcos par gsungs pa ste || de dag byang chub sems dpas yongs su spang || 
catvāra ime kāśyapa bodhisatvasya bhūtā bodhisatvaguṇā · katame catvāra śunyatāṃ cādhimucyate · karmavipākaṃ cābhiśraddadhāti · nairātmyaṃ cāsya kṣamate sarvasatveṣu mahākaruṇā nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ satvaparipākāya ca dānaṃ vipākāpratikāṃkṣaṇatā ca · ime kāśyapa catvāro dharmā bodhisatvasya bhūtā bodhisatvaguṇā tatredam ucyate 15
śunyāś ca dharmān adhimucyate sadā vipāka pattīyati karmaṇaṃ ca ·
nairātmakṣāntyā samatā pratiṣṭhito karuṇāṃ ca satveṣu janeti nityaṃ ·
nirvāṇi bhāvosata tasya bhoti prayoga saṃsāragataś ca tasya ·
paripācanārthaṃ ca dadāti dānaṃ vipāka nākāṃkṣati karmaṇāṃ ca 2 
菩薩有四事。成其功德。何謂四事。一者信虛空。二者所作惡信當悔。三者心念萬物皆非我所。四者極大慈於十方人。是為四。(Text moved) 
復次迦葉。菩薩有四真功德。云何為四。一者解空而信行報。二者解無吾我大慈眾生。三者雖樂泥洹不捨生死。四者行布施欲化眾生。不望其報。是謂迦葉。菩薩四真功德。 
復次迦葉。菩薩有四真實菩薩。何謂為四。能信解空亦信業報。知一切法無有吾我。而於眾生起大悲心。深樂涅槃而遊生死。所作行施皆為眾生不求果報。迦葉。是為四種真實菩薩福德。 
佛告迦葉波。有四種法。為菩薩實德。迦葉白言。云何四法。一者入空解脫門。信業報無性。二者入無我無願門。雖得涅槃。恒起大悲樂度眾生。三者於大輪迴巧施方便。四者於諸有情雖行給施不求果報。迦葉。如是四法。為菩薩實德。我今於此。重說頌曰。
入彼空解脫 信觀業無性
無我無願門 安住慈愍行
雖證涅槃空 樂度眾生故
於彼輪迴中 巧設諸方便
廣濟於群生 不希於福報 
’od srung bzhi po ’di dag ni byang chub sems dpa’ rnams kyi byang chub sems dpa’i yang dag pa’i yon tan te | bzhi gang zhe na | ’di lta ste | stong pa nyid la yang mos la las kyi rnam par smin pa la yang yid ches pa dang | de bdag med par yang bzod la sems can thams cad la yang snying rje che ba dang de’i bsam pa mya ngan las ’das pa la yang gnas la sbyor ba ’khor ba na yang gnas pa dang | de sems can yongs su smin par bya ba’i phyir sbyin pa yang gtong la rnam par smin pa la yang mi re ba ste | ’od srung bzhi po de dag ni byang chub sems dpa’ rnams kyi byang chub sems dpa’i yang dag pa’i yon tan no || de la ’di skad ces bya ste
| chos rnams stong pa nyid du rtag mos kyang || las kyi rnam par smin la ’ang yid ches so |
| bdag med bzod pas mnyam pa nyid gnas kyang || sems can rnams la snying rje chen po skyed |
| de bsam rtag tu mya ngan ’das la gnas || de yi sbyor ba ’khor bar gnas pa yin |
| yongs smin bya phyir sbyin pa sbyin byed kyang || las kyi rnam par smin la re ba med || 
catvāra ime kāśyapa bodhisatvasya mahānidānapratilaṃbhāḥ katame catvāraḥ yad uta buddhotpādārāgaṇatā . ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ · apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā · tatredam ucyate · 16
buddhānām ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇāṃ api pāramīṇāṃ ·
prasannacitto ’pi ca dharmabhāṇakaṃ saṃpaśyate ’gaurava jātu nityam
sadāpramattasya cāraṇyavāso tatreva so bhoti ratiḥ sadāsya ·
catvāra dharmā sugatena proktā mahānidhānāni jinātmajānām 2 
菩薩有四珍寶。何謂為四。一者見佛已悉供養無二意。二者六波羅蜜法悉聞。三者常淨心向師。四者止於愛欲。常止空閑處。是為四。 
復次迦葉。菩薩摩訶薩有四大藏。云何為四。一者值佛出現於世。二者聞說六度無極。三者見法師心中無礙。四者不放逸樂住山林。是謂迦葉。菩薩有四大藏。 
復次迦葉。菩薩有四大藏。何謂為四。若有菩薩值遇諸佛。能聞六波羅蜜及其義解。以無礙心視說法者。樂遠離行心無懈怠。迦葉。是為菩薩有四大藏。 
佛告迦葉波。有四種法。為菩薩大藏。迦葉白言。云何四法。一者於諸佛所恭敬供養。二者恒行六度大波羅蜜多。三者尊重法師心不退動。四者樂居林野心無雜亂。迦葉。如是四法。為菩薩大藏。我今於此。重說頌曰。
於彼諸佛所 供養一切佛
大乘六度中 所行波羅蜜
尊重說法師 承事心無退
常居林野中 清淨無雜亂
此四善逝說 佛子大法藏 
’od srung bzhi po ’di dag ni byang chub sems dpa’i gter chen po rnyed pa ste | bzhi gang zhe na | ’di lta ste | sangs rgyas ’byung ba mnyes par byed pa dang | pha rol du phyin pa drug nyan pa dang | chos smra ba la khong khro ba med pa’i sems kyis lta ba dang | bag yod par dgon pa la gnas par mngon par dga’ ba ste | ’od srung bzhi po de dag ni byang chub sems dpa’i gter chen po rnyed pa’o || de la ’di skad ces bya ste
| tshe rabs kun tu sangs rgyas mnyes par byed || pha rol phyin pa drug po rnams kyang nyan |
| chos smra ba la sems ni rab tu dang || mthong na rtag tu gsus pa skyed par byed |
| rtag tu bag yod gyur nas dgon par gnas || de ni de nyid la yang rtag tu dga’ |
| bzhi po ’di dag rgyal ba’i sras rnams kyi || gter chen yin par bde bar gshegs pas gsungs || 
catvāra ime kāśyapa bodhisatvamārapathasamatikkramaṇā dharmāḥ katame catvāraḥ boddhicittasyānutsargaḥ sarvasatveṣv apratihatacittatā · sarvadṛṣṭīkṛtānām avabodhanā · anatimanyanā sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārapathasamatikkramaṇā dharmā · tatredam ucyate 17
bodhāya cittaṃ na parityajaṃti satveṣu ca pratigha jahaṃti nityam*
sarvāś ca dṛṣṭigatan utsṛjaṃti na cādhimanyanti ha satvakāyam*
catvāra ete sugatena proktā dharmā hi mārasya atikrramāya ·
imān* niṣevitva jinā bhavaṃti aṃgīrasā apratimā vināyakā 2 
菩薩有四事出於魔界。何謂為四。一者不捨菩薩心。二者無有瞋恚心向於十方人。大如毛髮。三者悉學外餘道。四者恭敬於諸菩薩。是為四。 
復次迦葉。菩薩有四法越度眾魔。云何為四。一者不捨菩薩心。二者心不礙一切眾生。三者不染著一切諸見。四者不輕慢一切眾生是謂迦葉。菩薩四法越度眾魔。 
復次迦葉。菩薩有四法能過魔事。何謂為四。常不捨離菩提之心。於諸眾生心無恚礙。覺諸知見。心不輕賤一切眾生。迦葉。是為菩薩四法能過魔事。 
佛告迦葉波。有四種法。遠離菩薩魔道。迦葉白言。云何四法。一者所行諸行不離菩提心。二者於一切眾生心無惱害。三者於一切法明了通達。四者於一切眾生不生輕慢。迦葉。如是四法。遠離菩薩魔道。我今於此。重說頌曰。
所行眾善行 不離菩提心
於彼諸群生 恒時無惱害
諸法善通達 於生絕輕慢
此四善逝說 遠離諸魔道
是人依此行 得彼真空際 
’od srung bzhi po ’di dag ni byang chub sems dpa’ bdud kyi lam las yang dag par ’da’ ba’i chos te | bzhi gang zhe na | ’di lta ste | byang chub kyi sems mi gtong ba dang | sems can thams cad la khong khro ba’i sems med pa dang | lta bar gyur pa thams cad rtog pa dang | sems can thams cad la mi brnyas pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’ bdud kyi lam las yang dag par ’da’ ba’i chos so || de la ’di skad ces bya ste
| byang chub sems ni yongs su gtor mi byed || sems can rnams la khong khro rtag tu spong |
| lta bar gyur pa thams cad ’dor bar byed || sems can tshogs la brnyas par yod mi byed |
| bde bar gshegs pas bzhi po ’di dag ni || bdud las ’da’ bar ’gyur ba’i chos su gsungs |
| ’di dag bsten na rgyal ba rnam ’dren pa | gser ’dra’i sku mnga’ mtshungs pa med par ’gyur || 
catvāra ime kāśyapa dharma bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante · katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāpratikāṃkṣiṇaś catvāri saṃgrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūlasamudānanāya ·ime kāśyapa catvāro dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante tatredam ucyate · 18
araṇyavāse kuhanāvivarjito satveṣu ca saṃgraha yo jinoktā ·
utsarga kāyasya ca jīvitasya saddharmaparyeṣṭi samārabhitvā
samudānanāyāś ca sadā atṛpto kuśalāna mūlāna analpakānāṃ ·
kuśalāna dharmāṇa ca saṃgrahārthe catvāra dharmā sugatena proktā 2 
 
復次迦葉。菩薩摩訶薩有四法。攝受一切善法。云何為四。一者常止山澤心無欺詐。二者有恩無恩心常忍辱。三者念報四恩棄捨身命為眾生故。四者求法而無厭足。具一切善根故。是謂迦葉。菩薩摩訶薩四法攝受一切善。 
復次迦葉。菩薩有四法攝諸善根。何謂為四。在空閑處離諂曲心。諸眾生中行四攝法而不求報。為求法故不惜身命。修諸善根心無厭足。迦葉。是為菩薩四法攝諸善根。 
佛告迦葉波。有四種法。集菩薩一切善根。迦葉白言。四法云何。一者樂住林間寂靜宴默。二者布施愛語利行同事攝諸眾生。三者樂求妙法棄捨身命。四者聞義不足集諸善根勤行精進。迦葉。如是四法。能集菩薩一切善根。我今於此。重說頌曰。
樂住閑寂處 宴默離喧煩
四攝御眾生 令登於覺路
勤求於妙法 棄捨於身命
精進集善根 聞法心無足
佛說此四行 出生無邊善 
’od srung chos bzhi po ’di dag ni byang chub sems dpa’i dge ba’i rtsa ba’i chos thams cad sdud par ’gyur ba ste | bzhi gang zhe na | ’di lta ste | tshul ’chos pa med par dgon pa na gnas pa dang | lan du phan ’dogs par re ba med par ’gyur ba bsdu ba’i dngos po bzhi po dag dang | sems can thams cad la lus dang srog gtong zhing dam pa’i chos yongs su tshol ba dang | thos pa dang don gyis ngoms mi myong zhing dge ba’i rtsa ba thams cad yang dag par sdud pa’i brtson ’grus te | ’od srung chos bzhi po de dag ni byang chub sems dpa’i dge ba’i rtsa ba’i chos thams cad sdud par ’gyur ro || de la ’di skad ces bya ste
| dgon par gnas shing tshul ’chos rnam par spong || rgyal gsungs bsdu ba sems can rnams la byed |
| dam chos yongs su btsal ba brtsam byas nas || lus dang srog kyang yongs su gtong bar byed |
| dge ba’i rtsa ba shin tu mi nyung ba || yang dag bsgrub phyir rtag tu ngoms mi myong |
| dge ba’i chos rnams yang dag bsdu ba’i phyir dang || chos bzhi ’di dag bde bar gshegs pas gsungs || 
catvāra ime kāśyapa bodhisatvasyāprameyā puṇyasaṃbhārāḥ katame catvāraḥ nirāmiṣacittasya dharmadānaṃ duḥśīleṣu ca satveṣu mahākaruṇā sarvasatveṣu bodhicittārocanatā durbaleṣu satveṣu kṣāntyā sevanatā · ime kāśyapa catvāro bodhisatvasyāprameyā puṇyasaṃbhārāḥ tatredam ucyate 19
dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhena nirāmiṣeṇa
apetaśīle karuṇā ca tīvrā pareṣu bodhāya janeti cittam* ·
kṣāntyādhiseveti ca durbaleṣu dharmeṣv a + +saṃgrahatāyai** coktā ·
etā niṣevitva jinā bhavaṃti te bodhisatve sada sevitavyāḥ 
菩薩有四事。得功德不可復計。何謂為四。一者持法施與人。不希望欲有所得。二者人有犯戒者。當慈哀之。三者多教人為菩薩道。四者有下賤人來毀辱菩薩。悉當忍之。是為四。 
復次迦葉。菩薩摩訶薩有四無量福行。云何為四。一者法施心無悕望。二者見有犯戒興大悲心。三者願一切眾生樂菩薩心。四者見有羸劣不捨忍辱。是謂迦葉。菩薩四無量福行。 
復次迦葉。菩薩有四無量福德莊嚴。何謂為四。以清淨心而行法施。於破戒人生大悲心。於諸眾生中稱揚讚歎菩提之心。於諸下劣修習忍辱。迦葉。是為菩薩有四無量福德莊嚴。 
佛告迦葉波。有四種法。生菩薩無量福德。迦葉白言。云何四法。一者恒行法施心無悋惜。二者起大悲心救護破戒眾生。三者化諸有情發菩提心。四者於下劣惡人忍辱救護。迦葉。如是四法。出生菩薩無量福德。我今於此。重說頌曰。
廣說諸妙法 清淨心無悋
毀禁諸有情 救護垂慈愍
令彼眾生類 發於淨覺心
種種劣惡人 救護行忍辱
菩薩及諸佛 同行此四行 
’od srung bzhi po ’di dag ni byang chub sems dpa’i bsod nams kyi tshogs dpag tu med pa ste | bzhi gang zhe na | ’di lta ste | zang zing med pa’i sems kyis chos sbyin pa dang | tshul khrims ’chal pa rnams la cher snying rje ba dang | sems can thams cad la byang chub kyi sems ston pa dang || nyam chung ba rnams la bzod pa sten pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’i bsod nams kyi tshogs dpag tu med pa’o || de la ’di skad ces bya ste
| dag cing zang zing med pa’i sems kyis su || chos kyi sbyin byed rgyal bas rab tu bsngags |
| tshul khrims mi ldan pa la snying rje che || gzhan dag byang chub phyir ni sems skyed ’jug |
| nyam chung rnams la bzod pas dang du len || ’di ni dge chos sdud par gsungs pa ste |
| ’di dag bsten na rgyal bar ’gyur bas na || byang chub sems dpas de dag rtag tu bsten || 
catvāra ime kāśyapa dharmā bodhisatvasya avidyābhāgīyākleśasamatikkramāya saṃvartaṃte · katame catvāraḥ śīlasaṃvaraḥ saddharmaparigrahaḥ pradīpadānam antamaśaḥ dānaṃ** saṃstutebhyaḥ ime kāśyapa catvāro dharmā bodhisatvasya avidyabhāgīyākleśasamatikrramāya saṃvartaṃte 
 
 
 
佛告迦葉波。有四種法。能破菩薩意地無明煩惱。迦葉白言。云何四法。一者所行戒行具足無犯。二者受持妙法身心無倦。三者隨其意解傳施法燈。四者禮敬投誠稱揚佛德。迦葉如是四法。能破菩薩意地無明煩惱。我今於此。重說頌曰。
堅持具足戒 意地無缺犯
妙法恒受持 晝夜心無倦
所解諸佛教 隨意施法燈
稱讚一切佛 投誠恭敬禮
智者行此四 能斷無明地
一切諸佛心 依此得菩提 
’od srung chos bzhi po ’di dag ni byang chub sems dpa’i ma rig pa’i bag chags kyi sa’i nyon mongs pa ’joms par ’gyur ba ste | bzhi gang zhe na | ’di lta ste | tshul khrims kyi sdom pa yang dag par ’dzin pa dang | dam pa’i chos yongs su ’dzin pa dang || sgron ma sbyin pa dang | tha na ’dris pa rnams la yang sbyin pa ste | ’od srung chos bzhi po ’di dag ni byang chub sems dpa’i ma rig pa’i bag chags kyi sa’i nyon mongs pa ’joms par byed pa’o || de la ’di skad ces bya ste
| tshul khrims sdom pa yang dag ’dzin byed dang || dam chos ’dzin dang sgron ma sbyin pa dang |
| de bzhin tha na ’dris la sbyin byed cing || mkhas pa ma rigs las rnam par ’byed || 
catvāra ime kāśyapa dharmā bodhisatvasya anāvaraṇajñānatāye saṃvartaṃte · katame catvāraḥ yad uta indriyasaṃvaraḥ gaṃbhīrārthavivaraṇatā svalābhenāvamanyanā · paralābhesv anadhyavasānatā · ime kāśyapa catvāro dharmā bodhisatvasyānāvaraṇajñānatāye saṃvartante · 22 catuṣkakā aṣṭa jahitva + kā· bodhāya ye āvaraṇaṃ karonti ·
tathāparā dvādaśa sevya paṇḍitā prāpnoti bodhim amṛtaṃ spṛśitvā + +
ye cāgrasatvā ima dharmanetrī dhārenti vācenti prakāśayanti ·
teṣā jino puṇyam anantu bhāṣate yeṣām apramāṇaṃ jina varṇayaṃti 4
ye kṣetrakoṭyo yatha gaṃgavālikā ratnāna pūritva na teṣu dadyāt*
yo vā ito gāthā catuṣpadī paṭhed imasya puṇyasya na eti saṃkhyā · 5 (The verses are moved from §20 in accordance with the Tibetan text) 
 
 
 
佛告迦葉波。有四種法。生菩薩無礙智迦葉白言。云何四法。一者所有法施。二者受持妙法。三者不害他人。四者亦不輕慢。迦葉如是四法。生菩薩無礙智。我今於此。重說頌曰。
所行妙法施 令彼得受持
不嫉眾生學 尊重於持戒
四法除宿罪 獲成最上覺
依此得菩提 出生無礙智
復別十二行 智者得菩提
成就甘露味 所有諸眾生
而具深法眼 解說讀誦持
佛說於彼人 獲福無有量
所有恒河沙 俱胝佛剎土
滿中盛七寶 供養一切佛
彼福亦無量 若人念此法
四句伽他經 福德勝於彼
復次迦葉波 若持此四句
未名菩薩者 得名為菩薩
說此四法中 具足十善行
依法平等心 是故名菩薩
大迦葉問大寶積正法經卷第一 
’od srung chos bzhi po ’di dag ni byang chub sems dpa’i sgrib pa med pa’i ye shes thob par ’gyur ba ste | bzhi gang zhe na | ’di lta ste | dam pa’i chos sbyin pa dang | dam pa’i chos yongs su ’dzin pa dang | phrag dog med pa dang | gzhan dag la mi brnyas pa ste | ’od srung chos bzhi po de dag ni byang chub sems dpa’ sgrib pa med pa’i ye shes thob par ’gyur ba’o || de la ’di skad ces bya ste
| gang dag byang chub la ni sgrib byed pa || sdig pa bzhi pa bcu po rnam spangs nas |
| mkhas pas de bzhin bcu gnyis gzhan bsten na || ’chi med reg nas byang chub thob par ’gyur |
| sems can dam pa gang dag chos tshul ’di || ’dzin ta ma klog gam rab tu bsten byed pa |
| de dag bsod nams mtha’ yas rgyal bas gsungs || de yi tshad ni rgyal ba rnam brjod do |
| gang gis zhing ni gang gā’i bye ma snyed || rin chen bkang ste rgyal la phul ba bas |
| gang gis ’di la tshig bzhi’i tshigs bcad klog || bsod nams ’di yi grangs su’ang mi phod do || 
na khalu punaḥ kāśyapa nāmamātreṇa bodhisatvo mahāsatva ity ucyate dharmacaryayā samacaryayā kuśalacaryayā dharmāśritābhiḥ kāśyapa samanvāgato bodhisatvo mahāsatva ity ucyate · dvātriṃśadbhi kāśyapa dharmaiḥ samanvāgato bodhisatvo ity ucyate · katame dvātriṃśadbhiḥ yad uta hitasukhādhyāśayatayā sarvasatveṣu · sarvajñajñānānāvatāraṇatayā kim ahaṃm argāmīti · pareṣāṃ jñānākunsanatā niradhimānatayā · dṛḍhādhyāśayatayā · akṛtrimaprematayā · atyaṃtamitratā · mitrāmitreṣu samacittatayā · yāvan nirvāṇaparyaṃtatāye · 
不用字為字菩薩也。隨法行。隨法立用。是故字菩薩。菩薩。凡有三十二事。何謂三十二事。安隱慈心。於人自念。智慮少去。自用不高。自傗堅住不動。還所與親厚。乃至般泥洹。 
復次迦葉。非以菩薩名故稱為菩薩。行法行等行禪分別故。乃稱菩薩。復次迦葉。菩薩摩訶薩成就三十二法得稱菩薩。云何為三十二。一者至心饒益眾生。二者欲逮薩芸若智。三者自謙不毀他智。四者不慢一切眾生。五者信心一切眾生。六者愛念一切眾生。七者至竟慈愍眾生。八者等心怨親。九者眾生求於泥洹益以無量福。 
復次迦葉。名菩薩者。不但名字為菩薩也。能行善法行平等心。名為菩薩。略說成就三十二法名為菩薩何謂三十二法。常為眾生深求安樂。皆令得住一切智中。心不憎惡他人智慧。破壞憍慢深樂佛道。愛敬無虛親厚究竟。於怨親中其心同等至於涅槃。 
佛說大迦葉問大寶積正法經卷第二
西天譯經三藏朝散大夫試鴻臚少卿傳法大師臣施護奉 詔譯
佛告迦葉波。若諸菩薩。具足三十二法。名為菩薩。迦葉白言。云何三十二法。所為利益一切眾生。一切智智種子。不量貴賤令得智慧。為一切眾生低心離我。真實愍念其意不退。善友惡友心行平等。雖到涅槃 
’od srung byang chub sems dpa’ ni ming tsam gyis byang chub sems dpa’ chos spyod pa dang | snyoms par spyod pa dang | dge ba spyod pa dang | chos la gnas pa dang ldan pa la byang chub sems dpa’ zhes bya’o || ’od srung gzhan yang byang chub sems dpa’ chos sum cu rtsa gnyis dang ldan na byang chub sems dpa’ zhes bya ste | sum cu rtsa gnyis gang zhe na | ’di lta ste | sems can thams cad la phan pa dang | bde bar bya ba’i lhag pa’i bsam pa dang | thams cad mkhyen pa’i ye shes la ’dzud pa dang | bdag ci re zhes yongs su ’jal zhing gzhan gyi ses pa la mi smod pa dang | nga rgyal med pa dang | lhag pa’i bsam pa brtan pa dang | bcos ma ma yin pa’i byams pa dang | mdza’ ba dang mi mdza’ ba la sems snyoms pa dang | mya ngan las ’das pa’i mtha’i bar du gtan du mdza’ ba dang || 
anṛtavākyatā smitamukhapūrvābhibhāṣaṇatānupādatteṣu bhāreṣv aviṣadānatayā sarvasatveṣv aparicinnamahākaruṇatā aparikhinnamānasatayā saddharmaparyeṣṭim ārabhyātṛptā śrutārthatayā · ātmaskhaliteṣu doṣadarśanatayā · paraskhaliteṣv aruṣṭāpatticodanatayā · sarva-īryāpatheṣu bodhicittaparikarmatayā · vipākāpratikāṃkṣiṇa tyāgaḥ sarvabhavagatyupapattyaniḥśritaṃ śīlam* sarvasatveṣv apratihatā kṣāṃtiḥ 
善知識惡知識。等心無有異所。作為不懈怠。常和暢向於十方人。不中斷等心悉遍至。不斷慈心。索諸經法不忘。於經法中無有飽時。所有惡不覆藏皆發露。他人有短不念其短惡。諸福功德悉究竟。索所施與。但發心索佛耳。一切不索。有所生心。向十方人。不適有所憎。 
十者見眾生歡喜與語。十一者已許無悔。十二者大悲普遍一切眾生。十三者求法多聞無厭。十四者己之所犯知以為過。十五者見他所犯諫而不怒。十六者修行一切威儀禮節。十七者施不望報。十八者忍辱無礙。 
言常含笑先意問訊。所為事業終不中息。普為眾生等行大悲。心無疲倦多聞無厭。自求己過不說他短。以菩提心行諸威儀。所行惠施不求其報。不依生處而行持戒。諸眾生中行無礙忍。 
思念愛語。先意問訊愍見重擔。於諸眾生恒起悲心。常求妙法。心無疲厭。聞法無足。常省己過不說他犯。具諸威儀恒發大心。修諸勝業不求果報。所生戒德滅諸輪迴。令諸有情道心增進。 
tshig ran cing ’dzum pa’i bzhin gyis gsong por smra ba dang | khur blangs pa rnams la sgyid lug pa med pa dang | sems can thams cad la snying rje chen po yongs su ma bcad pa dang | yid yongs su mi skyo ba dang | dam pa’i chos yongs su tshol ba’i phyir thos pa dang | don gyis ngoms mi myong ba dang | bdag gi ’khrul pa rnams la skyon du lta zhing gzhan gyi ’khrul pa rnams la mi gshe bar bsgo ba dang | spyod lam thams cad du byang chub kyi sems yongs su sbyong ba dang | rnam par smin pa [[126b.3]] la mi re ba’i gtong ba dang | srid pa’i ’gro bar skye ba thams cad la mi gnas pa’i tshul khrims dang | sems can thams cad la zhes ’gras pa med pa’i bzod pa dang | 
sarvakuśalamūlasamādānanāya vīryaṃ · ārūpyadhātu parikarṣitaṃ dhyānaṃ · upāyasaṃgṛhītā prajñā · catuḥsaṃgrahavastusaṃprayuktā upāya · śīlavadduḥśīlādvayatayā maitratā ·satkṛtya dharmaśravaṇaṃ · satkṛtyāraṇyavāsaḥ sarvalokavicitrikeṣv anabhiratiḥ + dṛṣṭivigataṃ · hīnayānaspṛhaṇatā · mahāyāne cānuśaṃsasaṃdarśitayā · pāpamitravivarjanatā kalyāṇamitrasevanatā · catubrahmavihāraniṣpādanatā · paṃcābhijñavikkrīḍanatā · jñānapratisaraṇatā · pratipattivipratipattisthitānā satvānām anutsargaḥ ekāṃśavacanatā · satyagurukatā · sarvakuśalamūlasamudānatayā atṛptatā · bodhicittapūrvaṃgamatā 
無思想之禪。不願於其中也。漚惒拘舍羅。護於智慧。四事雜布施。不樂於外事。不喜於小道。心喜於大道。離於惡知識。習善知識。以五旬自娛樂。譬如月初生時。稍稍增益。於智慧稍稍如是。不墮非法。所語無異。所說諦者恭敬。 
十九者精進求一切善根。二十者修習禪定出過無色。二十一者以權攝慧。二十二者四恩攝權。二十三者有戒無戒等以慈心。二十四者至心聞法二十五者專止山澤。二十六者不樂世榮。二十七者不樂小乘樂大乘功德。二十八者遠惡知識親善知識。二十九者成就四梵居止。三十者依猗智慧。三十一者眾生有行無行終不捨離。三十二者所說無二敬重真言。菩薩之心最為在前。 
為修一切諸善根故勤行精進。離生無色而起禪定。行方便慧。應四攝法。善惡眾生慈心無畏。一心聽法心住遠離。心不樂著世間眾事。不貪小乘。於大乘中常見大利。離惡知識。親近善友。成四梵行。遊戲五通。常依真智。於諸眾生邪行正行俱不捨棄。言常決定貴真實法。一切所作菩提為首。 
一切善根皆悉集行。雖行忍辱精進。如入無色禪定。智慧方便善解總持。恒以四攝巧便受行。持戒犯戒慈心不二。常處山林樂問深法。世間所有種種厭離。愛樂出世無為果德。遠離小乘正行大行。棄捨惡友親近善友。於四無量及五神通。皆悉通達已淨無知。不著邪正如實依師。發菩提心純一無雜。 
dge ba’i rtsa ba thams cad yang dag par sgrub pa’i brtson ’grus dang | gzugs med pa’i khams rnam par gsal ba’i bsam gtan dang | thabs mkhas pas bsdu ba’i dngos po bzhi dang rab tu ldan pa’i thabs kyis zin pa’i shes rab dang | tshul khrims dang ldan pa dang tshul khrims ’chal pa rnams la gnyis su med pa’i byams pa dang | gus par byas te chos nyan pa dang | gus par byas te dgon pa la gnas par mngon par dga’ ba dang | ’jig rten gyi sna tshogs rnams la mi dga’ zhing ’jig rten las ’das pa’i chos rnams la mngon par dga’ ba dang | theg pa dman pa la mi ’dod cing theg pa chen po la phan yon du lta ba dang | sdig pa’i grogs po yongs su spong zhig dge ba’i bshes gnyen la sten pa dang | tshangs pa’i gnas bzhi sgrub pa dang | mngon par shes pa lngas rnam par rtsen pa dang | ye shes la rton pa dang | sgrub pa dang log par sgrub pa la gnas pa’i sems can rnams mi gtong ba dang | gcig tu chad par smra ba dang | bden pa gces su byed pa dang | byang chub kyi sems sngon du ’gro ba ste | 
ebhiḥ kāśyapa dvāstriṃśadbhir dharmaiḥ · samanvāgato bodhisatvo mahāsatva ity ucyate tatredam ucyate · sarveṣu satveṣu hitaṃ sukhaṃ ca adhyāśayenāpy adhimucyamānāḥ
sarvajñajñānottaraṇāya kiṃ nu arghāmi nārghāmy ahaṃ jñānamānā ·
akutsanatayānadhimānatāyā dṛḍhāśayākṛtrimaprematāyā :
satveṣu cātyanta sumitratāyā yāvan na nirvāṇaparāyaṇatvaṃ 2
mitre amitre samacittatāyā smito mukhatvaṃ sunṛtā ca vāṇī ·
upātabhāre + + dāryaṇatvaṃ karuṇāparicchinna tath’ eva satve 3 
佛言。如是迦葉。三十二事。是故名為菩薩。 
是謂迦葉。菩薩摩訶薩成就三十二法得稱菩薩。 
一切所作菩提為首。如是迦葉。若人有此三十二法名為菩薩。 
迦葉。如是具足三十二法。是則名為菩薩。我今於此。重說頌曰。
利益諸眾生 欲行清淨行
令生一切智 不擇於貴賤
同入如來慧 真實愍眾生
心意不退轉 善友及惡友
平等觀於彼 雖到於涅槃
愛語先問訊 憂愍於重擔
及彼諸眾生 不斷於大悲 
’od srung byang chub sems dpa’ chos sum cu rtsa gnyis po de dag dang ldan na byang chub sems dpa’ zhes bya’o || de la ’di skad ces bya ste
| sems can kun la phan dang bde bya pa’i || lhag pa’i bsam la mos par byed pa yin |
| kun mkhyen ye shes la ni sems grol zhing || ri ’am mi ri snyam du bdag la dpog |
| smod pa med cing lhag pa’i nga rgyal med || bsam pa brtan zhing bcos pa med par byams |
| mdza’ dang mi mdza’ rnams la sems kyang snyoms || mya ngan ’das pa’i mtha’ la thug bar du |
| sems can rnams la gtan du rab tu mdza’ || ’dzum pa’i bzhin gyis ’jam por smra bar byed |
| khur blangs pa la sgyid lug zhum pa med || sems can ngag la snying rje yongs ma bcad || 
saddharmaparyeṣṭiya nāsti khedaḥ śruteṣv atṛpte skhalite ātmadoṣaṃ pa..
..raś ca ruṣṭena na codanīyaḥ īryāpathe citta sukarmatāyā 4
tyāgo vipākāpratikāṃkṣaṇaṃ ca anaiśritaṃ śīla{d}bhavaṃ gatīṣu
satveṣu kṣāṃti pratighātavarjitā samudānanāyā kuśalasya vīrya 5
ārūpyadhā + vakṛṣṭaṃ ca dhyānaṃ upāyato saṃgṛhītā ca prajñā :
catuḥsaṃgraheḥ saṃgrahītopāyo duḥśīlaśīle ’dvaya + ca maitryā 6
satkṛtya dharmaśravaṇaṃ ca kālaṃ satkṛtya vāso ca araṇyaśānte ·
lokeṣu citreṣu ratir na kāryaṃ hīneṣu yāneṣu ratir na kāryam* 7
udārayāneṣu spṛhā janeyā pāpāṇi mitrāṇi vivarjayeyā ·
kalyāṇamitrāṇi sadā ca seveś catvāra brahmāś ca vihāra bhāvayet* 8 
 
 
 
求法心無苦 聞義常不足
恒省自身非 不譏他人犯
具修眾威儀 而起大乘行
不求於果報 所持諸戒德
斷滅於輪迴 令彼諸有情
遠害增道意 忍辱集善根
精進修諸行 如入無色定
智慧諸方便 總持而善解
四攝恒受行 持犯二俱愍
常處於林間 恒樂聞深法
厭離於世間 愛敬無上果
遠離聲聞乘 而修大乘行
棄捨於惡朋 親近於善友 
dam chos yongs su tshol la skyo ba med || thos pas mi ngoms bdag gi ’khrul skyon lta |
| gzhan la gshe bas gdung bar byed pa med || spyod lam rnams su sems ni rab tu sbyong |
| gtong ba rnam par smin la re ba med || tshul khrims srid pa’i ’gro bar gnas ma yin |
| sems can rnams la bzod cing khong khro med || dge ba yang dag sgrub pa’i brtson ’grus dang |
| gzugs med khams spangs pa yi bsam gtan dang || thabs kyis yang dag zin pa’i shes rab dang |
| bsdu ba rnam bzhis yang dag zin thabs dang || khrims ldan khrims med gnyis med byams pa dang |
| gus par byas te dus su chos nyan dang || gus par byas te dgon zhi gnas pa dang |
| ’jig rten sna tshogs dga’ bar mi byed dang || theg pa dman la dga’ bar mi byed cing |
| theg pa che la ’dod pa skyed ba dang || sdig pa’i grogs po rnam par spong byed cing |
| dge ba’i bshes gnyen rtag tu sten pa dang || tshangs pa’i gnas pa bzhi la sgom pa dang || 
kkrīḍet abhijñehi ca paṃcabhiḥ sadā jñānānusārī ca bhaveta nityaṃ
na utsṛjeyā pratipattiyuktā na ca dvitīyāpi kadācid anyāḥ 9
ekāṃtavādī ca bhaveta nityaṃ satye ca se gaurava nitya bhoti ·
bhāveti dharmāṃś ca jinapraśastā pūrvaṃgamaṃ bodhayi citta kṛtvā 10
dvāstriṃśad ete sugatena proktā dharmā niṣevyā sugato raseti ·
imehi dharmehi samanvitā ye te bodhisatvā sugatena proktā 11 
 
 
 
五通四無量 智慧悉通達
清淨絕無知 不著於邪正
依師究真實 純一無雜行
佛說觀行法 先發菩提心
若此三十二 善逝當演說
菩薩具足行 得佛甘露味 
mngon shes rnam lngas rtag tu rtsen pa dang || ye shes rjes su rtag tu ’brang ba dang |
| sgrub dang ldan pa gtong bar mi byed dang || sgrub dang mi ldan gzhan yang mi gtong dang |
| gcig tu chad par rtag tu smra ba dang || bden la rtag tu gus dang bcas pa dang |
| byang chub sems ni sngon du btang nas su || rgyal bas bsngags pa’i chos ni sgom par byed |
| bde gshegs gsungs pa’i sum cu rtsa gnyis chos || ’di dag bde gshegs sras kyis bsten par bya |
| byang chub sems dpa’ gang yin de dag ni || chos ’di ldan zhes bde bar gshegs pas gsungs || 
upamopanyāsanirdeśās te kāśyapa nirdekṣyāmi · yair upamopanyāsanirdeśebhiḥ bodhisatvo mahāsatvaguṇān vijñāpayet* tadyathā kāśyapa iyaṃ mahāpṛthivī sarvasatvopajīvyā nirvikārā niṣpratikārā · evam eva kāśyapa prathamacittotpādiko bodhisatvo yāvad bodhimaṇḍaniṣadanā tāvat sarvasatvopajīvyo nirvikāro niṣpratikāro bhavati · tatredam ucyate ·
pṛthivī yathā sarvajanopajīvyā pratikāra nākāṃkṣati nirvikārā ·
citte tathādye sthita bodhisatvo yāvan na buddho bhavitā jinottama ·
anuttarā sarvajanopajīvyo pratikāra nākāṃkṣati nirvikāro ·
putre ca śatruṃhi ca tulyamānaso paryeṣate nitya varāgrabodhim* 2 
佛言迦葉。譬如地。一切人隨其所種。其地亦不置人也。如是發意菩薩。自致乃成佛饒益十方人。亦適無所置也。 
復次迦葉。我當為汝說喻。智者以喻得知。菩薩功德。譬如地界為一切眾生而無有二。如是迦葉。菩薩從初發意以來至于道場。為一切眾生亦無有二。 
復次迦葉。菩薩福德無量無邊。當以譬喻因緣故知。迦葉。譬如一切大地眾生所用。無分別心不求其報。菩薩亦爾。從初發心至坐道場。一切眾生皆蒙利益。心無分別不求其報。 
佛告迦葉波。我為菩薩。說譬喻法。令彼知見為菩薩德。迦葉白言。其義云何。迦葉。譬如地大與一切眾生。為其所依令彼長養。而彼地大於其眾生無求無愛。菩薩亦然。從初發心直至道場。坐得成菩提。於其中間。運度一切眾生無愛無求。亦復如是。我今於此。而說頌曰。
譬如地大 與諸眾生
依止長養 於彼眾生
無求無愛 菩薩亦爾
從初發心 直至道場
成無上覺 運度有情
無求無愛 無冤無親
平等攝受 令得菩提 
’od srung dpe ne bar ’god pa bstan pa gang dag gis byang chub sems dpa’i yon tan rab tu shes par byed pa’i dpe nye bar dgod pa khyod la bstan par bya’o || ’od srung ’di lta ste | dper na sa chen po ’di ni sems can thams cad kyi ’tsho ba ste || ’gyur ba med cing lan du phan ’dogs pa la re ba med do || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa yang byang chub kyi snying po la thug gi bar du sems can thams cad kyi ’tsho ba yin te | ’gyur pa med cing lan du phan ’dogs par re ba med do || de la ’di skad ces bya ste
| dper na sa ’di skye bo kun gyi ’tsho || lan la mi re ’gyur ba med pa bzhin |
| byang chub sems dpa’ thog mar sems gnas pa || rgyal mchog bla na med pa’i sangs rgyas su |
| ma gyur par du skye bo kun gyi ’tsho || lan la re ba med cing ’gyur ba med |
| bu dang dgra la yid kyis mtshungs par sems || byang chub mchog rab rtag par yongs su tshol || 
tadyathā kāśyapa abdhātu sarvatṛṇagulmoṣadhivanaspatayo rohāpayati · evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvasatvāni maitratayā spharitvā viharan sarvasatvānāṃ sarvaśukladharmān virohayati · tatredam ucyate
yathāpi ābdhātu tṛṇa gulmam auṣadhī vanaspatīn auṣadhidhānyajātām*
emeva śuddhāśayabodhisatvo maitryāya satvān spharate anaṃtāt*
spharitva dharmān vividhā kkrameṇa śuklehi dharmehi vivardhamānaḥ
anupūrva prāpnoti jināna bodhiṃ nihatya māraṃ sabalaṃ sasainyam* 2 
譬如水。百穀草木皆因水茂盛。菩薩如是。發心諸經法悉從中生。 
譬如水界生於百穀諸藥草木。如是迦葉。菩薩至誠清淨慈心覆育一切。為諸眾生起青白之德。 
迦葉。譬如一切水種百穀藥木皆得增長。菩薩亦爾。自心淨故慈悲普覆一切眾生。皆令增長一切善法。 
佛告迦葉波。譬如水界潤益一切藥草樹木。而彼水界於其草木無愛無求。迦葉。菩薩亦然。以清淨慈心。遍行一切眾生。潤益有情白法種子。令得增長無愛無求。我今於此。而說頌曰。
譬如水界 潤益一切 藥草樹木
令得生長 無愛無求 菩薩亦爾
以淨慈心 遍及有情 次第普潤
淨種增長 破大力魔 得佛菩提 
’od srung ’di lta ste dper na chu’i khams ni rtsa dang | shing gel pa dang | sman dang | nags tshal thams cad skyed par byed do || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa sems can thams cad la byams pas byams pas khyab par byas te gnas pa yang sems can thams cad la dkar po’i chos thams cad skyed do || de la ’di skad ces bya ste
| dper na chu ni rtswa dang gel pa dang || nags tshal sman dang ’bru yi rnam pa skyed |
| de bzhin byang chub sems dpa’ bsam dag pa || sems can mtha’ yas byams pas khyab par byed |
| sna tshogs chos la khyab byas rim gyis su || dkar po’i chos kyis rnam par rgyas ’gyur zhing |
| dpung bcas sde dang bcas pa’i bdud bcom nas || rim gyis rgyal ba’i byang chub thob par ’gyur || 
tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripācayati · evam eva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati · tatre dam ucyate 3
yathāpi teja paripācayaṃti sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca ·
em eva prajñā sugatātmajānān dharmān śubhā vayathāpi teja paripācayaṃti sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca · em eva prajñā sugatātmajānān dharmān śubhā vardhayate janasya · 
迦葉。譬如春夏溫煖所種成熟。菩薩智慧成熟十方人功德如是。(Text moved) 
譬如火界成熟百穀諸藥草木如是迦葉。菩薩以般若波羅蜜。成就一切眾生 
譬如一切火種皆能成熟百穀果實。菩薩智慧亦復如是。皆能成熟一切善法。 
佛告迦葉。譬如火界成熟一切穀麥苗稼。火界於彼無愛無求。迦葉。菩薩亦爾。以大智慧成熟一切眾生善芽。我今於此。而說頌曰。
譬如火界 成熟一切 五穀苗稼
而彼火界 於其苗稼 無求無愛
菩薩亦爾 以智慧火 成熟一切
眾生善芽 菩薩於彼 無求無愛 
’od srung ’di lta ste | dper na me’i khams ni lo tog thams cad yongs su smin par byed do || ’od srung de bzhin du byang chub sems dpa’i shes rab kyang sems can thams cad kyi dkar po’i chos thams cad yongs su smin par byed do || de la ’di skad ces bya ste
| dper na me ni rtswa dang sman rnams dang || lo tog thams cad yongs su smin par byed |
| de bzhin bde gshegs sras kyi shes rab kyang || skye bo rnams kyi dge ba’i chos smin byed || 
tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapayati · evam eva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati · tatredam ucyate ·
vāyur yath’ eva viṭhapeti kṣetrād buddhāna nānāvidha āśayāto ·
upāya evaṃ hi jinorasānān viṭhapaṃti dharmān sugatokta-m-agrān* 
發心諸經法悉從中生。譬如風。悉成諸佛國土。菩薩如是。漚惒拘舍羅悉成諸佛經。 
譬如風界莊嚴一切諸佛國土。如是迦葉。菩薩善權莊嚴一切諸佛國土。 
迦葉。譬如一切風種。皆能成立一切世界。菩薩方便亦復如是。皆能成立一切佛法。 
佛告迦葉。譬如風界遍滿一切諸佛剎土。迦葉。菩薩亦爾。以善方便遍眾生界令解佛法。我今於此。而說頌曰。
譬如風界 隨自勢力 普遍佛剎
諸菩薩眾 亦復如是 以善方便
為其佛子 說最上法 
’od srung ’di lta ste || dper na rlung gi khams ni sangs rgyas kyi zhing thams cad rnam par sgrub bo || ’od srung de bzhin du byang chub sems dpa’i thabs mkhas pa yang sems can thams cad la sangs rgyas kyi chos thams cad rnam par sgrub bo || de la ’di skad ces bya ste
| dper na rlung ni sangs rgyas dgongs pa bzhin || rnam pa sna tshogs zhing rnams rnam par sgrub |
| de bzhin rgyal sras rnams kyi thabs mkhas kyang || bde gshegs gsungs pa’i chos mchog rnam par sgrub || 
tadyathāpi nāma kāśyapa mārasya pāpīmataś caturaṃgaṃ balasainya sarvadevair na śakyam abhibhavituṃ paryādatuṃ vā · evam eva kāśyapa śuddhāśayo bodhisatvasarvamārair na śakyam abhibhavituṃ paryādattuṃ vā · 
 
 
 
佛告迦葉。譬如魔冤領四軍兵。欲界諸天不能降彼。迦葉。菩薩亦爾。得意清淨一切眾魔不能惑亂。我今於此。而說頌曰。
譬如魔冤 領四軍兵 欲界諸天
不能降彼 菩薩亦爾 得意清淨
一切眾魔 不可惑亂 
’od srung ’di lta ste dper na bdud sdig can gyi dpung gi tshogs yan lag bzhi pa ni ’dod pa na spyod pa’i lha thams cad kyi zil gyis gnon pa’am | yongs su zad par bya bar mi nus so || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa yang bdud thams cad kyi zil gyis gnon pa’am | yongs su zad par bya bar mi nus so || 
tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca · evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvaśukladharmair vardhate · tatredam ucyate 6
śuklapakṣe yathā candramaṇḍalaṃ paripūryate vardhati no ca hīyate ·
emeva śuddhāśayabodhisatvoḥ śuddhehi dharmehi sadā vivardhate · 
譬如月初生時日日增益。菩薩如是。精進具足於功德。(Text moved) 
譬如月初日日增長。如是迦葉。菩薩至誠清淨增長一切白淨之法。 
譬如月初生時。光明形色日日增長。菩薩淨心亦復如是。一切善法日日增長。 
佛告迦葉。譬如白月漸漸增長乃至圓滿。迦葉。菩薩亦爾。以無染心求一切法乃至圓滿。我今於此。而說頌曰。
譬如白月 漸漸增長 直至圓滿
菩薩亦爾 以無染心 求修諸善漸漸增進 白法圓滿 
’od srung ’di lta ste || dper na zla ba yar gyi ngo la zla ba’i dkyil ’khor skye zhing gang bar ’gyur ro || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa yang dkar po’i chos thams cad kyis rdzogs shing rgyas par ’gyur ro || de la ’di skad ces bya ste
| dper na zla ba’i dkyil ’khor yar ngo la || skye zhing yongs su gang ’gyur ’bri mi ’gyur |
| de bzhin bsam dag byang chub sems dpa’ yang || dkar po’i chos kyis rtag tu rgyas par ’gyur || 
tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti · evam eva kāśyapa bodhisatvam ekapramuktābhiḥ prajñāraśmibhiḥ satvānāṃ jñānāvabhāsaṃ karoti · tatredam ucyate 7 ··
mekapramuktābhi yath’eva sūryo raśmībhi satvān{n}a karoti bhāsam*
evaṃ jinānāṃ suta jñānaraśmibhi prajñāya satvāna ’vabhāsa kurvati · 
譬如日。無所不照天下皆見其明菩薩如是。智慧光明悉照十方人。經道之明。 
譬如日出照諸眾生。如是迦葉。菩薩以一般若波羅蜜。照一切眾生。 
一切善法日日增長。迦葉。譬如日之初出一時放光。普為一切眾生照明。菩薩亦爾放智慧光。一時普照一切眾生。 
佛告迦葉。譬如日出放大光明。照彼世間無不朗然。迦葉。菩薩亦爾。放智慧光照諸眾生。無不開悟。我今於此。而說頌曰。
譬如日出 照彼世間 一切物像
無不朗然 菩薩亦爾 放智慧光
照諸有情 無不開解 
’od srung ’di lta ste || dper na nyi ma’i dkyil ’khor las lan cig byung ba’i ’od zer rnams kyis sems can thams cad la snang bar byed do || ’od srung de bzhin du byang chub sems dpa’ rnams kyis lan cig byung ba’i shes rab kyi ’od zer rnams kyis kyang sems can [[128b][128b.1]] thams cad la shes pa’i snang ba byed do || de la ’di skad ces bya ste || dper na nyi las lan cig byung ba yi || ’od zer rnams kyis sems can snang bar byed || de bzhin rgyal sras ye shes ’od zer gyis || sems can rnams la shes rab snang bar byed || 
tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata · eva prakramate sarvatrābhīto ’nutrasta evaṃ prakkramati · evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate sarvatrābhīto ’nutrasta eva prakkramate · tatredam ucyate 8
yathā hi siṅho mṛgarāja kesarī yenecchakaṃ yāti asaṃtrasaṃto ·
em eva śīlaṃ śrutajñāna susthito yenecchakaṃ gacchati bodhisatvo · 
譬如師子。獨行獨步無所畏。菩薩如是被戒德之鎧。獨行獨步無所畏。 
譬如師子鹿王隨其所行。一切無有恐怖。如是迦葉。菩薩住戒功德隨其所行。一切無有恐怖。 
迦葉。譬如師子獸王。隨所至處不驚不畏。菩薩亦爾。清淨持戒真實智慧。隨所住處不驚不畏。 
佛告迦葉。譬如師子獸王有大威德。於彼一切所行之處不驚不怖。迦葉。菩薩亦爾。安住多聞戒德。如是一切所往之處不驚不怖。我今於此。而說頌曰。
師子獸王 威德勇猛 所行之處
心無驚怖 菩薩亦爾 安住多聞
持戒智慧 於彼世間 所行之處
離諸怖畏 
’od srung ’di lta ste | dper na ri dgas kyi rgyal po seng ge ni ga las gar ’gro ba thams cad du mi ’jigs mi skrag pa nyid du ’gro’o || ’od srung de bzhin du byang chub sems dpa’ thos pa dang | tshul khrims dang | bslab pa dang | sbyangs pa’i yon tan dang | yo byad bsnyungs pa dang | ting nge ’dzin dang | ye shes la gnas pa yang ga las gar ’gro ba thams cad mi ’jigs mi skrag pa nyid du ’gro’o || de la ’di skad ces bya ste
| ri dgas rgyal po seng ge ral pa can || ’jigs pa med par gang du ’dod par ’gro |
| de bzhin byang chub sems dpa’ tshul khrims dang || thos dang ye shes gnas pa dga’ mgur ’gro || 
tadyathāpi nāma kāśyapa sudāntaḥ kuṃjaro nāgas sarvabhāravahanatayā na parikhidyate · evam eva kāśyapa sudāntacitto bodhisatva sarvasatvānāṃ sarvabhāravahanatā na parikhidyate · tatredam ucyate 9
yathāpi nā{ma} go balavān sudānto bhāraṃ vahaṃto na-d-upeti khedaṃ ·
sudāntacitto tathā bodhisatvo satvāna bhāreṇa na khedam aiti · 
 
譬如象王堪諸重擔終無疲厭。如是迦葉。菩薩善調御心為一切眾生。堪任重擔而無厭惓。 
譬如善調象王。能辦大事身不疲極。菩薩亦爾。善調心故。能為眾生作大利益心無疲倦。 
佛告迦葉。譬如龍象有大勢力。擔負一切重物而無疲苦。迦葉。菩薩亦爾。擔負一切眾生五蘊諸苦。不得其苦。我今於此。而說頌曰。
譬如龍象 有大勢力 身負重物
而不疲苦 菩薩亦爾 擔負眾生
五蘊諸苦 亦無疲苦 
’od srung ’di lta ste dpe na bal glang glang po che shin du dul ba ni khal thams cad khyer bas yongs su skyo ba med do || ’od srung de bzhin du byang chub sems dpa’ sems shin du dul ba yang sems can thams cad kyi don gyi phyir phung po lnga’i khur khyer bas yongs su skyo ba med do || de la ’di skad ces bya ste
| dper na rab dul stobs ldan glang po che || khal rnams khyer yang yongs su skyo ba med |
| de bzhin byang chub sems dpa’ sems rab dul || sems can khur gyis skyo bar ’gyur ba med || 
tadyathāpi nāma kāśyapa padmam udake jātam udakena na lipyate · evam eva kāśyapa bodhisatvo loke jāto lokadharmehi na lipyate · tatredam ucyate 10
padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati kardamena vā ·
lokesmi jāto tatha bodhisatvo na lokadharmehi kadāci lipyate · 
 
譬如蓮花生在淤泥而不著水。如是菩薩生在世間不著世法。 
迦葉。譬如有諸蓮花。生於水中水不能著。菩薩亦爾。生於世間而世間法所不能污。 
佛告迦葉。譬如蓮華生長水中淤泥濁水而不能染。迦葉。菩薩亦爾。雖生世間。世間雜染終不能著。我今於此。而說頌曰。
譬如蓮華 出生水中 濁水淤泥
而不可染 菩薩亦爾 雖生世間
種種雜染 而不能著 
’od srung ’di lta ste | dper na pad ma ni chu las skyes kyang chus mi gos so || ’od srung de bzhin du byang chub sems dpa’ ’jig rten du skyes kyang ’jig rten gyi chos rnams kyis mi gos so || de la ’di skad ces bya ste
| dper na pad ma chu las skyes gyur kyang || chu’am rdzab kyis de la gos pa med |
| de bzhin byang chub sems dpa’ ’jig rten skyes || ’jig rten chos kyis nam yang gos pa med || 
tadyathāpi nāma kāśyapa viṭapacchinno vṛkṣo mūle ’nupahate punar eva virohati · evam eva kāśyapa upāyakauśalyakleśacchinno bodhisatvaḥ sarvakuśalamūlasaṃyojane ’nupahate punar eva traidhātuke virohati · tatredam ucyate 11
yathāpi vṛkṣo viṭapasmi cchinno virohate mūla dṛḍhe ’nupadrute ·
evaṃ upāyo ’pahato virohate mūlasmi saṃyojana suprahīṇe · 
譬如草木。雖無上枝下根由復生。菩薩如是。雖斷三處極大慈續見世間。 
譬如伐樹雖截其枝。而不伐根復生如故。如是迦葉。菩薩以善權心。雖斷結縛猶生三界。 
菩薩亦爾。生於世間而世間法所不能污。迦葉。譬如有人伐樹根在還生。菩薩亦爾。方便力故。雖斷結使有善根愛還生三界。 
佛告迦葉。譬如有人方便斷樹不斷樹根。而於後時復生大地。迦葉。菩薩亦爾。以方便力斷彼煩惱。不斷彼種以大悲善根復生三界。我今於此。而說頌曰。
譬如有人 以其方便 而斷樹身
不斷樹根 如是後時 復生大地
菩薩亦爾 以善方便 斷彼煩惱
不斷彼種 以大悲故 復生三界 
’od srung ’di lta ste dper na shing ljon pa yal ga bcad pa ni rtsa ba ma snang na slar yang sa las skye’o || ’od srung de bzhin du byang chub sems dpa’ thabs la mkhas pa nyon mongs pa’i yal ga bcad pa yang snying rje chen po dge ba’i rtsa ba la kun tu sbyor ba ma nyams na slar yang khams gsum du skye’o || de la ’di skad ces bya ste
| dper na shing ljon yal ga bcad pa ni || rtsa ba brtan pa ma snang slar yang skye |
| de bzhin rtsa ba kun sbyor ma spangs na || thabs kyis bsal kyang slar yang skye bar ’gyur || 
tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣv āpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yad uta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisatvasya bodhāya pariṇāmitaṃ sarvam ekarasaṃ bhavati yad ida vimuktirasaṃ · tatredam ucyate 12
nānānadīnām udakaṃ praviṣṭaṃ mahāsamudr’ ekarasaṃ yathā syāt*
kuśalāni nānāmukhasaṃcitāni parināmitāni ekarasāni bodhaye 
譬如萬川四流皆歸於海。合為一味。菩薩如是。持若干種行合會功德。持用成願一味。入薩芸若中。 
譬如諸方江河之水。入於大海悉為一味。如是迦葉。菩薩作若干種善願功德。當作佛道悉為一味。 
方便力故。雖斷結使有善根愛還生三界。迦葉。譬如諸方流水。入大海已皆為一味。菩薩亦爾。以種種門集諸善根。迴向阿耨多羅三藐三菩提皆為一味。 
佛告迦葉。譬如諸方所流河水。皆歸大海同一鹹味。迦葉。菩薩亦爾。所有一切善根。種種利益迴向菩提。與彼涅槃同歸一味。我今於此。而說頌曰。
譬如一切 江河諸水 皆入大海
同一鹹味 菩薩亦爾 所有一切
善根利益 迴向菩提 及彼真際
同歸一味 
’od srung ’di lta ste dper na phyogs dang phyogs mtshams tha dad pa nas klung chen po’i chu’i phung po rgya mtsho chen por bab pa ni ’di lta ste | lan tshwa’i ror ro gcig par ’gyur ro || ’od srung de bzhin du byang chub sems dpa’i dge ba’i rtsa ba sgo tha dad pa nas bsags pa byang chub tu yongs su bsngos pa thams cad kyang ’di lta ste | thams cad mkhyen pa nyid kyi ror ro gcig par ’gyur ro || de la ’di skad ces bya ste
| dper na tha dad phyogs kyi chu klung rnams || rgya mtsho cher bab ro gcig ’gyur ba bzhin |
| tha dad sgo nas dge ba bsags byas pa || byang chub bsngos pa rnams kyang ro gcig ’gyur || 
tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikās trayastriṃśāś ca devāḥ evam eva kāśyapa bodhicittakuśalamūlapratiṣṭhitā bodhisatvasya sarvajñatā tatredam ucyate 13
caturmahārājikas trāyastriṃśā yathā sumerusthita devasaṃghā ·
tatha bodhisatvā kuśale pratiṣṭhitāḥ sarvajñatā prāpya vadaṃti dharmān* 
譬如須彌山忉利住其上。菩薩如是發心成薩芸若。 
譬如四天王三十三天住須彌山。如是迦葉。菩薩善根心中。 
迦葉。譬如須彌山王。忉利諸天及四天王皆依止住。菩薩菩提心亦復如是。為薩婆若所依止住。 
佛告迦葉。譬如四大天王及忉利天眾。要彼安住妙高之山。迦葉。菩薩亦爾。為一切智所修善法。要彼安住菩提大心。我今於此。而說頌曰。
譬如四王 及帝釋眾 要彼安住
妙高之山 菩薩亦爾 為一切智
所修善法 安住菩提 
’od srung ’di lta ste dper na rgyal chen bzhi’i ris dang | sum cu rtsa gsum pa’i lha rnams ni ri rab la gnas so || ’od srung de bzhin du byang chub sems dpa’ thams cad mkhyen pa nyid kyang byang chub kyi sems kyi dge ba’i rtsa ba la gnas so || de la ’di skad ces bya ste |
| dper na rgyal chen bzhi yi ris rnams dang || sum cu rtsa gsum lha tshogs ri rab gnas |
| de bzhin byang chub sems dpa’ dger gnas te || thams cad mkhyen nyid thob nas chos kyang ston || 
tadyathāpi nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti · evam eva kāśyapa upāyasaṃgṛhītā bodhisatvasya prajñā sarvabuddhakāryāṇi karoti · tatredam ucyate 14
yathā hi rājāna āmātyasaṃgrahā sarvāṇi kāryāṇi karoti nityaṃ ·
tatha bodhisatvasya upāyasaṃgrraho buddhārtha prajñāya karonti nitya 
譬如國王得傍臣共治。則好漚惒拘舍羅。如是菩薩。所作為如佛。 
譬如國王大臣所助。乃具成辦一切國事。如是迦葉。菩薩般若波羅蜜善根所助。乃具成辦一切佛事。 
迦葉。譬如有大國王。以臣力故能辦國事。菩薩智慧亦復如是。方便力故。皆能成辦一切佛事。 
佛告迦葉。譬如國王欲行王事須假宰臣。迦葉。菩薩亦爾。欲為佛事。須假智慧方便。我今於彼。而說頌曰。
譬如國王 欲行王事 須仗宰臣
而得成就 菩薩亦爾 欲為佛事
假方便慧 決定成就 
’od srung ’di lta ste || dper na blon pos yongs su zin pa’i rgyal po rnams ni rgyal po’i bya ba thams cad byed do || ’od srung de bzhin du byang chub sems dpa’ thabs mkhas pas yongs su zin pa’i shes rab kyang sangs rgyas kyi mdzad pa thams cad byed do || de la ’di skad ces bya ste
| dper na blon por ldan pa’i rgyal po rnams || bya ba thams cad rtag tu byed pa ltar |
| thabs ldan byang chub sems dpa’i shes rab kyang || sangs rgyas don rnams rtag tu byed pa yin || 
tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāraṃ evam eva kāśyapa alpaśrrutasya bodhisatvasyāntikā nāsti saddharmavṛṣṭer āyadvāraṃ · tatredam ucyate 15
vyabhre yathā vigatavalāhake nabhe varṣasya āyo na kadāci vidyate ·
alpaśrrutasyāntika{d} dharmadeśanā na bodhisatvasya kadāci labhyate 
譬如天[雨/星]欲索雨不能得也。菩薩如是不學經道。豫知不高明也。 
譬如迦葉天無雲者雨不可得。如是菩薩。不多聞者法雨不可得。 
迦葉。譬如天晴明時。淨無雲翳必無雨相。寡聞菩薩無法雨相亦復如是。 
佛告迦葉。譬如晴天無其雲霧。於彼世間終無降雨之相。迦葉。菩薩亦爾。寡聞小智於諸有情。終無說法之相。我今於此。而說頌曰。
譬如虛空 晴無雲霧 於彼世間
終不降雨 菩薩亦爾 寡聞少智
於其有情 無說法相 
’od srung ’di lta ste dper na sprin med cing nam thang pa’i nam mkha’ la ni char ’bab pa’i rgyu med do || ’od srung de bzhin du byang chub sems dpa’ thos pa nyung ba la yang dam pa’i chos kyi char ’bab pa’i rgyu med do || de la ’di skad ces bya ste
| dper ni sprin med nam thang nam mkha’ la || char ’bab rgyu ni nams kyang mi dmigs so |
| de bzhin byang chub sems dpa’ thos nyung la || chos ston nam yang dmigs par mi ’gyur ro || 
tadyathāpi nāma kāśyapa abhraghanameghasamutthitā varṣadhārā sasyāny abhivarṣati · evam eva kāśyapa mahākaruṇādharmameghasamutthitā bodhisatvasya saddharmavṛṣṭis satvānām abhivarṣati · tatredam ucyate 16 {}
yathāpi megho vipulo savidyuto sasyānuvarṣeṇa karoti tṛptim*
saddharmameghotthitavarṣadhārā tarpeti satvāṃs tatha bodhisatvaḥ 
譬如樹蔭却雨。菩薩如是持極大慈雨於經道。(Text moved) 
譬如迦葉天有雲者雨澤可得。菩薩如是有大慈雲能降法雨。 
迦葉。譬如天陰雲時。必能降雨充足眾生。菩薩亦爾。從大悲雲起大法雨利益眾生。 
佛告迦葉。譬如虛空起大雲雷。必降甘雨成熟苗稼。迦葉。菩薩亦爾。於其世間起慈悲雲。降妙法雨成熟眾生。我今於此。而說頌曰。
譬如虛空 雲雷忽起 必降甘澤
成熟苗稼 菩薩亦爾 普覆慈雲
降霔法雨 成熟有情 
’od srung ’di lta ste dper na sprin chen po las byung ba’i char gyi rgyun ni log tog thams cad la mngon par ’bab bo || ’od srung de bzhin du byang chub sems dpa’i snying rje chen po dang mang du thos pa’i chos kyi sprin las byung ba’i dam pa’i chos kyi char yang sems can thams cad la mngon par ’bab bo || de la ’di skad ces bya ste
| dper na sprin chen glog dang bcas pa las || char pa ’bab pas lo tog ngoms par byed |
| de bzhin byang chub sems dpa’ dam chos kyi || sprin byung chos rgyun sems can tshim par byed || 
tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra sapta ratnāny utpadyaṃte evam eva kāśyapa yatra bodhisatva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyaṃte · tatredam ucyate 17
utpadyate yatra hi cakkravarti tatrāsya ratnāni bhavaṃti sapta
utpadyate yatra ca bodhisatvas tatrāsya bodhyaṃga bhavaṃti sapta · 
譬如遮迦越羅王之所處。自然後七寶自然來生。菩薩如是初生薩芸若意。然後自然生三十七品經 
譬如聖王出者七寶可得。如是迦葉。菩薩出者三十七品道寶可得。 
迦葉。譬如隨轉輪王。所出之處則有七寶。如是迦葉。菩薩出時三十七品現於世間。佛告迦葉。譬如轉輪聖王有其七寶恒隨王行。迦葉。菩薩亦爾。有七覺支恒隨菩薩。我今於此。而說頌曰。
譬如世間 轉輪聖王 所有七寶
恒隨王行 菩薩亦爾 有七覺支
所到之處 隨逐菩薩 
佛告迦葉。譬如轉輪聖王有其七寶恒隨王行。迦葉。菩薩亦爾。有七覺支恒隨菩薩。
我今於此。而說頌曰。
譬如世間 轉輪聖王 所有七寶
恒隨王行 菩薩亦爾 有七覺支
所到之處 隨逐菩薩 
’od srung ’di lta ste dper na ’khor los sgyur ba’i rgyal po gang du byung ba der rin po che sna bdun yang ’byung ngo || ’od srung de bzhin du byang chub sems dpa’ gang du byung ba der byang chub kyi phyogs kyi sum cu rtsa bdun po dag kyang ’byung ngo || de la ’di skad ces bya ste
| ’khor los sgyur ba’i rgyal po gar byung ba || der ni de yi rin chen sna bdun ’byung |
| byang chub sems dpa’ gang du byung gyur pa || der de’i byang chub yan lag bdun po ’byung || 
tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati · evam eva kāśyapa yatra bodhisatvasyāyadvāraṃ bhavati · bahūnāṃ tatra śravakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati · tatredam ucyate 18
yathāpi yasmiṃ maṇiratna bhoti · karṣāpaṇāyo bahu tatra bhoti
saṃbodhicittasya ca yatra āyo āyo bahū tatra ca śrāvakānām* 
譬如更治摩尼珠。其價增倍多所饒益。師成一人為菩薩道。眾阿羅漢辟支佛皆依用得度。 
譬如有摩尼珠者。彼中無量百千種珠悉皆可得。如是迦葉。有菩薩心者。彼中無量百千聲聞緣覺之法悉皆可得。 
迦葉。譬如隨摩尼珠所在之處。則有無量金銀珍寶。菩薩亦爾。隨所出處。則有無量百千聲聞辟支佛寶。 
佛告迦葉。譬如摩尼寶珠得多富貴。價直迦哩沙波拏。百千富貴。迦葉。菩薩亦爾。得多富貴價直聲聞緣覺百千富貴。我今於此。而說頌曰。
譬如摩尼寶 富貴廣得多
迦哩沙波拏 百千不可比
菩薩亦如是 富貴倍弘多
辟支及聲聞 百千亦難比 
’od srung ’di lta ste dper na gang na nor bu rin po che bai du rya ’byung ba’i sgo yod pa de na kār sha pā ṇa brgya stong mang po ’byung ba’i sgo yod do || ’od srung de bzhin du gang na byang chub sems dpa’ ’byung ba’i sgo yod pa de na nyan thos dang | rang sangs rgyas ’bum phrag mang po ’byung ba’i sgo yod do || de la ’di skad ces bya ste |
| dper na gang du nor bu rin chen ’byung || der ni kār sha pā ṇa mang ’byung ltar |
| gang du rdzogs pa’i byang chub sems ’byung ba || der ni nyan thos mang po ’byung bar ’gyur || 
tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhaṃte · evam eva kāśyapa āśayaśuddhasya bodhisatvasya sarvasatvānām antike samyakprayogo bhavati · tatredam ucyate 19
yathāpi devāna samāprayogā miśrāvane saṃsthihate sthitānā
e{va}m eva śuddhāśaya bodhisatvo satveṣu samyak kurute prayogam* 
 
譬如三十三天遊雜園觀。一切樂具皆悉同等。如是迦葉。菩薩至誠清淨。為一切眾生方便同等。悉無差降。 
迦葉。譬如忉利諸天入同等園。所用之物皆悉同等。菩薩亦爾。真淨心故於眾生中平等教化。 
佛告迦葉。譬如忉利天眾。若住雜林者。受用富貴平等無二。迦葉。菩薩亦爾。若住清淨心者。為一切眾生正直方便平等無二。我今於此。而說頌曰。
譬如忉利天 住彼雜林者
受用於富貴 平等無有二
菩薩亦如是 住心清淨者
正直為群生 方便亦無二 
’od srung ’di lta ste | dper na sum cu rtsa gsum pa’i lha ’dres pa’i tshal du zhugs pa rnams kyi longs spyod dang yongs su spyad pa rnams ni mtshungs par gnas so || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa’i sbyor ba yang sems can thams cad kyi bya ba thams cad la mtshungs par ’gyur ro || de la ’di skad ces bya ste
| dper na ’dres pa’i tshal gnas lha rnams kyi || longs spyod rnams ni mtshungs par gnas pa yin |
| de bzhin bsad dag byang chub sems dpa’ yang || sems can rnams la rtag tu legs par sbyor || 
tadyathāpi nāma kāśyapa maṃtrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati · evam eva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisatvasya kleśaviṣaṃ na śaknoti vinipātayituṃ · tatredam ucyate 20
yathā viṣaṃ maṃtraparigraheṇa janasya doṣaṃ kkriyayāsamarthaṃ
evaṃ hi jñānī iha bodhisatvo kleśair na śakyaṃ vinipātanāya · 
譬如毒藥在人手中不害傷人。菩薩雖在愛欲中。持智慧不入惡道。 
譬如有毒因呪藥故不能為害。如是迦葉菩薩結毒因智樂故不能為害。 
譬如呪術藥力毒不害人。菩薩結毒亦復如是。智慧力故不墮惡道。 
佛告迦葉。譬如有人妙解禁呪善知毒藥。一切毒藥不能為害。迦葉。菩薩亦爾。具大智慧善行方便。一切煩惱不能為害。我今於此。而說頌曰。
譬如世間人 善知藥禁呪
一切毒藥等 不能為損害
菩薩亦如是 若具方便慧
一切煩惱毒 不能為損害 
’od srung ’di lta ste dper na sngags dang sman gyis yongs su zin pa’i dug gis ni ’chi bar byed mi nus so || ’od srung de bzhin du ye shes dang thabs mkhas pas yongs su zin pa’i byang chub sems dpa’ ni nyon mongs pa’i dug gis kyang log par ltung bar byed mi nus so || de la ’di skad ces bya ste
| dper na sngags kyis yongs su zin pa’i dug | skye bo rnams la nyes pa byed mi nus |
| de bzhin byang chub sems dpa’i ye shes can || nyon mongs rnams kyis log ltung byed mi nus || 
tadyathāpi nāma kāśyapayaṃ mahānagareṣu saṃkarakūṭaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārībhūto bhavati · evam eva kāśyapa yo bodhisatvasya kleśaḥ sa sarvajñatāyām upakārībhūto bhavati · tatredam ucyate · 21
nagareṣu saṃkāru{r} yathā sucokṣo so ikṣukṣetreṣupakāra kurvati ·
em eva kleśo {r}-upakāra kurvati yo bodhisatvasya jināna dharme · 
譬如郡國多積糞壤。有益稻田菜園。菩薩雖在愛欲中。益於天上天下。 
譬如城邑有諸糞壤饒益田用。如是迦葉。菩薩因結學薩芸若用。 
迦葉。譬如諸大城中所棄糞穢。若置甘蔗蒲桃田中則有利益。菩薩結使亦復如是。所有遺餘皆是利益。薩婆若因緣故。 
佛告迦葉。譬如世間糞壤之地。能生肥盛甘蔗。迦葉。菩薩亦爾。若處煩惱糞地。能生一切智種。我今於此。而說頌曰。
譬如糞壤地 出生於甘蔗
倍常而肥盛 菩薩處煩惱
出生一切智 其義亦如是 
’od srung ’di lta ste dper na grong khyer chen po rnams kyi lud gang yin pa de ni bu ram shing gi zhing dag dang | rgun gyi zhing dag la phan par gyur pa yin no || ’od srung de bzhin du byang chub sems dpa’i nyon mongs pa’i lud gang yin pa de yang thams cad mkhyen pa nyid la phan par gyur pa yin no || de la ’di skad ces bya ste
| dper na grong khyer rnams kyi mi gtsang lud || de ni bu ram shing gi zhing la phan |
| de bzhin byang chub sems dpa’i nyon mongs lud || de ni rgyal ba’i chos la phan par byed || 
tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrrahaṇaṃ evam eva kāśyapa alpaśrrutasya bodhisatvasya dharmapravicayakauśalyamīmāṃsā-d-arthagrahaṇajñānaṃ draṣṭavyaḥ 22 
 
 
 
佛告迦葉。譬如有人不學武藝。若執器仗寧解施設。迦葉。菩薩亦爾。先未聞法寡識機藥。若執智見何辯邪正。 
’od srung ’di lta ste || dper na ’phang rtsal ma bslabs pa las mtshon thabs slob pa de bzhin du byang chub sems dpa’ thos pa nyung ba las dam pa’i chos rab tu rnam par ’byed pa dang | dpyod pa dang | don ’dzin pa’i shes par blta’o || 
tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhajaneṣūdārāgnidānaṃ evam eva kāśyapa bālaprajñeṣu bodhisatvasyodāradharmadeśanā veditavyaḥ 22 
 
 
 
若執智見何辯邪正。佛告迦葉。譬如[穴/(采-木+田)]師欲燒瓦器須用大火。迦葉。菩薩亦爾。欲為愚迷眾生開發智慧。須用佛法智火。 
’od srung ’di lta ste || dper na so ma btang ba’i snod rnams la ni rdza mkhan gyis me chen po btang dgos so || ’od srung de bzhin du shes rab ma smin pa’i sems can rnams la yang byang chub sems dpas sangs rgyas kyi chos kyi me chen po btang dgos par blta’o || 
tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena yoniśo dharmaprayuktena bhavitavyaṃ · tatra kāśyapa katamo yoniśa dharmaprayogaḥ yad uta sarvadharmāṇāṃ bhūtapratyavekṣā · katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā · yatra kāśyapa nātmapratyavekṣā na satva na jīva na poṣa na pudgala na manuja na mānavapratyavekṣā · iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
佛語迦葉。若有菩薩欲學極大珍寶之積遺日羅經。當隨是經本法精進。何等為本法。無法無我無人無壽無常無色無痛痒無思想無生死識。是為法本根。 
是故迦葉。菩薩欲學此寶嚴經者。當正觀諸法。云何為正觀。謂真實觀諸法。云何為真實觀諸法。謂不觀我人壽命。是謂中道真實觀法。 
如是迦葉。菩薩欲學是寶積經者應修習正觀諸法。云何為正觀。所謂真實思惟諸法。真實正觀者。不觀我人眾生壽命。是名中道真實正觀。 
迦葉。是故此大寶積正法。令菩薩修學受持得解法行。迦葉白言。菩薩云何受持見正法行。迦葉。如自觀身無我無人無眾生無壽命無名無相。無觀行故。迦葉。如此說名正觀影像中法。 
’od srung de lta bas na byang chub sems dpa’ dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di la slob par ’dod pas tshul bzhin du chos la rab tu sbyar bar bya’o || ’od srung de la byang chub sems dpa’i tshul bzhin du chos la rab tu sbyor ba gang zhe na || ’di lta ste dbu ma’i lam chos rnams la yang dag par so sor rtog pa’o || ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa gang zhe na || ’od srung gang la bdag med par so sor rtog pa dang || sems can med pa dang || srog med pa dang || gso ba med pa dang | skyes bu med pa dang || gang zag med pa dang | shed las skyes med pa dang | shed bu med par so sor rtog pa ste || ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
punar aparaṃ kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā · yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti pratyavekṣā · nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 
 
復次迦葉。真實觀者。謂不觀色有常無常。亦不觀痛想行識有常無常。是謂中道真實觀法。 
復次迦葉。真實觀者。觀色非常亦非無常觀。受想行識非常亦非無常。是名中道真實正觀。 
復次迦葉。如實正觀影像中法。迦葉。云何影像中法。如正觀色。觀彼無常亦非無常。如是受想行識。常與無常無定無不定。迦葉。此說如實觀察影像中法。 
’od srung gzhan yang dbu ma’i lam chos rnams la yang dag par so sor rtog pa ni gang gzugs la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa dang | ’od srung de bzhin du tshor ba dang | ’du shes dang | ’du byed dang || rnam par shes pa la gang rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā · yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
譬如大地為一界。復一佛界。兩界之際中。無色無見無識無我無識無所入無所語。是為智黠本也。 
復次迦葉。云何為真實觀諸法。謂不觀地有常無常。亦不觀水火風界有常無常。是謂中道。真實觀法。 
復次迦葉。真實觀者。觀地種非常亦非無常。觀水火風種非常亦非無常。是名中道真實正觀。 
復次迦葉。如實觀察影像中法。所有地界。常與無常無定無不定。如是水界火界風界空界識界。亦復如是無定無不定。迦葉。此說如實觀察影像中法。 
’od srung gzhan yang dbu ma’i lam chos rnams la yang dag par so sor rtog pa ni gang sa’i khams la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa dang | de bzhin du chu’i khams dang | me’i khams dang | rlung gi khams dang | nam mkha’i khams dang | rnam par shes pa’i khams la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam iti pratyavekṣā nānityam iti · pratyavekṣā iyam ucyate kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
 
 
 
復次迦葉。所有眼處常無常性無定無不定。如是耳處鼻處舌處身處意處常無常性。無定無不定。迦葉。此說影像中法如實觀察。 
’od srung gzhan yang dbu ma’i lam chos rnams la yang dag par so sor rtogs pa ni gang mig gi skye mched la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa dang || de bzhin du rna ba dang || sna dang | lce dang | lus dang | yid kyi skye mched rnams la rtag par yang so sor mi rtog | mi rtog par yang so sor mi rtog pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
nityam iti kāśyapa ayam eko ’ntaḥ anityam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yad etayor dvayo nityānityayor maddhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
有常在一邊。無常在一邊。有常無常適在其中。║無色無見無識。是故為中之智黠本也。(Text moved) 
復次迦葉。有常是一邊。無常為二邊。此二中間無色。不可見亦不可得。是謂中道真實觀法。 
所以者何。以常是一邊無常是一邊。常無常是中無色無形無明無知。是名中道諸法實觀。 
復次迦葉。此定一法。此不定二法。若彼二法於是色中。不見不住無微無識亦無相故。迦葉。此說影像中法如實觀察。 
’od srung rtag ces bya ba ’di ni mtha’ gcig go || mi rtag ces bya ba ’di ni mtha’ gnyis so || mtha’ de gnyis kyi dbus gang yin pa de ni dpyad du med pa || bstan du med pa | rten ma yin pa || snang ba med pa | rnam par rig pa med pa | gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
ātmeti kāśyapa ayam eko ’ntaḥ nairātmyam ity ayaṃ dvitīyo ’ntaḥ yad ātmanerātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
 
是謂中道真實觀法。有我是一邊。無我為二邊。此二中間無色。不可見亦不可得。是謂中道真實觀法。 
我是一邊無我是一邊。我無我是中。無色無形無明無知。是名中道諸法實觀。 
復次迦葉。我見一法無我二法。若彼二法於是色中。不見不住無微無識。亦無相故。迦葉。此說影像中法如實觀察。 
’od srung bdag ces bya ba de ni mtha’ gcig go || bdag med ces bya ba de ni mtha’ gnyis so || mtha’ de gnyis kyi dbus gang yin pa de ni dpyad du med pa | bstan du med pa | rten ma yin pa || snang ba med pa | rnam par rig pa med pa | gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
bhūtacittam iti kāśyapa ayam eko ’ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 
心為一邊。無心為一邊。設無心無識無我無識。是為中間之本。 
有真實心者。是謂一邊。無真實心者。是為二邊。無心無思無意無識。是謂中道真實觀法。 
復次迦葉。若心有實是為一邊。若心非實是為一邊。若無心識亦無心數法。是名中道諸法實觀。 
復次迦葉。此真實心一法。此不實心二法。迦葉。二法所在無心無覺無意無識。迦葉。此說影像中法如實觀察。 
’od srung sems yang dag pa zhes bya ba ’di ni mtha’ gcig go | sems yang dag pa ma yin pa zhes bya ba de ni mtha’ gnyis so || ’od srung gang na sems med pa dang | sems pa med pa dang | yid med pa dang | rnam par shes pa med pa ’di ni ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
evaṃ sarvadharmāṇāṃ kuśālākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavādyānāṃ sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko ’ntaḥ vyavadānam ity ayaṃ kāśyapa dvitīyo ’ntaḥ yo syāntadvayasyānugamo ’nudāhāro pravyāhāra iyam ucyate · kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
諸佛經法等。無有異有德無德。內事外事。有世間無世間。為度者未度者。脫愛欲未脫愛欲。泥洹等無有異。 
如是不善法。世間法。有諍法。有漏法。有為法。有穢污法。是謂一邊。如是善法。出世間法。無諍法。無漏法。無為法。白淨之法。是為二邊。此二中間。無所有亦不可得。是謂中道真實觀法。 
如是善法不善法。世法出世法。有罪法無罪法。有漏法無漏法。有為法無為法。乃至有垢法無垢法亦復如是離於二邊。而不可受亦不可說。是名中道諸法實觀。 
復次迦葉。善不善。世間出世間。有罪無罪。有漏無漏。有為無為。有煩惱無煩惱。如是一切法。迦葉。此生法一此滅法二。若二法中無集無散不可求得。迦葉。此說影像中法如實觀察。 
dge ba dang | mi dge ba rnams dang | ’jig rten pa dang | ’jig rten las ’das pa rnams dang | kha na ma tho ba dang bcas pa dang | kha na ma tho ba med pa rnams dang | zag pa dang bcas pa dang | zag pa med pa rnams dag | ’dus byas dang | ’dus ma byas kyi chos thams cad kyang de bzhin no || ’od srung kun nas nyon mongs pa zhes bya ba de ni mtha’ gcig go | rnam par byang ba zhes bya ba de ni mtha’ gnyis so || mtha’ de gnyis khas mi len cing mi rjod mi smra ba gang yin pa de ni ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
astīti kāśyapa ayam eko ’ntaḥ nāstīty ayaṃ dvitīyo ’ntaḥ yad etayor dvayor antayor maddhyam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā{t*} 
有在一邊。無有在一邊。有無有適在中間。是為智黠中本也。 
有者是一邊。無者為二邊。此二中間。無所有亦不可得。是謂中道真實觀法。 
復次迦葉。有是一邊無是一邊。有無中間無色無形無明無知。是名中道諸法實觀。 
復次迦葉。此有法一此無法二。若此二法於是色中。不見不住無微無識亦無相故。迦葉。此說影像中法如實觀察。復次迦葉。此輪迴一法。此涅槃二法。若彼二法於是色中。不見不住無微無識。迦葉。此說影像中法如實觀察。 
’od srung yod ces bya ba de ni mtha’ gcig go | med ces bya ba de ni mtha’ gnyis so || de gnyis kyi dbus gang yin pa de ni dpyad du med pa || bstan du med pa || rten ma yin pa || snang ba med pa || rnam par rig pa med pa || gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || ’od srung ’khor ba zhes bya ba de ni mtha’ gcig go | mya ngan las ’das pa zhes bya ba de ni mtha’ gnyis so || de gnyis kyi dbus gang yin pa de ni dpyad du med pa || bstan du med pa | rten ma yin pa | snang ba med pa | rnam par rig pa med pa | gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
yad api kāśyapa yuṣmākaṃ mayākhyāta · yad uta avidyāpratyayā saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayan nāmarūpan nāmarūpapratyayaṃ ṣaḍāyatanaṃ ṣaḍāyatanapratyaya sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānam upādānapratyayobhavaḥ bhavapratyayā jātiḥ jātipratyayā jjarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati · 
佛語迦葉。我為汝曹說法。從生至死身所出生。苦癡在一邊。黠在一邊。無癡無黠適在中間。是為智黠中間之本。 
復次迦葉。我為汝說。無明緣行。行緣識。識緣名色。名色緣六入。六入緣更樂。更樂緣痛。痛緣愛。愛緣取。取緣有。有緣生。生緣老死苦惱憂悲啼泣。如是生大苦陰。 
復次迦葉。我所說法十二因緣。無明緣行。行緣識。識緣名色。名色緣六入。六入緣觸。觸緣受。受緣愛。愛緣取。取緣有。有緣生。生緣老死憂悲苦惱。如是因緣。但為集成是大苦聚。 
復次迦葉。我說汝等。無明緣生行。行緣生識。識緣生名色。名色緣生六入。六入緣生觸。觸緣生受。受緣生愛。愛緣生取。取緣生有。有緣生老死。老死緣生憂悲苦惱。迦葉。如是集得此一大苦蘊。 
’od srung gang yang ngas khyed rnams la ma rig pa’i rkyen gyis ’du byed rnams || ’du byed kyi rkyen gyis rnam par shes pa | rnam par shes pa’i rkyen gyis ming dang gzugs | ming dang gzugs kyi rkyen gyis skye mched drug | skye mched drug gi rkyen gyis reg pa dang | reg pa’i rkyen gyis tsor ba | tshor ba’i rkyen gyis sred pa | sred pa’i rkyen gyis len pa | len pa’i rkyen gyis srid pa | srid pa’i rkyen gyis skye ba || skye ba’i rkyen gyis rga shi dang | mya ngan dang | smre sngags ’don pa dang | sdug bsngal pa dang | yid mi bde ba dang | ’khrug pa rnams ’byung ste | de ltar sdug bsngal gyi phung po chen po ’ba’ shig po ’di ’byung bar ’gyur ro || 
avidyānirodhā saṃskāranirodhaḥ saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhān nāmarūpanirodhaḥ nāmarūpanirodhāt ṣaḍāyatanani (one folio missing) cyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
 
無明已盡則行盡。行盡則識盡。識盡則名色盡。名色盡則六入盡。六入盡則更樂盡。更樂盡則痛盡。痛盡則愛盡。愛盡則取盡。取盡則有盡。有盡則生盡。生盡則老死苦惱憂悲皆盡。如是滅大苦陰。無有此二。亦無二行。中間可知。是謂中道真實觀法。如是行行盡。識名色六入更樂痛愛取有生老死老死盡。無有此二。亦無二行。中間可知。如是迦葉。是謂中道真實觀諸法也。 
若無明滅則行滅。行滅故識滅。識滅故名色滅。名色滅故六入滅。六入滅故觸滅。觸滅故受滅。受滅故愛滅。愛滅故取滅。取滅故有滅。有滅故生滅。生滅故如是老死憂悲眾惱大苦皆滅。明與無明無二無別。如是知者。是名中道諸法實觀。如是行及非行識及所識。名色可見及不可見。諸六入處及六神通。觸及所觸。受與受滅。愛與愛滅。取與取滅。有與有滅。生與生滅。老死與老死滅。是皆無二無別。如是知者。是名中道諸法實觀。 
所有無明滅則行滅。行滅則識滅。識滅則名色滅。名色滅則六入滅。六入滅則觸滅。觸滅則受滅。受滅則愛滅。愛滅則取滅。取滅則有滅。有滅則生滅。生滅則老死滅。老死滅憂悲苦惱得滅。如是得此一大苦蘊滅。迦葉。若以智觀明無明等無此二相。迦葉。此影像中法如實觀察。復次迦葉。如是行行滅。如是識識滅。如是名色名色滅。如是六入六入滅。如是觸觸滅。如是受受滅。如是愛愛滅。如是取取滅。如是有有滅。如是生生滅。如是老死老死滅。如是智觀生性滅。性無二相故。迦葉。離此二相。此說影像中法如實觀察。 
ma rig pa ’gags pas ’du byed ’gag | ’du byed ’gags pas rnam par shes pa ’gag | rnam par shes pa ’gags pas ming dang gzugs ’gag | ming dang gzugs ’gags pas skye mched drug ’gag | skye mched drug ’gags pas reg pa ’gag | reg pa ’gags pas tshor ba ’gag | tshor ba ’gags pas sred pa ’gag | sred pa ’gags pas len pa ’gag | len pa ’gags pas srid pa ’gag | srid pa ’gags pas skye ba ’gag | skye ba ’gags pas rga shi dang || mya ngan dang | smre sngags ’don pa dang | sdug bsngal ba dang | yid mi bde ba dang | ’khrug pa rnams ’gag ste | de ltar sdug bsngal gyi phung po chen po ’ba’ shig po ’di ’gag par ’gyur ro || zhes bstan pa de la ’od srung rig pa dang ma rig pa de dag gnyis ma yin zhing rnam pa gnyis su dbyer med de || ’od srung ’di la shes pa gang yin pa de ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || de bzhin du ’du byed rnams dang | ’dus ma byas dang | rnam par shes pa dang | rnam par shes pa ’gag pa dang | ming dang | gzugs dang | ming dang gzugs ’gag pa dang | skye mched drug dang || skye mched drug ’gag pa dang | reg pa dang || reg pa ’gag pa dang | tshor ba dang || tshor ba ’gag pa dang | sred pa dang | sred pa ’gag pa dang | len pa dang | len pa ’gag pa dang | srid pa dang || srid pa ’gag pa dang | skye ba dang | skye ba ’gag pa dang | rga shi dang | rga shi ’gag pa de dag gnyis ma yin zhing rnam pa gnyis su dbyer med de || ’od srung ’di la shes pa gang yin pa de ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
punar aparaṃ kāśyapa dharmāṇāṃ bhūtapratyavekṣā yan na śunyatāyā dharmā śūnyā karoti dharmā eva śūnyā · yan nānimittena dharmān animittān karoti dharmā caivānimittāḥ yan nāpraṇihitena dharmā · praṇihitān karoti dharmā evāpraṇihitāḥ yan nānabhisaṃskāreṇa dharmān abhisaṃskaroti dharmā ca vānabhisaṃskṛtāḥ evaṃ nānutpādena dharmānn ānutpādā karauti dharmā caivānutpannāḥ evaṃ najātā dharmān ajātī karoti dharmā caivājātāḥ eva yan na agrrāhyā dharmānn agrrāhyā karoti dharmā caivāgrāhyā ·evam na anāsravā dharmān anāsravā karoti dharmā caivānāsravā · evaṃ yo na svabhāvena dharmān asvabhāvī karoti dharmā caivāsvabhāvā · evaṃ yan na svabhāvena dharmāsvabhāvatā dharmāṇāṃ yat svabhāvaṃ nopalabhate yā evaṃ pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā : 
佛語迦葉。空不作法。法本無空無相不作法。法本無相無願不作法。法本無願無死生不作法。法本無死生。死生無出生無滅無處所。無形不作法。法本無形當隨是本法。是為中間視本法。 
復次迦葉。中道真實觀諸法者。不以空三昧觀諸法空。諸法自空故。不以無想三昧觀諸法無想。諸法自無想故。不以無願三昧觀諸法無願。諸法自無願故。不以無行觀諸法無行。諸法自無行故。不以無起觀諸法無起。諸法自無起故。不以無生觀諸法無生。諸法自無生故。不以如觀諸法如。諸法自如故。是謂中道真實觀法。 
復次迦葉。真實觀者。不以空故令諸法空。但法性自空。不以無相故令法無相。但法自無相。不以無願令法無願。但法自無願。不以無起無生無我無取無性故。令法無起無取無性。但法自無起無取無性。如是觀者是名實觀。 
復次迦葉。應當正觀影像中法。彼法非空。亦非不空。如是空法無法相非無法相。法相即空相。空相即無相。無相即無願。所以者何。無所願作故。無相即空相。如是行者若法未生不生。法未生故。如彼法生。彼亦不生。生已謝故。如是無生生離取故。法無自性。無性即空。如是正觀此說影像中法。 
’od srung gzhan yang dbu mi’i lam chos rnams la yang dag par so sor rtog pa ni gang stong pa nyid kyis chos rnams stong par mi byed de || chos rnams nyid stong pa dang | gang mtshan ma med pas chos rnams mtshan ma med par mi byed de chos rnams nyid mtshan ma med pa dang || gang smon pa med pas chos rnams smon par mi byed de chos rnams nyid smon pa med pa dang | gang mngon par ’du byed pa med pas chos rnams mngon par ’du byed pa med par mi byed de || chos rnams nyid mngon par ’du mi byed pa dang | gang ma skyes pas chos rnams ma skyes par mi byed de | chos rnams nyid ma skyes pa dang | gang ma byung bas chos rnams ma byung bar mi byed de || chos rnams nyid ma byung ba dang | gang ngo bo nyid med pas chos rnams ngo bo nyid med par mi byed de || chos rnams nyid ngo bo nyid med par gang dag de ltar so sor rtog pa de ni ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
na khalu punaḥ kāśyapa pudgalabhāvavināśāya śunyatā pudgalaś caiva śūnyatā śūnyatā caiva śūnyatā · atyantaśunyatā · purvāntaśunyatā · aparāntaśunyatā pratyutpannaśunyatā · śunyatā kāśyapa pratisaratha mā pudgalam* ye khalu puna kāśyapa{ḥ} śunyatāupalaṃbhena śunyatā pratisaraṃti · tān ahaṃ kāśyapa naṣṭapranaṣṭān iti vadāmi ito pravacanāt* varaṃ khalu puna kāśyapa sumerumātrā pudgaladṛṣṭir āśritā na tv evādhimānikasya śunyatādṛṣṭim ālīnā · tat kasmād dheto pudgaladṛṣṭigatānāṃ kāśyapa śunyatā niḥsaraṇaṃ śunyatādṛṣṭi puna kāśyapa kena niḥsariṣyaṃti : 
不自分別解身為空也。空棄空中之空本自空甫當來空現在空。佛語迦葉。人寧著癡大如須彌山。呼為有其過不足言耳。人有著空言有空。其過甚大。若有著癡者曉空得脫。著空者不得脫。 
不以無人觀諸法空。諸法自空故。如是本空末空。現在世空。當令依空莫依於人。若有依空。倚此空者。我說是人遠離此法。如是迦葉。寧猗我見積若須彌。不以憍慢。亦不多聞而猗空見者。我所不治。 
復次迦葉。非無人故名曰為空。但空自空。前際空。後際空。中際亦空。當依於空莫依於人。若以得空便依於空。是於佛法則為退墮。如是迦葉。寧起我見積若須彌。非以空見起增上慢。所以者何。一切諸見以空得脫。若起空見則不可除。 
復次迦葉。補特伽羅非破壞空。即體是空。本非有故。非前際空非後際空。現在即空。迦葉白言。彼補特迦羅。我今覺悟知彼是空。破壞我故。一切皆空此法如是。佛言。迦葉汝言非也。迦葉寧可見彼補特迦羅如須彌山量。勿得離我而見彼空。何以故。破我斷空執一切空。我則說為大病。而不可救。 
yang ’od srung gang zag rnam par gzhig pa’i phyir stong pa nyid ma yin gyi stong pa nyid stong pa nyid stong pa’o || ’od srung sngon gyi mtha’ stong pa phyi ma’i mtha’ stong | da ltar byung ba stong pa ste | stod pa nyid la rton par bya’i gang zag la ma yin no | ’od srung gang stong pa nyid kho nar lta ba de ni gsor mi rung ngo zhes ngas bshad do | ’od srung gang zag tu lta ba ri rab tsam la gnas pa sla’i || mngon pa’i nga rgyal can stong pa nyid du lta ba ni de lta ma yin no || de ci’i phyir zhe na | ’od srung lta bar gyur pa thams cad las ’byung ba ni stong pa nyid yin || ’od srung gang stong pa nyid kho nar lta ba de ni gsor mi rung ngo zhes ngas bshad do || 
tadyathāpi nāma kāśyapa kaścid eva puruṣo glāno bhavet* tasmai vaidyo bhaiṣajyaṃ dadyāt tasya tad bhaiṣajyaṃ sarvadoṣān ucālya koṣṭhagata na nirgacchet* tat kiṃ manyase kāśyapa api nu sa glānapuruṣas tasmād glānyā parimukto bhavet* yasya tad bhaiṣajyaṃ sarvakoṣṭhagatā doṣān uccālya koṣṭhagato na niḥsaret* āha no bhagavān* gāḍhataraś ca tasya puruṣasya tad gelānyaṃ bhavet* yasya tad bhaiṣajyaṃ sarvadoṣān ucālya sakoṣṭhagataṃ na niḥsaret* bhagavān āha · evam eva kāśyapa sarvadṛṣṭigatānāṃ śunyatāniḥsaraṇaṃ yasya khalu punaḥ kāśyapa śunyatādṛṣṭis tam aham acikitsyam iti vadāmi · tatredam ucyate ·
yathā hi vaidyo puruṣasya dadyād {d}virecanaṃ rogavinigrahāya
uccālya doṣāś ca na niḥsareta tato nidānaṃ ca na copaśānti ·
em eva dṛṣṭīgahanāśṛteṣu yā śunyatā niḥsaraṇaṃ paraṃ hi ·
sā śunyatādṛṣṭiḥ kṛtāhi yasya eṣo ’cikitsya iti kho jinoktaḥ ye ’pi śunyaṃ · 
譬如人病得良醫與藥。藥入腹中不行。於迦葉意云何。是人能愈不。迦葉報言大難。佛言。外餘道曉空得脫。著空不得脫。 
譬如良醫應病與藥。病去藥存。於迦葉意所趣云何。此人苦患寧盡不耶。答曰。不也世尊。所以者何。藥在體故。如是迦葉。空斷一切見。若有猗空見者。我所不治。亦復如是。 
迦葉。譬如醫師授藥令病擾動。是藥在內而不出者。於意云何。如是病人寧得差不。不也世尊。是藥不出其病轉增。如是迦葉。一切諸見唯空能滅。若起空見則不可除。 
佛告迦葉。譬如人病其病深重。而下良藥令彼服行。藥雖入腹病終不差。迦葉。此人得免疾不。迦葉白言。不也世尊。佛言。於意云何。世尊此人病重故。不可療也。佛言。迦葉彼著空者。亦復如是。於一切處深著空見我即不醫。我今於此而說頌曰。
譬如重病者 令彼服良藥
雖服病不退 彼人不可療
著空亦如是 於彼一切處
深著於空見 我說不可醫 
’od srung ’di lta ste | dper na mi nad pa zhig yod na sman pas de la sman btang nas sman des de’i nad thams cad bskyod de sman lto na ’dug pa de nyid mi ’byung na || ’od srung ’di ji snyam du sems | mi de nad de las thar bar ’gyur ram | gsol pa | bcom ldan ’das de ni mi ’gyur lags te || gang sman des nad thams cad bskyod nas sman ltor mchis pa nyid ma byung na mi de’i bro nad shin tu tshabs cher bar ’gyur lags so || bcom ldan ’das kyis bka’ stsal pa | ’od srung de bzhin du lta bar gyur pa thams cad las ’byung ba ni stong pa nyid yin na ’od srung gang stong pa nyid kho nar lta ba de ni gsor mi rung ngo zhes ngas bshad do || de la ’di skad ces bya ste
| dper na sman pas nad ni bsal ba’i phyir || mi zhig la ni bkru sman btang ba las |
| nad rnams bskyod nas ’khrus par ma gyur na || de yi gzhi las nad ni sos mi ’gyur |
| de bzhin lta ba thibs bor gnas pa las || ’byung ba’i mchog ni stong pa nyid yin na || gang zhig stong pa kho nar lta gyur pa || de ni gsor mi rung zhes rgyal bas gsungs || 
 
譬如人畏於虛空啼哭教人却去虛空。佛語迦葉。是人寧却虛空不。迦葉言。不可却也。佛言。如是迦葉。若沙門婆羅門畏於虛空。其人亦空語復畏空。是人為狂。無有異。 
譬如有人畏於虛空啼泣而說。今當為我去此虛空。於迦葉意所趣云何。寧能去不。答曰不也世尊。如是迦葉。若畏空者。我說此人甚為狂惑。所以者何。眾生造空而彼畏之。 
譬如有人怖畏虛空悲嘷椎胸。作如是言。我捨虛空。於意云何。是虛空者可捨離不。不也世尊。如是迦葉。若畏空法。我說是人狂亂失心。所以者何。常行空中而畏於空。 
佛告迦葉。譬如愚人觀彼虛空。而生怕怖搥胸悲哭。所以者何。恐虛空落地損害於身。佛言。迦葉彼虛空能落地不。迦葉云不也。佛言迦葉。若彼愚迷沙門婆羅門亦復如是。彼聞空法心生驚怖。所以者何。若空我大心依何行用。我今於此而說頌曰。
譬如愚迷人 於空生怕怖
悲哭而遠行 恐虛空落地
虛空無所礙 不損於眾生
此人自愚迷 妄生於驚怖
沙門婆羅門 愚見亦如是
聞彼諸法空 心生於怖畏
若空破壞我 依何生受用 
’od srung ’di lta ste dper na mi la la zhig nam mkhas ’jigs skrag nas brang rdung zhing du ste | nam mkha’ ’di sol || nam mkha’ ’di sol zhes de skad ces zer na ’od srung ’di ji snyam du sems || nam mkha’ de bsal bar nus sam | gsol pa | bcom ldan ’das de ni rngo mi thog lags so || bcom ldan ’das kyis bka’ stsal pa | ’od srung de bzhin du de sbyong dang | bram ze dag dag stong pa nyid kyis skrag | rab tu skrag na de de dag ni sems ’khrugs pa chen por ’gyur ro || zhes ngas bshad do || de ci’i phyir zhe na | ’od srung de dag ni stong pa nyid la spyod la de nyid kyis skrag pa’i phyir ro || de la ’di skad ces bya ste || dper na nam mkhas ’jigs pas nyen pa’i mi || blun po nam mkha’ ’di ni sol zhes zer |
| nam mkha’ bsal bar nus pa ma yin yang || rmongs pas byis pa dag ni de skad smra |
| de bzhin dge sbyong bram ze gang dag cig || stong pa nyid kyis skrag cing sems ’khrugs pa |
| byis pa de dag stong pa nyid spyod pa || stong pa nyid ni gang du’ang gzhig mi nus || 
 
佛語迦葉言。譬如畫師自畫鬼神像。還自復恐怖。譬如人未得道者。如是色聲香味。坐是墮死生中不曉法。 
譬如畫師作鬼神像即自恐懼。如是迦葉。諸凡愚人自造色聲香味細滑之法。輪轉生死不知此法。亦復如是。 
譬如畫師自手畫作夜叉鬼像。見已怖畏迷悶躄地。一切凡夫亦復如是。自造色聲香味觸故。往來生死受諸苦惱而不自覺。 
佛告迦葉。譬如畫師自畫醜惡夜叉。畫已驚怖迷悶仆倒。迦葉。彼凡夫眾生亦復如是。自作色聲香味觸法。作已迷彼墮落輪迴。我今於此而說頌曰。
譬如工畫師 畫彼惡夜叉
於彼自驚怖 迷悶仆倒地
凡夫亦復然 自著於聲色
迷彼不覺知 墮落輪迴道 
’od srung ’di lta ste dper na ri mo mkhan zhig gis bdag nyid kyi gnod sbyin gyi gzugs ’jigs ’jigs lta zhig bris nas de ’jigs skrag ste khas bub du ’gyel nas brgyal bar gyur pa de bzhin du ’od srung byis pa so so’i skye bo rnams kyang bdag nyid kyis byas pa’i gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams kyis ’khor ba na ’khor yang chos de dag yang dag pa ji lta ba bzhin du rab tu mi shes so || de la ’di skad ches bya ste |
| dper na ri mo mkhan zhig gis || gnod sbyin ’jigs pa’i gzugs byas nas |
| de yis ’jigs te khas bub tu || ’gyel nas brgyal bar gyur pa ltar |
| byis pa so so’i skye bo kun || bdag nyid kyis ni byas pa yi |
| gzugs sgra la sogs rmongs gyur pas || ’gro ba drug tu ’khyam par gyur || 
 
譬如木中火出還自燒木。從觀得黠自燒身。譬如幻師化作人。還自取幻師噉。如是色聲香味對。從中出念噉空噉無他奇。(Text moved) 
譬如幻師化作幻人。而食幻師無有真實。如是迦葉。修行比丘。隨所思惟一切虛偽。而不真實無有堅固。亦復如是。 
譬如幻師作幻人已還自殘食。行道比丘亦復如是。有所觀法皆空皆寂無有堅固。是觀亦空。 
佛告迦葉。譬如幻士變作幻化。是彼幻化能變幻士。迦葉。相應行比丘亦復如是。而自發意。如是說一切皆空。彼虛空無實亦能如是說。我今於此而說頌曰。
譬如於幻士 能變於幻化
而彼幻化人 亦能變幻士
相應行比丘 發意亦如是
說彼一切空 無實空亦說 
’od srung ’di lta ste | dper na mi sgyu ma mkhan zhig gis sgyu ma sprul pa sprul nas sprul pa des sgyu ma mkhan de nyid zos pa de bzhin du ’od srung dge slong rnal ’byor spyod pa yang dag dang gang yid la byed pa de thams cad de la gsog tu snang ngo || gsob dang | stong pa dang | snying po med pa nyid du snang ngo || de la ’di skad ces bya ste |
| dper na sgyu ma mkhan gyis mngon sprul pa || sgyu ma byas pa de yis de zos ltar |
| rnal ’byor pas ni yid la gang byed pa || de ni de la gsog dang gsob tu snang || 
 
譬如木中火出還自燒木。從觀得黠自燒身。 
譬如二木因之更生火而燒彼木。如是迦葉。因真實觀生無漏慧根。而彼即燒於真實觀。亦復如是。 
迦葉。譬如兩木相磨便有火生還燒是木。如是迦葉。真實觀故生聖智慧。聖智生已還燒實觀。 
佛告迦葉。譬如二木相鑽風吹出火。火既生已燒彼二木。迦葉如實正觀亦復如是。於正見道生彼慧根。慧根既生燒彼正觀。我今於此而說頌曰。
譬如鑽二木 風吹生彼火
火生剎那間 而復燒二木
正觀亦如是 能生於慧根
生彼一剎那 還復燒正觀
佛說大迦葉問大寶積正法經卷第二 
’od srung ’di lta ste | dper na shing gnyis rlung gis drud pa | de las me byung ste | byung nas shing de gnyis sreg pa de bzhin du ’od srung yang dag par so sor rtog pa yod na ’phags pa shes rab kyi dbang po skye ste || de skyes pas yang dag par so sor rtog pa de nyid sreg par byed do || de la ’di skad ces bya ste
| dper na shing gnyis rlung gis drud pa las || ma byung nas ni de nyid sreg par byed |
| de bzhin gshegs rab dbang po skyes nas kyang || so sor rtog pa de nyid sreg par byed || 
tadyathāpi nāma kāśyapa tailapradīpasyaivaṃ bhavaty aham andhakāraṃ vidhamāmīti · atha ca punas tailapradyote kṛte ālokaṃ pratītya tamondhakāraṃ vigacchati · yaś ca kāśyapa tailapradyoto yaś ca tamondhakāram ubhayam etac chunyatā · agrrāhyā śūnyā niśceṣṭā : evam eva kāśyapa yaṃ ca jñānaṃ cājñānaṃ cājñānaṃ {cājñānaṃ} ca ubhayam etac chunyatā-d-agrrāhyā śūnyā niśceṣṭyā 7 · 
佛語迦葉。譬如燈炷之明。不自念言我當逐冥去冥也。然燈炷照。不知冥所去處。如是智黠不念。我當去愚癡得智黠。不知愚癡所去處也。是智黠無所從來。亦無有持來者。是燈炷明是冥。空不可得持也。是智黠是癡。兩者俱空無所持也。 
譬如然燈諸冥悉除。此闇無所從來亦無所至。不從東方南方西方北方而來。亦不至彼。如是迦葉。智慧已生無智即滅。此無智者。無所從來亦無所至。如是迦葉。燈無此念我當除冥。而燈然者諸冥即除。燈闇俱空。不可獲持無作無造。亦復如是。 
譬如然燈一切黑闇皆自無有。無所從來去無所至。非東方來。去亦不至南西北方四維上下。不從彼來去亦不至。而此燈明無有是念。我能滅闇。但因燈明法自無闇。明闇俱空無作無取。如是迦葉。實智慧生無智便滅。智與無智二相俱空無作無取。 
佛說大迦葉問大寶積正法經卷第三
西天譯經三藏朝散大夫試鴻臚少卿傳法大師臣施護奉 詔譯
爾時世尊復以譬喻更明斯義。佛告迦葉。譬如燈光能破一切黑暗。而彼黑暗從何而去。非東方去。非南方去。非西方去。非北方去。去亦非去。來亦非來。迦葉。復次燈光亦非我。能破得黑暗。又若非黑暗何顯燈光。迦葉。燈光黑暗本無自性。此二皆空無得無捨。迦葉。如是智慧亦復如是。有智若生無智即捨。而彼無智歸於何去。非東方去。非南方去。非西方去。非北方去。去既非去。來亦非來。迦葉。復次有智若生無智即捨。非彼有智我能破壞無智。又若無智本無有智何顯。迦葉有智無智俱無自性。此二皆空無得無捨。我今於此而說頌曰。
譬如於燈光 能破於黑暗
彼暗滅謝時 諸方無所去
若復此燈光 非暗不能顯
二俱無自性 無性二俱空
智慧亦如是 有智若生時
無智而自捨 此二若空花
俱無有自性 取捨不可得 
’od srung ’di lta ste dper na | mar me bus na mun pa mun gnag thams cad med par ’gyur yang mun pa mun gnag de gag nas kyang ’ong ba’am ’gro ba med de shar phyogs dang | lho dang | nub dang | byang phyogs su yang ’gro ba ’am ’ong ba med do || yang ’od srung mar me de ’di snyam du bdag gis mun pa mun gnag bsal lo snyam du mi sems mod kyi ’on kyang mar me la brten nas mun pa gnag med par ’gyur ro || ’od srung de la mar me gang yin pa dang | mun pa mun gnag gang yin pa de gnyi ga stong pa ste || gzung du med cing byed pa med do || ’od srung de bzhin du ye shes skyes na mi shes pa med par ’gyur yang mi shes pa de gang nas kyang ’ong ba ’am ’gro ba med de || shar phyogs dang | lho dang | nub dang || byang phyogs su yang ’gro ba’am ’ong ba med do || yang ’od srung ye shes kyang ’di snyam du bdag gis mi shes pa la bsal lo snyam du mi sems mod kyi ’on kyang ye shes la brten nas mi shes pa med par ’gyur ro || ’od srung de la ye shes gang yin pa dang mi shes pa gang yin pa de gnyi ga stong pa ste gzung du med cing byed pa med do || de la ’di skad ces bya ste
| dper na sgron mas mun pa mun gnag kun || med par gyur kyang ’ong ba’am ’gro ba med |
| de bzhin shes byung mi shes med ’gyur yang || de ni gang nas ’ong ba ’am ’gro ba med |
| sgron mas mun pa bsal snyam mi sems kyang || snang ba byung nas mun pa med par ’gyur |
| stong pa gzung med nam mkha’i me tog ’dra || de bzhin ye shes mi shes gnyi ga stong || 
tadyathāpi nāma kāśyapa gṛhe vā layane vā avavarake vā varṣasahasrasyātyayena na tat kadācit tailapradyotaḥ kṛto bhavet* atha ca tatra kaścid eva puruṣaḥ tailapradīpaṃ kuryāt* tat kiṃ manyase kāśyapa maivāṃ tasya tamondhakārasya bhūd varṣasahasraṃ saṃcito ’haṃ nāham ito vigamiṣyāmīti · āha no hīdaṃ bhagavaṃ na hi tasya tamondhakārasya śaktir asti yas tailapradyota kṛte na vigaṃtum avaśyaṃ tena vigatavyaṃ bhagavān āha evam eva kāśyapa kalpakoṭīnayutaśatasahasrasaṃcito ’pi karmakleśa ekena yoniśomanasīkāraprajñāpratyavekṣaṇena vigacchati · tailapradyota iti kāśyapa āryasyaitat prajñendriyasyādhivacanaṃ · tamondhakāra iti kāśyapa-{t}-karmakleśasyādhivacanam* tatredam ucyate 8
yathāpi dīpo layane cirasya kṛto bhaveta puruṣeṇa kenacit* 
譬如大舍小舍百歲若千歲。未甞於其中然燈火也。却後各於中然燈火。迦葉。於迦葉意云何。是冥在中千歲。若我豪強不出。迦葉白佛言。不也。冥雖久在中。見火明不敢當即去。佛言。如是迦葉。菩薩數千巨億萬劫。在愛欲中為欲所覆。聞佛經一反念善罪即消盡。燈炷明者。於佛法中智黠明是也。冥愛欲即為消盡。 
譬如迦葉百歲冥室若然燈者。彼闇頗有是念。我當住此而不去耶。答曰不也世尊。此闇必滅。如是迦葉。若有眾生百千劫中造作結行。以一正觀無漏智燈即得除盡亦復如是。 
譬如千歲冥室未曾見明。若然燈時。於意云何。闇寧有念我久住此不欲去耶。不也世尊。若然燈時是闇無力。而不欲去必當磨滅。如是迦葉。百千萬劫久習結業。以一實觀即皆消滅。其燈明者聖智慧是。其黑闇者諸結業是。 
佛告迦葉。譬如空舍無其戶牖。經百千年無其人物。其室冥暗忽有天人。於彼舍中燃其燈明。迦葉於意云何。如是黑暗我經百千年住此。我今不去有此事不。迦葉答云。不也世尊。彼黑暗無力燈光若生決定須去。佛言迦葉。彼業煩惱亦復如是。經百千劫住彼識中。或彼行人於一晝夜。正觀相應生彼慧燈。迦葉如是聖者慧根。若生此業煩惱定無所有。我今於此而說頌曰。
如舍百千年 無人無戶牖
忽有天及人 於彼燒燈火
如是久住暗 剎那而滅謝
是彼舍黑暗 不言我久住
於此而不去 業識煩惱集
其義亦如是 雖住百千劫
本性不真實 行人晝夜中
正入如實觀 慧燈晃耀生
彼等煩惱集 剎那不可住 
’od srung ’di lta ste || dper na khyim dang | khang pa dang | khang phran lo ’bum ’das par sus kyang lan ’ga’ yang mar me ma bus pa der mi la la zhig gis mar me bus na ’od srung ’di ji snyam du sems | mun pa mun gnag de ’di snyam du sems || mun pa mun gnag de ’di snyam du bdag ni lo ’bum du bsags pa yin te || bdag ’dzi nas mi ’gro’i snyam du sems sam | gsol ba bcom ldan ’das de ni mi sems lags te || mar me bus na mun pa mun gnag la mi ’chi ba’i mthu ma mchis kyi gdon mi ’tshal bar ma mchis par ’gyur lags so || bcom ldan ’das kyis bka’ stsal pa | ’od srung de bzhin du las dang nyon mongs pa bskal pa ’bum du bsags pa yang tshul bzhin du yid la byed pa’i so sor rtog pa gcig gis med par ’gyur ro || ’od srung mar me zhes bya ba de ni ’phags pa’i shes rab kyi dbang po’i tshig bla dgas so || ’od srung mun pa mun gnag ces bya ba de ni ’phags pa ma yin pa’i las dang nyon mongs pa’i tshig bla dgas so || de la ’di skad ces bya ste
| dper na khyim du mi ’ga’ la la yis || ring zhig lon nas mar me bus byas nas |
| de la mun pa bdag gnas ring lon gyis || ’di nas mi ’gro snyam du sems pa med |
| mar me phyung ba mun pa mun gnag la || med par ni ’gyur ba yi nus med de |
| mar me brten nas mun pa med par ’gyur || gnyi ga stong pa rlom sems ci yang med |
| de bzhin zag med ’phags pa’i ye shes brten || mi shes nyon mongs bsags pa med par ’gyur |
| ye shes dang ni nyon mongs rtag par yang || de dag lan ’ga’ tsam yang ’grogs pa med |
| ye shes mi shes med byas mi sems kyang || ye shes brten nas mi shes med par ’gyur |
| gnyi ga gzung med nam mkha’i me tog bzhin || de bzhin ye shes mi shes gnyi ga stong || 
 
譬如虛空中不生穀實也。地種乃生穀實耳。如是泥洹中不生菩薩也。 
譬如空中不生五穀。菩薩如是不從無為而生佛法。 
迦葉。譬如種在空中而能生長。從本已來無有是處。菩薩取證亦復如是。增長佛法終無是處。 
佛告迦葉。譬如虛空不住種子。迦葉如是。若彼行者堅著斷見。過去已滅未來非有。何住佛法種子。我今於此而說頌曰。
譬如太虛空 無涯無有量
若人於空中 何處植種子
斷見亦如是 過去不可有
未來亦不生 現無佛法種 
’od srung ’di lta ste | dper na nam mkha’ la ni sa bon rnams mi skye’o || ’od srung de bzhin du gang ’dus ma byas las byang chub sems dpa’i sangs rgyas kyi chos rnams skye ba ni ma byung mi ’byung ngo || de la ’di skad ces bya ste
| dper na mkha’ las sa bon skye ba ni || ’das dang ma ’ongs pa dang da ltar med |
| de bzhin ’dus ma byas las sangs rgyas chos || skye ba gang du’ang ma byung ’byung mi ’gyur || 
 
糞治其地穀種潤澤生。於愛欲中生菩薩。 
譬如大地眾穢雜糅而生五穀。菩薩如是於世雜糅結縛之中。乃生佛法。 
迦葉。譬如種在良田則能生長。如是迦葉。菩薩亦爾。有諸結使離世間法能長佛法。 
佛告迦葉。譬如糞滿大地。可種一切種子。迦葉。如是業煩惱糞滿於世間。可種一切佛法種子。我今於此而說頌曰。
譬如大地糞 隨處可種植
眾生煩惱糞 周遍於世間
佛子若親近 可下佛法種 
’od srung ’di lta ste dper na lud kyis gang ba’i sa la ni sa bon thams cad skye’o || ’od srung de bzhin du nyon mongs pa’i lud kyis gang ba’i ’jig [[134b.2]] rten gnas pa las byang chub sems dpa’i sangs rgyas kyi chos rnams skye’o || de la ’di skad ces bya ste
| dper na lud bcas rla na dang bcas pa la || sa bon skye yi dgon dung rnams la min |
| de bzhin nyon mongs log ldan skye bo la || rgyal sras rnams kyi rgyal ba’i chos rnams skye || 
 
佛語迦葉。譬如曠野之中若山上。不生蓮華及優鉢華也。菩薩不於眾阿羅漢辟支佛法中出也。 
譬如陸地不生蓮花。菩薩如是不從無為出生佛法。 
迦葉。譬如高原陸地不生蓮花。菩薩亦復如是。於無為中不生佛法。 
佛告迦葉。譬如醎鹵陸地不可種於蓮華。
迦葉。如是無行性者本自非有。
未來不生何得菩提之種。我今於此而說頌曰。
譬如醎陸地 不可出蓮華
於彼泥水中 出生甚氛馥
無性亦如是 過未本來無
終不生佛種 
’od srung ’di lta ste || dper na ’brog dgon pa dgon dung rnams na ni pad ma mi skye’o || ’od srung de bzhin du gang du ’dus ma byas la byang chub sems dpa’i sangs rgyas kyi chos rnams skye ba ni ma byung mi ’byung ngo || de la ’di skad ces bya ste |
| dper na pad ma chu rdzing rnams na skye || dgon dung dag na nams kyang skye mi ’gyur |
| de bzhin ’dus ma byas la sangs rgyas chos || skye ba gang du’ang ma byung ’byung mi ’gyur || 
 
譬如大陂水污泥之中。生蓮華優鉢華也。從愛欲中生菩薩法。 
譬如淤泥之水生雜蓮花。菩薩如是從邪眾生結縛之中。乃生佛法。 
迦葉。譬如卑濕淤泥中乃生蓮花。菩薩亦爾。生死淤泥邪定眾生能生佛法。 
佛告迦葉。譬如糞壤之地可生蓮華。迦葉。如是煩惱邪行眾生亦可生其佛法種智。我今於此而說頌曰。
譬如泥糞地 而可生蓮華
邪行業眾生 亦生佛法種 
’od srung ’di lta ste || dper na lud yod pa’i ’dam rdzab nas pad ma skye’o || ’od srung de bzhin du nyon mongs pa’i lud yod pa’i ’dam rdzab log pa nyid du nges pa’i sems can rnams la byang chub sems dpa’i sangs rgyas kyi chos rnams skye’o || de la ’di skad ces bya ste
| dper na lud bcas ’dam rdzab chu las ni || pad ma skye yi thang las nam yang min |
| de bzhin nyon mongs log ldan skye bo la || rgyal sras rnams kyi rgyal ba’i chos rnams skye || 
 
譬如四大海停住。菩薩於三界功德中。潤澤成菩薩道。 
譬如醍醐滿於四海。當知菩薩造作善根。亦復如是。 
迦葉。譬如有四大海滿中生蘇。菩薩有為善根甚多無量亦復如是。 
佛告迦葉。譬如四大海水瀰滿無邊。迦葉。如是見彼菩薩所作善根能遍法界。我今於此而說頌曰。
譬如四大海 瀰滿廣無邊
菩薩亦如是 善根遍法界 
’od srung ’di lta ste dper na rgya mtsho chen po bzhi mar sar gyis yongs su gang bar gyur pa de bzhin du byang chub sems dpa’i dge ba’i rtsa ba mngon par ’dus byas pa blta bar bya’o || de la ’di skad ces bya ste
| dper na rgya mtsho bzhi po mar sar gyis || yongs gang gtsang zhing kun nas yid du ’ong |
| de bzhin byang chub sems dpa’ bde gshegs sras || dge ba’i rlung gis rtag tu gang bar blta || 
vālam uddharet*
kuśalānvitaṃ śrrāvakam eva paśyatha kuśalena yuktaṃ abhisaṃskṛtena · 
譬如麻油破一髮作百分。持一分搵油麻中為出幾所渧。羅漢辟支佛智如是。(Text moved) 
譬如一毛破為百分。以一分毛取四大海一渧之水。當知聲聞造作善根。亦復如是。 
迦葉。譬如若破一毛以為百分。以一分毛取海一渧。一切聲聞有為善根亦復如是。 
佛告迦葉。譬如天人以一毛端百分取一。於彼毛頭滴微細水。欲成俱胝四大海。迦葉。如是見彼聲聞。所作微善而求無上。我今於此而說頌曰。
譬如人毛端 百分而取一
於彼滴微水 欲成俱胝海
聲聞亦如是 以己微淺智
所作自善根 求成無上覺 
’od srung ’di lta ste | dper na mi la la zhig gis skra tshal pa brgyar gshags pa’i rtse mos rgya mtsho chen po bzhi las | chu thigs pa gcig blangs pa de bzhin du ’od srung nyan thos kyi dge ba’i rtsa ba mngon par ’dus byas pa blta bar bya’o || de la ’di skad ces bya ste
| dper na chu yi phung po de las ni || skra tshal brgya yi rtse mos thigs blangs pa |
| de bzhin nyan thos rnams kyis dge byas pa’i || dge ba dag dang ldan par blta bar bya || 
tadyathāpi nāma kāśyapa ghuṇṇakhāditasya sarṣapam abhyaṃtare ākāśadhātu evam eva kāśyapa śrāvakasyābhisaṃskṛtaṃ jñānaṃ draṣṭavya · tatredam ucyate 14
ghuṇakhāditasyaiva hi sarṣapasya ākāśam abhyaṃtarito pariktaṃ ·
abhisaṃskṛtaṃ jñāna tathā vijānatha yaṃ śrrāvakasya laghukaṃ pariktaktaṃ 
譬如蠧虫食芥子空。羅漢辟支佛智爾所耳。 
譬如迦葉芥子中空。當知聲聞造作善根。亦復如是。 
迦葉。譬如小芥子孔所有虛空。一切聲聞有為智慧亦復如是。 
佛告迦葉。譬如芥子內蟲食彼芥子。見芥子內謂若虛空。迦葉。如是聲聞所修小智。見彼生空亦復如是。我今於此而說頌曰。
譬如芥子內 而有食芥蟲
於裏無礙處 見彼謂虛空
聲聞所修智 證彼一分空
所見而不大 其義亦如是 
’od srung ’di lta ste | dper na yungs ’bru srin bus zos pa’i nang gi nam mkha’ bzhin du nyan thos kyi ’dus ma byas shes pa blta bar bya’o || de la ’di skad ces bya ste |
| dper na yungs ’bru srin bus zos pa yi || nang gi nam mkha’ de ni chung ba yin |
| nyan thos ’dus ma byas pa shes pa yang || de bzhin chung zhing shin tu chung bar blta || 
tadyathāpi nāma kāśyapa daśasu dikṣv ākāśadhātur evaṃ bodhisatvasyābhisaṃskṛtaṃ jñānaṃ draṣṭavyaṃ · tatredam ucyate 15
yathāpi ākāśa daśadiṣāsu anāvṛtaṃ tiṣṭhati sarvaloke ·
abhisaṃskṛtaṃ paśyatha bodhisatve jñānaṃ tathā sarvajagat pradhāna · 
如十方空所至。菩薩曉佛智如是。 
譬如十方虛空。當知菩薩造作善根。亦復如是。 
迦葉。譬如十方虛空無量無邊。菩薩有為智慧甚多為力無量亦復如是。 
佛告迦葉。譬如有人見十方世界虛空無邊。迦葉。如是菩薩無礙大智所見法界亦無邊際。我今於此而說頌曰。
譬如虛空界 十方無有涯
一切諸世間 依彼無障礙
菩薩亦如是 所起最上智
照見法界空 無邊無所得 
’od srung ’di lta ste || dper na phyogs bcu’i nam mkha’i khams bzhin du byang chub sems dpa’i ’dus ma byas shes pa blta bar bya’o || de la ’di skad ces bya ste
| dper na phyogs bcu’i ’jig rten thams cad na || nam mkha’i khams ni sgrib pa med par ’dug |
| byang chub sems dpa’i ’dus ma byas shes pa || ’gro ba kun gyi mchog kyang de ltar blta’o || 
tadyathāpi nāma kāśyapa rājñaḥ kṣatriyasya mūrdhnābhiṣiktasyāgrramahiṣī daridrapuruṣeṇa sārdhaṃ vipratipadyeta tasya tataḥ putro jāyetaḥ tat kiṃ manyase kāśyapa api nu sarājaputra iti vaktavyaḥ āha no hīdaṃ bhagavan bhagavān āha · evam eva kāśyapa kiṃ cāpi mama śrāvakār dharmadhātunirjātā na ca punas te tathāgatasyābhiṣekyaputrā iti vaktavyāḥ tatredam ucyate 14
yathāpi rājño mahi{r}ṣī manāpī daridrasatvena sahā vaseta ·
tasyā sutas tena ca jāyate yosa rājaputro na tu rāja bheṣyati ·
e{va}m eva ye śrrāvaka vītarāgā na te ’bhiṣekyā mama jātu putrāḥ
tathā hi te ātmahitāya yuktā svaparobhayārthekara buddhaputrāḥ 
譬如遮迦越羅正夫人與貧窮人。共交通從中生子。佛語迦葉。是寧應為遮迦越羅子不乎。迦葉報佛言。不也。佛言。如是迦葉。雖有羅漢從法中出。是非佛子也。不類菩薩。何以故。菩薩不斷佛法故。 
譬如剎利頂生。皇后賤人共會。若後生子。於意云何。當言此子是王子耶。答曰非也世尊。如是迦葉。此諸聲聞從我法界生。然彼一切非世尊子。 
迦葉。譬如剎利大王有大夫人。與貧賤通懷妊生子。於意云何是王子不。不也世尊。如是迦葉。我聲聞眾亦復如是。雖為同證以法性生。不名如來真實佛子。 
佛告迦葉。譬如剎帝利受灌頂王。彼王皇后私於庶人後生其子。迦葉於意云何。彼所生之子得名灌頂王子不。迦葉白言不也。世尊告言。迦葉。彼得無生法界聲聞。我是如來灌頂之子如是亦然。我今於此而說頌曰。
剎帝王皇后 而私於庶人
彼後生其男 不名灌頂子
聲聞亦如是 離欲證無生
唯行於自利 非是於如來
灌頂法王子 佛子行二利 
’od srung ’di lta ste dper na rgyal po rgyal rigs spyi bo nas dbang bskur ba’i btsun mo dam pa skyes pa dang | dbul po dang nyal nas phyis de la bu byung bar gyur na | ’od srung ’di ji snyam du sems || de rgyal po’i bu zhes bya’am | gsol pa | bcom ldan ’das de ni mi ’gyur lags so || bcom ldan ’das kyis bka’ stsal pa || ’od srung de bzhin du nga’i nyan thos rnams chos kyi dbyings las skyes mod kyi || de dag de bzhin gshegs pa’i sras dbang bskur ba’i ’os zhes mi bya’o || de la ’di skad ces bya ste
| dper na rgyal po’i btsun mo yid ’ong ba || skyes pa dbul po dang ni nyal gyur te |
| de phyir de la bu byung gang yin pa || de ni rgyal po’i bu min dbang bskur min |
| de bzhin nyan thos ’dod chags bral gyur pa || de dag nga bu dbang bskur ’os ma yin |
| de ltar de dag bdag la phan phyir brtson || bdag gzhan gnyi ga’i don byed sangs rgyas sras || 
tadyathāpi nāma kāśyapa rājā kṣatriyo mūrdhnābhiṣiktaḥ pratyavarayā ceṭikayā saha pratipadyeta · tasya tata putra utpadyeta · kiṃ cāpi kāśyapa sa pratyavarayā ceṭikayā sāṃtikād utpanno ’tha ca puna sa rājaputra iti vaktavyaḥ evam eva kāśyapa kiṃ cāpi prathamacittotpādiko bodhisatvaḥ apratibalaḥ saṃsāre saṃsarat* satvān vinayituṃ kāmam atha ca puna sa tathāgataputro iti vaktavyaḥ tatredam ucyate 18
ceṭīya sārdhaṃ yatha cakkravarttī saṃvāsaṃ gatvā janayeta putraṃ ·
kiṃ cāpi ceṭīya sakāśa jāto taṃ rājaputreti vadeti loke ·
citte tathā prathame bodhisatvo balena hīno tribhave bhramaṃto ·
dānena satvā vinayaṃn upāyair jinātmajo vuccati śuddhasatvo : 3 
譬如遮迦越羅與青衣交通却後生子。具足成遮迦越羅相。雖從青衣生。由為是遮迦越羅子也。如是菩薩雖在生死中行力少會為佛子。 
譬如剎利頂生大王賤女共會。若後生子。於意云何。賤人所生當言此子非王子耶。答曰不也世尊。此是王子。如是迦葉。雖從賤生而是王子。菩薩如是初發道心。住於生死教化眾生。而彼一切是如來子。 
迦葉。譬如剎利大王與使人通懷妊生子。雖出下姓得名王子。初發心菩薩亦復如是。雖未具足福德智慧。往來生死隨其力勢利益眾生。是名如來真實佛子。 
佛告迦葉。譬如剎帝利受灌頂王。有近侍婢王所愛幸。彼後生子。迦葉於意云何。此婢生之子得名王子不。迦葉答云。此是王子。迦葉如是初發心菩薩。雖道力微劣化彼眾生。未免輪迴亦得名為如來之子。我今於此而說頌曰。
譬如輪王婢 為王之愛幸
而後生其男 亦是剎帝子
菩薩亦如是 初發菩提心
德行而羸劣 方便化眾生
雖未出三界 所作稱佛心
得名真佛子 
’od srung ’di lta ste dper na rgyal po rgyal rigs spyi bo nas dbang bskur ba bran mo ngan pa dang nyal ba de las de’i bu byung na | ’od srung de bran mo ngan pa las byung du zin kyang de la rgyal po’i sras zhes bya’o || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa ’khor ba na ’khor zhing sems can rnams ’dul ba’i mthu ma thob tu zin kyang de ni de bzhin gshegs pa’i sras zhes bya’o || de la ’di skad ces bya ste
| dper na ’khor los sgyur ba bran mo dang || nyal bar gyur pa de las bu byung ba |
| bran mo las ni byung bar gyur kyang de || rgyal po’i sras zhes ’jig rten zer ba ltar |
| byang chub sems dpa’ dang po sems bskyed pa || srid pa gsum na ’khor zhing mthu chung ste |
| sbyin dang thabs kyis sems can mi ’dul yang || sems can dag pa rgyal ba’i sras zhes bya ||
|| bam po gnyis pa ste tha ma | 
tadyathāpi nāma kāśyapa rājñā cakkravartinaḥ putrasahasraṃ bhavet* na cātra kaści cakkravartilakṣaṇasamanvāgato bhavet* na tatra rājñaś cakkravartinaḥ putrasaṃjña manyeta · evam eva kāśyapa kiṃ cāpi tathāgato koṭīśatasahasraparivāraḥ śrāvaker na cātra kaścid bodhisatvo bhavati na tatra tathāgatasya putrasaṃjñotpadyate · tatredam ucyate 18
yathā sahasraṃ nṛpate sutānāṃ na c’ eka putro ’pi salakṣaṇaḥ syāt*
na tatra saṃjñā nṛvarasya teṣu voḍhū yatas te na dhuraṃ samarthāḥ
tathā hi buddho bahukoṭinirvṛtaḥ syāt teṣu kaścin na ca bodhisatvaḥ
na putrasaṃjñā sugatasya teṣu na bodhisatvo ’sti yato ’tra kaścit* 2
 
譬如遮迦越羅有千子無有一子。應遮迦越羅相也。雖有爾所子。不在子計中也。有羅漢數千巨億萬人。不在佛計中無一菩薩。佛雖有爾所。羅漢不具足為佛子也。(Text moved) 
譬如聖王雖有千子無聖王相。聖王之意。起無子想。如是迦葉。如來雖有百千聲聞弟子之眾。無菩薩者。如來之意。起無子想。 
迦葉。譬如轉輪聖王而有千子。未有一人有聖王相。聖王於中不生子想。如來亦爾。雖有百千萬億聲聞眷屬圍遶而無菩薩。如來於中不生子想。 
佛告迦葉。譬如輪王生其千子。大力勇猛辯才端正。須得輪王相具足。彼所童子內。若無一子具有輪王相者。彼轉輪王不作親子之想。迦葉。如是如來會下有百千俱胝聲聞圍遶。若無一菩薩相者。如來亦不作子想。我今於此而說頌曰。
譬如轉輪王 所生千太子
若無一童子 具彼輪王相
此乃無王分 王無自子想
佛子亦如是 雖有千俱胝
聲聞眾圍遶 無一菩薩相
善逝觀彼人 不為佛子想 
’od srung ’di lta ste || dper na ’khor los sgyur ba’i rgyal po la bu gzhon nu stobs che zhing mgyogs pa’i shugs dang ldan pa mthu rnyed pa stong yod par gyur la || de dag gang yang ’khor los sgyur ba’i mtshan dang mi ldan na de dag la ’khor los sgyur ba’i rgyal po’i sras su ’du shes mi skyed pa de bzhin du | ’od srung de bzhin gshegs pa’i zhabs ’bring ba nyan thos bye ba brgya stong de dag gang yang byang chub sems dpar ma gyur na de dag la de bzhin gshegs pa’i sras su ’du shes mi skyed do || de la ’di skad ces bya ste
| dper na mi dbang rgyal po’i sras stong po || ’ga’ yang bu yi mtshan dang mi ldan na |
| de phyir de dag gces byed mi nus pas || de la mi mchog bu yi ’du shes med |
| de bzhin sangs rgyas zhabs ’bring bye ba mang || ’ga’ yang byang chub sems dpa’ ma yin na |
| de na byang chub sems dpa’ ’ga’ med phyir || de la bde gshegs sras su dgongs mi mdzad || 
tadyathāpi nāma kāśyapa rājñaś cakkravartino agrramahiṣyā kukṣe saptarātropapannaḥ kumāraś cakkravartilakṣaṇasamanvāgataḥ tasya kukṣigatasyāparipakvendriyasya kalalamahābhūtagatasya balavantatarā tatra devatā spṛham utpādayaṃti · na tv eva teṣu balajavanavegasthāmaprāpteṣu kumāreṣu tat kasmād dheto sa hi cakkravartivaṃśasyānupacchedāya sthāsyati · evam evakāśyapa prathamacittotpādiko bodhisatvaḥ aparipakvendriya kalalamahābhūtagata eva samānodatha ca punar balavaṃtatarā tatra pūrvadarśano devā spṛhām utpādayaṃti · na tv evāṣṭavimokṣadhyāyīṣv arhatsu · tat kasmād dhetoh sa hi buddhavaṃśasyānupacchedāya sthāsyati · tatredam ucyate 19
yathāgradevī ya tu cakkravartino kukṣisthito lakṣaṇapuṇyasatvo ·
balavaṃtaraṃ deva spṛhā karonti na sthāmaprāptāna kumārakānāṃ ·
ekāgracitte sthitabodhisatve saṃsārasaṃsthe ghaṭamāna bodhaye ·
janenti tasya spṛha devanāgā na śrāvakeṣu trivimokṣadhyāyiṣu 
譬如遮迦越羅夫人懷軀七日。會當成遮迦越羅相也。諸天皆徹視見腹中胞胎。雖遮迦越羅子。多者無遮迦越羅相。諸天言由不如供養腹中七日子也。發意菩薩如是中有為佛道。諸天心念言雖有羅漢數千萬億豪尊。不如供養發意菩薩也。 
譬如迦葉聖王皇后持齋七日。生一童子。具聖王相。三十三天咸共嘆之。而不稱說其餘大者。所以者何。童子雖小而不斷於聖王種故。菩薩如是初發道心。諸根未具彼諸天眾。曾見佛者咸共嘆之。而不稱說諸阿羅漢具八解脫。所以者何。雖初發菩薩心諸根未具。不斷諸佛如來種故。 
迦葉。譬如轉輪聖王有大夫人。懷妊七日是子具有轉輪王相。諸天尊重過餘諸子具身力者。所以者何。是胎王子必紹尊位繼聖王種。如是迦葉。初發心菩薩亦復如是。雖未具足諸菩薩根。如胎王子諸天神王深心尊重。過於八解大阿羅漢。所以者何。如是菩薩。名紹尊位不斷佛種。 
佛告迦葉。譬如轉輪聖王。所有皇后懷娠七夜必生童子。具輪王相。彼在胎藏迦羅羅大。未有根形。雖未成形而有天人發心愛重。非愛彼子勇猛大力。於意云何。重彼輪王王種不斷。迦葉。亦復如是。初發心菩薩根雖未熟未免輪迴。樂行佛法。彼過去佛見生其愛重。於彼正觀八解脫阿羅漢。而不愛重。何以故。為彼初心菩薩佛種不斷故。我今於此而說頌曰。
譬如轉輪王 皇后懷娠姙
七日未成形 天人生愛護
非重勇猛力 而重輪王種
菩薩亦如是 初發菩提心
欲度輪迴故 過去諸如來
於彼而恭敬 此人紹佛事
於諸聲聞眾 正觀八解者
不生於敬愛 無彼成佛分 
’od srung ’di lta ste || dper na ’khor los sgyur ba’i rgyal po’i btsun mo dam pa’i mngal du gzhon nu ’khor los sgyur ba’i mtshan dang ldan pa chags nas zhag bdun lon te ’byung ba chen po mer mer por ’dug kyang shin tu stobs dang ldan pas de la lha rnams re ba skyed kyi | gzhon nu stobs che la mgyogs pa’i shugs dang ldan zhing mthu rnyed pa de dag la ni ma yin no || de ci’i phyir zhe na | de ni ’khor los sgyur ba’i rigs mi ’chad par gnas pa’i phyir ro || ’od srung de bzhin du byang chub sems dang po bskyed pa dbang po yongs su ma smin pa | nyon mongs pa’i ’byung ba chen po mer mer por gyur pa ’khor ba na ’khor zhing sangs rgyas kyi chos rnams yang dag par sgrub pa yang shin tu stobs dang ldan pas de la sngon sangs rgyas mthong ba’i lha rnams re ba skyed kyi || dgra bcom pa rnam par thar pa brgyad la bsam gtan pa de dag la ni ma yin no || de ci’i phyir zhe na || de sangs rgyas kyi gdung mi ’chad par gnas pa’i phyir ro || de la ’di skad ces bya ste
| dper na ’khor los sgyur ba’i btsun mo mchog || de mngal bsod nams mtshan ldan sems can chags |
| stobs dang ldan pas lha rnams re ba skyed || gzhon nu mthu thob rnams la ma yin ltar |
| byang chub sems dpa’ rtse gcig sems gnas shing || ’khor bar gnas te byang chub tshol byed pa |
| de la lha dang klu rnams re ba skyed || rnam thar brgyad pos bsam gtan byed la min || 
tadyathāpi nāma kāśyapa karaviṅkapotaka āṇḍakoṣaprakṣiptaḥ anirbhinne nayane sarvapakṣigaṇam abhibhavati · yad uta gaṃbhīramadhuranirghoṣarutaravitet* evam eva kāśyapaḥ prathamacittotpādiko bodhisatvo avidyāṇḍakośaprakṣipta karmakleśatamas timirapaṭalaparyavanaddhaḥ nayano ’pi sarvaśrrāvakapratyekabuddhā-m-abhibhavati · yad uta kuśalamūlapariṇāmanāprayoganirhārarutaravitena 20 tadyathāpi nāma kāśyapa rājñaś cakkravartina agramahiṣyā tatkṣaṇajātaṃ kumāraṃ sarvaśrreṣṭhinaigamajānapatayaḥ koṭṭarājānaś ca namasyaṃty evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namaskaronti 21 
 
 
 
佛告迦葉。譬如迦陵頻伽鳥。住彼卵中之時。早能與彼一切飛禽而皆不同。迦葉於意云何。當發一切美妙音聲故。迦葉。如是彼初發心菩薩雖住業煩惱無明藏中。早與一切聲聞辟支佛而不可同。迦葉於意云何。彼有迴向善根說法方便故。我今於此而說頌曰。
譬如頻伽鳥 住彼卵子中
雖未見身形 而與諸禽異
當發美妙音 令人常愛樂
佛子亦如是 初發菩提心
未出煩惱藏 一切辟支佛
及彼聲聞眾 亦復不能比
迴向大安樂 方便利有情
無垢慈悲意 能宣微妙音 
’od srung ’di lta ste | dper na bya ka la ping ka’i phrug gu sgo nga’i sbubs na ’dug pa mig ma bye ba yang ’di lta ste || zab cing snyan pa’i sgra skad kyis bya’i tshogs thams cad zil gyis gnon to || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa ma rig pa’i sgo nga’i sbubs na ’dug pa las dang nyon mongs pa’i mun pa dang rab rib kyi ling tog gis mig khebs pa yang ’di lta ste | dge ba’i rtsa ba yongs su bsngo ba’i sbyor ba’i sgra skad kyis nyan thos dang rang sangs rgyas thams cad zil gyis gnon to || (Text moved) 
tadyathāpi nāma kāśyapa ekaṃ vaiḍūryaṃ maṇiratnaṃ sumerumātraṃ rāśikācamaṇikān abhibhavati evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvaśrrāvakapratyekabuddhān abhibhavati · tatredam ucyate 22
yathāpi vaiḍūryamaṇi prabhāsvaraḥ kācāmaṇīn abhibhavate prabhūtān*
em eva citte prathame bodhisatvo abhībhavati pṛthakcchrāvakān guṇān* 
譬如摩尼珠。有水精大如須彌山。不如一摩尼珠。初發意菩薩眾。阿羅漢辟支佛所不能及也。 
譬如有小摩尼真珠。勝於水精如須彌山。菩薩如是初發道心。出過一切聲聞之上。 
迦葉。譬如一琉璃珠勝於水精。如須彌山。菩薩亦爾。從初發心便勝聲聞辟支佛眾。 
佛告迦葉。譬如假摩尼瑠璃珠。聚如妙高山。不及一真摩尼瑠璃寶。迦葉。如是假使一切聲聞辟支佛。不能及一初發菩提心菩薩。我今於此而說頌曰。
譬如假瑠璃 及彼摩尼珠
積聚如須彌 不及真摩尼
瑠璃之一寶 菩薩亦如是
其數如微塵 不及初發心
求彼菩提者 菩薩之一人 
’od srung ’di lta ste dper na nor bu rin po che bai ḍūr ya gcig gis mching bu’i nor bu’i phung po ri rab tsam zil gyis gnon to || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pas kyang nyan thos dang rang sangs rgyas thams cad zil gyis gnon to || de la ’di skad ces bya ste
| dper na ’od gsal rin chen bai ḍūryasa || mchid bu’i nor bu mang po zil gyis gnon |
| byang chub sems dpa’ thog mar sems bskyed pas || nyan thos stong yang de ltar zil gyis gnon || 
tadyathāpi nāma kāśyapa rājño ’grramahiṣyāḥ tatkṣaṇajātaṃ kumāra sarvaśreṣṭhinaigamajānapadā koṭṭarājānaś ca namasyanti · evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sadevako loko namasyanti · tatredam ucyate 23
yathāpi rājña pṛthivīśvarasya putro bhavel lakṣaṇacitritāṅgaṃ
dṛṣṭvā eva taṃ jātamātraṃ kumāraṃ sakoṭṭa rājā praṇamaṃti paurāḥ
utpannamātre tatha bodhisatve sallakṣaṇaṃ taṃ jinarājaputraṃ
lokas sadevo ’pi namaskaronti prasannacittaṃ bahumānapūrvam* 
譬如遮迦越羅有少子。諸小王傍臣皆為作禮。初發意菩薩如是。諸天釋梵世間人龍鬼神皆為作禮。 
譬如迦葉聖王皇后初生童子。一切臣屬皆為作禮。菩薩如是初發道心。一切天人皆為作禮。 
迦葉。譬如大王夫人生子之日。小王群臣皆來拜謁。菩薩亦爾。初發心時諸天世人皆當禮敬。 
佛告迦葉。譬如輪王皇后。所生王子具足輪王福相。一切國王及諸人民悉皆歸伏。迦葉。如是初發心菩薩。天上人間一切有情悉皆歸伏。我今於此而說頌曰。
譬如轉輪王 皇后所生子
雖為童子身 具足王福相
國王及臣民 一切皆歸向
菩薩亦如是 初發菩提心
佛子相具足 一切諸世間
 天人眾生類 清淨心歸向 
’od srung ’di lta ste | dper na ’khor los sgyur ba’i rgyal po’i btsun mo dam pa las gzhon nu ’khor los sgyur ba’i mtshan dang ldan pa bcas ma thag tu tshong dpon dang grong rdal gyi mi dang | yul gyi mi thams cad dang | rgyan phran thams cad phyag ’tshal bar ’gyur ro || ’od srung de bzhin du byang chub sems dpa’ sems dang po skyed pa la yang lha dang bcas pa’i ’jig rten phyag ’tshal lo || de la ’di skad ces bya ste |
| dper na sa bdag chen po rgyal po la || mtshan gyis lus spras bu zhig yod gyur na |
| gzhon nu de ni btsas par mthong ma thag || grong khyer mi dang rgyal phran thams cad ’dud |
| de bzhin byang chub sems ni bskyed ma thag || mtshan ldan rgyal ba’i sras po de la ni |
| lha dang bcas pa’i ’jig rten phyag ’tshal zhing || dang ba’i sems kyis shin tu gces par ’dzin || 
tadyathāpi nāma kāśyapa yāni himavantaḥ parvatarājā bhaiṣajyāni virohaṃti sarvāny amamāny aparigrrahāny avikalpāni · yatra ca punar vyādhyā vyupanāmyaṃte taṃ vyādhiṃ praśamayaṃti · evam eva kāśyapa prathamacittotpādiko bodhisatvo yajñānabhaiṣajyaṃ samudānayati tat sarvanirvikalpa samudānayati samacittatā sarvasatveṣu cikitsā prayati · tatredam ucyate 24
himavaṃta ye parvatarāja bheṣajā rohaṃti te nirmamanirvikalpā ·
yatropanāmyaṃti ca taṃ śamenti vyādhiṃ jarā cāpanayanti kecit*
jinātmajāpi samudānayaṃti yaṃ jñānabheṣajya vikalpa muktvā ·
hitārtha sarvaṃ samudānayaṃti samacitta satveṣu cikitsa kurvan* 
譬如大山諸藥草。悉出其巔亦無有主。隨其有病者與諸病皆愈。菩薩如是持智慧藥。愈十方天下人生死老病悉等心。 
譬如須彌山王。出諸良藥。為一切人療治苦患。無所適莫。菩薩如是。學智慧藥為一切人療生死患。亦無適莫。 
迦葉。譬如雪山王中生諸藥草。無有所屬無所分別。隨病所服皆能療治。菩薩亦爾。所集智藥無所分別。普為眾生平等救護。 
佛告迦葉。譬如大雪山王出生上好藥草。能治一切諸病。修合服食。無復心疑決定得差。迦葉。如是若彼菩薩所有智藥能療一切眾生煩惱諸病。菩薩以平等心普施一切有情。服者無復疑惑病即除愈。我今於此而說頌曰。
譬如大雪山 出生上妙藥
療治一切病 若有服之者
獲差勿復疑 佛子亦如是
出生妙智藥 能療一切人
煩惱生老病 平等而賜之
所有服食者 無疑決定差 
’od srung ’di lta ste dper na ri’i rgyal po gangs ri la sman gang dag skyes pa de dag thams cad ni nga yir bya ba med | ris su bcad pa med | rnam par rtog pa med de || nad gang la btang yang na de rab tu zhi bar byed do || ’od srung de bzhin du byang chub [[136b.6]] sems dpa’ ye shes kyi sman gang yang dag par sgrub pa de thams cad rnam par mi rtog par sgrub cing || sems can thams cad la snyoms pa’i sems kyis gso bar rab tu sbyor ro || de la ’di skad ces bya ste
| dper na ri rgyal gangs kyi ri bo la || sman skyes de dag mi rtog ngar ’dzin med |
| gang la btang ba de kun zhi bar byed || kha cig nad dang rga ba ’ang sel bar byed |
| de bzhin rgyal ba’i sras po ye shes sman || yang dag sgrub pa’ang rnam par rtog spangs nas |
| sems can phan phyir thams cad yang dag sgrub || snyoms pa’i sems kyis sems can gso bar byed || 
tadyathāpi nāma kāśyapa navacandro namaskṛyate sā ceva pūrṇacandro na tathā namaskṛyate · evam eva kāśyapa ye mama śrraddadhaṃti te balavaṃtataraṃ bodhisatvaṃ namaskartavya · na tathāgataḥ tat kasya heto bodhisatvanirjātā hi tathāgatāḥ tatredam ucyate 25
candraṃ navaṃ sarva namaskaronti tam eva pūrṇaṃ na namaskaronti ·
em eva yaḥ śrraddadhatai jinātmajo sa bodhisatvaṃ namatā jinā na tu · 
譬如月初生人皆為作禮。月成滿無有為作禮者。若有信佛者。於佛法中菩薩發意。若有信佛者。多為菩薩作禮者。何以故。從菩薩成佛故。 
譬如禮敬初生之月。非後盛滿。如是迦葉。禮初發意菩薩者。勝非復得成如來至真等正覺也。所以者何。諸佛如來從菩薩生故。 
迦葉。譬如月初生時。眾人愛敬踰於滿月。如是迦葉。信我語者。愛敬菩薩過於如來。所以者何。由諸菩薩生如來故。 
佛告迦葉。譬如有人歸依初月。如是圓月而不歸依。迦葉。如是我子有其信力。歸命菩薩不歸命如來。所以者何。為彼如來從菩薩生。若聲聞辟支佛從如來生。非如菩薩故。我今於此而說頌曰。
譬如此有情 歸命於初月
如是圓滿月 而彼不歸依
我子亦如是 歸依於菩薩
不歸向世尊 為具大智力
出生如來身 非彼聲聞類
智慧微劣故 依彼如來生 
’od srung ’di lta ste dper na zla ba tshes pa la phyag ’tshal ba ltar nya ba la ni ma yin no || ’od srung de bzhin du gang dag nga la rab tu dad pa de dag gis byang chub sems dpa’ rnams la phyag bya’i de bzhin gshegs pa rnams la ni de lta ma yin no || de ci’i phyir zhe na | byang chub sems dpa’ las ni de bzhin gshegs pa rnams ’byung ngo || de bzhin gshegs pa las ni nyan thos dang rang sangs rgyas thams cad ’byung ngo || de la ’di skad ces bya ste
| zla ba tshe la thams cad phyag ’tshal gyi || zla ba nya la de ltar phyag mi ’tshal |
| de bzhin gang dag nga dad de dag gis || rgyal sras byang chub sems dpa’ phyag ’tshol cig || 
tadyathāpi nāma kāśyapa mātrikā sarvaśāstragrrahaṇajñāne pūrvaṃgamā · evam eva kāśyapa prathamacittotpādiko bodhisatvaḥ sarvabuddhavikurvitādhiṣṭhāne ’nuttare pūrvaṃgamaḥ 
 
 
 
佛告迦葉。譬如文字之母。具能包含一切義論等事。迦葉。如是初發心菩薩具能綰攝一切諸佛。化行無上智因。我今於此而說頌曰。
譬如文字母 人間與天上
義論及辯才 皆因此建立
菩薩亦如是 初發菩提心
具足佛地智 及諸方便行 
’od srung ’di lta ste | dper na yi ge’i phyi mo rnams ni bstan bcos thams cad ’dzin pa shes pa’i sngon du ’gro’o || ’od srung de bzhin du byang chub sems dpa’ sems dang po bskyed pa yang sangs rgyas kyi rnam par sprul pa dang | byin gyi rlabs thams cad ’dzin pa’i ye shes bla na med pa’i sngon du ’gro’o | 
tadyathāpi nāma kāśyapa na jātu kenacic candramaṇḍalam utsṛjya tārakarūpaṃ namaskṛta pūrvaṃ · evam eva kāśyapa na jātu paṇḍito mama śikṣāpratipanna bodhisatvaṃ riñcitvā śrāvakaṃ namaskaroti · tatredam ucyate 26
na kenaci candra vivarjayitvā namaskṛtā tāragaṇā kadācit*
na jātu śikṣāpratipanna evaṃ mamātmajaṃ tyaja nameta śrrāvakaḥ 
譬如有智者不捨月為星宿作禮也。高人如是。不捨菩薩為羅漢作禮也。 
譬如迦葉無有捨月禮星宿者。如是無有捨具戒德智慧菩薩。而禮聲聞。 
迦葉。譬如愚人捨月禮事星宿。智者不爾終不捨離。菩薩行者禮敬聲聞。 
佛告迦葉。譬如世人未有捨離明月歸命星像。迦葉。如是無有受我戒者。捨離菩薩歸命聲聞。我今於此。而說頌曰。
譬如世間人 於月而捨離
而欲歸依星 此事未曾有
如是我弟子 其義亦復然
若受我戒者 不歸於菩薩
而欲向聲聞 其事甚希有 
’od srung ’di lta ste | dper na zla ba’i dkyil ’khor btang ste sus kyang skar ma’i gzugs la nam yang sngon phyag ma byas so || ’od srung de bzhin du mkhas pa rnams kyang byang chub sems dpa’ bdag la phan pa dang gzhan la phan pa’i snying rje chen po dang ldan pa nga’i bslab pa la zhugs pa btang ste | nyan thos la nam yang phyag mi ’tshal lo || de la ’di skad ces bya ste
| sus kyang zla ba rnam par spangs nas su || skar ma’i tshogs la nam yang phyag ma byas |
| de bzhin bslab la zhugs pa nam ngu yang || nga sras btang ste nyan thos phyag mi ’tshal || 
tadyathāpi nāma kāśyapa sadevako loko kācamaṇikasya parikarma kuryāt* na jātu sa kācamaṇiko vaiḍūryamaṇiratno bhaviṣyati · evam eva kāśyapa sarvaśīlaśikṣādhutaguṇasamādhisamanvāgato ’pi śrāvako na jātu sabodhimaṇḍe niṣadyānuttarāsamyaksaṃbodhim abhisaṃbotsyate · tatredam ucyate 27
yathāpi loko parikarma kuryās sadevakaḥ kācamaṇisyaśuddhaye ·
na kācavaiḍūrya kadāci bheṣyate anyādṛśī tasya sadeva jātiḥ
evaṃ hi śīlāśrrutaddhyānayukto yaḥ śrāvaka sarvaguṇānvito ’pi ·
na bodhimaṇḍasthita māra jitvā bodhiṃ spṛśitvā sugato bhaviṣyati 
譬如天上天下共治一水精。會不能得摩尼珠也。一切自守持戒禪三昧。智黠羅漢雖眾。不能坐佛樹下。不能作佛也。 
譬如迦葉一切天人不能以水精為摩尼真珠。聲聞如是成就一切戒清淨行。不能坐佛樹下成於無上正真之道。 
譬如諸天及人。一切世間善治偽珠。不能令成琉璃寶珠。求聲聞人亦復如是。一切持戒成就禪定。終不能得坐於道場成無上道。 
佛告迦葉。譬如假瑠璃珠於彼天人世間終無利用。若真瑠璃珠摩尼寶於其世間有大利用。迦葉如是。若彼聲聞具足戒學。具一切頭陀行三摩地門。終不能得坐菩提道場成阿耨多羅三藐三菩提。我今於此而說頌曰。
譬如假瑠璃 見彼體清淨
於天人世間 為事無利用
若彼真瑠璃 及彼摩尼寶
體性有其殊 為事具大用
如是彼聲聞 雖具頭陀行
持戒及多聞 一切三摩地
不能降四魔 而坐菩提座
得成於善逝 非如菩薩故 
’od srung ’di lta ste dper na lha dang bcas pa’i ’jig rten gyis mching bu’i nor bu byi dor byas kyang mching bu’i nor bu nam yang nor bu rin po che bai dūrya ra mi ’gyur ro || ’od srung de bzhin du nyan thos tshul khrims dang || bslabs pa dang | sbyangs pa’i yon tan dang | yo byad bsnyungs pa dang | ting nge ’dzin thams cad dang ldan yang byang chub kyi snying po la ’dug ste bla na med pa yang dag par rdzogs pa’i byang chub mngon par rdzogs par ’tshang rgya bar nam yang mi ’gyur ro || de la ’di skad ces bya ste
| dper na lha dang bcas pa’i ’jig rten gyis || mching bu’i nor bu byi dor byas kyang ni |
| mching bu dag ste bai dūrya ra mi ’gyur || ’di ’dra de nyid de’i rang bzhin yin |
| de bzhin nyan thos khrims dang thos pa dang || bsam gtan ldan zhing sbyangs pa kun ldan yang |
| byang chub snying por ’dug ste bdud btul nas || byang chub reg ste bde gshegs ’gyur ba med || 
tadyathāpi nāma kāśyapa vaiḍūryasya mahāmaṇiratnasya parikarma krriyamāṇair bahūnām tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati · evam eva kāśyapa yatra bodhisatvasya parikarma kkriyamāṇe bahūnāṃ tatra śrāvakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati · tatredam ucyate 28
vaiḍūryaratne parikarma nīyaṃte karṣāpaṇānāṃ ca bahu āyu bhoti ·
buddhaurasānāṃ parikarmaṇaṃ tathā āyo bahūnāṃ śrāvakānāṃ tath’ eva · 30 
 
譬如得摩尼真珠者。獲餘無量百千財寶。菩薩如是出於世者。則有無量聲聞緣覺現於世間。 
迦葉。譬如治琉璃珠。能出百千無量珍寶。如是教化成就菩薩。能出百千無量聲聞辟支佛寶。 
佛告迦葉。譬如真瑠璃摩尼寶作事用時價直百千迦哩沙波拏。迦葉。如是若彼菩薩所植眾德。作事用時多彼聲聞辟支佛百千迦哩沙波拏之數。我今於此而說頌曰。
譬如真瑠璃 及彼摩尼寶
作彼事用時 價直百千數
迦哩沙波拏 佛子亦如是
植眾德本行 事用利眾生
多彼聲聞人 及彼辟支佛
迦哩沙波拏 其數亦如是 
’od srung ’di lta ste || dper na nor bu rin po che bai dū rya byi dor byas na de kāra sha pā ṇa brgya stong mang po ’byung ba’i sgor ’gyur ro || ’od srung de bzhin du byang chub sems dpa’i yon tan byi dor byas na de nyan thos dang rang sangs rgyas brgya stong mang po ’byung ba’i sgor ’gyur ro || de la ’di skad ces bya ste |
| rin chen bai dū rya ni sbyang byas na || kāra sha pā ṇa mang po ’byung bar ’gyur |
| de bzhin sangs rgyas sras kyis sbyang byas na || nyan thos mang po ’byung ba’i sgor ’gyur ro || 
atha khalu bhagavān punar evāyuṣmaṃtaṃ mahākāśyapam āmaṃtrayati sma · yasmiṃ kāśyapa deśe uṣṭradhūmaka kṛṣṇaśira uttānaśāyī bhavati sa deśa sopadravaḥ sopakleśa sopāyāso bhavati · sacet puna kāśyapa yasmiṃ deśe bodhisatvo bhavati · sa deśa nirupadrava nirupakleśa nirupāyāso bhavati · tasmāt tarhi kāśyapa satvārthodyuktena bodhisatvena bhavitavyaṃ tena sarvakuśalamūlāni sarvasatvānām utsraṣṭavyaṃ · sarvaṃ ca kuśalamūla samyak samudānayitavyaṃ · yac ca jñānabheṣajyaṃ paryeṣate tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyā : bhūtacikitsāyāc ca satvā cikitsitavyāḥ 
爾時佛語摩訶迦葉菩薩。學用十方人故菩薩作功德。用十方人故菩薩作功德。不自貢高。菩薩常當教十方人愈其病。 
於是世尊。告尊者大迦葉曰。菩薩為一切眾生。求修諸善根具眾智藥。往至四方隨病所應如實治之。 
爾時世尊復告大迦葉。菩薩常應求利眾生。又正修習一切所有福德善根。等心施與一切眾生。所得智藥遍到十方。療治眾生皆令畢竟。 
爾時世尊。復次說言。尊者大迦葉。所有國土孛星現時頭黑偃寐。令彼國土災難競起得於苦惱。迦葉。若彼國土如有菩薩。是諸災難速得消除無復苦惱。是故迦葉。菩薩之行。廣集一切善根。為利眾生故。又彼菩薩。所有智藥流通四方。醫彼一切眾生煩惱等病。真實不虛。 
de nas yang bcom ldan ’das kyis tshe dang ldan pa ’od srung chen po la bka’ stsal pa | ’od srung yul gang du srin bu rnga mo dud ka zhes bya ba mgo nag gan rkyal du nyal ba byung na yul de ’jigs pa dang bcas | ’tshe ba dang bcas | nye ba’i nyon mongs pa dang bcas || ’khrug pa dang bcas par ’gyur ro || ’od srung gal te yul der byang chub sems dpa’ byung na yul de ’jigs pa med pa dang || ’tshe ba med pa dang | nye ba’i nyon mongs pa med pa dang | ’khrug pa med par ’gyur ro || ’od srung de lta bas na byang chub sems dpa’ sems can gyi don la brtson par bya ste | des dge ba’i rtsa ba thams cad yang dag par bsgrub par bya’o || dge ba’i rtsa ba thams cad yang dag par bsgrubs nas sems can thams cad la gtang bar bya’o || ye shes kyi sman gang tshol ba des phyogs bzhir song ste sems can rnams la yang dag pa’i gso ba bya’o || yang dag pa’i gso bas sems can rnams gso bar bya’o || 
tatra kāśyapa : katamā bhūtacikitsā : yad uta rāgasya aśubhā cikitsā · dveṣasya maitrī cikitsā : mohasya pratītyasamutpādapratyavekṣaṇā cikitsā : sarvadṛṣṭīgatānāṃ śunyatā cikitsā : sarvakalpavikalpaparikalpāraṃbhaṇavitarkamanasīkārāṇām ānimitta cikitsā : sarvakāmadhāturūpadhātvārūpyadhātuprahāṇāyām apraṇihita cikitsā : sarva viparyāsānā catvāro ’viparyāsa cikitsā : anitye nityasaṃjñāyāḥ anityāḥ sarvasaṃskārā iti cikitsā : duḥkhe sukhasaṃjñāyā duḥkhā sarvasaṃskārā iti cikitsā : anātmīye ātmīyasaṃjñāyā anātmāna sarvadharmā iti cikitsā : aśubhe śubhasaṃjñāyāḥ śāṃtaṃ nirvāṇam iti cikitsā : 
何等為愈病。婬者以觀為藥。瞋恚者以等心為藥。癡者以十二因緣為藥。疑不信者以空為藥。欲處色處無色處。若欲覺此者。以無相為藥。是我所非我所。愛欲所念。以無願為藥。四顛倒各自有藥。何等為各自有藥。一者有常以無常為藥。二者有樂以苦為藥。三者有言是我所以非我所為藥。四者有身以觀為藥。 
迦葉。云何為如實治。謂以惡露不淨治欲。慈心治恚。緣起治癡。空治一切見。無想治一切四相。無願治一切欲界色無色界。四非顛倒治四顛倒一切行。無常治非常有常想一切行。苦治苦有樂想。無我治無我有我想。不淨想治不淨有淨想。 
云何名為畢竟智藥。謂不淨觀治於貪婬。以慈心觀治於瞋恚。以因緣觀治於愚癡。以行空觀治諸妄見。以無相觀治諸憶想分別緣念。以無願觀治於一切出三界願。以四顛倒治一切倒。以諸有為皆悉無常。治無常中計常顛倒。以有為苦治諸苦中計樂顛倒。以無我法治無我中計我顛倒。以涅槃寂治不淨中計淨顛倒。 
迦葉白言。以何等藥醫何等病。迦葉。眾生所有貪瞋癡病皆自緣生。以無緣慈觀彼一切惑業相。有理無本自無生今亦無相。欲界色界及無色界寂滅亦然。又滅一切顛倒。何等顛倒。即四顛倒。一者為彼有情於彼無常而計常故。令想一切皆是無常。二者於其苦處而計為樂。令想一切皆是其苦。三者無我計我。令想一切法皆無我故。四者不淨計淨。令想一切皆非淨故。唯此涅槃具彼四德。 
’od srung de la yang dag pa’i gso ba gang zhe na | ’di lta ste | ’dod chags la mi sdug pa dang | zhe sdang la byams pa dang | gti mug la rten cing ’brel par ’byung ba dang | lta bar gyur pa thams cad la stong pa nyid dang | rtog pa dang || rnam par rtog pa dang | mtshan ma’i dmigs pa yid la byed pa thams cad la mtshan ma med pa dang | ’dod pa’i khams dang | gzugs kyi khams dang | gzugs med pa’i khams thams cad la gnas pa spangs pa’i phyir smon pa med pa dang | phyin co log thams cad spang ba’i phyir phyin ci ma log pa bzhi ste | bzhi gang zhe na mi rtag pa la rtag par ’du shes pa la ’du byed thams cad mi rtag pa dang | sdug bsngal ba la bde bar ’du shes pa la | ’du byed thams cad sdug bsngal pa dang | bdag med pa la bdag tu ’du shes pa la chos tams cad bdag med pa dang | mi sdug pa la sdug par ’du shes pa la mya ngan las ’das pa zhi bas gso ba dang | 
catvārī smṛtyupasthānāni kāye vedanā cittadharmasaṃniśritānāṃ cikitsā : kāye kāyānupaśyī viharati na ca kāye kāyānupaśyanāyām ātmyadṛṣṭyāṃ patati · vedanāyāṃ vedanānupaśyī viharati na ca vedanānupaśyanāyā ātmadṛṣṭīgate{na} patati · citte cittānupaśyī viharati na ca cittānupaśyanāyāṃ jīvadṛṣṭīye patati · dharme dharmānupaśyī viharati na ca dharmānupaśyanāyāṃ pudgaladṛṣṭīye patati · catvāri samyakprahāṇāni sarvākuśaladharmaprahāṇāya cikitsā · sarvakuśaladharmapāripūryai{ḥ} saṃvartaṃte · catvāro-d-ṛddhipādāḥ kāyacittapiṇḍagrrāhotsargāya saṃvartate· cikitsā : paṃcendriyāṇi paṃca balāni aśrrāddhyakausidyamuṣitasmṛticittavikṣepaasamprajanyatāduṣprajñatācikitsā : sapta bodhyaṃgāni dharmasamūhājñānasya cikitsā : āryāṣṭāṃgo mārga dauṣprajñasarvaparapravādināṃ kumārgapratipannānāṃ cikitsā : iyam ucyate kāśyapa bhūtacikitsā : tatra kāśyapa bodhisatvena yogaḥ karaṇīyaḥ 
四者有身以觀為藥。四意止以身心為念。是為藥。四意斷一切惡悉斷。是為藥。四神足念合會成身以空棄為藥。五根五力不信懈怠念功德為藥。七覺意入法黠是為藥。外道及不信以八道為藥。是為各各分別藥。 
四意止者。治計著身痛心法身。身觀者不起觀身我見痛。痛觀者不起觀痛我見心。心觀者不起觀心我見法。法觀者不起觀法我見。四意斷者。悉斷一切不善之法。習一切善法。四神足者。捨身心真想。五根五力治不信懈怠亂念無智。七覺者治諸法無智。聖八道者此慧所治一切邪道。是謂迦葉。隨病所應如實治之。如此迦葉。菩薩當作是學。 
以四念處治諸依倚身受心法。行者觀身順身相觀不墮我見。順受相觀不墮我見。順心相觀不墮我見。順法相觀不墮我見。是四念處能厭一切身受心法開涅槃門。以四正勤能斷已生諸不善法。及不起未生諸不善法。未生善法悉能令生。已生善法能令增長。取要言之。能斷一切諸不善法。成就一切諸善之法。以四如意足治身心重。壞身一相令得如意自在神通。以五根治無信懈怠失念亂心無慧眾生。以五力障諸煩惱力。以七覺分治諸法中疑悔錯謬。以八正道治墮邪道一切眾生。迦葉。是為菩薩畢竟智藥。菩薩常應勤修習行。 
又復施設四念處。令彼有情觀身無其所有。能破我見。觀受無受所得。破彼我見。觀心無心可得。亦除我見執故。觀法無法可得。破彼法我執故。以四正斷於修斷事。修善勤修。斷惡勤斷以四神足成就通力。以五根五力。治彼不信懈怠失念散亂癡等。以七覺支治一切愚癡。以八聖道。治彼一切無知八邪等過。迦葉。此說名為真實醫法。 
lus dang | tshor ba dang | sems dang | chos la gnas pa rnams la dran pa nye bar gzhag pa bzhi ste | de la lus la lus kyi rjes su lta ba can du gnas kyang lus kyi rjes su lta bas bdag tu lta bar mi ltung ba dang | tshor ba rnams la tshor ba’i rjes su lta ba can du gnas kyang tshor ba’i rjes su lta bas bdag tu lta bar mi ltung ba dang | sems la sems kyi rjes su lta ba can du gnas kyang sems kyi rjes su lta bas bdag tu lta bar mi ltung ba dang | chos la chos kyi rjes su lta ba can du gnas kyang chos kyi rjes su lta bas bdag tu lta bar mi ltung bas gso ba dang | yang dag par spong ba bzhis ni mi dge ba’i chos thams cad spong ba dang | dge ba’i chos thams cad yongs su rdzogs par ’gyur ba dang | rdzu ’phrul gyi rkang pa bzhis ni lus dang sems la ril por ’dzin pa ’dor bar ’gyur ba dang | dbang po lnga dang | stobs lngas ni ma dad pa dang | le lo dang | brjed ngas pa dang | rnam par g.yeng ba dang | shes bzhin med pa rnams gso ba dang | byang chub kyi yan lag bdun gyis ni chos la shin tu rmongs shing mi shes pa gso ba dang | ’phags pa’i lam yan lag brgyad pas ni ’chal pa’i shes rab dang | phas kyi rgol ba thams cad dang | lam ngan par zhugs pa rnams gso ba ste | ’od srung ’di ni yang dag pa’i gso ba zhes bya’o || ’od srung byang chub sems dpa’ gso ba ’di la bslab par brtson par bya’o || 
yāvaṃta kāśyapa jaṃbudvīpe vaidyā vā vaidyāṃtevāsino vā sarveṣāṃ teṣāṃ jīvako vaidyarājā agrro-m-ākhyāyate · yāvaṃtaḥ kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau satvāḥ te sarve jīvakavaidyarājāsadṛśā bhaveyuḥ te sarve paripṛccheran* dṛṣṭikaukṛtyapratiṣṭhitasya prapatitasya kiṃ bhaiṣajyam iti · te na samarthā na ca śaknoti tam artha ākhyātuṃ vā nirdeṣṭuṃ vā jñānavijñātā vā · tatra kāśyapa bodhisatvenaivam upaparīkṣitavya na mayā lokikabhaṣajyasaṃtuṣṭir veditavyā · lokottara mayā jñānabhaiṣajyaṃ paryeṣṭitavyaṃ sarvakuśalamūlaṃ ca samyaksamudānayitavyam*{m} ity evaṃ copaparīkṣitavyaḥ yac ca jñānabhaiṣajyaṃ samudānayitvā tena caturdiśaṃ gatvā sarvasatvānāṃ bhūtacikitsā kartavyāḥ bhūtacikitsayā ca satvāni cikitsitavyāḥ 
佛語迦葉。若閻浮利。若醫若醫弟子者。或醫王最尊三千國土滿其中者。或醫王滿其中。雖有乃爾所醫王。不能愈外道及不信者。不知當持何等法藥愈也。菩薩作是念。不持世間藥愈人病也。當持佛法藥愈人病。 
復次迦葉。假令三千大千國土諸有識者。悉如耆域醫王。有人問之。以何方藥治彼病者。終無能答。唯有菩薩能悉答之。是故迦葉。菩薩當作是念我不應求世間之藥。當求出世間藥修一切善根。是眾智藥。往至四方。隨眾生病如實治之。 
又大迦葉。閻浮提內諸醫師中。耆域醫王最為第一。假令三千大千世界所有眾生皆如耆域。若有人問心中結使煩惱邪見疑悔病藥尚不能答。何況能治。菩薩於中應作是念。我終不以世藥為足。我當求習出世智藥。亦修一切善根福德。如是菩薩。得智藥已遍到十方。畢竟療治一切眾生。 
迦葉。此說名為真實醫法。迦葉觀此菩薩。於閻浮提內。醫病人中最為第一。迦葉。所有三千大千世界眾生。為護自命。見彼菩薩如見醫王。迦葉白言。如是住邪見者以何藥療。唯願解說令彼了知。迦葉。彼菩薩救療眾生。非用世間之藥。以出世間一切善根無漏智藥傳流四方。醫彼一切眾生妄想之病。真實不虛。 
’od srung ’dzam bu’i gling na sman pa dang | sman pa’i slob ma ji snyed yod pa de dag gi nang na ’tsho byed ni mchog ces bya’o || ’od srung gal te stong gsum gyi stong chen po’i ’jig rten gyi khams kyi sems can ji snyed pa de dag thams cad sman pa’i rgyal po ’tsho byed dang ’dra bar gyur kyang de dag la la zhig gis lta ba dang ’gyod pa la gnas pa gso ba’i sman gang yin zhes dris na | de dag gis shes pa’am || bstan pa ’am | bsgo bar mi nus so || ’od srung de la byang chub sems dpas ’di snyam du bdag ni ’jig rten gyi sman tsam gyi chog par mi bya’i || bdag gis ’jig rten las ’das pa’i ye shes kyi sman yongs su btsal bar bya’o || dge ba’i rtsa ba thams cad kyang legs par yang dag par bsgrub par bya’o snyam du brtag par bya’o || de ltar brtags nas ’jig rten las ’das pa’i ye shes kyi sman gang tshol ba des phyogs bzhir song la sems can rnams la yang dag pa’i gso ba bya ste | yang dag pa’i gso bas sems can rnams gso bar bya’o || 
tatra kataraṃ lokottaraṃ jñānabhaiṣajyaṃ · yad idaṃ hetupratyayajñānaḥ nairātmye niḥsatvaḥ nirjīvaniṣpoṣananiṣpudgaleṣu dharmeṣv adhimuktijñānaṃ · śunyatānupalaṃbheṣu dharmeṣv anutrāsaḥ cittaparigaveṣatāye vīryaṃ · sa evaṃ cittaṃ parigaveṣate · kataraṃ cittaṃ rajyati vā duṣyati vā muhyati vā · atītaṃ vā anāgataṃ vā pratyutpannaṃ vā · yadi tāvad atītaṃ cittaṃ tat kṣīṇaṃ · yad anāgataṃ cittaṃ tad asaṃprāptaḥ atha pratyutpannasya cittasya sthitir nāsti · 
何等為佛法藥。隨其因緣。黠慧中無我無人無壽無命。信空度脫。空無空聞是不恐不懼。持精進推念心。何等心入婬。何等心入瞋怒。何等心入癡。持過去當來今現在心入耶。過去為盡甫當來未至今現在無所住也。 
復次迦葉。云何為出世智藥。謂因緣智無我人壽命智。解一切諸法空無恐怖之心。彼作是觀。何者心欲。何者怒癡。為過去耶。為未來現在耶。若過去者去心以滅。若未來者來心未起。若現在者現心不住。 
何謂菩薩出世智藥。謂知諸法從緣合生。信一切法無我無人。亦無眾生壽命知見。無作無受。信解通達無我我所。於是空法無所得中不驚不畏。勤加精進而求心相。菩薩如是求心何等是心。若貪欲耶。若瞋恚耶。若愚癡耶。若過去未來現在耶。若心過去即是盡滅。若心未來未生未至。若心現在則無有住。 
迦葉白言。云何名為出世間智。迦葉。彼智從因緣種生離諸分別。無我無人無眾生無壽命。如是智法於空無著。迦葉。汝等正求心莫驚怖發精進心。彼如是求如是住心。云何住心。云何不住心。有過去未來現在於何而住。迦葉。過去已滅。未來未至。現在無住。 
’od srung de la ’jig rten las ’das pa’i ye shes kyi sman gang zhe na | ’di lta ste | rgyu rkyen la ’jug pa shes pa dang | bdag med pa dang | sems can med pa dang | srog med pa dang | gso ba med pa dang | gang zag med pa’i chos rnams la mos pa’i shes pa dang | stong pa nyid kyis mi dmigs pa’i chos rnams la mi snang ba dang | sems can yongs su tshol ba’i brtson ’grus so || de ’di ltar sems yongs su tshol te | ’dod chags par ’gyur ba’am | zhe sdang bar ’gyur ba’am | gti mug pad ’gyur ba’i.i sems de gang yin || ci ’das pa’am | ma ’ongs pa’am | da ltar byung ba zhig yin nam | de la sems ’das pa gang yin pa de ni zad pa’o || ma ’ongs pa gang yin pa de ni ma phyin pa’o || da ltar byung ba ni gnas pa med do snyam mo || 
cittaṃ hi kāśyapa na bahirdhā nobhayāyo-m-antarāle upalabhyate · cittaṃ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñaptikam apratiṣṭhitam aniketa : cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ na paśyaṃti na paśyiṣyanti na drrakṣyanti yat sarvabuddhair na dṛṣṭaṃ na paśyaṃti na drakṣyaṃti kīdṛśas tasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ pravartaṃte 3 cittaṃ hi kāśyapa māyāsadṛśaṃm abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vāyusadṛśaṃ dūraṃgamam agrrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśaṃm anavasthitam utpannaṃ bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate · jvalati ca 7 
佛語迦葉言。心無色無視無見。佛語迦葉言。諸佛亦不見心者。本無所有無所因也。自作是因緣。自得是死生。心遠至而獨行。心譬如流水上生泡沫須臾而滅。 
如是迦葉。心未來不在內亦不在外。亦不在兩中間。心者非色不可見。亦無對無見無知無住無餘倚。迦葉。心者一切諸佛。不已見不當見不今見。若一切諸佛。不已見不當見不今見者。云何知有所行。但以顛倒想故有諸法行。諸法者如幻化之法。受種種生故。是心如風遠行不可持故。心如流水不可住故。心如燈炎緣相續故。 
是心非內非外亦非中間。是心無色。無形無對。無識無知。無住無處。如是心者。十方三世一切諸佛。不已見不今見不當見。若一切佛過去來今而所不見。云何當有。但以顛倒想故。心生諸法種種差別。是心如幻以憶想分別故。起種種業受種種身。又大迦葉。心去如風。不可捉故。心如流水。生滅不住故。心如燈焰。眾緣有故。 
迦葉。又此心法非在內。非在外。亦非中間。迦葉又此心法離眾色相。無住無著而不可見。迦葉。過去一切佛不見。未來一切佛不見。現在一切佛不見。迦葉白言。若過去未來現在一切佛不見者。云何彼心有種種行相。迦葉。彼心無實從妄想生。譬如幻化。種種得生為虛妄見。迦葉白言。虛妄不實。其喻云何。佛言迦葉。心如浮泡生滅不住。心如風行而不可收。心如燈光因緣和合。 
’od srung sems ni nang na yang med || phyi rol na yang med || gnyi ga med pa la yang mi dmigs so || ’od srung sems ni dpyad du med pa | bstan du med pa | rten ma yin pa | snang ba med pa | rnam par rig pa med pa | gnas pa med pa’o || ’od srung sems ni sangs rgyas thams cad kyis kyang ma gzigs | mi gzigs | gzigs par mi ’gyur ro || log par zhugs pa’i ’du shes las chos rnams ’byung ba ma gtogs par sems ni sangs rgyas thams cad kyis kyang ma gzigs | mi gzigs gzigs par mi ’gyur ba gang yin pa de’i rgyu ba ci ’dra bar blta zhe na | ’od srung sems ni sgyu ma dang mtshungs te | yang dag pa ma yin pa kun brtags pas skye ba rnam pa mang po yongs su ’dzin to || ’od srung sems ni ’bab chu’i rgyun dang mtshungs te | mi gnas pa skyes nas ’jig cing ’jug pa’o || ’od srung sems ni rlung dang mtshungs te | ring du ’gro zhing gzung du med par rgyu ba’o || ’od srung sems ni mar me’i ’od ’phro ba dang mtshungs te || rgyu dang rkyen las ’byung ba’o || 
cittaṃ hi kāśyapa vidyusadṛśa kṣaṇabhaṃgāvyavasthitaṃ 8 · cittaṃ hi kāśyapa ākāśasadṛśam āgaṃtuke-r-upakleśe saṃkliṣyate 9 cittaṃ hi kāśyapa vānarasadṛśa viśayābhilāṣi vicitrakarmasaṃsthānatayā 10 cittaṃ hi kāśyapa citrakarasadṛśa vicitrakarmābhisaṃskaraṇatayā · 11 cittaṃ hi kāśyapa anavasthitaṃ nānākleśapravartanatayā 12 cittaṃ hi kāśyapa ekacaram advitīyacittābhisandhānatayā 13 cittaṃ hi kāśyapa rājasadṛśaṃ sarvadharmādhipateyā 14 cittaṃ hi kāśyapa amitrasadṛśaṃ sarvaduḥkhasaṃjananatayā 15 
心譬如天暴雨卒來無期。愛欲亦如是卒來無期心譬如飛鳥獼猴不適止一處也。心所因不適止一處也。譬如畫師各各賦彩心各各異。如是隨行所為。譬如王於眾人中為上。心於諸功德中無上。 
心如電光時不住故。是心如霧外事穢故。心如獼猴貪一切境界故。心如畫師造種種行故。心不得住隨眾結故。心獨無侶常樂馳走故。是心如王一切法之首故。是心如母生一切苦故。 
是心如電。念念滅故。心如虛空。客塵污故。心如獼猴。貪六欲故。心如畫師。能起種種業因緣故。心不一定。隨逐種種諸煩惱故。心如大王。一切諸法增上主故。心常獨行無二無伴。無有二心能一時故。心如怨家。能與一切諸苦惱故。 
心如虛空得虛妄煩惱。心如掣電剎那不住。心如猿猴攀緣境界。心如畫師作種種像。心念念不住生一切煩惱。心行體一。無二心用故。心如其王。自在緣一切法故。心如惡友。發生一切苦故。 
’od srung sems ni nam mkha’ dang mtshungs te | nye ba’i nyon mongs pa glo bur ba rnams kyis nye bar nyon mongs pa’o || ’od srung sems ni glog dang mtshungs te | skad cig tu ’jig cing mi gnas pa’o || ’od srung sems ni spre’u dang mtshungs te | yul thams cad ’dod pa’o || ’od srung sems ni las rnam pa sna tshogs mngon par ’du byed pa’i phyir ri mo mkhan dang mtshungs so || ’od srung sems ni nyon mongs pa tha dad pa ’byung ba’i phyir mi gnas pa’o || ’od srung sems ni gnyis pa mtshams sbyor ba med pa’i phyir gcig pu rgyu ste gnyis su med pa’o || ’od srung sems ni chos thams cad la dbang byed pa’i phyir rgyal po dang mtshungs so || ’od srung sems ni sdug bsngal thams cad skyed pa’i phyir mi mdza’ ba dang mtshungs so || 
cittaṃ hi kāśyapa pāṃsvāgārasadṛśam anitye nityasaṃjñayā 16 cittaṃ hi kāśyapa nīlamakṣikāsadṛśam aśuco śucisaṃjñāyā 17 cittaṃ hi kāśyapa matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19 cittaṃ hi kāśyapa pratyarthikasadṛśa vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 cittaṃ hi kāśyapa arisadṛśaṃ sadā cchidrārāmagaveṣaṇatayā 22 
譬如蒼蠅在糞上住自以為淨。心亦如是入愛欲中自以為淨。心譬如怨家擲人著惡道中無有期也。譬如持灰作城。持無常作有常。譬如持鈎行釣魚得。心持非我所是我所。 
是心如炎聚散一切諸善根故。是心如魚鈎苦有樂想故。是心如夢無我有我想故。是心如蠅不淨有淨想故。是心如怨家所作不可故。是心如羅剎常樂求便故。是心如憎嫉常樂求過故。 
心如狂象。蹈諸土舍能壞一切諸善根故。心如吞鈎。苦中生樂想故。是心如夢。於無我中生我想故。心如蒼蠅。於不淨中起淨想故。 
心如大海。漂溺一切善根故。心如釣魚之人。於苦生樂想故。心如夢幻。妄計我故。心如青蠅。於其不淨生淨想故。心如鬼魅。作種種不善事故。心如藥叉。貪著境界飲人精氣故。心如冤家。恒求過失故。 
’od srung sems ni dge ba’i rtsa ba thams cad ’jig par byed pa’i phyir bye ma’i khang pa dang mtshungs so || ’od srung sems ni mi rtag pa la rtag par ’du shes pa’i phyir zil pa dang mtshungs so || ’od srung sems ni sdug bsngal la bde bar ’du shes pa’i phyir nya’i mchil pa dang mtshungs so || ’od srung sems ni bdag med pa la bdag tu ’du shes pa’i phyir rmi lam dang mtshungs so || ’od srung sems ni mi gtsang ba la gtsang bar ’du shes pa’i phyir sbrag ma sngon po dang mtshungs so || ’od srung sems ni gnod pa rnam pa mang po byed pas phyir rgol ba dang mtshungs so || ’od srung sems ni rtag tu klan ka tshol ba’i phyir gnod sbyin mdangs ’phrog pa dang mtshungs so | ’od srung sems ni rtag tu glags lta bas dgra dang mtshungs so || 
cittaṃ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṃ hi kāśyapa rūpārāma pa{ga}taṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabherīsadṛśaṃ 26 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29 
心譬如賊。所作功德反自辱。譬如坂上上下。心須臾有愛須臾有憎。心譬如怨家但伺人便。心常欲聞香。譬如畫瓶盛屎。有何他奇心喜味。譬如奴隨大夫使心樂對。譬如飛蛾自投燈火中。 
是心不可愛恩愛癡故。是心如賊斷一切善根故。是心著色如蛾投火故。是心愛聲如軍樂戰鼓音故。是心愛香如豕樂臭穢故。是心著味如使人樂餘食故。是心愛更樂如蠅樂羶故。 
心如惡賊。能與種種考掠苦故。心如惡鬼。求人便故。心常高下。貪恚所壞故。心如盜賊。劫一切善根故。心常貪色。如蛾投火。心常貪聲。如軍久行樂勝鼓音。心常貪香。如猪憙樂不淨中臥。心常貪味。如小女人樂著美食。心常貪觸。如蠅著油。 
心不靜住。或高或下進退不定故。心如狂賊。壞一切功德善財故。心如蛾眼。恒貪燈焰色故。心著於聲。如貪戰鼓聲故。心如猪犬。於其不淨貪香美故。心如賤婢。貪食殘味故。心能貪觸。如蠅著羶器故。 
’od srung sems ni rjes su chags pa dang khong khro ba dang ldan pas rtag par mtho dma’ can no || ’od srung sems ni dge ba’i rtsa ba thams cad rku bas chom rkun dang mtshungs so || ’od srung sems ni gzugs la dga’ bas phyi byi zhwa la’i mig dang mtshungs so || ’od srung sems ni sgra la dga’ bas g.yul gyi rnga dang mtshungs so || ’od srung sems ni phag mi gtsang ba’i dril dga’ ba bzhin du dril dga’o || ’od srung sems ni ro la dga’ bas zas kyi lhag ma za ba’i bran mo dang mtshungs so || ’od srung sems ni reg pa la dga’ sa sbrang ma ’bru mar gyi snod la chags pa dang mtshungs so || 
cittaṃ hi kāśyapa parigaveṣamāṇaṃ na labhyate 30 yan na labhyate tan nopalabhyate tan nātītaṃ nānāgataṃ na pratyutpannaṃ · yan nātītaṃ nānāgataṃ na pratyutpannaṃ tatradhvasamatikrāntaṃ ya tryadhvasamatikkkrāntaṃ · tan naivāsti n’ eva nāsti · yan naivāsti na nāsti · tad ajātaṃ yad ajātaṃ · tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāsty utpāda · yasya nāsty utpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamas tasya {r}na gatir nāgatir na cyutir nopapattiḥ yatra na gatir nāgatir na cyutir nopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tad asaṃskṛtaṃ · 
佛語迦葉。心索之了不可得。雖不可得是為無有。雖無有因為無所生。雖無所生亦無所出。雖無所出亦無所壞。雖無所壞亦無有死亦無有生。雖無所生無所死本無因緣死生。雖本無因緣無生亦無願也。雖無願亦無所持。雖無所持是為羅漢滅。 
求心無有亦不可得。設無不可得者。則無過去未來現在。設無過去未來現在者則過三世。設過三世者。是則不有亦不無。若不有不無者是為不生。若不生者是為無性。若無性者是為無起。若不起者是亦不滅。若不滅者則無敗壞。若無敗壞者則無來無去。若無來去者則無有生死。若無去來無生死者是則無行。若無行者則是無為。若無為者則是聖賢之性。 
如是迦葉。求是心相而不可得。若不可得則非過去未來現在。若非過去未來現在則出三世。若出三世非有非無。若非有非無即是不起。若不起者即是無性。若無性者即是無生。若無生者即是無滅。若無滅者則無所離。若無所離者則無來無去無退無生。若無來無去無退無生則無行業。若無行業則是無為。若無為者則是一切諸聖根本。 
迦葉。心不可求求不能得。過去非有。未來亦無。現在不得。若過去未來現在不可得者。三世斷故。若三世斷故彼即無有。若彼無有彼即不生。若彼不生是即無性。若彼無性無生無滅。若無生滅亦無往來。若無往來而無主宰。若無主宰無假無實。是即聖性。 
’od srung chen ni kun tu btsal na mi rnyed do || gang mi rnyed pa de ni mi dmigs so || gang mi dmigs pa de ni ’das pa yang ma yin || ma ’ongs pa yang ma yin | da ltar byung ba yang ma yin no || gang ’das pa yang ma yin | ma ’ongs pa yang ma yin | da ltar byung ba yang ma yin pa de ni dus gsum las ang dag par ’das pa’o || gang dus gsum las yang dag par ’das pa de ni yod pa yang ma yin | med pa yang ma yin no || gang yod pa yang ma yin || med pa yang ma yin pa de ni ma skyes pa’o || gang ma skyes pa de la ngo bo nyid med do || gang ngo bo nyid med pa de la ’byung ba med do || gang ’byung ba med pa de la ’gag pa med do || gang ’gag pa med pa de la ’bral ba med do || gang ’bral ba med pa de la ’ong ba yang med | ’gro ba yang med | ’chi ’pho yang med | skye ba yang med do || gang la ’ong ba yang med || ’gro ba yang med || ’chi ’pho yang med | skye ba yang med pa de la ’du byed gang yang med do || gang la ’du byed gang yang med pa de ni ’dus ma byas pa’o || gang ’dus ma byas pa de ni ’phags pa rnams kyi rigs so || 
tad āryāṇāṃ gotra yad āryāṇāṃ gotra · tatra {r}na śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikkramaḥ yatra na śikṣāvyatikkramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara · tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna · tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tad āryāṇāṃ gotraṃ yad āryāṇāṃ gotraṃ · tatra na karmo na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā · nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ samaṃ tad gotram ākāśasamatayā · nirviśeṣaṃ tad gotraṃ sarvadharmaikarasatayā · 
是為羅漢滅無誡禁也。若死生若計所作罪本了無有。是無死生是為羅漢滅。羅漢滅亦無身行無口行無心行。是滅無有異也。何以故。諸經一味故。 
若聖性者則無戒不戒。若無戒不戒者則無威儀行亦無不威儀。若無行無威儀不威儀者。是則無心無心數法。若無心心數法者則無業無報。若無報者則無苦無樂。若無苦樂者是聖賢之性。若聖賢性者則無業無作。如此性中無作身業。亦無作口意業。此性平等無上中下。亦無差別。一切諸法悉平等故。 
是中無有持戒亦無破戒。若無持戒無破戒者。是則無行亦無非行。若無有行無非行者。是則無心無心數法。若無有心心數法者。則無有業亦無業報。若無有業無業報者則無苦樂。若無苦樂即是聖性。是中無業無起業者。無有身業亦無口業亦無意業。是中無有上中下差別。聖性平等如虛空故。是性無別一切諸法等一味故。 
若無主宰無假無實。是即聖性。迦葉。若彼聖性。無得戒非無戒。無淨行無穢行。無因行無果行。亦無心意之法。若無心意之法彼無業亦無業報。若無業報亦無苦樂。若無苦樂彼聖者性。若彼聖性無其上下中間。身口意等不可住著。何以故。性遍虛空。平等無分別故無分別故下此處元少一葉梵文。
佛說大迦葉問大寶積正法經卷第三
佛說大迦葉問大寶積正法經卷第四
西天譯經三藏朝散大夫試鴻臚少卿傳法大師臣施護奉 詔譯 
’phags pa rnams kyi rigs gang yin pa de la bslab pa yang med bslab pa las ’das pa yang med do || gang la bslab pa yang me bslab pa las ’das pa yang med pa de la rgyu ba yang med mi rgyu ba yang med || rab tu rgyu ba yang med | nga la rgyu ba yang med | mi rgyu ba yang med | rab tu rgyu ba yang med pa de la sems kyang med || sems las byung ba’i chos rnams kyang med do || gang la sems kyang med | sems las byung ba’i chos rnams kyang med pa de la las kyang med | las kyi rnam par smin pa yang med do || gang la las kyang med | las kyi rnam par smin pa yang med pa de la bde ba yang med || sdug bsngal yang med do || gang la bde ba yang med | sdug bsngal yang med do || gang la bde ba yang med | sdug bsngal ba yang med pa de ni ’phags pa rnams kyi rigs te || ’phags pa rnams kyi rigs gang yin pa de la ni las kyang med || las mngon par ’du byed pa yang med do || gang la las kyang med || las mngon par ’du byed pa yang med pa’i rigs de la ni lus kyi sa las byed pa med do || ngag gis ma yin || yid kyis ma yin no || rigs de la tha ma dang ’bring dang mchog tu rnam par gzhag pa yang med do || de ci’i phyir zhe na || rigs de ni nam mkha’ dang mtshungs pa’i phyir mnyam pa’o || rigs de ni chos thams cad ro gcig pa’i phyir khyad par med pa’o || 
viviktaṃ tad gotraṃ kāyacittavivekatayā · anulomaṃ tad gautraṃ nirvāṇasya · vimalaṃ tad gautraṃ sarvakleśamalavigata amamaṃtad gautram ahaṃkāramamakāravigataṃ · aviṣamaṃ tad gautraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tad gautraṃ paramārthasatyayā· akṣayaṃ tad gotra atyaṃtatānutpannaṃ · nityaṃ tad gautraṃ sadā dharmatathatayā · aśubhaṃ tad gautraṃ nirvāṇaparamatayā · śubhaṃ tad gautraṃ sarvākāramalavigataṃ · anātmā tad gautraṃ ātmanaḥ parigaveṣyamāṇānupalaṃbhāt* viśuddhaṃ tad gautram atyaṃtaviśuddhatayā 
是滅皆等如虛空。是滅適無所莫。亦無是我所。亦非是我所。是滅諦本無諦。是滅本淨無愛欲之瑕穢也。本滅離本滅。是滅隨次至於泥洹。是滅無盡也。本無有生也。是滅安隱用至泥洹故安隱是滅也。常滅常經無本。是滅好去本無死生。 
如是迦葉。此性遠離捨身口故。此性無為順涅槃故。此性清淨離於一切諸結垢故。此性無我離我作故。此性平等離虛實故。此性真出要第一義故。此性無不盡至竟不起常如法故。此性樂無為悉同等故。此性清潔至竟無垢故。此性非我求我不可得故。此性潔白至竟淨故。 
是性遠離。離身心相故。是性離一切法。隨順涅槃故。是性清淨。遠離一切煩惱垢故。是性無我。離我我所故。是性無高下。從平等生故。是性真諦。第一義諦故。是性無盡。畢竟不生故。是性常住。諸法常如故。是性安樂。涅槃為第一故。是性清淨。離一切相故。是性無我。求我不可得故。是性真淨。從本已來畢竟淨故。 
 
rigs de ni lus dang sems dben pa’i phyir dben pa’o rigs de ni mya ngan las ’das pa dang ’thun pa’o || rigs de ni nyon mongs pa thams cad kyi dri ma dang bral ba’i phyir dri ma med pa’o || rigs de ni ngar ’dzin pa dang | nga yir ’dzin pas nga’i ba med pa’o || rigs de ni yang dag pa dang | yang dag pa ma yin pa mnyam pa las byung ba ste | mi mnyam pa med pa’o || rigs de ni don dam pa’i bden pa yin pas bden pa’o || rigs de ni gtan du mi skye ba’i phyir mi zad pa’o || rigs de ni rtag tu chos thams cad de bzhin nyid kyi phyir rtag pa’o || rigs de ni mya ngan las ’das pa mchog gi phyir bde ba’o || rigs de ni rnam pa thams cad du dri ma med pa’i phyir dge ba’o || rigs de ni bdag yongs su btsal te ma rnyed pa’i phyir bdag med do || rigs de ni rab tu rnam par dag pa’i phyir rnam par dag pa’o || 
adhyātmaṃ kāśyapa parimargatha mā bahir vidhāvadhvaṃ · tat kasmād dhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭvānujavanasadṛśā bhavati · tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tam eva loṣṭu-r-anudhāvati · na tam anudhāvati · yena sa loṣṭuṃ kṣiptaṃ bhavati · evam eva kāśyapa saty eke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśair bhayabhītā araṇyāyataneṣu viharaṃti · teṣā tatr’ ekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ rajanīyās tajjakkriyā rūpaśabdagandharasasparśāvabhāsam āgacchaṃti · te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharaṃti{raṃti} · 
佛語迦葉言。自求身事莫憂外事。後當來世比丘輩。譬如持塊擲狗。狗但逐塊不逐人。當來比丘亦爾。欲於山中空閑之處。常欲得安隱快樂。不肯內自觀身也。 
汝等迦葉。當應求內反去求外。當來之世。當有比丘馳走如犬。云何比丘馳走如犬。譬如有犬搏擲令怖。反走逐之不趣擲者。如是迦葉。當有沙門婆羅門畏色聲香味細滑法。而反樂中不觀於內。 
又大迦葉。汝等當自觀內莫外馳騁。如是大迦葉。當來比丘如犬逐塊。云何比丘如犬逐塊。譬如有人以塊擲犬。犬即捨人而往逐之。如是迦葉。有沙門婆羅門。怖畏好色聲香味觸故。住空閑處獨無等侶。離眾憒閙身離五欲而心不捨。是人有時或念好色聲香味觸。貪心樂著而不觀內。 
 
’od srung nang du yongs su tshol la phyi rol du ma rgyug shig | ’od srungs ma ’ongs pa’i dus na dge slong khyi rngo la snyegs pa dang mtshungs pa dag ’byung ngo || ’od srung ji ltar na dge slong khyi rngo la snyegs pa dang mtshungs pa yin zhe na | ’od srung ’di lta ste dper na khyi ni rngos ’jigs la rngo de nyid kyi phyir snyegs kyi rdo de sus ’phangs pa de la ni mi snyegs so || ’od srung de bzhin du dge sbyong dang bram ze kha cig gzugs dang | sgra dang | dri dang | ro dang | reg byas ’jigs shing skrag nas dgon pa’i gnas rnams na gnas shing de dag de na gcig pu gnyis su med par lus rab tu dben par ’dug ste | chags par ’gyur ba’i gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams snang bar gyur na de dag de la btang snyoms su ’jog cing bsod nyams su sbyor ba dang ldan par gnas kyi nang du so sor rtog pa la mngon par mi brtson te | 
te na jā{{najā}}nanti na buddhyaṃti kiṃ rūpaśabdagandharasasparśānāṃ niḥsaraṇam iti · te ajānaṃtāḥ abuddhyaṃtāḥ teṣāṃ rūpaśabdagandharasasparśānām āsvādaṃ cādīnavaṃ cā niḥsaraṇaṃ ca avatīrṇā grrāmanagaranigamarāṣṭrarājadhānīṣva punar eva rūpaśabdagandharasasparśar ha{ṃ}nyaṃte · saced araṇyagatā kālaṃ kurvaṃti · teṣāṃ lokikasaṃvarasthitānā svargaloka upapattir bhavati · te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇair hanyaṃte · te tataś cyutā aparimuktā samānaś caturbhir apāyair nirayatiryagyoniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavaṃti · 
如是為不曉色耳鼻舌身。從是何緣得脫乎。從是入城乞匃。若至聚邑。見色聲香味細軟欲得者。便為墮衰於山中。若多少持戒不內觀。死則天上生。從天上來下生世間。從是以後不離三惡道。佛語迦葉言。比丘如狗逐塊。人罵亦復罵之。人撾亦復撾之。不制心者亦如是。 
不知何由得離色聲香味細滑法。不知不覺遂入人間。復為色聲香味細滑法而得其便。彼在山澤而命終者。因持俗戒得生天中。復為天上色聲香味細滑法而得便也。身壞命終生四惡趣。云何為四。地獄畜生餓鬼阿須羅中。是謂迦葉。比丘馳走亦復如犬。 
不知云何當得離色聲香味觸。以不知故有時來入城邑聚落在人眾中。還為好色聲香味觸五欲所縛。以空閑處持俗戒故死得生天。又為天上五欲所縛。從天上沒亦不得脫於四惡道地獄餓鬼畜生阿修羅道。是名比丘如犬逐塊。 
 
de dag gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams las cis ’byung ba mi shes shing khong du mi chud do || de dag gis nge pa shes shing khong du ma chud pas grong dang | grong khyer dang | grong rdal dang | ljongs dang | yul ’khor dang | rgyal po’i pho brang ’khor dag tu song na yang gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams kyis gnod par ’gyur ro || gal te de dag dgon pa na gnas pa las ’chi ba’i dus byas par gyur na ’jig rten pa’i sdom pa la gnas pa de dag mtho ris kyi ’jig rten du skye bar ’gyur te || der yang de dag lha’i ’dod pa’i yon tan lnga po dag gis gnod par ’gyur ro || de dag de nas shi ’phos nas ngan song bzhi las yongs su ma grol bar ’gyur te || bzhi gang zhe na | ’di lta ste | sems can dmyal ba dang | dud ’gro’i skye gnas dang | gshin rje’i ’jig rten dang | lha ma yin no || ’od srung de ltar na dge slong khyi rdo la snyegs pa dang mtshungs pa dag yin no || 
kathaṃ ca kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākrruṣṭo na pratyākkrośati tāḍito na pratitāḍayati paṃsito na pratipaṃsayati · bhaṇḍiti na pratibhaṇḍayati · roṣito na pratiroṣayati · ādhyātmaṃ cittaniddhyaptiṃ pratyavekṣate · ko vākkruṣṭo vā tāḍito vā · paṃsito vā bhaṇḍito vā roṣito vā · evaṃ hi kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhava{nasadṛśo bhava}ti· tatredam ucyate
śvāno yathā leṣṭunatrāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ
em ev’ ih’ ekai śrramaṇā dvijā vā rūpādibhītā vanavāsam āśritā ·
teṣāṃ ca tasmin vasatām araṇye rūpādayo darśanam eta iṣṭā ·
upekṣakādhyātmagate n’ abhijñā ādīnavān niḥsaraṇeḥ kam eṣā
ajānamānā punagrrāmam āśrritā · pune ’pi rūpehi vihanyamānā
cyutāś ca devai manujaiś ca kecit tatrrāpi divyān upabhujya bhogā 3
apāyabhūmiḥ prapataṃti kecit* cyutā cyutā duḥkham upaiti mūḍhāḥ
evaṃ hi te duḥkhaśatānubaddhāśvaleṣṭatulyā sugatena deśitā · 4
ākkrruṣṭa nākkrrośati tāḍitas tathā na paṃsitaḥ paṃsayate {ś}ca kecit*
na bhaṇḍito bhaṇḍayate tathānyānaroṣito roṣayate ca sūrataḥ 5
ādhyātmacittaṃ pratipakṣataś ca gaveṣate śāntatavi smṛtīmān*
evaṃvidhaḥ śīlavratopapannoḥ na śvānatulya kathito jinena · 6 
 
云何比丘不走如犬。若人撾罵默受不報。呵責瞋怒比丘不報怒。但觀內身罵誰打誰。誰受恚責。是謂迦葉。如此比丘不走如犬。 
又大迦葉。云何比丘不如犬逐塊。若有比丘為人所罵而不報罵。打害瞋毀亦不報毀。但自內觀求伏其心。作如是念。罵者為誰。受者為誰。打者害者。毀者瞋者。亦復為誰。是名比丘不如犬逐塊。 
 
’od srung ji ltar na khyi rngo la snyegs pa dang mi ’dra ba yin zhe na | ’od srung gang gshe yang slar mi gshe | khros kyang slar mi khro | mtshang brus kyang slar mtshang mi ’dru || brdegs kyang slar mi rdeg | bsdigs kyang slar mi sdigs | smad kyang slar mi smon cing nang du sems la so sor rtog ste | ’di la gshe ba ’am | khros pa’am | brdegs pa’am | bsdigs pa’am | smad pa [[141a.5]] ’am | mtshang brus pa de dag gang yin snyam du so sor rtog pa’o || ’od srung de ltar na dge slong khyi rdo la snyegs pa dang mi ’dra ba yin no || de la ’di skad ces bya ste
| dper na khyi ni rngo bas skrag gyur kyang || sus ’phangs mi snyegs rngo la snyegs par byed |
| de bzhin dge sbyong bram ze la la dag || gzugs la sogs pas skrag nas dgon par gnas |
| de dag dgon pa de la gnas gyur kyang || gzugs la sogs pa sdug pa mthong gyur na |
| btang snyoms ’jog cing nang gi tshul mi shes || de yi nyes las byung ba gang yin pa |
| mi shes pas na slar yang grong du gnas || gzugs la sogs pas der yang gnod par ’gyur |
| ’dir yang lha yi longs spyod spyad gyur te || lha dang mi las kha cig shi ’phos nas |
| de dag ngan song sar ni ltung bar ’gyur || blun po de dag shi ’phos sdug bsngal ’gyur |
| de ltar sdug bsngal brgya ldan de dag ni || khyi rngo snyegs pa ’dra zhes bde gshegs gsungs |
| spyos kyang mi gshe brdegs kyang mi rdeg dang || su zhig smad kyang smod par mi byed dang |
| de bzhin mtshang brus mtshang ’dru mi byed dang || khros kyang des pa khro bar mi byed cing |
| nang gi sems kyi gnyen por gyur pa dag || tshol zhing yid zhi dran dang ldan gyur pa |
| de ’dra’i tshul khrims brtul zhugs ldan pa ni || rdo snyegs khyi mi ’dra zhes rgyal bas gsungs || 
tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto · yatra yatra pṛthivīpradeśe aśva skhalati · utkuṃbhati vā khaḍuṃkakkriyā vā karoti · tatra tatra caiva pṛthivīpradeśe nigṛhṇāti · sa tathā tathā nigṛhṇāti yan na punar api na prakupyate · evam eva kāśyapa yogācāro bhikṣur yatra yatraivaṃ cittasya vikāraṃ paśyati · tatra tatrraivāsya nigrahāya pratipadyate · sa tathā tathā cittaṃ nigṛhṇāti yathā na puna prakupyate · tatredam ucyate · yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśvaṃ samabhigraheti ·
yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati · 
譬如調馬師。馬有[跳-兆+棠]踲者。當數數教之久後調好。比丘時時法觀制心調。亦不見其惡如是。 
譬如御者。若馬放逸即能制之。修行比丘亦復如是。若心馳散即隨制止令順不亂。 
迦葉。譬如善調馬師隨馬[怡-台+龍]悷即時能伏。行者亦爾。隨心所向即時能攝不令放逸。 
佛告迦葉。譬如有人善解習馬。其馬性惡難以制伏。此人調習自然良善。迦葉。如是相應比丘能守禁律。心識囂馳難以制伏。被此比丘調伏制御。離瞋恚等如如不動。我今於此而說頌曰。
譬如惡性馬 遇彼調習人
種種被制伏 不久而調善
相應行比丘 善持於禁律
調伏於識心 令彼淨安住 
’od srung ’di lta ste dper na rta’i ’dul sbyong la mkhas pas rta de gang dang gang du g.yo byed cing ma byang ba de dang de rab tu spyod do || ’od srung de bzhin du dge slong rnal ’byor spyod pa yang gang dang gang du sems ’gyur bar mthong ba de dag der rab tu sbyong ba la ’jug ste | de ci nas phyis [[141b.4]] ’khrug par mi ’gyur ba de ltar sems rab tu ’chos so || de la ’di skad ces bya ste
| dper na rta yi ’dul sbyong mkhas pa zhig || byang zhing g.yo med tshul du rab tu ’dul |
| rnal ’byor pa yang sems ni ’gyur mthong nas || ji ltar phyis ’khrug mi ’gyur de ltar ’chos || 
tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ graho bhavati jīvitendriyasyoparodhe vartate · evam eva kāśyapa sarvadṛṣṭigatānāṃm ātmagrrāho dharmajīvitendriyasyoparodhena vartate · tatredam ucyate
galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti ·
dṛṣṭīkṛtānām api ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ 
譬如人病喉咽痛。舉一身皆為痛。人心繫於是我所非我所。隨外道亦如是。 
譬如絞人必斷其命。如是迦葉。一切諸見有計我者必斷慧命。 
迦葉。譬如咽塞病即能斷命。如是迦葉。一切見中唯有我見。即時能斷於智慧命。 
佛告迦葉。譬如有人於其咽喉而患癭病。
致壞命根得其苦惱。迦葉。
如是若復有人深著我想於自身命後得大苦。
我今於此而說頌曰。
譬如癭病人 苦惱於身命
於其晝夜中 無暫得安樂
著我之眾生 其義亦如是
見倒壞其身 於後生諸苦 
’od srung ’di lta ste dper na lkog nad lha ’or gyis ni srog gi dbang po ’gag par byed do || ’od srung de bzhin du lta bar gyur pa thams cad kyi nang na bdag tu ’dzin pa ni chos kyi srog gi dbang po ’gag par byed pa’o || de la ’di skad ces bya ste
| dper na lha ’or srog gi dbang po la || gnod cing de la bde ba sbyin pa min |
| de bzhin lta gyur nang na bdag lta ba || de ni chos srog rnam par ’jig par byed || 
tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatas tata eva mocayitavyo bhavati · evam eva kāśyapa yato yata eva cittaṃ sajyati · tatas tata eva mocayitavyaṃ bhavati · tatredam ucyate
yathāpi baddhaḥ puruṣaḥ samaṃtāt samaṃtato mocayitavya bhoti ·
evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam* 
No Chinse 
譬如有人隨其所縛則悉解之。比丘如是隨心所縛當即除之。 
譬如有人隨所縛處而求解脫。如是迦葉。隨心所著應當求解。 
佛告迦葉。譬如有人身被纏縛。
巧設方便而得解免。迦葉。如是若彼有情作善相應。
制止心猿令得離縛。我今於此而說頌曰。
譬如纏縛人 能設巧方便
解彼身邊縛 令身得自在
相應善有情 禁止於心識
令彼離纏縛 其義亦如是 
’od srung ’di lta ste | dper na mi ni gang dang gang du bcings pa de dang de nyid las dgrol bar bya ba yin no || ’od srung de bzhin du rnal ’byor spyod pa’i sems gang dang ga’am chags pa de dang de las dgrol bar bya ba yin no || de la ’di skad ces bya ste
| dper na mi ni gang du bcings gyur pa || de dag de las dgrol bar bya ba yin |
| de bzhin sems rmongs gang dang gang chags pa || rnal ’byor pas ni de dang de las dgrol || 
dvāv imau kāśyapa pravrajitasyākāśapaligodhau · katamau dvau · lokāyatamaṃtraparyeṣṭitā ca · utsadapātracīvaradhāraṇatayā ca · imau dvau · tatredam ucyate 1
lokāyatasyābhyasanābhiyogo tatotsadaṃ cīvarapātradhāraṇaṃ ·
ākāśabodhe imi dve pratiṣṭhite tau bodhisatvena vivarjanīyo 
沙門復有二事縛。何謂二事。一者學外道。二者多欲積衣被及袈裟鉢。(Text moved) 
如是迦葉。出家學道有二重縛。云何為二。一者學世經典。二者執持衣鉢而不精進。 
又大迦葉。出家之人有二不淨心。何謂為二。一者讀誦路伽耶等外道經書。二者多畜諸好衣鉢。 
佛告迦葉。譬如虛空本自廓然。
彼有二物可以蓋覆。何等二物。是彼雲霧。迦葉。
如是出家之人。本自寂靜而求世間呪術之法。
又於衣鉢財利畜積受用。此為覆障。
我今於此而說頌曰。
譬如於雲霧 覆障於虛空
比丘亦復然 行彼世間法
習學於呪術 積聚於衣鉢
此二障行人 菩薩須遠離 
’od srung ’di gnyis ni rab tu byung ba’i nam mkha’ la yongs su chags pa ste || gnyis gang zhe na | ’jig rten rgyang phan pa’i gsang tshig yongs su tshol ba dang | lhung bzed dang chos gos lhag par ’chang ba ste | ’di gnyis so || de la ’di skad ces bya ste
| ’jig rten rgyang phan goms byed brtson pa dang || lhung bzed chos gos lhag par ’chang byed pa |
| ’di gnyis nam mkha’ la ni chags pa ste || de dag byang chub sems dpas spang bar bya || 
dvāv imau kāśyapa pravrajitasya gāḍhabandhano · katamau dvi · yad utātmadṛṣṭikṛtabandhanaṃ ca lābhasatkāraślokabandhanaṃ cetīme kāśyapa dvau pravrajitasya gāḍhabandhanaṃ · tatredam ucyate 2
dve bandhane pravrajitasya gāḍhedṛṣṭīkṛtaṃ bandhanam uktam ādaiḥ
satkāralābhoyaśabandhanaṃ ca te sarvadā pravrajitena tyajye 
隨外道亦如是。佛語迦葉言。沙門有二事。墮牢獄中。一者言是我所。二者求人欲得供養。 
復次迦葉。出家學道有二堅縛。云何為二。一者見縛。二者貪財名譽所縛。 
又出家人有二堅縛。何謂為二。一者見縛。二者利養縛。 
佛告迦葉。此出家人有二種纏縛。
云何二種。迦葉。一為利養纏縛。二為名稱纏縛。
彼出家人宜各遠離。我今於此而說頌曰。
若彼出家人 貪著於利養
及愛好名聞 此二重纏縛
亦障聖解脫 出家須遠離 
’od srung ’di gnyis ni rab tu byung ba’i ’ching ba dam po ste | gnyis gang zhe na | lta bar gyur pa’i ’ching ba dang | rnyed pa dang | bkur sti dang | tshigs su bcad pa’i ’ching ba ste | ’di gnyis so || de la ’di skad ces bya ste
| lta gyur ’ching dang rnyed dang bkur sti dang || grags pa’i ’ching ba rab tu byung ba yi |
| ’ching pa dam zhes ’phags pa rnams kyis gsungs || de dag rtag tu rab tu byung bas spang || 
dvāv imo kāśyapa pravrajitasyāṃtarāyakaro dharmau · katamo dvau · gṛhapatipakṣasevanā ca āryapakṣavidveṣaṇatā cetīme kāśyapa dvau pravrajitasyāṃntarāyakarau dharmau · tatredam ucyate 3
gṛhasthapakṣasya ca sevanā yā ācāryapakṣasya ca yā vigarhaṇā ·
dvāv aṃtarāyo paripanthabhūto tau bodhisatvena vivarjaīyo 
沙門復有二事中道斷。何等為二事。一者與白衣厚善。二者見好持戒沙門反憎。 
復次迦葉。出家學道有二法障礙。云何為二。一者狎習白衣。二者憎嫉師友。 
又出家人有二障法。何謂為二。一者親近白衣。二者憎惡善人。 
佛告迦葉。有二種法滅出家德。云何二法。
一親近在家。二憎嫌聖者。我今於此而說頌曰。
親近在家人 憎嫌於聖者
此二非道法 滅彼出家德
出家菩薩人 彼宜速速離 
’od srung ’di gnyis ni rab tu byung ba’i bar du gcod pa’i chos te || gnyis gang zhe na || khyim pa’i phyogs la sten pa dang | ’phags pa’i phyogs la smod par sems pa ste ’di gnyis so || de la ’di skad ces bya ste
| khyim pa’i phyogs la sten par byed pa dang || ’phags pa’i phyogs la rnam par smod byed pa |
| ’di gnyis rab byung bar chad bgegs byed yin || byang chub sems dpas de dag rnam par spang || 
dvāv imau kāśyapa pravrajitasya malo katamau dvau · yad uta kleśādhivāsanatā ca mitrakulabhekṣākakulād vyavasanatāgrrahaṇaṃ cetīme kāśyapa dvau pravrajitasya malo · tatredam ucyate 4
kleśaś ca yo pravrajito ’dhivāsayet* mitraṃ sa bhekṣākakulaṃ ca sevati ·
etau jinendreṇa hi deśito malo tau bodhisatvena vivarjanīyoḥ 
二者見好持戒沙門反憎。沙門復有二事墮垢濁中。何謂二事。一者常念愛欲。二者喜交結知友。 
出家學者復有二垢。云何為二。一者任取二結。二者詣知友家而從乞食。 
又出家人有二種垢。何謂為二。一者忍受煩惱。二者貪諸檀越。 
佛告迦葉。有二種法為出家垢染。云何二法。
一心多煩惱。二棄捨善友攝受惡友。
我今於此而說頌曰。
若彼出家人 心多於煩惱
棄背善良朋 親近於惡友
佛說於此人 為彼出家垢
一切菩薩眾 各各宜遠離 
’od srung ’di gnyis ni rab tu byung ba’i dri ma ste | gnyis gang zhe na | nyon mongs pa la mi mjed pa dang | mdza’ bo’i khyim dang zas ster ba’i khyim yongs su ’dzin pa ste ’di gnyis so || de la ’di skad ces bya ste
| rab tu byung ba nyon mongs mi mjed dang || mdza’ bo’i khyim dang zas ster khyim sten pa |
| de gnyis dri mar rgyal ba’i dbang pos gsungs || byang chub sems dpas de dag rnam par spang || 
dvāv imo kāśyapa pravrajitasyāśaniprapātau · katamau dvau· saddharmapratikṣepaś ca cyutaśīlasya ca śrraddhādeya paribhogaṃ cetīme kāśyapa dvau pravrajitasya aśanīprapāto dharmaḥ tatredam ucyate 5
saddharmasya pratikṣepa cyutaśīlasya bhojanaṃ ·
aśaniprapāto dvāv etau varjanīyo kṛpātmakaiḥ 
沙門復有二事。墮泥犁中。何等為二事。一者誹謗經道。二者毀戒。 
復次迦葉。出家學道有二雹雨。云何為二。一者誹謗正法。二者犯戒而食信施。 
又出家人有二雨雹壞諸善根。何謂為二。一者敗逆正法。二者破戒受人信施。 
佛告迦葉。有二種法於出家人如臨崖險。云何二種。一輕慢妙法。二信樂破戒。我今於此而說頌曰。
若彼出家人 輕慢於妙法
信重破戒者 如登於崖險
墜墮在須臾 此二非律儀
一切諸佛子 彼二須遠離 
’od srung ’di gnyis ni rab tu byung ba’i ser ba ’bab pa ste | gnying gang zhe na | dam pa’i chos spong ba dang | tshul khrims las nyams kyang dad pas sbyin pa yongs su spyod pa ste | ’di gnyis so || de la ’di skad ces bya ste
| dam pa’i chos ni spong ba dang || tshul khrims nyams kyang spyod pa ste |
| ser ba ’bab pa ’di gnyis ni || rgyal sras rnams kyis spang bar bya || 
dvāv imau kāśyapa pravrajitasya vraṇau katamau dvau · paradauṣapratyavekṣaṇatā ca svadauṣapraticchādanatā cetīme kāśyapa dvau pravrajitasya vraṇau tatredam ucyate · 6
vṛṇute ca svakā dauṣā paridoṣāś ca vīkṣate ·
viṣāgnitulyo dvāv etau vraṇau tyajyau parikṣakaiḥ 
沙門復有二事著。何等為二事。自有過不肯悔。反念他人惡。(Text moved) 
出家學者復有二瘡。云何為二。一者觀他短。二者自覆己短。 
又出家人有二癰瘡。何謂為二。一者求見他過。二者自覆其罪。 
佛告迦葉。有二種法為出家過惡。云何二種一見他過失。二蓋覆自過。我今於此而說頌曰。
若有出家者 恒見他人過
覆藏於自罪 此二大過失
損惱毒如火 智者須遠離 
’od srung ’di gnyis ni rab tu byung ba’i rma yin te | gnyis gang zhe na | pha rol gyi nyes pa la so sor rtog pa dang | bdag gi nyes pa ’chab pa ste ’di gnyis so || de la ’di skad ces bya ste
| bdag gi skyon ni ’chab byed dang || pha rol nyes la rtog byed pa |
| ’di gnyis dug gi me dang ’dra || rtog pa rnams kyi rma ’di spang || 
dvāv imau kāśyapa pravrajitasya paridāgho katamo dvau · yad uta sakāṣāyasya ca kāṣāyadhāraṇaṃ śīlavaṃtā guṇavaṃtā cāntikād upasthānaparicaryāsvīkaraṇaṃ cetīme kāśyapa dvau pravrajitasya paridāgho · tatredam ucyate 7
sakaṣāyacittasya kāṣāyadhāraṇaṃ śīlānvitānāṃ ca sakāśa sevanā
paricaryupasthānabhivādanaṃ ca dharmāv imau dvau parivarjanīyā· 
沙門復有二事悔。何等為二事。一者不應行強披袈裟。二者身不自持戒。持戒比丘反承事。 
復次迦葉。出家學者有二煩熱。云何為二。一者藏濁持袈裟。二者欲令有戒行者承順於己。 
又出家人有二燒法。何謂為二。一者垢心受著法衣。二者受他持戒善人供養。 
佛告迦葉。有二種法增出家熱惱。云何二種。一受持袈裟心懷不淨。二恃己戒德訶責非行。我今於此而說頌曰。
雖復披袈裟 心行不淨行
設身有戒德 而用於惡言
催伏非行者 此二須遠離 
’od srung ’di gnyis ni rab tu byung ba’i yongs su gdung ba ste | gnyis gang zhe na | rnyog pa dang bcas pa’i sems kyis ngur smrig ’chad pa dang | tshul khrims dang ldan pa | yon tan dang ldan pa las bsnyen bkur dang rim gror bya ba bdag gir byed pa ste ’di gnyis so || de la ’di skad ces bya ste
| rnyog dag bcas pa’i sems kyis ngur smrig ’chang ba dang || bsnyen bkur rim gro byed dang gus par smra ba dag |
| tshul khrims ldan pa rnams la sten par byed pa ste || chos gnyis ’di dag yongs su spang bar bya ba yin || 
dvāv imau kāśyapa pravrajitasya dīrghaglānyau katamau dvau · yad uta abhimānikasya ca cittanidhyaptir mahāyānasaṃprasthitānāṃ ca satvānā vicchandanā ime kāśyapa dvau pravrajitasya dīrghagailānyo · tatredam ucyate 8
nidhyapti cittasy’ abhimānikānāṃ vicchandanāyāpi ca buddhayānaṃ · ime hi dve pravrajitasya glānye ukte jinenāpratipudgalena 
沙門復有二事病難愈。何等為二事。一者心邪亂。二者人有作菩薩道者止斷。 
出家學者復有二病。云何為二。一者憍慢不觀其心。二者毀呰學摩訶衍者。 
又出家人有二種病。何謂為二。一者懷增上慢而不伏心。二者壞他發大乘心。 
佛告迦葉。有二種法醫出家人病。云何二法。一行大乘者見心決定。二為諸眾生不斷佛法。我今於此而說頌曰。
若有出家者 行彼大乘行
見心恒決定 不斷於佛法
此二出家人 佛說名無病 
’od srung ’di gnyis ni rab tu byug ba’i nad gsor mi rung ba ste | gnyis gang zhe na || mngon pa’i nga rgyal gyis sems nges par sems pa dang theg pa chen po la yang dag par zhugs pa’i gang zag rnams kyi ’dun pa zlog pa ste ’di gnyis so || de la ’di skad ces bya ste
| mngon pa’i nga rgyal sems la nges sems dang || sangs rgyas theg pa las ni ’dun pa zlog |
| ’di gnyis rab tu byung ba’i nad yin zhes || gang zag mtshungs pa med pa’i rgyal bas gsungs || (Text moved) 
dvāv imo kāśyapa pravrajitasya acikitso gailānyau · katamau dvau · yad utābhīkṣṇāpatti-āpadyanatā · avyutthānatā cetī ime kāśyapa dvau pravrajitasya acikitso glānyo 9 
 
 
 
佛告迦葉。有二種法為出家人長病。云何二種。一得阿波諦重罪。二不能發露懺悔。我今於此而說頌曰。
出家比丘眾 犯彼阿波諦
不能懺滅罪 愚迷不重戒
剎那剎那實 此惡長為病 
 
dvāv imau kāśyapa pravrajitasya śalyo katamau dvau · yad uta śikṣāpadasamatikkramaṃ ca anādattasārasya ca kālakriyā ime kāśyapa dvau pravrajitasya śalyo 10 
沙門復有二事。何等為二事。一者都犯戒。二者於法中無所得。(Text moved) 
 
 
 
’od srung ’di gnyis ni rab tu byung ba’i zug rngu ste | gnyis gang zhe na | bslab pa’i gzhi las ’gal ba dang | snying po ma blangs par ’chi ba’i dus byed pa ste | ’di gnyis so || de la ’di skad ces bya ste
| bslab pa’i gzhi las ’gal bar gyur pa dang || snying po ma blangs par ni dus byed pa |
| ’di gnyis rab tu byung ba’i zug rngu zhes || lha mi’i ston pa thams cad mkhyen pas gsungs || 
śrramaṇa śramaṇa iti kāśyapa ucyate · kiyan nu tāvat kāśyapa śrramaṇaḥ śramaṇa ity ucyate · catvāra ime kāśyapa śramaṇaḥ katame catvāraḥ yad uta varṇarūpaliṅgasaṃsthānaśramaṇa · ācāraguptikuhakaśrramaṇaḥ kīrtiśabdaślokaśrramaṇaḥ bhūtapratipattiśrramaṇaḥ ime kāśyapa catvāraḥ śramaṇāḥ · 
佛語迦葉。沙門何故。正字沙門。有四事字為沙門。何等為四。一者形容被服像如沙門。二者外如沙門內懷媮[女*閻]。三者求索嘩名自貢高。四者行不犯真沙門也。 
復次迦葉。沙門稱說沙門者。云何沙門稱說沙門有四沙門。云何為四。一者色像沙門二者詐威儀沙門。三者名譽沙門。四者真實沙門。 
又大迦葉。謂沙門者。有四種沙門。何謂為四。一者形服沙門。二者威儀欺誑沙門。三者貪求名聞沙門。四者實行沙門。 
佛告迦葉。此有沙門為沙門名。迦葉白言。云何沙門為沙門名。迦葉。此有四種沙門。云何四種。一行色相沙門。二密行虛誑沙門。三求名聞稱讚沙門。四實行沙門。迦葉此是四種沙門。 
’od srung dge sbyong dge sbyong zhes bya ba ji tsam gyis na dge sbyong dge sbyong zhes bya zhe na | ’od srung bzhi po ’di dag ni dge sbyong ste | bzhi gang zhe na | kha dog dang rtags dang dbyibs kyi dge sbyong dang cho ga srung zhing tshul ’chos pa’i dge sbyong dang brjod pa’i sgra tshigs su bcad pa’i dge sbyong dang brjod pa’i sgra tshigs su bcad pa’i dge sbyong dang | yang dag par sgrub pa’i dge sbyong ngo || 
tatra kāśyapa katamo varṇarūpaliṅgasaṃsthānaśramaṇaḥ iha kāśyapa ih’ ekatya śrramaṇa varṇarūpaliṅgasaṃsthānasamanvāgato bhavati · saṃghāṭīpariveṣṭhito muṇḍaśiraḥ su{{paka}}pātrapāṇaiḥ parigṛhītaḥ sa ca bhavaty apariśuddhakāyakarmasamudācāra apariśuddhavākkarmasamudācāraḥ apariśuddhamanaskarmasamudācārau{ḥ} bhavati· ayukta amuktaḥ adāntaḥ aśāntaḥ aguptaḥ avinītaḥ lubdhaḥ alaso{ḥ} duḥśīlappāpadharmasamācāraḥ ayam ucyate kāśyapa varṇarūpaliṅgasaṃsthānaśramaṇaḥ 
何等為形容被服如沙門者。髠頭剔鬚。著袈裟持鉢。心不正不持戒。但欲作惡喜學外道。是為被服如沙門。 
云何色像沙門。若有沙門成就色像。剔除鬚髮被著法服手持應器。彼身惡行口意惡行。不習調御亦不守護。犯戒作惡貪不精進。是謂迦葉色像沙門。 
何謂形服沙門。有一沙門形服具足被僧伽梨。剃除鬚髮執持應器。而便成就不淨身業不淨口業不淨意業。不善護身慳嫉懈怠破戒為惡。是名形服沙門。 
迦葉白言。云何名行色相沙門。迦葉。此一沙門。雖復剃除鬚髮著佛袈裟受持鉢器色相具足。而身不清淨。口不清淨。意不清淨。不自調伏麁惡不善。廣貪財利命不清淨。得破戒罪法。迦葉。此名行色相沙門。 
’od srung de la kha dog dang rtags dang dbyibs kyi dge sbyong gang zhe na | ’od srung ’di la dge sbyong kha cig kha dog dang rtags dang dbyibs dang ldan par gyur te || chos gos snam sbyar gyon cing mgo bregs te | lag na lhung bzed thogs mod kyi de lus kyi las yongs su ma dag par spyod | ngag gi las yongs su ma dag par spyod || yid kyi las yongs su ma dag par spyod cing ma dul ba ma zhi ba || ma bsrungs pa | ma byang ba || ’tsho ba yongs su ma dag pa | brkam pa | le lo can | tshul khrims ’chal pa | sdig pa’i chos can yin te | ’od srung de ni kha dog dang rtags dang dbyibs kyi dge sbyong zhes bya’o || 
tatra kāśyapa katamaḥ ācāraguptikuhakaḥ śramaṇaḥ iha kāśyapa ihaikatya śrramaṇaḥ ācāracāritrasaṃpanno bhavati saṃprajānacārī caturbhi īryāpathair lūhānnapānabhojīsaṃtuṣṭaḥ caturbhir āryavaṃśer asaṃsṛṣṭo gṛhasthapravrajitair alpabhāṣyo ’lpamaṃtraḥ te cāsyeryāpathāḥ kuhanalapanatayā kalpitā bhavaṃti · na cittapariśuddhaye · na śamāya nopaśamāya · na damāya · upalaṃbhadṛṣṭikaś ca bhavati · śunyatānupalaṃbhāś ca dharmeṣu śrrutvā prapātasaṃjñī bhavati · śunyatāvādināṃ ca bhikṣuṇām aṃtike aprasādasaṃjñīm utpādayati iyam ucyate kāśyapa ācāraguptikuhakaśrramaṇaḥ 
何因外如沙門內懷媮[女*閻]者。安徐而行。安徐而出安徐而入。外道麁惡於山間草屋為廬。內無信著我著我所。中有因苦直信者反自嫉妬。 
云何詐威儀沙門。若有沙門成就禮節。遊步正智。食知止足。行四聖種。不樂眾聚道俗之會。少言少睡。然彼威儀詐不真實不期淨心。不習止息而有見想。於空便起如坑之想。諸有比丘習行空者。發怨家想。是謂迦葉詐威儀沙門。 
何謂威儀欺誑沙門。有一沙門具足沙門身四威儀。行立坐臥一心安詳。斷諸美味修四聖種。遠離眾會。出家憒閙之眾。言語柔軟。行如是法皆為欺誑。不為善淨而於空法有所見得。於無得法生恐畏心。如臨深想。於空論比丘生怨賊想。是名威儀欺誑沙門。 
迦葉白言云何名密行虛誑沙門。迦葉。此一沙門。雖知行業亦具威儀。喫麁惡飲食。詐歡詐喜。於行住坐臥。恒搆虛誑。又不親近在家出家四聖種族。詐默無言誑賺有情。心無清淨亦無調伏。亦不息念虛妄推度。住著我人之相。若遇空法而生怖畏如登崖險。若見比丘善談空者如遇冤家。迦葉。此說名為密行虛誑沙門。 
’od srung de la cho ga srung zhing tshul ’chos pa’i dge sbyong gang zhe na | ’od srung ’di la dge sbyong kha cig cho ga dang | spyod yul dang | spyod pa phun sum tshogs shing spyod lam bzhir shes bzhin du spyod la || zas dang skom ngan pa za ’thung | ’phags pa’i rigs bzhi po dag gis chog par ’dzin || bas mtha’i gnas mal la mngon par dga’ | khyim pa dang rab tu byung ba rnams dang mi ’dre la tshig nyung zhing smra ba nyung mod kyi de’i spyod lam de dag kyang tshul ’chos pa dang | kha gsag gis yongs su brtags pa yin te | sems yongs su dag par bya ba’i phyir ma yin || dul bar bya ba’i phyir ma yin || nye bar zhi bar bya ba’i phyir ma yin gyi || dmigs par lta ba yin te | ngar ’dzin pa dang nga yis ’dzin pa la gnas shing stong pa nyid kyis mi dmigs pa’i chos rnams la g.yang sar ’du shes pa yin | stong pa nyid smra ba’i dge slong rnams la yang dgrar ’du shes pa yin te | ’od srung de ni cho ga srung zhing tshul ’chos pa’i dge sbyong zhes bya’o || 
tatra kāśyapa katamaḥ kīrtiśabdaślokaḥ śrramaṇaḥ iha kāśyapa ihaikatya śrramaṇaḥ pratisaṃkhyāya śīlaṃ rakṣati · kathamān pare jānīyuḥ śīlavatān iti · pratisaṃkhyāya śrutam udgṛhṇīte kathamāṃ pare jānīyur bahuśrruta iti · pratisaṃkhyāyāraṇye prativasati · kathamāṃ pare jānīyur āraṇyaka iti · pratisaṃkhyāya alpecchaḥ saṃtuṣṭaḥ pravivikto viharati · yāvad eva paropadarśanāya na nirvedāya na virāgāya na nirodhāya · nopaśamāya · na saṃbodhaye · na śrrāmaṇyāya · na brāhmaṇyāya · na nirvāṇāya · ayam ucyate kāśyapa kīrtiśabdaślokaśrramaṇa 
何因為求索嘩名者。媮[女*閻]持戒令他人稱譽。媮[女*閻]學經令他人稱譽。媮[女*閻]僻處令人稱譽。不自剋責求度脫。但有媮[女*閻] 
云何名譽沙門。若有沙門奉持禁戒。欲令他人知奉持戒。精進學問欲令他人知精進學。住止山澤中欲令他人知住山澤。少欲知足精勤獨住欲令他知。不厭至死。不求離欲。不樂盡止。不欲求道。息心梵行。不為泥洹。是謂迦葉名譽沙門。 
何謂名聞沙門。有一沙門以現因緣而行持戒。欲令人知自力讀誦。欲令他人知為多聞。自力獨處在於閑靜。欲令人知為阿練若。少欲知足行遠離行。但為人知不以厭離。不為善寂不為得道。不為沙門婆羅門果。不為涅槃。是為名聞沙門。 
迦葉白言。云何名為求名聞稱讚沙門。迦葉。此一沙門。為求名聞稱讚詐行持戒。惑亂他人恃衒多聞要他稱讚。或居山野。或處林間。詐現少欲無貪。假行清淨之行。於其心內無其離欲。無其寂靜無其息慮。無證菩提亦不為沙門。亦不為婆羅門。亦不為涅槃。而求稱讚名聞。迦葉。此名求名聞稱讚沙門。 
’od srung de la brjod pa’i sgra tshigs su bcad pa’i dge sbyong gang zhe na | ’od srung ’di la dge sbyong kha cig ji ltar bdag tshul khrims dang ldan par gzhan gyis shes par ’gyur snyam du so sor brtags nas tshul khrims srung | ji ltar mang du thos par gzhan gyis shes par ’gyur snyam du so sor brtags nas thos pa ’dzin || ji ltar bdag dgon par gzhan gyis shes par ’gyur snyam du so sor brtags nas dgon pa la gnas shing so sor brtags nas ’dod pa nyung la chog shes pa dang | rab tu dben par gyur te || ’di ltar gzhan la bstan pa’i phyir yin gyi skyo bar bya ba’i phyir ma yin || ’dod chags dang bral bar bya ba’ phyir ma yin | ’gog par bya ba’i phyir ma yin || nye bar zhi bar bya ba’i phyir ma yin || rdzogs par byang chub par bya ba’i phyir ma yin | dge sbyong gi phyir ma yin || tshangs pa’i phyir ma yin || mya ngan las ’das pa’i phyir ma yin te || ’od srung de ni brjod pa’i sgra tshigs su bcad pa’i dge sbyong zhes bya’o || 
tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣur anarthiko bhavati kāyena ca jīvitenāpi · kaḥ punar vvādo lābhasatkāraśloke · śunyatā ānimittā apraṇihitāś ca dharmāṃ śrrutvā āptamano bhavati · tathatvatāyāṃ pratipaṃno nirvāṇe cāpy anarthikā brahmacaryaṃ carati · kaḥ punar vādas traidhātukābhinandanatayā śunyatādṛṣṭyāpy anarthiko bhavati · kaḥ punar vāda ātmasatvajīvapauṣapudgaladṛṣṭyā · dharmapratisaraṇaś ca bhavati · kleśānāṃ ca adhyātmavimokṣa margati · na bahirdhā dhāvati · atyaṃtapariśuddhaś ca prakṛtyā sarvadharmā asaṃkliṣṭān paśyati · ātmadvīpaś ca bhavaty ananyadvīpaḥ dharmato ’pi tathāgataṃ na samanupaśyati kaḥ punar vāda rūpakāyena · virāgato ’pi dharmaṃ nābhiniviśate kaḥ punar vāda uta vākpathodāharaṇena · asaṃskṛtam api cāryasaṃghaṃ na vikalpayati · kaḥ punar vādo gaṇasaṃnipātataḥ nāpi kasyacid dharmasya prarhāṇāyābhiyukto bhavati na bhāvanā yair na sākṣīkkriyāya · na saṃsāre virohati · na nirvāṇam abhinandati· na mokṣaṃ paryeṣate · na bandhaṃ · prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na parinirvāyati · ayam ucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ bhūtapratipattyā śrrāmaṇyā yogaḥ karaṇīyo na nāmahetena bhavitavyo ime kāśyapa catvāra śrramaṇā · 
何等為行不犯真沙門。不惜壽命損身。何況索歸遺供養者。若有比丘守空行。常勸樂追。及悉見諸法淨潔本無瑕穢。自作黠明不從他人持黠明。於佛法亦不著。何況常著色。亦無結者亦無脫者。本無不見泥洹。亦無死生亦無泥洹。是為真沙門。佛語迦葉。至誠沙門常當作是念。當効真沙門。莫効嘩名諛訑沙門也。 
云何為真實沙門。若有沙門不為身命。況復貪財著於名譽。樂聽空無相無願之法。聞則歡喜修行如法。不為涅槃而修梵行。況為三界不作空見。況見我人壽命依法求道。離結解脫不求外道。觀諸法性皆悉究竟清淨無穢。而自照察不由於他。如法者。不見如來況有色身。不見無欲法況有文飾。不想無為況有眾德。不習斷法不學修法。不住生死不樂涅槃。不求解脫亦不求縛。知一切法究竟清淨不生不滅。是謂迦葉真實沙門。是故迦葉。當學真實沙門。莫習名譽沙門。 
復次迦葉。何謂實行沙門。有一沙門。不貪身命。何況利養。聞諸法空無相無願。心達隨順如所說行。不為涅槃而修梵行。何況三界。尚不樂起空無我見。何況我見眾生人見。離依止法而求解脫一切煩惱。見一切諸法本來無垢畢竟清淨。而自依止亦不依他。以正法身尚不見佛。何況形色。以空遠離尚不見法。何況貪著音聲言說。以無為法尚不見僧。何況當見有和合眾。而於諸法無所斷除無所修行。不生生死不著涅槃。知一切法本來寂滅。不見有縛不求解脫。是名實行沙門。如是迦葉。汝等當習實行沙門法。莫為名字所壞。 
迦葉白言。云何名實行沙門。迦葉此一沙門。不為身命而行外事。亦不言論名聞利養。唯行空無相無願。若聞一切法已。正意思惟涅槃實際。恒修梵行不求世報。亦不論量三界喜樂之事。唯見性空不得事法。亦不議論我人眾生壽者及補特伽羅。見正法位離諸虛妄。於解脫道斷諸煩惱。達一切法自性清淨。內外不著。無集無散。於彼法身如來明了通達。無其見取。亦不言論色身離欲。亦不見色相。亦不見三業造作。亦不執凡聖之眾法無所有。斷諸分別自性凝然。不得輪迴不得涅槃。無縛無解無來無去。知一切法寂靜湛然。迦葉。此說名為實行沙門。作相應行非求名聞故。我今於此而說頌曰。 
’od srung de la yang dag par sgrub pa’i dge sbyong gang zhe na | ’od srung gang lus dang srog la yang mi lta ba yin na rnyed pa dang | bkur sti dang | tshigs su bcad pa la lta ci smos | stong pa nyid dang | mtshan ma med pa dang | smon pa med pa’i chos rnams thos nas dga’ zhing de bzhin nyid du zhugs pa yin || mya ngan las ’das pa la yang ’dod pa med par spyad pa spyod na khams gsum pa la mngon par dga’ ba lta ci smos || stong pa nyid du lta ba yang mi ’dod pa yin na | bdag dang sems can dang srog dang skye ba po dang gso ba dang skyes bu dang gang zag tu lta ba lta ci smos || don la rton gyi tshig ’bru la rton pa ma yin || nyon mongs pa rnams las rnam par thar pa nang du chos gyi phyi rol du rgyug pa ma yin || chos thams cad shin tu yongs su dag cig rang bzhin gyis kun nas nyon mongs pa med par mthong bas bdag nyid skyabs yin gyi || gzhan skyabs ma yin | de de bzhin gshegs pa la chos nyid du yang mi lta na gzugs kyi skur lta ci smos | chos la ’dod chags dang bral bar yang mi lta na smra ba’i tshig gi lam nas brjod par lta ci smos | ’phags pa ’dus ma byas pa’i dge ’dun la yang rnam par mi rtog na mang po ’dus par lta ci smos || chos gang spang bar bya ba’i phyir brtson pa ma yin || bsgom par bya ba’i phyir ma yin || mngon sum du bya ba’i phyir ma yin || ’khor bar yang mi skye || mya ngan las ’das pa la yang mngon par dga’ ba ma yi | thar pa yang mi dmigs so || bcing ba yang ma yin la chos thams cad rang bzhin gyis yongs su mya ngan las ’das par rig nas kun tu mi ’khor | yongs su mya ngan las mi ’da’ ba yin te | ’od srung de ni yang dag par sgrub pa’i dge sbyong zhes bya’o || ’od srung yang dag par sgrub pa’i dge sbyong du ’gyur bar brtson par bya’i ming gis gnod par ni mi bya ste | ’od srung dge sbyong ni bzhi po dag go | 
tatredam ucyate
yo kāyavākcittamaner aśuddho adānt’ agupto avinīta lubdho
muṇḍaḥ śiraś cīvarapātrapāṇī saṃsthānaliṅgā śrramaṇeṣu vukto 1
ācāracaryāpi samanvito ’pi rūkṣān na bhojī kuhanādisevī
caturāryavaṃśehi samanvito ’pi saṃsarga dūrāt parivarjayaṃto 2
te cāsya sarve na damāya bhonti na śāntaye nāpi ca nirvidāya ·
śūnyānimitteṣu prapātasaṃjñī ācāraguptiḥ kuhako dvitīyo{ḥ} 3
dhutā guṇā śīla śrrutaṃ samādhiḥ parasya visvāpanahetu kurvati ·
na śāntaye nāpi ca nirvidāya kīrtīyaślokaśrramaṇos tṛtīya · 4
kāyena yo arthika jīvitena vā yo lābhasatkāraparāmukhaś ca
vimokṣa utpādamukhaṃ ca śrrutvā anarthikā sarvabhavad gatīṣu · 5
atyaṃtaśunyāś ca parīkṣya dharmān na nirvṛtiṃ paśyati nāpy anirvṛtiṃ ·
virāgato dharmam avekṣate sadā asaṃskṛtaṃ dharmam anitya nirvṛtaḥ 6 
 
 
 
所有身口意 三業不清淨
貪愛不調伏 麁惡行不密
圓頂服三衣 執持於應器
佛說此沙門 恒行於色相
雖然依彼行 虛誑而不實
詐現四威儀 示同於聖者
遠離和合處 恒餐麁惡食
無彼清淨行 密行於虛誑
或彼為求名 要他行稱讚
詐修於戒定 示衒行頭陀
內意不調伏 誑賺於信施
不行離欲善 亦不息攀緣
見說法相空 怖同登山險
或居山野間 而無真實意
佛說此沙門 為求名聞故
若彼實行者 不為於身命
妄求名利養 亦無求快樂
唯修正解脫 救拔諸惡趣
雖知深法空 不得於寂靜
亦無非寂靜 不住於涅槃
不得於生死 不著於聖人
不捨於凡夫 本自無所來
今亦無所去 一切法寂然
佛說於此人 是名實行者 
de la ’di skad ces bya ste
| gang zhig lus dang ngag dang sems ma dag || ma dul ma bsrungs ma byang ’dod chen can |
| mgo bregs chos gos lhung bzed lag na thogs || de ni dbyibs rtags dge sbyong yin zhes bstan |
| cho ga spyod pa la sogs ldan gyur cing || kha zang ngan za tshul ’chos la sogs sten |
| ’du ’dzi rgyang ring yongs su spong byed cing || spyod lam ’phags pa’i rigs dang ldan gyur kyang |
| de yi de kun dul bar bya phyir min || zhi phyir ma yin skyo bar bya phyir min |
| stong pa mtshan med g.yang sar ’du shes pa || cho ga srung zhing tshul ’chos gnyis pa yin |
| tshul khrims ting ’dzin sbyangs pa’i yon tan thos || gzhan dag ngo mtshar ’dzin du gzhug phyir byed |
| zhi phyir ma yin skyo bar bya phyir min || brjod dang grags ’dod dge sbyong gsum pa yin |
| gang gis lus srog don du mi gnyer zhing || rnyed dang bkur sti la ni rgyab kyis phyogs |
| rnam par thar pa bskyed pa’i sgo thos nas || srid pa’i ’gro ba thams cad don mi gnyer |
| chos rnams shin tu stong par yongs brtags nas || myang ngan ’das dang ma ’das mthong mi ’gyur |
| chos la ’dod chags bral bar rtag tu rtog || ma byas chos rtogs mya ngan ’das par ’gyur || 
tadyathāpi nāma kāśyapa daridrapuruṣasya samṛddhakośa iti nāmadheyaṃ bhavet* tat kiṃ manyase kāśyapa anurūpaṃ tasya daridrapuruṣasya tan nāmadheyaṃ bhavet* āha no hīdaṃ bhadaṃta bhagavan* bhagavān āha · evam eva kāśyapa ye te śramaṇabrāhmaṇā ity ucyaṃte · na ca śramaṇabrāhmaṇasamanvāgatā bhavaṃti · tān ahaṃ daridrapuruṣān iti vadāmi · tatredam ucyate ·
yathā daridrasya bhaveta nāmaṃ samṛddhakośaṃbhi na tac ca śobhate ·
śrāmaṇyahīna śramaṇo na śobhate daridra āḍhyeti va ucyamānaḥ 
譬如貧人號名大富。但得富名無所有也。佛語迦葉。是人應得為有是字不。迦葉言不也。佛言如是。迦葉。雖有沙門字。不行沙門法也。亦如貧人自稱大富。 
譬如貧人外有富名。於意云何。彼名有實不。答曰。不也世尊。如是迦葉。有沙門名無沙門德。我說此人是為極貧。 
迦葉。譬如貧窮賤人假富貴名。於意云何。稱此名不。不也世尊。如是迦葉。但名沙門婆羅門。而無沙門婆羅門實功德行。亦如貧人為名所壞。 
佛告迦葉。譬如貧人家無財利。自發其言告眾人曰。我家之內有大庫藏財物盈滿。迦葉。於意云何。此貧人言是事實不。迦葉白言。不也世尊。佛言。迦葉亦復如是。彼沙門婆羅門自無戒德而復發言。我身具大德業。此言不實是事難信。我今於此而說頌曰。
譬如貧窮人 言自有庫藏
盈滿七珍財 彼語不相應
沙門婆羅門 虛妄亦如是
三業無清淨 自言具戒德 
’od srung ’di lta ste | dper na mi dbul po zhig la mdzod ’byor pa zhes ming btags na | ’od srung ’di ji snyam du sems || mi dbul po de dang ming de ’thun pa yin nam | gsol ba | bcom ldan ’das de ni ma lags so || bcom ldan ’das kyis bka’ stsal pa | ’od srung de bzhin du gang de sbyong dang | bram ze gang dag dge sbyor dang | bram ze’i yon tan dang mi ldan pa de dag ni gsung rab ’di la mi dbul po zhes ngas bshad do || de la ’di skad ces bya ste
| dper na dbul por gyur pa’i mi zhig la || mdzod ldan ming btags de la mdzes ma yin |
| dge sbyong nyams la dge sbyong mi mdzes || dbul la phyug ces btags pa’i dpe dang mtshungs || 
tadyathāpi nāma kāśyapa kaścid eva puruṣo mahatā udakārṇavenohyamānaḥ tṛṣayā kālaṃ kuryāt* evam eva kāśyapa ih’ ekatye śrramaṇabrāhmaṇo bahūn dharmān paryāpnuvaṃti na rāgatṛṣṇān vinodayaṃti · na dveṣatṛṣṇā na mohatṛṣṇā śaknuvaṃti vinodayituṃ · te mahatā dharmārṇavenohyamānā kleśatṛṣāyā kālagatā durgatigāmino bhavaṃti · tatredam ucyate 2
yathā manuṣyo udakārṇavena uhyaṃti tṛṣṇāya kareya kālam*
tathā paṭhaṃtā bahudharmatṛṣṇayā dharmārṇavasthāmi vrajaṃty apāyaṃ ·· 
譬如人為水所沒溺反渴欲死。沙門如是多諷經。高才不去情欲。於情欲中渴欲死。坐入泥犁禽獸薜荔中。 
譬如有人大水所漂渴乏而死。如是迦葉。有沙門梵志習學多法。而不能除婬怒癡渴。彼為法水所漂結渴而死。生惡趣中亦復如是。 
譬如有人漂沒大水渴乏而死。如是迦葉。有諸沙門多讀誦經。而不能止貪恚癡渴。法水漂沒煩惱渴死墮諸惡道。 
佛告迦葉。譬如有人入大水內而不專心。恣意戲水不覺溺死。迦葉。亦復如是。此沙門婆羅門多知樂法。入大法海不能制心。好行貪瞋癡。被煩惱貪引生惡趣。我今於此而說頌曰。
譬如戲水人 入於大水內
不自用其心 被水溺其命
沙門婆羅門 貪入大法海
恣行貪瞋癡 沈墜於惡趣 
’od srung ’di lta ste dper na mi la la zhig rgya mtsho’i chu chen pos khyer la chus skom bzhin du ’chi ba’i dus byed pa de bzhin du ’od srung ’di la dge sbyong dang bram ze kha cig chos mang po blangs te kun chub par byas kyang ’dod chags la sred pa mi sel || zhe sdang la sred pa mi sel || gti mug la sred pa mi sel ba de dag chos kyi rgya mtshos khyer la | nyon mongs pa’i skom pas ’chi ba’i dus byed par ’gyur te | ngan ’gror ’gro bar ’gyur ro || de la ’di skad ces bya ste
| dper na mi zhig rgya mtsho’i chus khyer la || de ni skom bzhin ’chi ba’i dus byed gyur |
| de bzhin chos mang sred pas bag med pa || chos kyi rgya mtshor gnas kyang ngan song ’gro || 
tadyathāpi nāma kāśyapa vaidyo oṣadhabhāraṃ gṛhītvā anuvicaret* tasya kaścid eva vyādhi utpadyeta na ca taṃ vyādhi śaknuyā cikitsituṃ · evam eva kāśyapa bahuśrrutasya kleśavyādhi draṣṭavyā yas tena śrrutena na śaknoti ātmanaḥ kleśavyādhi cikitsituṃ · nirarthakaṃ tasya tac chrutaṃ bhaviṣyati · tatredam ucyate 3
yatheva vaidy’ auṣadharbhrastrasaṃsthe paribhrameta nikhilaṃhi loke ·
utpanna vyādhin na nivartaye ca nirarthakaṃ tasya bhaveta taṃ hi·
bhikṣus tathā śīlaguṇerr upetaḥ śrrutena yukto ’pi na ca {ś}cikitset*
ayoniśa kleśasamutthitā rujā vṛthā śramas tasya śrrutābhiyogaḥ 
譬如醫滿一具器藥。不能自愈其病。雖多諷經而不持戒。 
譬如醫師持種種藥療他人病而不自治。如是迦葉。有沙門梵志。多諷誦法而不自除婬怒癡病。亦復如是。 
譬如藥師持藥囊行而自身病不能療治。多聞之人有煩惱病亦復如是。雖有多聞不止煩惱不能自利。 
佛告迦葉。譬如醫人修合湯藥將往四方欲療眾病。忽自得疾而不能救。迦葉。如是若彼比丘修彼多聞。欲化有情忽爾之間。自起煩惱而不能伏。我今於此而說頌曰。
譬如良醫人 修合諸湯藥
持往於四方 治彼眾生病
自忽有疾苦 不能自醫療
比丘亦如是 修學於多聞
欲行於化導 自忽煩惱生
不能善制止 虛施於辛苦 
’od srung ’di lta dper na sman pa sgro thogs te | phyogs dang phyogs mtshams su rgyu ba de nad cig gis btab nas nad de gso mi nus na de’i sman de ni don med pa yin no || ’od srung de bzhin du mang du thos pa’i nyon mongs pa’i nang du blta ste | gang mang du thos pa des bdag nyon mongs pa’i nad las gso mi nus na de’i mang du thos pa de ni don med pa yin no || de la ’di skad ces bya ste
| dper na sman pa’i sman sgror bcug pa’i sman || ’jig rten kun tu yongs su rgyu byed kyang |
| nad kyis btab pa bzlog par mi nus na || de yi sman de don med gyur pa yin |
| de bzhin dge slong tshul khrims yon tan ldan || thos dang ldan yang tshul bzhin ma yin pa’i |
| nyon mongs byung ba’i nad de mi sel na || de yi thos la brtson pa don med yin || 
tadyathāpi nāma kāśyapa · glānaḥ puruṣo rājārhan bheṣajyam upayujyāsaṃvareṇa kālaṃ kuryāt* evam eva kāśyapa bahuśrutasya kleśavyādhiṃ draṣṭavyāḥ yas tenāsaṃvareṇa kālaṃ karoti · yo rājārhāṃ bhaiṣajyāṃ paryāpunitvā asaṃvareṇa apāya gāmī bhavati · tatredam ucyate 4
yathāpi rājārhaṃ pītva bheṣajaṃ vrajen naro ’saṃvarato nipātaṃ ·
bahuśrrutasy’ eṣa tu kleśavyādhir yo ’saṃvareṇeha karoti kālam* 
譬如人病得王家藥。不自護坐死。雖多諷經而不持戒如是。 
譬如病人服王妙藥。不自將節而致終沒。如是迦葉。多有沙門梵志。行不如法起諸結病。終生惡趣亦復如是。 
譬如有人服王貴藥。不能將適為藥所害。多聞之人有煩惱病亦復如是。得好法藥不能修善自害慧根。 
佛告迦葉。譬如有人身有重病。服彼上好名藥不免命終。迦葉。如是若彼有情具煩惱病。而欲多聞修行亦不免墜墮。我今於此而說頌曰。
譬如重病人 久患而不差
設服於良藥 終不免無常
眾生亦如是 恒染煩惱病
設樂修多聞 不免於墜墮 
’od srung ’di lta ste dper na mi nad pa zhig la rgyal po la ’os pa’i sman btang la cho ga bzhin ma byas pas ’chi ba’i dus byed pa de bzhin du ’od srung gang mi sdom pa des ’chi ba’i dus byed pa de yang mang du thos pa’i nyon mongs pa’i nang du blta’o || de la ’di skad ces bya ste
| dper na rgyal po ’os pa’i sman btang nas || cho ga ma byas mi de shi bar gyur |
| de bzhin gang mi sdom pas ’dir shi ba || de ni mang du thos pa’i nyon mongs nad || 
tadyathāpi nāma kāśyapa anarghaṃ vaiḍūryamahāmaṇiratnam uccāre patitam akāryopakaṃ bhavati · evam eva kāśyapa bahuśrrutasya lābhasatkāra uccārapatanaṃ draṣṭavya · niṣkiṃcanaṃ devamanuṣyeṣu · tatredam ucyate 5
ratnaṃ yathoccāragataṃ juguspitaṃ yathā syān na tathā yathā pura ·
bahuśrrutasyāpi vadāmi bhikṣoḥ satkāramīḍe patanaṃ tatheva ·
tadyathāpi nāma kāśyapa tad eva vaiḍūryaṃ mahāmaṇiratnam ameddhyāvaskarād uddhṛtaṃ bhavet sudhautaṃ suprakṣālitaṃ suparimārjitaṃ · taṃ maṇiratnasvabhāvam eva na vijahaty evam eva kāśyapa bahuśrruto ’lpaprayatnena sarvakleśān viśodhayati mahāprajñāratnasvabhāvam eva na vijahāti 6 
譬如摩尼珠墮於屎中。雖多諷經而不持戒。 
譬如摩尼珠墮不淨中無所復直。如是迦葉。多有沙門梵志貪著財利。當知亦如摩尼珠墮不淨中無所復直。 
迦葉。譬如摩尼寶珠墮不淨中不可復著。如是多聞貪著利養。便不復能利益天人。 
佛告迦葉。譬如摩尼寶珠墮落不淨之中。其珠體觸不堪使用。迦葉。如是若彼比丘雖具多聞。墮落不淨利養之中。諸天人民不生敬愛。我今於此而說頌曰。
譬如摩尼寶 墮落不淨中
染污得其觸 使用而不堪
比丘亦如是 雖復具多聞
墜墮於不淨 名聞利養中
諸天及人民 而不生愛敬 
’od srung ’di lta ste dper na nor bu rin po che mi gtsang ba’i nang du lhung na smad par ’gyur zhing mkho bar mi ’gyur ro || ’od srung de bzhin du mang du thos pa rnyed pa dang bkur sti’i mi gtsang ba’i nang du lhung bar blta ste | ci yang med pa la ni lha dang mi rnams dga’ bar ’gyur ro || de la ’di skad ces bya ste
| dper na rin chen mi gtsang lhung ba smad || ji ltar sngon bzhin du ni phyis ma yin |
| dge slong mang du thos par gyur ba yang || bkur sti’i mi gtsang lhung ba de ’drar bshad || 
tadyathāpi nāma kāśyapa mṛtakasya śirasi suvarṇamālā · evam eva kāśyapa duḥśīlasya kāṣāyadhāraṇaṃ draṣṭavyaṃ ·tatredam ucyate · 7
suvarṇamāleva mṛtasya śīrṣe nyastā yathā syād atha puṣpamālā ·
kāṣāyavastrāṇi tathāviśīle dṛṣṭvā {n}na kuryān manasaḥ pradoṣaṃ 
譬如死人著金傅飾。不持戒反被袈裟。像如持戒沙門。 
譬如死人著金花鬘。如是迦葉。人不持戒被著袈裟。亦復如是。 
譬如死人著金瓔珞。多聞破戒比丘。被服法衣受他供養亦復如是。 
佛告迦葉。譬如有人忽爾命終。以其金冠花鬘莊嚴頭面。迦葉。如是若彼比丘破盡戒律。而以袈裟莊嚴其身有何所益。我今於此而說頌曰。
譬如命終人 以其好花鬘
及用金寶冠 嚴飾屍首上
彼人無所用 比丘亦如是
而以破戒身 被挂於袈裟
嚴飾作威儀 終無於利益 
’od srung ’di lta ste dper na mi ro’i mgo la gser gyi phreng ba btags pa de bzhin du tshul khrims ’chal pa ngur smrig gyon par blta’o || de la ’di skad ces bya ste
| dper na mi ro mgo la gser phreng ngam || yang na me tog phreng ba btags byas pa |
| de bzhin khrims med ngur smrig gyon pa yang || mthong nas de la yid ni dad mi ’gyur || 
tadyathāpi nāma kāśyapa avadātavastraprāvṛtasya pravaracandanānuliptasya śrreṣṭhiputrasya vā rājaputrasya vā śirasi caṇpakamālābaddhaṃ bhavet* evam eva kāśyapa duḥśīlavato bahuśrrutasya kāṣāyadhāraṇaṃ draṣṭavyaḥ tatredam ucyate 8
susnātasyānuliptasya śrreṣṭhiputrasya śobhanaṃ śīrṣe
caṇpakamāleva śubhagandhāmanoramāṃ
yathā tatheva kāṣāyaṃ saṃvarasthe bahuśrrute
draṣṭavyaṃ śīlasaṃpanna jinaputre guṇānvite 2 
譬如長者子服飾。著新衣著新傅飾。多諷經持戒好亦如是。 
譬如長者子淨自澡浴。被白淨衣著薝蔔華鬘。如是迦葉。多聞持戒被著袈裟。亦復如是。 
如長者子剪除爪甲。淨自洗浴塗赤栴檀。著新白衣頭著華鬘中外相稱。如是迦葉。多聞持戒被服法衣。受他供養亦復如是。 
佛告迦葉。譬如有人洗浴清淨以其香油塗潤身上及頭髻指甲。身著白衣戴瞻蔔花鬘為上族子。迦葉。如是若彼比丘多聞智慧。身被法服儀相具足為佛弟子。我今於此而說頌曰。
譬如世間人 洗浴身清淨
塗潤好香油 頭以華鬘飾
身著於白衣 而稱上族子
比丘亦如是 多聞具總持
戒德恒清淨 被挂於法服
儀相而具足 此名真佛子 
’od srung ’di lta ste dper na tshong dpon gyi bu zhig legs par khrus byas te | legs par rnam par byugs la | skra dang sen mo bregs nas gos dkar po bgos te tsan dan mchog gis bskus pa’i mgo la tsam pa ka’i me tog gi phreng ba thogs pa de bzhin du ’od srung tshul khrims dang ldan zhing mang du thos [[145b][145b.1]] pa ngur smrig gyon par blta’o || de la ’di skad ces bya ste
| legs bkrus legs par byugs pa yi || tshong dpon bu yi mgo bo la |
| tsam pa ka yi me tog phreng || dri zhim yid ’ong btags par mdzes |
| de bzhin tshul khrims ldan gyur cing || mang thos tshul khrims phun sum tshogs |
| rgyal ba’i sras po yon tan ldan || de la ngur smrig de bzhin mdzes || 
catvāra ime kāśyapa duḥśīlā śīlavaṃtapratirūpakāḥ katame catvāraḥ iha kāśyapa ekatyo bhikṣuḥ prātimokṣasaṃvarasaṃvṛto viharati · ācāragocarasaṃpanna aṇumātreṣv avadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu · pariśuddhakāyakarmavāṅmanaskarmaṇā samanvāgato viharati · pariśuddhājīvaḥ sa ca bhavaty ātmavādī ayaṃ kāśyapa prathamo duḥśīlaḥ śīlavaṃtaḥ pratirūpako draṣṭavyaḥ punar aparaṃ kāśyapa ih’ ekatyo bhikṣur vinayadharo bhavati · pravartavinayo vinayaguptiḥ pratiṣṭhitaḥ satkāyadṛṣṭir asyānucalitā bhavati · ayaṃ kāśyapa dvitīyo duḥśīlaḥ śīlavaṃtaḥ pratirūpakaḥ punar aparaṃ kāśyapa ih’ ekatyo bhikṣuḥ maitrāvihāri bhavati satvāraṃbhaṇayā samanvāgataḥ saca ajāti sarvvadharmāṇāṃ śrutvā utrasati · saṃtrasati · saṃtrāsam āpadyate · ayaṃ kāśyapa tṛtīyo duḥśīlaḥ śīlavantaḥ pratirūpakaḥ punar aparaṃ kāśyapa ih’ ekatyo bhikṣuḥ dvādaśadhutaguṇasamādāya vartate upalaṃbhadṛṣṭikaś ca bhavaty ahaṃkārasthitaḥ ayaṃ kāśyapa caturtho duḥśīlaḥ śīlavanta pratirūpako draṣṭavyāḥ kāśyapa catvāro duḥśīlā śīlavaṃta pratirūpakā draṣṭavyāḥ 
佛語迦葉。有四事。不持戒像類持戒人。何等為四。一者若有比丘禁戒所說不犯缺也。雖有是有著呼有人。二者若比丘悉知律經。著行是我所行。三者若有比丘著我是我所。四者常行等心。等心於人著怖畏於死生。是為沙門不持戒名持戒。 
復次迦葉。有四不持戒似如持戒。云何為四。若有比丘護持禁戒成就威儀。至微小事當畏懼之。持比丘淨戒。成就威儀禮節。身口意行正令清淨。而計吾我。是謂迦葉一不持戒似如持戒。復次比丘。誦律通利察住律法不斷身見。是謂迦葉二不持戒似如持戒。復次比丘。行慈眾生聞說諸法不起不滅。而懷恐怖。是謂迦葉三不持戒似如持戒。 
又大迦葉。四種破戒比丘似善持戒。何謂為四。有一比丘具足持戒。大小罪中心常怖畏。所聞戒法皆能履行。身業清淨口業清淨。意業清淨正命清淨。而是比丘說有我論。是初破戒似善持戒。復次迦葉。有一比丘誦持戒律。隨所說行身見不滅。是名第二破戒比丘似善持戒。復次迦葉。有一比丘具足持戒。取眾生相而行慈心。聞一切法本來無生心大驚怖。是名第三破戒比丘似善持戒。復次迦葉。有一比丘具足修行。十二頭陀見有所得。是名第四破戒比丘似善持戒。 
佛告迦葉。有四種破戒比丘喻持戒影像。迦葉白言。云何四種破戒。迦葉。有一比丘具足受持別解脫戒。善知禁律於微細罪深生怕怖。恒依學處說戒清淨。身口意業具足無犯。食離邪命此有其過。所以者何。執自功能成戒取故。迦葉。此是第一破戒喻持戒影像。復次迦葉。有一比丘善知禁律常持戒行。密用三業。彼有身見。執情不捨故。迦葉。此是第二破戒喻持戒影像。復次迦葉。有一比丘恒行慈心悲愍有情。具足慈善聞一切法無生。心生驚怕。迦葉。此是第三破戒喻持戒影像。復次迦葉。有一比丘行彼十二頭陀大行具足無缺。而有我心住著我人之相。迦葉。此是第四破戒喻持戒影像。迦葉。此四種破戒喻持戒影像。 
’od srung bzhi po ’di dag ni tshul khrims ’chal pa tshul khrims dang ldan pa ltar bcos pa yin te | bzhi gang zhe na | ’od srung ’di la dge slong kha cig tshul khrims dang ldan pa yin te || so sor thar pa’i sdom pas bsdams shing gnas | cho ga dang spyod yul phun sum tshogs || kha na ma tho ba phra rab rnams la yang ’jigs par lta | yang dag par blangs te bslab pa’i gzhi rnams la slob cing lus kyi las dang | ngag gi las dang | yid kyi las yongs su dag pa dang ldan par gnas pas ’tsho ba yongs su dag kyang de bdag tu smra ba yin te || ’od srung de ni tshul khrims ’chal ba tshul khrims dang ldan pa ltar bcos pa dad po’o || ’od srung gzhan yang ’di la dge slong kha cig ’dul pa ’dzin cing ’dul ba la zhugs te || ’dul ba’i tshul la gnas pa yin yang ’jig tshogs la lta ba las ma bskyod pa yin te || ’od srung de ni tshul khrims ’chal pa tshul khrims dang ldan pa ltar bcos pa gnyis pa’o || ’od srung gzhan yang ’di la dge slong kha cig byams pa la gnas pa yin te | sems can la dmigs pa’i byams pa dang ldan pa yin yang ’du byed thams cad las skye ba med pa thos nas skrag ste | kun tu dngang bar ’gyur zhing kun tu rab tu dngang bar ’gyur ba de ni ’od srung tshul khrims ’chal ba tshul khrims dang ldan pa ltar bcos pa gsum pa’o || ’od srung gzhan yang ’di la dge slong kha cig sbyangs pa’i yon tan bcu gnyis yang dag par blangs kyang dmigs par lta ba yin te | ngar ’dzin pa dang || nga yir ’dzin pa la gnas pa de ni ’od srung tshul khrims ’chal pa tshul khrims dang ldan pa ltar bcos pa bzhi pa ste ’od srung bzhi po de dag ni tshul khrims ’tshal pa tshul khrims dang ldan pa ltar bcos pa yin no || 
śīlaṃ śīlam iti kāśyapa ucyate · yatra nātmā + nairātma + nātmīyaṃ na satvo na satvaprajñaptiḥ na kkriyā na nākkriyā · na karaṇaṃ nākaraṇaṃ · na cāro nācāraḥ na pracāro nāpracāraḥ na nāmaṃ na rūpa · na nimittaṃ nānimittaṃ · na śamo na praśamaḥ na grāho notsargaḥ na grrāhyaṃ nāgrāhya · na satvo na satvaprajñaptiḥ na vāṅ na vākprajñaptiḥ na cittaṃ na cittaprajñaptiḥ na loko nālokaḥ na niśrayo nāniśrrayaḥ nātmaśīlotkarṣaṇā · na paraduḥśīlapaṃsanā · na śīlamanyanā · na śīlakalpanā · na vikalpanā · na saṃkalpanāḥ na parikalpanā · iyam ucyate kāśyapa āryāṇāṃ śīla · anāsravam aparyāpaṃnaṃ traidhātukānugataṃ sarvaniśrayāpagataṃ · 
佛語迦葉言。禁戒無形不著三界。何因名為戒。無吾無我無人無命無意無名無種無化無教。無有作者。無所來無所去。無制無滅。無身所犯無口所犯無心所犯。無世無計無世所住。亦無有戒亦不無戒。亦無所念亦無敗壞亦無坐立。是故為禁戒矣。 
復次比丘。行十二法淨功德行。而起見我有我所。是謂迦葉四不持戒似如持戒。如是迦葉。戒稱戒者。謂無我亦無我所。無作不作。無事非事。亦無威儀無行不行。無名色相。亦無非相。無息不息。無取無捨。無可取者。亦無不可捨。不施設眾生。亦不施設無眾生。無有口行無不口行。無心不心。無倚不倚。無戒不戒。是謂迦葉無漏聖戒。而無所墮。出於三界離一切倚。 
復次迦葉。善持戒者。無我無我所。無作無非作。無有所作。亦無作者。無行無非行。無色無名。無相無非相。無滅無非滅。無取無捨。無可取無可棄。無眾生無眾生名。無心無心名。無世間無非世間。無依止無非依止。不以戒自高不下他戒。亦不憶想分別此戒。是名諸聖所持戒行。無漏不繫不受三界。遠離一切諸依止法。 
復次迦葉。若說此戒。無人無我無眾生無壽命。無行亦無不行。無作亦無不作。非犯非非犯。無名無色非無名色。無相非無相。無息念非無息念。無取無捨非無取捨。非受非不受。無識無心非無識心。無世間亦無出世間。無所住亦非無住。無自持戒無他持戒。於此戒中離諸毀謗。無迷無執。迦葉。此說。聖著無漏正戒。遠離三界一切住處。 
’od srung tshul khrims tshul khrims zhes bya ba ni gang la bdag med pa dang | bdag gi ba med pa dang | bya ba med pa dang | mi bya ba yang med pa dang | byed pa med pa dang | byed pa med pa yang ma yin pa dang rgyu ba ma yin pa dang | mi rgyu ba yang ma yin pa dang | rab tu spyod pa med pa dang | rab tu spyod pa med pa yang ma yin pa dang | ming med pa dang | gzugs med pa dang | mtshan ma med pa dang | mtshan ma med pa yang ma yin pa dang rab tu zhi ba ma yin pa dang | rab tu zhi ba ma yin pa yang ma yin pa dang | ’dzin pa med pa dang | ’dor ba med pa dang | gzung ba med pa dang | gzung ba med pa yang ma yin pa dang | sems can med pa dang | sems can du ’dogs pa med pa dang | tshig med pa dang | tshig tu ’dogs pa med pa dang | sems med pa dang | sems su ’dogs pa med pa dang | ’jig rten med pa dang | ’jig rten med pa yang ma yin pa dang | rten med pa dang | rten med pa yang ma yin pa dang | bdag gi tshul khrims la mi stod pa dang | gzhan gyi tshul khrims la mi smod pa dang | tshul khrims kyis rlom sems su mi byed pa dang | tshul khrims la mi rtog pa yin te | de ni ’phags pa rnams kyi tshul khrims zas pa med pa | gtogs pa ma yin pa | khams gsum pa dang bral ba | rten thams cad med pa zhes bya’o || 
atha bhagavāṃs tasyāṃ velāyām imāṃ gāthām abhāṣataḥ ·
na śīlavantasya malaṃ na kiṃcana na śīlavantasya mado na niśrayaḥ
na śīlavantasya tamo na bandhanam* na śīlavantasya rajo na doṣaḥ
śāntapraśānta upaśāntamānaso kalpaḥ vikalpāpagato niraṃgaṇaḥ
sarveñjanāmanyanavipramuktaḥ sa śīlavān kāśyapa buddhaśāsane{ḥ}
na kāyasāvekṣi na jīvitārthiko hy anarthikaḥ sarvabhavopapattibhiḥ
samyaggataḥ s. + + + pratiṣṭhitaḥ sa śīlavān kāśyapa buddhaśāsane · 3
na lokalipto na ca lokaniśritoḥ ālokaprāpto amamo na kiñcanaḥ
na cātmasaṃjñīna pareṣu saṃjñī saṃjñā parijñāya viśuddhaśīlaḥ 4
yasyā na ’pāraṃ na ca paramadhyaṃ a pārapāre ca na jātu saktaḥ
avabaddhasakto akuho anāsravaḥ sa śīlavān kāśyapa buddhaśāsane · 5 
爾時佛說曰。戒無瑕穢著也。戒者無奢無瞋恚。安定就泥洹。如是為持戒。不愛身亦不愛命。不樂於五道。悉曉了人於法。於佛法中是故為戒。適不在中邊止也。中邊不著不著不縛。 
出於三界離一切倚。於是世尊。說此頌曰。
持戒不有亦無垢 持戒無憍而不倚
持戒不闇無所縛 持戒無塵無污穢
究竟止息無上寂 無想不想亦無穢
諸慟眾倚一切斷 是為迦葉持佛戒
不著身口不倚命 不貪一切受生死
以正去來住正道 是為迦葉持佛戒
不著世間不倚世 得明無闇無所有
無有己想無他想 斷一切想得清淨
無此彼岸無中間 於此彼岸亦不著
無縛無詐無諸漏 是為迦葉持佛戒 
遠離一切諸依止法。爾時世尊。欲明了此義。而說偈言。
清淨持戒者 無垢無所有
持戒無憍慢 亦無所依止
持戒無愚癡 亦無有諸縛
持戒無塵污 亦無有違失
持戒心善軟 畢竟常寂滅
遠離於一切 憶想之分別
解脫諸動念 是淨持佛戒
不貪惜身命 不用諸有生
修習於正行 安住正道中
是名為佛法 真實淨持戒
持戒不染世 亦不依世法
逮得智慧明 無闇無所有
無我無彼想 已知見諸相
是名為佛法 真實淨持戒
無此無彼岸 亦無有中間
於無此彼中 亦無有所著
無縛無諸漏 亦無有欺誑
是名為佛法 真實淨持戒 
爾時世尊而說頌曰。
所持離垢戒 非住我人相
無犯亦無持 無縛亦無解
微妙甚深善 遠離於疑惑
迦葉此戒相 如來真實說
所持無垢戒 而於彼世間
非為自身命 普濟諸群生
同入真如際 迦葉此戒相
如來真實說
所持離垢戒 於彼我人中
無染亦無淨 無暗亦無明
無得亦無失 不住於此岸
不到於彼岸 亦非於中流
縛脫而平等 無住如虛空
非相非非相 迦葉此戒相
如來真實說
所持無垢戒 
de nas bcom ldan ’das kyis tshigs su bcad pa ’di dag gsungs so |
| tshul khrims ldan la dri ma med cing ci yang med || tshul khrims ldan la rgyags pa med de rten pa med |
| tshul khrims ldan la mun pa med cing ’ching ba med || tshul khrims ldan la rdul rnams med de nyes pa med |
| zhi ba rab tu zhi ba nye bar zhi ba’i yid || rtog dang rnam par rtog dang bral zhing nyon mongs med |
| g.yo ba dang ni rlom sems kun dang rnam bral ba || de ni ’od srung sangs rgyas bstan la tshul khrims ldan |
| lus la mi lta srog la phangs par ’dzin mi byed || srid pa rnams su skye ba kun la ’dod pa med |
| yang dag zhugs shing de nyid tshul la rab gnas pa || de ni ’od srung sangs rgyas bstan la tshul khrims ldan |
| ’jig rten ma gos ’jig rten dag la gnas pa med || snang ba thob cing bdag gi med de ci yang med |
| bdag tu ’du shes med cing gzhan du ’du shes med || ’du shes yongs su shes pas tshul khrims rnam par dag |
| gang la tshu rol med cing pha rol dbus kyang med || pha rol tshu rol dag la nams kyang mi chags shing |
| bcings dang chags med tshul ’chos med cing zag pa med || de ni ’od srung sangs rgyas bstan la tshul khrims ldan || 
nāme ca rūpe ca asaktamānasaḥ samāhitas so hi sudāntacittaḥ
yasyeha ātmā na ca ātmanīyām etāvatā śīlasthito nirucyate ·
6 na śikṣayā manyati prātimokṣe na cāpi tena bhavateha tanmayo ·
athottaraṃ margati āryamārge viśuddhaśīlasya ime nimittā 7
na śīlaparamo na samādhitaṃn mayoḥ paryeṣate-d-uttari prajñabhāvanā ·
anopālaṃbhaṃ āryāṇa gotraṃ viśuddhaśīla sugataṃ praśastam*
satkāyadṛṣṭe hi vimuktamānaso ahaṃ mama itīha na tasya bhoti·
adhimucyate śunyatabuddhagocaraṃm imasya śīlasya samo na vidyate · 9
śīle pratiṣṭhāya samādhi śuddhaḥ samādhiprāptasya ca prajñabhāvanā ·
prajñāya jñānaṃ bhavate viśuddhaṃ viśuddhajñānasya ca śīlasaṃpadā · 10 
譬空中風。是為持戒名及種無所止也。人定心無所著。無我想無人想。曉是者是為淨持戒也。不輕於禁戒不自貢高。常欲守道持戒。如是無有能過者。離我所想。自我及是我所。都無有是也。信於空及佛法行不沾污於世。不著於世間。從冥入明適無所因。不著於三界。是為持戒。 
謂名及色意不著 禪定正念調御心
無有吾我無我所 是為迦葉稱住戒
不倚禁戒得解脫 不叩持戒為歡喜
於此上求八正道 是謂持戒清淨相
不期持戒不依定 謂修習此得智慧
無有無得是聖性 清淨聖戒佛所稱
謂己身見心解脫 我是我所終不起
心能解空佛境界 如是持戒莫能勝
善住淨戒得禪定 已獲禪定修智慧
已修智慧便得脫 已逮解脫平等戒 
心不著名色 不生我我所
是名為安住 真實淨持戒
雖行持諸戒 其心不自高
亦不以為上 遇戒求聖道
是名為真實 清淨持戒相
不以戒為最 亦不貴三昧
過此二事已 修習於智慧
空寂無所有 諸聖賢之性
是清淨持戒 諸佛所稱讚
心解脫身見 除滅我我所
信解於諸佛 所行空寂法
如是持聖戒 則為無有比
依戒得三昧 三昧能修慧
依因所修慧 逮得於淨智
已得淨智者 具足清淨戒 
所持無垢戒 不著於名色
不住於等引 恒以淨妙心
離我有無相 於彼別解脫
遠離持犯等 無戒無不戒
無定亦無散 依此而行道
智觀無二取 此戒淨微妙
安住三摩地 三摩地生觀
智慧自清淨 是名具足戒
佛說大迦葉問大寶積正法經卷第四
佛說大迦葉問大寶積正法經卷第五
西天譯經三藏朝散大夫試鴻臚少卿傳法大師臣施護奉 詔譯 
ming dang gzugs rnams la yang chags pa med pa’i yid || de ni mnyam par bzhag cing shin tu dul ba’i sems |
| gang la bdag med bdag gir ’dzin pa med pa ni || de tsam gyis ni tshul khrims gnas shes brjod pa yin |
| so sor thar pa’i slob pas rlom sems byed pa med || de ni ’di na de la chags par mi ’gyur te |
| de yi gong du ’phags pa’i lam rnams tshol byed pa || de ni tshul khrims rnam par dag pa’i mtshan ma’o |
| tshul khrims gtso bor ma yin ting ’dzin der chags med || de yi gong du shes rab bsgom pa yongs su tshol |
| dmigs pa med pa ’phags pa rnams kyi rigs yin te || tshul khrims de ni bde bar gshegs pas rab tu bsngags |
| ’jig pa’i tshogs la lta las rnam par grol ba’i yid || de ’dir nga dang nga yi snyam du ’gyur ba med |
| sangs rgyas spyod yul stong pa nyid la lhag par mos || de yi tshul khrims de ni mnyam pa med pa’o |
| tshul khrims la ni gnas nas ting nge ’dzin kyang thob || ting nge ’dzin rnams thob nas shes rab shin tu sgom |
| shes rab kyis ni ye shes rnam par dag pa ’thob || ye shes rnam par dag pas tshul khrims phun sum tshogs || 
asmin khalu punar gāthābhinirhāre bhāṣyamāṇe aṣṭānāṃ bhikṣuśatānām anupādāyāsravebhyaś cittāni vimuktāni · dvātriṃśatīnāṃ ca prāṇasahasrāṇāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddhaṃ · paṃca bhikṣuśatāni dhyānalābhī utthāyāsanebhyaḥ prakkrāntāni imāṃ gaṃbhīrā dharmadeśanām avataraṃto nāvagāhamānāḥ anadhimucyamānāḥ 
時佛說是經法。二萬二千諸天人。及世間人民諸龍鬼神。皆得須陀洹道。八百沙門皆得阿羅漢道。五百沙門素皆行守意得禪道。聞佛說深經皆不解不信。便從眾坐避易亡去。 
說此偈已。八百比丘逮得漏盡。三萬二千人遠塵離垢。諸法眼生。五百比丘昔已得定。聞佛說此甚深之法。不能解了從座起去。 
說是語時。五百比丘不受諸法心得解脫。三萬二千人遠塵離垢得法眼淨。五百比丘聞是深法心不信解。不能通達從坐起去。 
爾時世尊說此伽他法時。八百苾芻漏盡意解心得解脫。三十億人遠塵離垢得法眼淨五百苾芻得三摩地。聞此甚深微妙戒法。難解難入不信不學。從座而起速離佛會。 
tshigs su bcad pa mngon par sgrub pa ’di dag gsungs pa’i tshe dge slong brgya brgya ni len pa med par zag pa rnams las sems rnam par grol lo || srog chags sum khri nyis stong ni chos rnams la chos kyi mig rdul dang bral zhing dri ma med pa rnam par dag go | dge slong bsam gtan thob pa lnga brgya ni chos bstan pa zab mo ’di la mi ’jug ste | ma rtogs ma mos pas stan las langs te dong ngo || 
athāyuṣmān mahākāśyapo bhagavaṃtam etad avocat* imāni bhagavāṃ paṃca bhikṣuśatāni ddhyānalābhīny utthāyāsanebhyaḥ prakkrāṃtāni · imā gaṃbhīrā dharmadeśanām avataraṃto nāvagāhaṃto-m-anadhimucyamānāḥ bhagavān āha · tathā hy ete kāśyapa bhikṣavaḥ anadhimānikā te-m-anadhimucyamānā imāṃ gaṃbhīrā gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrrutvā nāvataraṃti nādhimucyaṃti nāvagāhaṃti tat kasmād dheto gaṃbhīro yaṃ kāśyapa gāthābhinirhāraṃ gaṃbhīraṃ buddhānā bhagavaṃtānāṃ bodhi sā na śakyam anavaropitakuśalamūle pāpamitraparigṛhīte-r-anadhimuktibahule satvair adhimucyituṃ vā paryāpunituṃ vā avatarituṃ vā · 
迦葉比丘白佛言。是五百守禪比丘。聞深經不解不信摩訶而去。佛語迦葉。是五百守禪比丘信餘眾多。聞深法教不解不信。 
於是大迦葉。白世尊曰。此五百比丘昔已得定。聞是深法不能解了即便起去。世尊告大迦葉曰。此五百比丘貢高慢故。不能解此無漏淨戒。是所說法甚深微妙。諸佛之道極甚深妙。非是未種善根與惡知識共相隨者所能解了。 
爾時大迦葉白佛言。世尊。是五百比丘皆得禪定。不能信解入深法故從坐起去。佛語迦葉。是諸比丘皆增上慢。聞是清淨無漏戒相。不能信解不能通達。佛所說偈其義甚深。所以者何。諸佛菩提極甚深故。若不厚種善根。惡知識所守。信解力少難得信受。 
是時尊者大迦葉白世尊言。此五百苾芻雖得三摩地。云何聞此甚深之法難解難入不信不學。即從座起速便而退。佛言。迦葉。彼等五百苾芻我見未除。於此無漏清淨戒法聞已難解難入。心生驚怖所以不信不行。迦葉。此伽他戒法甚深微妙。三佛菩提皆從此出。彼等罪友於此解脫妙善而不能入。 
de nas bcom ldan ’das la tshe dang ldan pa ’od srung chen pos ’di skad ces gsol to || bcom ldan ’das dge slong bsam gtan thob pa lnga brgya po ’di dag chos bstan pa zab mo ’di la mi ’jug ste | ma rtogs ma mos pas stan las langs te mchis so || bcom ldan ’das kyis bka’ stsal pa | ’od srung ’di ltar dge slong mngon pa’i nga rgyal can ’di dag ni tshul khrims rnam par dag pa zag pa med pa ’di la mi ’jug ste | mi rtogs mi mos shing skrag ste kun tu dngangs | kun tu rab tu dngangs so || ’od srung tshigs su bcad pa mngon par sgrub pa zab pas sangs rgyas bcom ldan ’das rnams kyi byang chub zab ste | de la dge ba’i rtsa ba ma bskyed pa | sdig pa’i grogs pos yongs su zin pa dang | mos pa mi mang ba dag gis mos par mi nus so || 
api ca kāśyapa etāni paṃca bhikṣuśatāni kāśyapasya tathāgatasyārhata samyaksaṃbuddhasya pravacane anyatīrthikaśrrāvakā abhūvan* ste kāśyapasya tathāgatasyāṃtikād upāraṃbhābhiprāyair ekā dharmadeśanā śrrutā śrutvā ceva cittaprasādo labdha āścāryaṃ yāvan madhurapriyabhāṇī khalveyaṃ kāśyapas tathāgato ’rhāṃ samyaksaṃbuddha iti · te tataś cyuta samānā ekacittaprasādena kālagatāḥ trāyastriṃśeṣudeveṣūpapannāḥ teneva hetunā iha mama śāsane pravrajitāḥ tāny etāni kāśyapa paṃca bhikṣuśatāni dṛṣṭigatapraskanditāni imāṃ gaṃbhīrā dharmadeśanā nāvataraṃti nāvagāhaṃti nādhimucyaṃte na śraddadhaṃti · kṛtaṃ punar eṣā mayaṃ dharmadeśanāyā parikarma na bhūyo vinipātagāmino bhaviṣyaṃti · ebhir eva skandhaiḥ parinirvāsyaṃti · 
佛語迦葉。是五百比丘者。乃前迦葉佛時皆作婆羅門道。於迦葉佛所。一返聞經道心意樂喜。即時五百人自說言。迦葉佛所說快。乃爾五百人得是福祐。壽終皆生忉利天上。佛言。五百比丘得是福已。後於我法中作沙門。今聞深經不解不信。佛語迦葉言。是五百比丘持是所聞深經。得不墮惡道。於今世。皆當得阿羅漢般泥洹去。 
此五百比丘。昔迦葉如來興出世時。悉為異學弟子。聞迦葉如來說法時。計著有故。一聞說法心得歡喜。以是因緣。身壞命終生忉利天。從彼命終還生人間。於我法中出家學道。此諸比丘為見所壞。聞是深法不能解了。今始造緣不復生於惡趣之中。此身終已當得滅度。 
又大迦葉。是五百比丘。過去迦葉佛時。為外道弟子。到迦葉佛所欲求長短。聞佛說法得少信心。而自念言。是佛希有快善妙語。以是善心命終之後生忉利天。忉利天終生閻浮提。於我法中而得出家。是諸比丘深著諸見。聞說深法不能信解隨順通達。是諸比丘雖不通達。以聞深法因緣力故。得大利益不生惡道。當於現身得入涅槃。 
復次告言。迦葉。彼五百苾芻於如來教中是外道聲聞。如是迦葉。彼於如來本意執求一事法故。若聞一法決定信受。依教修學如是伽他之法。言教玄妙是故驚怖。又復告言。迦葉。彼比丘意於如來應供正遍知覺。為求一法發心修行。於命終後求生忉利天宮。為如是事於佛教中而求出家。迦葉。此五百苾芻身見未捨。聞甚深法而生驚怖不信不學。此等命終必墮惡趣。 
’od srung dge slong lnga brgya po ’di dag ni de bzhin gshegs pa ’od srung gi gsung rab la mu stegs can gyi nyan thos su gyur te de dag de bzhin gshegs pa ’od srung las rgal ba’i bsam pas chos bstan pa gcig thos so || thos nas dad pa’i sems gcig rnyed de | ji tsam du de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas ’od srung ’jam zhing snyan par gsung ba ngo mtshar to snyam mo || de dag ’chi ba’i dus byas nas dad pa’i sems gcig rnyed pa des sum cu rtsa gsum pa’i lha rnams kyi nang du skyes so || de dag de nas shi ’phos nas ’dir skyes te | rgyu de nyid kyis nga’i bstan pa ’di la rab tu byung ste | ’od srung dge slong lnga brgya po lta bar byang ba ’di dag ni chos bstan pa zab mo ’di la mi ’jug ste | mi rtogs mi mos shing skrag ste | kun tu dngangs | kun tu rab tu dngangs so || yang ’di dag ni chos bstan pa ’dis yongs su sbyang ba byas te phyis ngan ’gro log par ltung bar mi ’gyur zhing phung po ’di dag nyid kyis yongs su mya ngan las ’da’o || 
tatra bhagavān āyuṣmaṃtaṃ subhūtim āmantrayati sma · gacchas tvaṃ subhūte etān bhikṣu saṃjñapaya subhūtir āha · bhagavata eva tāvad ete bhikṣavo bhāṣitaṃ prativilomayaṃti kaḥ punar vādo mama · atha khalu bhagavāṃs tasyāṃ velāyā yena mārgeṇa te bhikṣavo gacchaṃti sma · tasmin mārge dvau bhikṣu nirmimīte sma· atha tāni paṃca bhikṣuśatāni yena mārgeṇa tau dvau bhikṣu nirmito tenopasaṃkkrāmann upasaṃkrramy’ evam avocan* kutra āyuṣmaṃto gamiṣyathaḥ tāv avocatāḥ gamiṣyāma vayaṃ araṇyāyataneṣu sukhaṃ phāṣaṃ vihariṣyāmaḥ tat kasmād dhetor yaṃ hi bhagavān dharmaṃ deśayati tām āvā dharmadeśanāṃ nāvavarāvo nāvagāhāmahe · na dhimucyāvahe · utrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe · tāv āvām araṇyāyataneṣu sukhaṃ vihariṣyāmaḥ 
佛語須菩提言。汝行教五百亡去比丘令來還。須菩提白佛言。是五百比丘尚不欲聞佛所說。何肯隨小羅漢語乎。佛即時化作兩比丘。於五百比丘前徐行。五百比丘皆使行。及前兩比丘。五百比丘問前兩比丘言。二賢者欲何至湊。兩比丘報言。欲到空閑山中安隱之處。自守坐禪不能復憂餘。五百人復問言。何以故。兩比丘復報言。佛所說深經。我不信不解也。 
於是世尊。告尊者須菩提曰。汝去化彼五百比丘。須菩提白佛言。唯世尊。此五百比丘不受佛教。何況我耶。於是世尊。化作比丘在彼道中。五百比丘見已。往詣化比丘所。問化比丘曰。諸賢。欲何所至。化比丘曰。欲詣山澤遊住安樂。所以者何。向聞世尊所可說法。我不能解了故。 
爾時佛語須菩提言。汝往將是諸比丘來。須菩提言。世尊。是人尚不能信佛語。況須菩提耶。佛即化作二比丘。隨五百比丘所向道中。諸比丘見已。問化比丘。汝欲那去。答言。我等欲去獨處修禪定樂。所以者何。佛所說法不能信解。 
是時世尊告尊者須菩提言。汝往五百苾芻所。以善方便而為教導。須菩提言。世尊。如是說法誨喻聞已不信不行。我自小智言論寡識。云何化彼。是時五百苾芻已在中路。爾時世尊即以神力化二苾芻於中路中逆往五百苾芻而即問言。尊者。欲往何處。苾芻答言。我等今者欲詣林間。彼處寂靜自得定樂而當住處。化苾芻問言。欲住林野於意云何。彼等苾芻而即答言。世尊說法我昔未聞。今既聞已難解難入。心生驚怖不可信學。是以樂歸林野安處禪定而取安樂。 
de nas bcom ldan ’das kyis tshe dang ldan pa rab ’byor la bka’ stsal pa | rab ’byor khyod song la dge slong de dag kun shes par byos shog | rab ’byor gyis gsol pa | bcom ldan ’das nyid kyis ’di dag la bshad na yang ’thun par mi bgyid na bdag la lta smos kyang ci ’tshal | de nas bcom ldan ’das kyis dge slong de dag lam gang nas ’dong ba’i lam der dge slong gnyis shig sprul pa sprul to || de nas dge slong lnga brgya bo de dag sprul pa’i dge slong de gnyis lam gang nas ’dong ba’i lam der dong ste phyin pa dang ’di skad ces smras so || tshe dang ldan pa dag gar ’dong || de gnyis kyis smras pa | kho bo cag ni dgon pa’i gnas rnams su bsam gtan gyi bde ba la reg par gnas par bya bar ’dong ngo || de ci’i phyir zhe na | kho bo cag ni bcom ldan ’das kyis chos bstan pa gang yin pa’i chos bstan pa de la mi ’jug ste | ma rtogs ma mos shing skrag ste kun tu dngangs | kun tu rab tu dngangs par gyur nas kho bo cag dgon pa’i gnas rnams su bsam gtan gyi bde ba la reg par gnas pa rnams kyis gnas par bya’o || 
tāny api paṃca bhikṣuśatāny etad avocat* vayam apy āyuṣmaṃto bhagavato dharmadeśanā nāvatarāmo nāvagāhāmahe nādhimucyāmahe · utrasāvaḥ saṃtrasāvaḥ saṃtrāsam āpadyāmahe · te vayam araṇyāyataneṣu dhyānasukhavihārair vihariṣyāmaḥ nirmitakāv avocatā saṃgāyiṣyāma vayam āyuṣmaṃto na vivadiṣyāmaḥ avivāda paramo hi śramaṇadharmaḥ yad iha-m-āyuṣmanta ity ucyate parinirvāṇam iti · katamaḥ sa dharmo yaḥ parinirvāsyati kaścit punar asmiṃ kāye ātmā vā satvo vā jīvo vā jaṃtur vā pauṣau vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā samutthāpako vā yaḥ parinirvāsyati · 
五百人復報言。我亦欲入山止空閑之處。快坐禪無人來嬈我。我曹亦復聞佛說經不信不樂也。兩比丘復報言。是事當共諦議不戲也。不爭者是為比丘法也。何因為泥洹身中。有我有神有命有人有意耶。當有至泥洹處者耶。 
即言諸賢。我等亦聞世尊說法不能解了而有恐怖。欲詣山澤遊住安樂。化比丘曰。諸賢。且來當共誼計。莫得有諍非沙門法。諸賢。稱說般泥洹者。為何等法般泥洹耶。是身中何者眾生。何者我人壽命。謂般泥洹。何所法盡便得般泥洹。 
諸比丘言。長老。我等聞佛說法亦不信解欲至獨處修禪定行。時化比丘語諸比丘言。我等當離自高逆諍心。應求信解佛所說義。所以者何。無高無諍是沙門法。所說涅槃名為滅者為何所滅。是身之中有我滅耶。有人有作有受有命而可滅耶。 
化苾芻言。尊者。世尊說法而為難解。心生驚怖不信不學不行。而歸林野以定為涅槃。是彼所執汝等不知。尊者。沙門之法非合論詰。今問尊者。云何名涅槃法。若於自身得涅槃者則得補特伽羅。我人眾生壽者何得涅槃。夫涅槃法。非相非非相。 
dge slong lnga brgya po de dag gis ’di skad ces smras so || tshe dang ldan pa dag kho bo cag kyang bcom ldan ’das kyis chos bshad pa la mi ’jug ste | ma rtogs ma mos shing skrag ste kun tu dngangs | kun tu rab tu dngangs par gyur to || de’i phyir kho bo cag kyang dgon pa’i gnas rnams su bsam gtan gyi bde ba la reg par gnas pa rnams kyis gnas par bya’o || sprul pa dag gis smras pa tshe dang ldan pa dag de’i phyir bdag cag yang dag par bgro bar bya’o || rtsod par mi bya’o || rtsod pa med pa lhur len pa ni dge sbyong gi chos so || tshe dang ldan pa dag gang ’di yongs su mya ngan las ’das pa zhes bya ba gang yongs su mya ngan las ’da’ bar ’gyur ba’i chos de gang | lus ’di la bdag gam | sems can nam | srog gam | skye ba po’am | skyes bu’am | gang zag gam | shed las skyes sam | shed bu ’am | gang yongs su mya ngan las ’da’ bar ’gyur || gang zad pas yongs su mya ngan las ’da’ | 
te ahuḥ · na kvacid asti · asmiṃ kāye ātmā vā satvo vā jīvo vā jaṃtur vā puruṣo vā pudgalo vā manujo vā mānavo vā kartā vā kārako vā vedako vā jānako vā saṃjānako vā utthāpako vā yaḥ parinirvāsyati · nirmitakā prāhu · kiṃpuna sākṣīkṛyāyā parinirvāsyati_ti · te āhuḥ rāgakṣayāya dveṣakṣayāya mohakṣayāya āyuṣmanta parinirvāṇam iti · nirmitakā prāhuḥ kiṃ punar āyuṣmatā rāgadveṣamohāḥ saṃvidyaṃte yāṃ kṣapayiṣyatha · te āhu · na te ādhyātmena na bahirdhā nobhayam aṃtareṇopalabhyaṃte · nāpi te aparikalpitā utpadyaṃte nirmitakāv avocatā · tena mā yuṣmanto māsmān kalpayata : māsman vikalpayata : yadāyuṣmaṃto na kalpayiṣyatha : na vikalpayiṣyatha : tadāyuṣmanto na raṃkṣyatha na viraṃkṣyatha : yaś cāyuṣmaṃto na rakto na virakta : saśānta ity ucyate · 
五百人報言。是身亦無人亦無我亦無名亦無意亦無有。行至泥洹處者也。兩比丘復報言。何等盡。當得泥洹者。五百人復報言。盡婬盡怒盡癡。是為泥洹。兩比丘復問言。卿曹婬怒癡悉盡未。五百人復報言。亦無內亦無外也。兩比丘復問言。賢者當莫著亦莫不著。雖不著莫不著。是為泥洹。 
五百比丘曰。婬怒癡盡便得般泥洹。化比丘問曰。諸賢。有婬怒癡盡耶。而言此盡便得般泥洹。五百比丘答曰。諸賢。淫怒癡者。不在於內而不在外。亦不在兩中間。亦非無思想而有也。化比丘曰。是故諸賢。不當思想亦莫反想。若不思想不反想者。則無染不染。若無染不染者。是說息寂。 
諸比丘言。是身之中。無我無人。無作無受。無命而可滅者。但以貪欲瞋癡滅故名為涅槃。化比丘言。汝等貪欲瞋癡。為是定相可滅盡耶。諸比丘言。貪欲瞋癡。不在於內。亦不在外。不在中間。離諸憶想是則不生。化比丘言。是故汝等莫作憶想若使汝等不起憶想分別法者。即於諸法無染無離。無染無離者。是名寂滅。 
彼苾芻言。涅槃既爾云何證得。化苾芻言。除斷貪瞋癡法。彼苾芻言。貪瞋癡法云何除斷。化苾芻言。貪瞋癡法非在內非在外非在中間。本自無生今亦非滅。化苾芻言。尊者。不得執亦不得疑。若尊者不執不疑。即非護非不護。非樂非不樂。彼說為涅槃。 
de dag gis smras pa | ’dod chags zad zhe sdang zad | gti mug zad pas yongs su mya ngan las ’da’o || sprul pa gnyis kyis smras pa | tshe dang ldan pa dag ’dod chags dang zhe sdang dang gti mug yod pa yin nam ci nam de zad par bya || de dag gis smras pa || de dag ni nang na yang med | phyi rol na yang med | gnyi ga med pa la yang mi dmigs te | de dag ni yongs su ma brtags pa las kyang mi skye’o || sprul pa gnyis kyis smras pa | tshe dang ldan pa dag de lta bas na ma rtog rnam par ma rtog shig | tshe dang ldan pa dag nam mi rtog rnam par mi rtog pa de ni chags par yang mi ’gyur chags pa dang bral bar yang mi ’gyur ro || chags pa med cing chags pa dang bral ba yang med pa gang yin pa de ni zhi ba zhes bya’o || 
śīlam āyuṣmanto na saṃsarati na parinirvāti samādhiprajñāvimuktivimuktijñānadarśanam āyuṣmanto na saṃsarati na parinirvāti · ebhiś c’ evāyuṣmanto dharmai nirvāṇaṃ sūcyate · ete ca dharmā śūnyā viviktā agrrāhyāḥ prajahīte tām āyuṣmantaḥ saṃjñā yad uta parinirvāṇam iti mā ca saṃjñāyā saṃjñā kārṣva : mā asaṃjñāyā mā ca saṃjñayā saṃjñā parijñāsiṣva · yaḥ saṃjñayā saṃjñā parijānāti saṃjñābandhanam evāsya tad bhavati · saṃjñāvedayitanirodhasamāpattim āyuṣmantaḥ samāpadyadhvaṃ mā ca kalpayatha mā vikalpayatha : saṃjñāvedayitanirodhasamāpattisamāpannasya bhikṣor nāsty uttare karaṇīyam iti vadāmaḥ 
禁戒不在死生。亦不在泥洹。智黠適等度脫見黠。亦不在死生。亦不在泥洹。是本法空無色。亦無所見。棄思想棄泥洹想。滅思想痛痒。得疾至所有法莫念。亦莫不念。滅思想痛痒。是為無所為。 
諸賢當知。所有戒身。亦不生亦不般泥洹。定慧解脫度知見身亦不生亦不般泥洹。諸賢。因此五分法身說泥洹者。是法遠離空無所有。無取無斷。如是諸賢。云何可想般泥洹耶。是故諸賢。莫想於想莫想於無想。亦莫斷想及與無想。若斷想無想者。是為大緣。諸賢。若入想知滅定者。於是似有所作。 
所有戒品。亦不往來亦不滅盡。定品慧品解脫品解脫知見品。亦不往來亦不滅盡。以是法故說為涅槃。是法皆空遠離亦不可取。汝等捨離是涅槃想。莫隨於想。莫隨非想。莫以想捨想。莫以想觀想。若以想捨想者。則為想所縛。汝等不應分別一切受想滅定。一切諸法無分別故。║若有比丘滅諸受想得滅定者。則為滿足更無有上。 
尊者。此清淨戒相不生不滅。從三摩地生。從智慧生。從解脫生。從解脫知見生。離有離無。非相非無相。尊者。如是戒相即真涅槃。如是涅槃無解脫可得。無煩惱可捨。尊者。汝以情想求圓寂者。此得妄想非涅槃也。若想中生想非是涅槃。被想纏縛。如是若滅受想得真三摩鉢底。尊者行者。若行更無有上。 
tshe dang ldan pa dag tshul khrims ni mi ’khor zhing yongs su mya ngan las mi ’da’o || tshe dang ldan pa dag ting nge ’dzin dang | shes rab dang rnam par grol ba dang rnam par grol ba’i ye shes mthong ba yang mi ’khor zhing yongs su mya ngan las mi ’da’o || tshe dang ldan pa dag chos de dag gis yongs su mya ngan las ’da’ bar ston na chos de dag kyang stong pa dben pa gzung du med pa’o || tshe dang ldan pa dag ’di lta ste mya ngan las ’das pa’i ’du shes spongs shig | ’du shes la yang ’du shes su ma byed cig | ’du shes la ’du shes kyis yongs su shes par ma byed cig | gang ’du shes la ’du shes kyis yongs su shes pa de ni de’i ’du shes kyis bcings pa yin no || tshe dang ldan pa dag ’du shes dang tshor ba ’gog pa’i snyoms par ’jug pa la snyoms par zhugs shig | tshe dang ldan pa dag ’du shes dang tshor ba ’gog pa’i snyoms par ’jug pa la snyoms par zhugs pa las gang na bya ba med do zhes smra’o || 
asmiṃ khalu punar dharmaparyāye bhāṣyamāṇe teṣāṃ paṃcānāṃ bhikṣuśatānām anupādāyāsravebhyaḥ cittāni vimuktāni · te vimuktacittā yena bhagavāṃs tenopasaṃkkramann upasaṃkkramya bhagavataḥ pādau śirobhir vanditvā ekāṃte nyaṣīdan* athāyuṣmān subhūtis tān bhikṣun etad avocat* kva nu khalv āyuṣmaṃto gatā kuto vā āgatāḥ te avocan akvacid gamanāya · na kutaścid āgamanāya · bhadanta subhūte bhagavatā dharmo deśitaḥ subhūtir āha · ko nāmāyuṣmantā śāstā · te āhuḥ yo notpanno na parinirvāsyati · 
爾時兩比丘說是經法。五百人皆得阿羅漢道。五百人屈還至佛所。須菩提問五百人言。諸賢者去至何所從何所來。五百人報言。佛所說經。無所從來去亦無所至。須菩提問五百人。誰是汝師者。五百人報言。本無有生何因當有出。 
說此法時。五百比丘諸漏永盡心得解脫。即詣佛所稽首佛足却坐一面。於是尊者。須菩提。問諸比丘曰。諸賢。向去何所今從何來。諸比丘曰。尊者須菩提。佛所說法無去無來。須菩提。復問諸賢。師為是誰。諸比丘曰。謂不生不滅是。 
化比丘說是語時。五百比丘不受諸法心得解脫。來詣佛所頭面禮足在一面立。爾時須菩提問諸比丘言。汝等去至何所今何從來。諸比丘言。佛所說法。無所從來去無所至。又問誰為汝師。答言。我師先來不生亦無有滅。 
是時化者說此正法之時。彼五百苾芻聞此法已漏盡意解心得解脫。如是五百苾芻復詣佛所到已頭面禮足。遶佛三匝於一面坐。爾時長老須菩提即從座起問彼苾芻尊者。汝於何去今從何來。彼言。本非所去今亦不來。長老須菩提即以問佛。世尊。此所說法其義云何。佛言。無生無滅。 
chos kyi rnam grangs ’di bshad pa’i tshe dge slong lnga brgya po de dag len pa med par zag pa rnams las sems rnam par grol lo || de dag sems rnam par grol nas bcom ldan ’das ga la ba der dong ste lhags pa dang bcom ldan ’das kyis zhabs la mgo bos phyag ’tshal te phyogs gcig tu ’khod do || de nas tshe dang ldan pa rab ’byor gyis dge slong de dag la ’di skad ces smras so || tshe dang ldan pa dag gar dong dong | gang nas lhags de dag gis smras pa | btsun pa rab ’byor gang du yang ’gro ba med pa dang | gang nas kyang ’ong pa med pa’i phyir bcom ldan ’das kyis chos bstan to || smras pa | tshe dang ldan pa dag khyod kyi ston pa gang yin || smras pa | gang ma skyes shing yongs su mya ngan las mi ’da’ ba’o || 
subhūtir āha · kasya yuṣme śrrāvakā kasya sakāśād yuṣme vinītā te āhur yena na prāptanābhisaṃbuddhaḥ subhūtir āha · kasya sakāśād yuṣmākaṃ dharmaṃ śrrutaṃ · te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtir āha · kathaṃ punar yuṣme dharmaṃ śrrutaṃ · te āhur na bandanāya na mokṣāya · 4 subhūtir āha · kathaṃ yūyaṃ prayuktā te āhu · na yogāya na prayogāya · na prahāṇāya · 5 subhūtir āha kena yūyaṃ vinītāḥ te āhuḥ yasya na kāyapariniṣpattir na cittapracāraṃ · 6 subhūtir āha · kathaṃ yuṣmābhi prayujyamānā vimuktāḥ te āhuḥ nāvidyaprahāṇāya na vidyotpādāya 7 
須菩提復問。誰為卿曹說經者。五百人報言。無五陰無四大無六衰。是為我師。須菩提復問言。師為汝說何等經。五百人復報言。無縛亦無放。須菩提問言。本從何因緣守道乎。五百人報言。亦無守亦無有不守。 
須菩提復問。云何知法。答曰。無縛無解。須菩提復問。諸賢。云何解脫。答曰。無明滅而明生也。 
又問誰為汝師。答言。我師先來不生亦無有滅。又問。汝等從何聞法。答言。無有五陰十二入十八界從是聞法。又問。云何聞法。答言。不為縛故。不為解脫故。又問。汝等習行何法。答言。不為得故。不為斷故。又問。誰調伏汝。答言。身無定相心無所行是調伏我。又問。何行心得解脫。答言。不斷無明不生明故。 
須菩提言。汝等尊者云何聞法。彼苾芻言。無縛無脫。須菩提言。誰化汝等。彼苾芻言。無身無心。須菩提言。汝等云何修行。彼苾芻言。無無明滅亦無無明生。 
smras pa | khyed kyis ji ltar chos thos || smras pa | bcings pa’i phyir yang ma yin thar ba’i phyir yang ma yin no || smras pa | khyod sus btul | smras pa | su la lus med cing sems med pas so || smras pa | khyed ji ltar brtson || smras pa | ma rig pa spang ba’i phyir yang ma yin rig pa bskyed pa’i phyir yang ma yin no || smras pa | khyed ji ltar rnam par grol | smras pa | sbyor ba’i phyir yang ma yin spang ba’i phyir yang ma yin no || 
subhūtir āha · kasya yūyaṃ śrāvakāḥ te āhuḥ yasya na prāpto nābhisaṃbuddhaḥ 8 subhūtir āha · keva cireṇa yūyaṃ parinirvāsyathaḥ te āhuḥ yāvaccireṇa tathāgatanirmitakāḥ parinirvāsyaṃti tāvaccireṇa vayaṃ parinirvāsyāmaḥ 9 subhūtir āha · kṛtaṃ yuṣmābhi svakārthaṃ te āhuḥ arthānupalabdhatvāt* 10 subhūtir āha · kṛtaṃ yuṣmābhiḥ karaṇīya · te āhu · kārakānupalabdhitvāt* 11 subhūtir āha · keva yuṣmākaṃ sabrahmacāriṇa · te āhuḥ· ye traidhātuke nopacaraṃti · na pracaraṃti · 
須菩提復問言。所作為當如是。五百人復報言。亦無有當所作如是者。須菩提復問言。以為降伏魔耶。五百人復報言。無有五陰與魔也。須菩提復問言。卿曹當何時般泥洹乎。五百人復報言。化人般泥洹者。我爾時亦當復般泥洹。須菩提復問言。誰愈卿者。五百人復報言。無身無心是我師也當愈我。 
須菩提復問。諸賢。誰弟子耶。答曰。謂如是得如是正智。須菩提復問。諸賢。何時當滅度耶。答曰。如來所化般泥洹。須菩提復問。諸賢。所作已辦耶。答曰。吾我所作悉皆已斷。須菩提復問。諸賢。誰同梵行。答曰。不行三界。 
又問。汝等為誰弟子。答言。無得無知者是彼弟子。又問。汝等已得幾何當入涅槃。答言。猶如如來所化入涅槃者。我等當入。又問。汝等已得己利耶。答言。自利不可得故。又問。汝等所作已辦耶。答言。所作不可得故。又問。汝等修梵行耶。答言。於三界不行亦非不行。是我梵行。 
須菩提言。云何汝為聲聞。彼苾芻言。不得聲聞亦不成佛。須菩提言。云何汝之梵行。彼苾芻言。不住三界。須菩提言。汝於何時而入涅槃。彼苾芻言。如來入涅槃時我即涅槃。須菩提言。汝等所作已辦。彼苾芻言。了知我人。 
smras pa | khyed su’i nyan thos || smras pa | gang gis thob pa med cing mngon par rdzogs par sangs rgyas pa med pa’i ’o || smras pa | khyed kyi tshangs pa mtshungs par spyod pa gang | smras pa | gang dag khams gsum ni mi rgyu ba rnams so || smras pa | tshe dang ldan pa dag | khyed ji srid cig na yongs su mya ngan las ’da’ || smras pa | de bzhin gshegs pa’i sprul pa nam yongs su mya ngan las ’da’ ba na’o || smras pa | khyed kyis bya ba byas sam | smras pa | ngar ’dzin pa dang | nga yir ’dzin pa yongs su shes pas so || 
subhūtir āha · kṣīṇā yuṣmākaṃ kleśāḥ te āhur atyaṃta kṣayatvāt sarvadharmāṇāṃ 13 subhūtir āha · dharṣitā yuṣmābhir māraḥ te āhuḥ skandhamārānupalabdhitvāt* 14 subhūtir āha · paricīrṇo yuṣmābhis tathāgataḥ te āhuḥ na kāyena na cittena 15 subhūtir āha · sthitā yuṣmākaṃ dākṣineyabhūmauḥ te āhuḥ agrrāhataḥ apratigrrāhataḥ 16 subhūtir āha · cchinnā yūyaṃ saṃsāraṃ · te āhuḥ anuccheda aśāśvatatvāt* 17 subhūtir āha · pratipannā yūyaṃ śramaṇaśramaṇabhūmau · tena punar āhuḥ asaṃgāvimuktau · 18 subhūtir āha · kiṃ gāmināyuṣmantaḥ te āhuḥ {r}yad gāminas tathāgatanirmitāḥ 19 
須菩提復問言。卿曹愛欲盡未。五百人復報言。諸緣法本盡。須菩提復問言。卿曹已住羅漢地耶。五百人復報言。亦無所取無所放。須菩提復問言。卿曹死生已斷耶。五百人復報言。本斷亦無所見。須菩提復問言。卿曹住能於忍地耶。五百人復報言。一切已脫著中去。 
須菩提復問。諸賢。結已盡耶。答曰。諸法至竟滅。須菩提復問。諸賢。降伏魔耶。答曰。諸陰不可得。須菩提復問。諸賢。順尊教耶。答曰。無身口意。須菩提復問。諸賢。清淨福田耶。答曰。無受亦無所受。須菩提復問。諸賢。度生死耶。答曰。無常無斷。須菩提復問。諸賢。向福田地耶。答曰。一切諸著悉已解脫。須菩提復問。諸賢。趣何所耶。答曰。隨如來之所化也。 
又問。汝等煩惱盡耶。答言。一切諸法畢竟無盡相故。又問。汝等破魔耶。答言。陰魔不可得故。又問。汝等奉如來耶。答言。不以身心故。又問。汝等住福田耶。答言。無有住故。又問汝等斷於生死往來耶。答言。無常無斷故。又問。汝等隨法行耶。答言。無礙解脫故。又問。汝等究竟當生何所。答言。隨於如來化人所至。 
須菩提言。汝煩惱已盡。彼苾芻言。一切法亦盡。須菩提言。汝等善破魔王。彼苾芻言。蘊身尚不得何有魔王破。須菩提言。汝知師耶。彼苾芻言。非身非口非心。須菩提言。汝得清淨勝地。彼苾芻言。無取無捨。須菩提言。汝出輪迴今到彼岸。彼苾芻言。不到彼岸亦不得輪迴。須菩提言。汝信勝地。彼苾芻言。一切執解脫。須菩提言。汝何所去。彼苾芻言如來去處去。 
smras pa | khyed kyi nyon mongs pa zad dam | smras pa | chos thams cad gtan du zad pa’i phyir ro || smras pa | khyed kyis bdud btul lam | smras pa | phung po’i bdud mi dmigs pa’i phyir ro || smras pa | khyed kyis ston pa la bsnyen bkur byas sam | smras pa | lus kyis kyang ma byas ngag gis kyang ma byas | sems kyis kyang ma byas so || smras pa | khyed kyis sbyin pa’i gnas kyis sbyangs sam | smras pa | ’dzin pa med cing sdug pa med pas so || smras pa | khyed ’khor ba las rgal tam | smras pa | chad pa med cing rtag pa med pa’i phyir ro || smras pa | khyed sbyin pa’i gnas kyi sar zhugs sam || smras pa | ’dzin pa thams cad las rnam par grol ba’i phyir ro || smras pa | tshe dang ldan pa dag gar ’gro || smras pa | de bzhin gshegs pa’i sprul pa gang du bzhud par ro || 
iti hy āyuṣmantaḥ subhūti paripṛcchataḥ teṣāṃ ca bhikṣūṇāṃ visarjayantānāṃ · tasyā parṣadi aṣṭānāṃ bhikṣuśatānāṃ paṃcānāṃ ca bhikṣuṇīśatānām anupādāyāsravebhyaś cittāni vimuktāni· dvātrriṃśatīnāṃ ca prāṇasahasrāṇāṃ sadevamānuṣikāyāṃ prajāyāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣur viśuddham* 
時須菩提問事以所可報五百人。爾時百二十萬人。及諸天鬼神龍皆得須陀洹道。千三百比丘皆得阿羅漢道。 
如是尊者須菩提問。五百比丘答。時彼大眾聞已。八百比丘諸漏永盡心得解脫。三萬二千人遠塵離垢諸法眼生。 
須菩提問諸比丘。時有五百比丘不受諸法心得解脫。三萬二千人遠塵離垢得法眼淨。 
化苾芻言。尊者須菩提汝令彼去。說是法時眾中有八百苾芻發聲聞意心得解脫。三十二億眾生遠塵離垢得法眼淨。 
de ltar tshe dang ldan pa rab ’byor gyir yongs su dris te dge slong de dag gis lan btab nas ’khor de’i dge slong brgyad brgya ni len pa med par zag pa rnams las sems rnam par grol lo || srog chags sum khri nyis stong ni chos rnams la chos kyi mig rdul med cing dri ma dang bral ba rnam par dag go | 
atha khalu samantāloko nāma bodhisatvo mahāsatvo bhagavaṃtam etad avocat* imaṃ bhagavan mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena kathaṃ sthātavyaṃ kathaṃ pratipattavyaṃ · kathaṃ śikṣitavyam* bhagavān āha · udgṛhya kulaputra iha dharmaparyāye śikṣā ākhyātā pratipattisārāṇāṃ satpuruṣāṇām iyaṃ dharmaparyāyo bahvārthakaro bhaviṣyati · 
 
 
爾時會中有普明菩薩。白佛言。世尊。菩薩欲學是寶積經者。當云何住。當云何學。佛言。菩薩學是經所說皆無定相。而不可取亦不可著。隨是行者有大利益。 
爾時會中有菩薩摩訶薩。名曰普光。即從座起合掌向佛而白佛言。世尊。此大寶積正法令諸菩薩。應云何學應云何住。佛告善男子。所說正法真實戒行。汝等受持應如是住。於此正法得大善利。 
de nas byang chub sems dpa’ sems dpa’ chen po kun tu snang ba zhes bya ba ’khor de nyid du ’dus par gyur te ’dug pa de stan las langs te | bla gos phrag pa gcig tu gzar nas pus mo g.yas pa’i lha nga sa la btsugs te | bcom ldan ’das ga la ba de logs su thal mo sbyar ba btud nas | bcom ldan ’das la ’di skad ces gsol to || bcom ldan ’das dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di la slob par ’tshal ba’i byang chub sems dpas ji ltar bslab par bgyi | bcom ldan ’das kyis bka’ stsal pa | rigs kyi bu tshar gcad cing tshar bcad nas chos kyi rnam grangs ’dir bslab pa bstan te | chos kyi rnam grangs ’di ni skyes bu dam pa nan tan snying por byed pa rnams kyi don chen por ’gyur ro || 
tadyathāpi nāma kulaputra kaścid eva puruṣaḥ mṛnmayīnāv abhiruhyaṃ gaṃgānadīm uttartukāmo bhavet* tat kiṃ manyase kulaputra kīdṛśena vīryeṇa tena puruṣeṇa sā nnor vāhayitavyā bhavet* āha balavatā bhagavan vīryeṇa · tat kasmād dhetoḥ mā me asaṃprāptapārasy’ evāṃtareṇa nnaur vipadyeta · mahaughā rṇavaprāpto ’smin mā haivāṃtareṇāyaṃ nāvā vikīryeta · bhagavān āha · evam eva samantāloka ato bahutareṇa balavantatareṇa vīryeṇa bodhisatvena bodhiḥ samudānayitavyā : mahābalavīryeṇa ca buddhadharmā samudānayitavyā : 
 
 
普明。譬如有乘杯船欲渡恒河。以何精進乘此船渡。答言世尊。以大精進乃可得渡。所以者何。恐中壞故。佛告普明。菩薩亦爾。欲修佛法當勤精進倍復過是。 
善男子。譬如有人乘彼土船欲過深廣大河。善男子。於意云何。彼人乘此土船作何方便。速得到於彼岸。普光言。世尊。須是用大氣力勇猛精進方達彼岸。佛言普光。有何所以要施勤力。世尊。彼河中流深而復廣令人憂怕。若不勤力必見沈沒。佛告普光菩薩。如是若諸菩薩修學正法欲度生死。四流大河須發勇猛精進之力通達佛法。若不精進修學決定退墮。 
rigs kyi bu ’di lta ste dper na mi la la zhig kham pa’i grur zhugs te | gang gA’i klung chen po rgal bar ’dod par gyur na rigs kyi bu ’di ji snyam du sems || mi des ci ’dra ba’i brtson ’grus kyis gru de btsal bar bya | gsol pa | bcom ldan ’das stobs dang ldan pa’i brtson ’grus kyis bgyi’o || de ci’i slad du zhe na | bdag ni chu bo chen po’i nang du zhugs kyi bdag ’gram du ma phyin par bar ma dor gyur zhig tu ’ong ngo snyam du sems pa’i slad du’o || bcom ldan ’das kyis bka’ stsal pa || kun tu snang ba de ltar byang chub sems dpas de bas ches stobs dang ldan pa’i brtson ’grus kyis chos kyi rnam grangs ’di la bslab par bya ste | stobs chen po dang ldan pa’i brtson ’grus kyis sangs rgyas kyi chos thams cad yang dag par bsgrub par bya’o || 
evaṃmanasīkāreṇa anityo batāyaṃ kāyaḥ caturmahābhūtikaḥ mātāpitṛkalala saṃbhūta · adhrruvo nāśvāsikaḥ vipariṇāmadharmaḥ ucchadasnapanaparimardanabhedanavikiraṇavidvaṃsanadharmaḥ odanakalmāsopacitaḥ acirasthāyī anāhāro na tiṣṭhati · jarjaragṛhasadṛśo durbalaḥ mā haiva anādattasārasyāntareṇa kālakkriyā bhaviṣyati · mahaughārṇavaprāpto ’smi caturottararogaśataprāptānāṃ satvānām uhyamānām uttāraṇatāyā bodhisatvena mahādharmanāvaṃ samudānayiṣyāmi · yayā dharmanāvā sarvasatvā saṃsārāṇ avaprāptān uhyamānān uttārayiṣyāmi · 
 
 
所以者何。是身無常無有決定壞敗之相。不得久住終歸磨滅。未得法利恐中壞故。我在大流為度眾生斷於四流故。當習法船乘此法船。往來生死度脫眾生。 
又復思惟此身無強無常速朽之法四流浩渺。云何得度彼諸眾生。恒處此岸。汝等。今者受持妙法大船。運度一切眾生。過輪迴河至菩提岸。 
kye ma’o lus ’di ni mi rtag pa ste bdag gis snying po ma blangs par bar ma dor ’chi ba’i dus byas su ’ong ngo zhes yid la byed pa de lta bus bdag ni chu bo chen por zhugs kyis chu bo bzhir zhugs pa’i sems can rnams chu bo chen por zhugs pa las bsgral ba’i phyir dam pa’i chos kyi gru gang gis sems can ’khor ba’i rgya mtshos khyer ba thams cad bsgral bar bya ba’i dam pa’i chos kyi gru chen po sbyar bar bya’o || 
tatra samaṃtāloka kīdṛśe dharmanau bodhisatvasya samudānayitavyā iha samaṃtālokabodhisatvena dharmanāvā samudānayitavyā yad uta sarvasamacittasaṃbhārā .. vaṃti anantapuṇyopacitā śīlaphalanirjātā dānaparivārālaṃkārālaṃkṛtā : āśayadṛḍhasārabandhanasubaddhā : kṣāntisoratyasmṛtiśalyabaddhā : saptabodhyaṃgasaṃbhāradṛḍdhavīryākuśaladharmadārusamudānitā dhyānacittakkramanīyakarmaṇīkṛtā : dāntāśāntājāneyakuśalaśilpasuniṣṭhitā · atyaṃtākopyadharmamahākaruṇāsaṃgṛhītā catuḥsaṃgrrahavastuśūraturagavāhinī pratyarthikaprajñājñānasupratirakṣitā · upāyakauśalyasukṛtavic. + catubrahmavihārasuśodhitāṃ · 
 
 
云何菩薩所習法船。謂平等心一切眾生為船因緣。習無量福以為牢厚清淨戒板。行施及果以為莊嚴。淨心佛道為諸材木。一切福德以為具足。堅固繫縛忍辱柔軟憶念為釘。諸菩提分堅強精進。最上妙善法林中出。不可思議無量禪定福德業成。善寂調心以為師匠。畢竟不壞大悲所攝。以四攝法廣度致遠。以智慧力防諸怨賊。善方便力種種合集。四大梵行以為端嚴。 
普光菩薩復白佛言。世尊。菩薩云何受持妙法大船。善男子。所有布施持戒忍辱慈心。所集無邊福德。起平等心莊嚴一切眾生。於七菩提分善而不忘失。精進受持心生決定。以巧方便深達實相。以大悲心拔眾生苦。 
kun tu snang ba de la byang chub sems dpas dam pa’i chos kyi gru chen po sbyar bar bya ba de ci ’dra zhen ’di lta ste || sems can thams cad la sems mnyam pa nyid de bsod nams kyi tshogs mtha’ yas pa bsags pa | tshul khrims kyi snam gyis sbyar ba sbyin pa’i ’khor gyi rgyan gyis brgyan pa bsam pa dang lhag pa’i bsam pa’i bcing ba sra bas dam por sprel ba | bzod pa dang des pa dang dran pa’i sbyor kas len par sbyar ba | byang chub kyi yan lag bdun gyi tshogs can | brtson ’grus brtan pa dang dge ba’i chos kyi shing gis yang dag par sbyar ba bsam gtan gyi sems kyis las su rung bar byas pa | dul ba dang zhi ba cang shes kyi dge ba’i ba zos legs par zin par byas pa || shin tu mi ’khrugs pa’i chos can snying rje chen pos yang dag par zin pa | bsdu ba’i dngos po dang dpa’ bar ’gro bas bstar ba | shes rab dang ye shes kyis phyir rgol ba legs par bsrungs | thabs mkhas pas rnam par bsags pa legs par byas pa | tshangs pa’i gnas pa bzhis legs par yongs su sbyangs pa | 
catusmṛtyupasthānasucintitakāyopanītā · samyakprahāṇaprasaṭhāriddhipādajavajavitā · indriyasunirīkṣitadānavakravigatabalavegasamudgatā antareṇa śithilabodhyaṃgavibodhab. ariśatrumārapathajahanī mānokkramavāhinī · kutīrthyatīrthajahanī · śamathaniddhyaptinirdiṣṭā · vipaśyanāprayogā · ubhayor antayor asaktavāhinī · hetudharmayuktā vipulavistīrṇā kṣayaprahāṇā bandhā vighuṣṭaśabdā daśa dikṣu śabdam ādāyaty āgacchatāgacchatābhiruta mahādharmanāvaṃ nirvāṇapuragāminī · kṣemamārgagāminī · mahāparimatīrasatkāyadṛṣṭiṃjahanī · pārimatīragāminī laghusarvadṛṣṭigatavigatāṃ · 
 
 
四正念處為金樓觀。四正勤行四如意足以為疾風。五根善察離諸曲惡。五力強浮七覺覺悟能破魔賊。入八真正道隨意到岸離外道濟。止為調御觀為利益不著二邊。有因緣法以為安隱。大乘廣博無盡辯才。廣布名聞能濟十方一切眾生。而自唱言來上法船。從安隱道至於涅槃。度身見岸至佛道岸離一切見。 
以四攝法護諸有情。以四無量饒益眾生。以四念處恒自思惟。以四正斷勤斷勤修。以四神足奮迅神通。以其五根令生眾善。以其五力堅固不退。以八聖道遠離魔怨不住邪道。於奢摩他毘鉢舍那無相無著。菩薩令此廣大法行名聞十方。使諸眾生來入微妙。正法大船過彼生死四流大河。得至涅槃安樂彼岸。得無所畏永離諸見。 
dran pa nye bar gzhag pa bzhis legs par rnam par bsams pa’i lus kyis bstan pa yang dag pa’i slob bas ’gro ba || rdzu ’phrul gyi rkang pa’i mgyogs pa’i shugs dang ldan pa dbang pos legs par brtags pas lta ba ngan pa’i shing yon po med pa | stobs kyi shugs yang dag par ’byung bas bar shag shig med pa | byang chub kyi yan lag gis ’gro ba rnam par dag pa | gcugs can dgra nyon mongs pa’i bdud kyi lam ’dor bar byed pa | lam du ’jug par byed pa | pha rol gyi ngogs su phyin par byed pa | mu stegs can ngan pa’i mu stegs ’dor bar byed pa | zhi gnas kyi nges par sems pa brtan pa | lhag mthong gis sbyor ba mtha’ gnyis la ma chags par ’jug pa | rgyu’i chos dang yang dag par ldan pa | sgra grags pa yangs shing rgya che la mi zad cing tshad med pa tshur shog | dam pa’i chos kyi gru chen po mya ngan las ’das pa’i grong khyer du ’gro ba bde bar ’gro ba | ’jigs pa med par ’gro ba lam du ’gro ba || ’jig tshogs la lta ba ’dor bar zhugs la tshu rol gyi ’gram nas pha rol gyi ’gram du lta ba thams cad sel ba | gtse ba med pa’i mya ngan las ’das par myur du song shig ces phyogs bcur sgras go bar byed pa ste | 
īdṛśī kulaputra dharmanāvā bodhisatvena samudānayitavya : aparimāṇakalpakoṭīnayutaśatasahasraparikhinnamānasena · sarvasatvānām arthāya anayā saddharmanāvā sarvasatvā tārayitavyāḥ caturbhir oghe uhyamānā : īdṛśī dharmanāvā kulaputra bodhisatvena samudānayitavyā : tatra samaṃtālokaḥ katamā bodhisatvasya kṣiprābhijñatā · yad uta akṛtrimaḥ prayogaḥ sarvasatveṣu · tīvracchandikatā āśayaśuddhyā · utaptavīryatā sarvakuśalamūlasamudānaya .. + ye kuśalacchandikatāyoniśamanasikāreṇa śrutātṛptatā · prajñāpāripūryai : nirmānatā prajñopacayāya · pravrajyānimnatā · sarvaguṇapāripūryai araṇyavāsaḥ kāyacittavivekatayā · 
 
 
如是普明。菩薩摩訶薩。應當修習如是法船。以是法船無量百千萬億阿僧祇劫。在生死中度脫漂沒長流眾生。又告普明。復有法行能令菩薩疾得成佛。謂諸所行真實不虛。厚習善法深心清淨。不捨精進樂欲近明。修習一切諸善根故。常正憶念樂善法故。多聞無厭具足慧故。破壞憍慢增益智故。除滅戲論具福德故。樂住獨處身心離故。 
善男子。汝等當知。如是菩薩以妙法大船經無量百千俱胝那由他劫。運度一切眾生。過彼四流大河不得疲苦。汝如是受持應如是住。佛告普光菩薩。汝今速運真實方便。起大悲心令一切眾生。心意清淨勇猛精進。種諸善根令生不退。恒樂出家聞法無倦。植眾德本求最上道。圓滿智慧身心寂靜。安處林野。 
rigs kyi bu sems can thams cad kyi don gyi phyir bskal pa bye ba khrag khrig brgya stong dpag tu med pa yid yongs su mi skyo bar byang chub sems dpa’ dam pa’i chos kyi gru chen po ’di ’dra ba de sbyar bar bya’o || dam pa’i chos kyi gru ’dis bu bo bzhis khyer ba’i sems can thams cad bsgral bar bya’o || kun tu snang ba de la ’dir byang chub sems dpa’i mngon par shes pa myur ba gang zhe na || gang ’di sems can thams cad la bcos ma ma yin pa’i sbyor ba ste bsam pa dag pas rab tu ’dun pa dang | dge ba’i rtsa ba thams cad yang dag par bsgrub pa’i phyir brtson ’grus ’bar ba dang | tshul bzhin yid la byed pas dge ba la bdun pa dang shes rab yongs su rdzogs par bya ba’i phyir thos pas mi ngoms pa dang | ye shes brtan par bya ba’i phyir nga rgyal med pa dang yon tan thams cad yongs su rdzogs par bya ba’i phyir rab tu ’byung ba la gzhol ba dang | lus dang sems dpen par dgon pa na gnas pa dang | 
asaṃsargo durjan. + na vivarjanatayā · dharmārthikatā paramārthārthapratisaraṇatayā · jñānārtho ’tyaṃtakopanārthatayā · dharmārtho jñānārthatayā · satyārtho avisaṃvādanārthatayā · śunyatārtho samyakprayogārthatayā · vivekārtho atyaṃtopaśamārthatāyeti · iyam ucyate samaṃtāloka bodhisatvasya mahāsatvasya kṣiprābhijñatā 
 
 
不處憒閙離惡人故。深求於法依第一義故。求於智慧通達實相故。求於真諦得不壞法故。求於空法所行正故。求於遠離得寂滅故。如是普明。是為菩薩疾成佛道。 
遠離惡友。於第一義明了通達。行正方便於真俗諦。理智無二平等一空息諸妄念。善男子。菩薩為諸有情應如是受持應如是住。 
skye bo mi srun pa rnam par spangs pas ’du ’dzi med pa dang | don dam pa la rton pas chos don du gnyer ba dang shin tu mi ’khrugs pas ye shes kyi don dang | ye shes kyi don yin pas chos kyi don dang mi ’khrugs pas bden pa’i don dang | yang dag par sbyor bar bya byas stong pa nyid kyi don dang | sin tu ne bar zhi ba’i don yin pas dben pa’i don yin te rigs kyi bu ’di ni ’dir byang chub sems dpa’i mngon par shes pa myur ba’o || 
atha khalv āyuṣmān mahākāśyapo bhagavaṃtam etad avocat* āścāryaṃ bhagavan* āścāryaṃ sugata : yāvac ceyaṃ mahāratnakūṭo sūtrāntarājā upakārībhūto mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ ca kuladuhitṛṇāṃ ca · kiyad bhagavan sa kulaputro vā kuladuhitā vā puṇyaṃ prasavati · ya ito ratnakūṭaṃ sūtrāntarājñād ekagāthām apy upadiśet* 
 
於是尊者須菩提。白世尊曰。甚奇甚特此寶嚴經。饒益發起趣摩訶衍諸族姓子族姓女。須菩提復問。世尊。諸族姓子族姓女。說此寶嚴經者。得幾所福。 
 
爾時尊者大迦葉聞是法已而白佛言。世尊。如是大寶積正法。為求大乘者說昔未曾有。世尊。若善男子善女人。於此大寶積正法。受持解說一句一偈所得福德其義云何。 
de nas bcom ldan ’das la tshe dang ldan pa ’od srung chen pos ’di skad ces gsol to || ’di ltar dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di theg pa chen po la yang dag par zhugs pa’i rigs kyi bu’am rigs kyi bu mo rnams la phan ’dogs par gyur ba’i bcom ldan ’das ngo mtshar to || bde bar gshegs pa ngo mtshar to || bcom ldan ’das dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di las tshigs su bcad pa gcig tsam bstan na rigs kyi bu’am rigs kyi bu mo de bsod nams kyi phung po ji tsam skyed par ’gyur | 
evam ukte bhagavān āyuṣmaṃtaṃ mahākāśyapam etad avocat* yo hi kāśyapa kulaputro vā kuladuhitā vā gaṃgānadīvālukāsameṣu lokadhātuṣu paramāṇuñjāsi bindeya bhitvā tāttakā caiva vārāvāpeya · tāttakā caiva taṃ sarvalokadhātavaḥ saptaratnaparipūrṇaṃ kṛtvā tathāgatebhyo ’rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt* gaṃgānadīvālukasamānāṃ ca buddhānāṃ bhagavantānāṃ ek’ekasya ca tathāgatasya gaṃgānadīvālukāsamān vihārān karāpayet* 
 
 
 
佛告迦葉。應如是知。若有善男子善女人。於此大寶積正法。受持一句一偈所得福德。善男子。譬如有人以恒河沙數世界滿中七寶供養恒河沙等如來。每一一如來而各以一恒河沙數世界七寶布施。又每一一如來各造一恒河沙佛寺精舍。 
| de skad ces gsol pa dang | bcom ldan ’das kyis tshe dang ldan pa ’od srung chen po la ’di skad ces bka’ stsal to || ’od srung rigs kyi bu’am rigs kyi bu mo gang la las ’jig rten gyi khams gang gā’i klung gi bye ma snyed rin po che sna bdun gyis rab tu gang bar byas te de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams la sbyin pa byin pa dang sangs rgyas bcom ldan ’das gang gA’i klung gi bye ma snyed rnams las de bzhin gshegs pa re re’i gtsug lag khang rin po che sna bdun las byas pa gang gA’i klung gi bye ma snyed brtsigs pa dang | 
gaṃgānadīvālukāsamānāṃ ca buddhānāṃ bhagavatām ek’ekaṃ ca tathāgatasyāprameyaśrāvakasaṃghaṃ gaṃgānadīvālukāsamān kalpāṃ sarvasukhopadhānaiḥ paricaret* teṣāṃ ca buddhānāṃ bhagavatāṃ yāvajjīvamanāpena kāyakarmeṇa vākkarmeṇa manaskarmeṇa upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamāṃ lokadhātavaḥ paramāṇurajāṃsi tāttakābhidya bhitvā vā tāttakā caiva vārāpeya · tān sarvaṃ lokadhātuḥ saptaratnaparipūrṇaṃ kṛtvā dānaṃ dadyād buddhānāṃ bhagavatāṃ yāvajjīvaṃ ca manāpena kāyakarmaṇā vākkarmaṇā manaskarmaṇā upasthānapāricaryāya tāttakā caiva gaṃgānadīvālukāsamān api tāttakā caiva buddhānāṃ bhagavatāṃ satkuryād gurukuryān mānayet pūjayet teṣāṃ ca parinirvṛtānāṃ saptaratnamayā stūpā kārāpayet* yaś ca kulaputro vā kuladuhitā vā ito mahāratnakūṭāt sūtrrāntarājñā sarvabuddhabhāṣitād ekām api gāthā udgṛhṇeya dhārayet asya puṇyaskandhasyasa pūrvakapuṇyaskandhaḥ śatimām api · kalā nopaiti · sahasrimām api · koṭiśatasahasrimām api ·saṃkhyām api · kalām api · gaṇanām api · upamāpi · upaniṣām api · na kṣamate yoś ca śrruṇeya śrrutvā ca na parikṣipeya · ayaṃ tato bahutaraḥ puṇyaskandhaprasuto bhavet* yaś ca mātṛgrrāma + + .. .. śṛṇuyād vā likhāpayed vā paryāpnuyād vā tasya na jātu vinipāto bhaviṣyati · sa eva tasya paścima strībhāvo bhaviṣyati · 
 
復次迦葉。若有恒沙國土滿中七寶。供養如恒沙等諸佛如來等正覺及弟子眾。如恒沙劫一切施安。至般泥洹後起七寶塔。不如是族姓子族姓女聞此寶嚴經。受持諷誦為他人說不誹謗也。若有女人說此經者。是女人終不墮惡趣。亦不復受女人身也。復次迦葉。若有族姓欲以一切珍妙供養此經典者。當受持讀誦書寫經卷為他人說。是為供養此經典已。若有受持諷誦書寫為人說者。則為供養諸佛如來。(Text moved) 
 
又一一如來各有無量聲聞之眾。以一切樂具經一恒河沙劫而以供養。又彼諸如來及聲聞弟子入涅槃後。復以七寶各起塔廟。善男子如是福德無量無邊。不如有人於此寶積正法受持解說一句一偈功德勝彼。若復有人為其父母解說此經。彼人命終不墮惡趣。其母後身轉成男子。 
sangs rgyas bcom ldan ’das gang gā’i klung gi bye ma snyed rnams las de bzhin gshegs pa re re’i nyan thos kyi dge ’dun dpag tu med pa dag la bskal pa gang gA’i klung gi bye ma snyed du bde ba’i yo byad thams cad kyis rim gror byas pa dang | de bzhin gshegs pa yongs su mya ngan las ’das pa de dag gi mchod rten rin po che sna bdun las byas pa bas rigs kyi bu’am rigs kyi bu mo dad pa dang ldan pa gzhan zhig gis dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di las tshigs su bcad pa gcig tsam lung mnos te || lung mnos nas kyang mi spong na de ni de bas ches bsod nams mang du skyed do || bud med gang zhig lung ’bog na de nam yang log par ltung bar mi ’gyur te | de nyid de’i bud med kyi lus kyi tha ma yin no || 
yatra ca pṛthivīpradeśe ayaṃ ratnakūṭo dharmaparyāyo bhāṣyate vā deśyate vā likhyate vā likhito vā pustagataṃ vā tiṣṭhet sa pṛthivīpradeśo caityabhūto sadevakasya lokasya yasya ca dharmabhāṇakasyāntikād imaṃ dharmaparyāyaṃ śṛṇuyād vā udgṛhṇāyād vā likhed vā paryāpnuyād vā · tasya dharmabhāṇakasyāntike + vaṃrūpā gauravām utpādayitavyaḥ tadyathāpi nāma kāśyapa tathāgatasya · yaś ca kulaputro vā kuladuhitā vā dharmabhāṇakaṃ satkariṣyati gurukariṣyati mānayiṣyati · pūjayiṣyati · t. p. .. .y. .. .. .y. rat. .. + + + + + + + + + + ṇakāle cāsya tathāgatadarśanaṃ bhaviṣyati · 
 
世尊答曰。若族姓子族姓女。說此寶嚴經教授他人。書寫經卷在所著處。是為天上天下最妙塔寺。若從法師聞受持讀誦。書寫經卷者。當敬法師為如如來。若敬法師供養奉持者。我記彼人必得無上正真道。命終之時要見如來。 
 
佛言。所在之處。若復有人於此大寶積經典。書寫受持讀誦解說。而於此處一切世間。天人阿修羅。恭敬供養如佛塔廟。若有法師聞此寶積正法經典。發尊重心受持讀誦書寫供養。若有善男子善女人。於彼法師如佛供養。尊重恭敬頂禮讚歎。彼人現世佛與授記。當得阿耨多羅三藐三菩提。臨命終時得見如來。 
sa phyogs gang du chos kyi rnam grangs ’di bshad pa’am bstan pa ’am | yi ger ’dri ba’am yi ger bris nas glegs bam du byas te bzhag pa’i sa phyogs de lha dang bcas pa’i ’jig rten gyi mchod rten dang ’dra bar ’gyur ro || su zhig chos smra ba las chos kyi rnam grangs ’di nyan pa’am | ’dzin pa ’am yi ger ’dri ba de la ’di lta ste | de bzhin gshegs pa la ji ltar bya ba de bzhin du gus par bya’o || ’od srung rigs kyi bu’am | rigs kyi bu mo gang zhig de bzhin gshegs pa’i chos smra ba la bkur stir byed pa dang | btsun par byed pa dang | ri mo byed pa dang | mchod par byed pa de lang bla na med pa yang dag par rdzongs pa’i byang chub tu lung ston to || de ’chi ba’i dus kyi tshe de bzhin gshegs pa mthong bar ’gyur ro || 
tathāgatadarśanena ca daśa ca kāyakarmapāriśuddhi pratilapsyate · katame daśa · yad uta vedanāyā aparyādattacitta kālaṃ kariṣyati · cakṣuvibhramaś cāsya na bhaviṣyati 2 na hastavikṣepaṃ ca kariṣyati 3na pādavikṣepaṃ ca kariṣyati · 4 noccāraṃ kariṣyati · 5 na prasrāvaṃ kariṣyati · 6 na cāsya hṛdayāt svedaṃ prayariṣyati · 7 na muṣṭiṃ kariṣyati · 8 na cākāśaṃ parāmṛśati{ḥ} 9 yathā niṣaṇa ya va ṇaya + + + + 
 
是人當得十種身清淨。云何為十。一者死時歡喜無厭。二者眼目不亂。三者手不擾亂。四者心不擾亂。五者身不煩擾。六者不失大小不淨。七者心不污穢。八者心不錯亂。九者手不摸空。十者隨其坐命終。是謂十種身清淨也。 
 
又彼法師復得十種身業清淨。何等為十。一者臨命終時不受眾苦。二者眼識明朗不覩惡相。三者手臂安定不摸虛空。四者腳足安隱而不蹴踏。五者大小便利而不漏失。六者身體諸根而不臭穢。七者腹腸宛然而不胮脹。八者舌相舒展而不彎縮。九者眼目儼然而不醜惡。十者身雖入滅形色如生。如是得此十種身業清淨。 
de bzhin gshegs pa mthong nas kyang lus kyi las yongs su dag pa bcu ’thob par ’gyur te || bcu gang zhe na | ’di lta ste | tshor bas sems kun tu ma zin par ’chi ba’i dus byed pa dang | de mig ’khrul par mi ’gyur ba dang | lag pa g.yob par mi byed pa dang | rkang pa ’phra bar mi byed pa dang gcig mi gtor ba dang | phyi sa mi ’byung ba dang | de’i snying kar rdul mi ’byung ba dang | khu tshur mi ’chang ba dang | nam mkha’ la mi snyegs pa dang | ji ltar ’dug pa de bzhin du tshe’i ’du byed ’dor bar ’gyur ba ste | lus kyi las yongs su dag pa bcu po de dag ’thob par ’gyur ro || 
 
 
復次迦葉。當得十種口清淨。云何為十。一者善音。二者軟音。三者樂音。四者愛音。五者柔和音。六者無礙音。七者敬音。八者受音。九者天所受音。十者佛所受音。是謂十種口清淨也。 
 
復有十種口業清淨。何等為十。一者言音美好。二者所言慈善。三者言說殊妙。四者言發愛語。五者其言柔軟。六者所言誠諦。七者先言問訊。八者言堪聽受。九者天人愛樂。十者如佛說言。如是十種口業清淨。 
ngag gi las yongs su dag pa bcu ’thob par ’gyur te || bcu gang zhe na | ’di lta ste | gdangs snyan pa’i tshig dang | mnyen pa’i tshig dang | ’jam pa’i tshig dang | dga’ ba’i tshig dang | snum pa’i tshig dang | slar bzlog pa ma yin pa’i tshig dang | gzung bar ’os pa’i tshig dang | btsun pa’i tshig dang | lha dang mis yongs su gzung ba’i tshig dang | sangs rgyas kyis yongs su gzung ba’i tshig ste ngag gi las yongs su dag pa bcu po de dag ’thob par ’gyur ro || 
 
 
復次迦葉。當得十種意清淨。云何為十。一者無恚不怒他人。二者無恨不語。三者不求短。四者無結縛。五者無顛倒想。六者心無懈怠。七者戒不放逸。八者意樂布施歡喜受。九者離貢高慢。十者得三昧定。獲一切佛法。是為十種意清淨也。 
 
復有十種意業清淨。何等為十。一者意無瞋恚。二者不生嫉妬。三者不自恃怙。四者無諸冤惱。五者離其過失。六者無顛倒想。七者無下劣想。八者無犯戒想。九者正意繫心思惟佛土。十者遠離我人得三摩地成就諸佛教法。如是得十種意業清淨。 
yid kyi las yongs su dag pa bcu thob par ’gyur te || bcu gang zhe na | ’di lta ste | khro bar mi ’gyur ba dang | ’khon du ’dzin pa med pa dang | ’chab par mi ’gyur ba dang | ’tshig par mi ’gyur ba dang | nyes pa la mi dga’ ba dang | ’khon gcugs la mi dga’ ba dang | ’du shes phyin ci log tu mi ’gyur ba dang | spong ba la bag yod par ’gyur ba dang | ma zhum pa’i sems kyis sangs rgyas kyi zhing yongs su dag pa ’dzin pa dang | nga rgyal dang che ba’i nga rgyal med par sangs rgyas kyi chos thams cad mngon par sgrub pa’i ting nge ’dzin thob par ’gyur ba ste | yid kyi las yongs su dag pa bcu po de dag ’thob par ’gyur ro || 
 
 
 
 
我今於此而說頌曰。
臨終不受苦 非見諸惡相
手不摸虛空 腳足無蹴踏
便利絕漏失 身根不臭穢
腹藏無胮脹 舌紅不彎縮
眼目相儼然 命終顏不改
如是身十種 福善清淨相
言音得美妙 出語而慈善
所說自殊常 發語人愛樂
復有柔軟聲 所言而誠諦
方便能問訊 堪令人聽受
天龍眾亦欽 清響如佛語
如是口十種 口業得清淨
心意雖瞋恚 嫉妬而不生
於自無恃怙 冤惱亦自除
得離眾過失 顛倒想不生
不作於下劣 禁戒勿令虧
正意而繫念 遠離於我人
復得三摩地 通達諸佛法
如是意十種 心業清淨相 
de la ’di skad ces bya ste
| tshor bas nyen cing ’chi ba’i dus mi byed || de yi mig la ’khrul par ’gyur ba med |
| lag pa mi g.yo ba rkang pa ’phra mi ’gyur || de ni bshang gci gtor bar yong mi ’gyur |
| de yi snying khar rdul yang ’byung mi ’gyur || khu tshur mi ’chad nam mkhar snyegs mi ’gyur |
| ’dug bzhin bde ba’i ’chi ba’i dus byed de || lus las yongs su dag pa ’di bcu ’thob |
| gdangs snyan phun sum tshogs shing ’jam mnyen tshig || snum zhig yid ’ong de bzhin dga’ bar ’gyur |
| gzhan gyis slar mi bzlog cing gzung ’os tshig || skye bos btsun par bya ba’i tshig tu ’gyur |
| de yi tshig ni lha dang klu ngag dang || mi ’am ci dang de bzhin rgyal bas bsngags |
| nges bshad pa yi don kyang ’dzin byed de || des ni ngag las dag pa de dag ’thob |
| khro ba med cing ’khon du ’dzin pa med || brtan pa ’chab pa med cing ’tshig pa med |
| nyes la mi dga’ ’khon gcugs dga’ ba med || de yi ’du shes phyin ci log mi ’gyur |
| bslab pa yang dag blangs la sems mi zhum || spong ba la ni bag med mi ’gyur te |
| zhum pa med pa’i sems kyis zhing spyod byed || nga rgyal las kyang nga rgyal yongs spangs nas |
| ting ’dzin ’byor pa thams cad mngon bsgrubs shing || yid kyi mngon par bsgrubs pa’i chos rnams ’thob |
| chos rnams ’di dag ldan par gyur pa la || sangs rgyas dngos po dkon par mi ’gyur ro || 
 
 
 
 
佛告大迦葉。若善男子善女人。汝等應以香花伎樂繒蓋幢幡飲食衣服一切樂具。供養此大寶積正法。志心歸命受持讀誦。所以者何。迦葉。如是一切諸佛如來應正等覺。皆從此出。應以最上供養而供養之。 
’od srung gang la la bde ba’i yo byad thams cad kyis da la bkur sti byed par ’dod pa dang mchod pa thams cad kyis mchod pa thams cad kyis mchod par ’dod pa des dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di gzung bar bya | kun chub par bya | yi ger bri bar bya | bklag par bya | bcang bar bya’o || ’od srung de ltar na de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa’i sangs rgyas rnams la mchod pa bla na med pa byas par ’gyur ro || 
 
佛說經已。比丘比丘尼優婆塞優婆夷。諸天世人鬼。神龍皆歡喜。前為佛作禮而去。佛說遺日摩尼寶經 
佛說此經時。尊者大迦葉。一切天龍鬼神世間人民。聞佛說已。歡喜奉行。佛說摩訶衍寶嚴經 
說是經時。普明菩薩。大迦葉等諸天阿脩羅及世間人。皆大歡喜頂戴奉行。大寶積經卷第一百一十二 
佛說此經已。尊者大迦葉一心頂戴。
菩薩摩訶薩及諸比丘天龍藥叉乾闥婆阿修羅等一切大眾。皆大歡喜信受奉行。
佛說大迦葉問大寶積正法經卷第五 
bcom ldan ’das kyis de skad ces bka’ stsal nas || tshe dang ldan pa ’od srung chen po dang | byang chub sems dpa’ sems dpa’ chen po sangs rgyas kyi zhing sna tshogs nas ’dus pa de dag dang | dge slong de dag dang | lha dang | mi dang | lha ma yin dang | dri zar bcas pa’i ’jig rten yi rangs te | bcom ldan ’das kyis gsungs pa la mngon par bstod do ||
|| ’phags pa dkon mchog brtsegs pa chen po’i chos kyi rnam grangs le’u stong phrag brgya pa las ’od srung gi le’u zhes bya ste bzhi bcu rtsa gsum pa rdzogs so ||
|| rgya gar gyi mkhan po dzi na mi tra dang | shī len dra bo dhi dang | zhu chen gyi lo ts+tsha ba ban de ye shes sdes bsgyur cing zhus te skad gsar chad kyis kyang bcos nas gtan la phab pa || || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login