You are here: BP HOME > TLB > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
tadyathāpi nāma kāśyapa sumerupratiṣṭhitā caturmahārājakāyikās trayastriṃśāś ca devāḥ evam eva kāśyapa bodhicittakuśalamūlapratiṣṭhitā bodhisatvasya sarvajñatā tatredam ucyate 13
caturmahārājikas trāyastriṃśā yathā sumerusthita devasaṃghā ·
tatha bodhisatvā kuśale pratiṣṭhitāḥ sarvajñatā prāpya vadaṃti dharmān* 
譬如須彌山忉利住其上。菩薩如是發心成薩芸若。 
譬如四天王三十三天住須彌山。如是迦葉。菩薩善根心中。 
迦葉。譬如須彌山王。忉利諸天及四天王皆依止住。菩薩菩提心亦復如是。為薩婆若所依止住。 
佛告迦葉。譬如四大天王及忉利天眾。要彼安住妙高之山。迦葉。菩薩亦爾。為一切智所修善法。要彼安住菩提大心。我今於此。而說頌曰。
譬如四王 及帝釋眾 要彼安住
妙高之山 菩薩亦爾 為一切智
所修善法 安住菩提 
’od srung ’di lta ste dper na rgyal chen bzhi’i ris dang | sum cu rtsa gsum pa’i lha rnams ni ri rab la gnas so || ’od srung de bzhin du byang chub sems dpa’ thams cad mkhyen pa nyid kyang byang chub kyi sems kyi dge ba’i rtsa ba la gnas so || de la ’di skad ces bya ste |
| dper na rgyal chen bzhi yi ris rnams dang || sum cu rtsa gsum lha tshogs ri rab gnas |
| de bzhin byang chub sems dpa’ dger gnas te || thams cad mkhyen nyid thob nas chos kyang ston || 
tadyathāpi nāma kāśyapa āmātyasaṃgṛhītā rājānaḥ sarvarājakāryāṇi kurvanti · evam eva kāśyapa upāyasaṃgṛhītā bodhisatvasya prajñā sarvabuddhakāryāṇi karoti · tatredam ucyate 14
yathā hi rājāna āmātyasaṃgrahā sarvāṇi kāryāṇi karoti nityaṃ ·
tatha bodhisatvasya upāyasaṃgrraho buddhārtha prajñāya karonti nitya 
譬如國王得傍臣共治。則好漚惒拘舍羅。如是菩薩。所作為如佛。 
譬如國王大臣所助。乃具成辦一切國事。如是迦葉。菩薩般若波羅蜜善根所助。乃具成辦一切佛事。 
迦葉。譬如有大國王。以臣力故能辦國事。菩薩智慧亦復如是。方便力故。皆能成辦一切佛事。 
佛告迦葉。譬如國王欲行王事須假宰臣。迦葉。菩薩亦爾。欲為佛事。須假智慧方便。我今於彼。而說頌曰。
譬如國王 欲行王事 須仗宰臣
而得成就 菩薩亦爾 欲為佛事
假方便慧 決定成就 
’od srung ’di lta ste || dper na blon pos yongs su zin pa’i rgyal po rnams ni rgyal po’i bya ba thams cad byed do || ’od srung de bzhin du byang chub sems dpa’ thabs mkhas pas yongs su zin pa’i shes rab kyang sangs rgyas kyi mdzad pa thams cad byed do || de la ’di skad ces bya ste
| dper na blon por ldan pa’i rgyal po rnams || bya ba thams cad rtag tu byed pa ltar |
| thabs ldan byang chub sems dpa’i shes rab kyang || sangs rgyas don rnams rtag tu byed pa yin || 
tadyathāpi nāma kāśyapa vyabhre deve vigatavalāhake nāsti varṣasyāyadvāraṃ evam eva kāśyapa alpaśrrutasya bodhisatvasyāntikā nāsti saddharmavṛṣṭer āyadvāraṃ · tatredam ucyate 15
vyabhre yathā vigatavalāhake nabhe varṣasya āyo na kadāci vidyate ·
alpaśrrutasyāntika{d} dharmadeśanā na bodhisatvasya kadāci labhyate 
譬如天[雨/星]欲索雨不能得也。菩薩如是不學經道。豫知不高明也。 
譬如迦葉天無雲者雨不可得。如是菩薩。不多聞者法雨不可得。 
迦葉。譬如天晴明時。淨無雲翳必無雨相。寡聞菩薩無法雨相亦復如是。 
佛告迦葉。譬如晴天無其雲霧。於彼世間終無降雨之相。迦葉。菩薩亦爾。寡聞小智於諸有情。終無說法之相。我今於此。而說頌曰。
譬如虛空 晴無雲霧 於彼世間
終不降雨 菩薩亦爾 寡聞少智
於其有情 無說法相 
’od srung ’di lta ste dper na sprin med cing nam thang pa’i nam mkha’ la ni char ’bab pa’i rgyu med do || ’od srung de bzhin du byang chub sems dpa’ thos pa nyung ba la yang dam pa’i chos kyi char ’bab pa’i rgyu med do || de la ’di skad ces bya ste
| dper ni sprin med nam thang nam mkha’ la || char ’bab rgyu ni nams kyang mi dmigs so |
| de bzhin byang chub sems dpa’ thos nyung la || chos ston nam yang dmigs par mi ’gyur ro || 
tadyathāpi nāma kāśyapa abhraghanameghasamutthitā varṣadhārā sasyāny abhivarṣati · evam eva kāśyapa mahākaruṇādharmameghasamutthitā bodhisatvasya saddharmavṛṣṭis satvānām abhivarṣati · tatredam ucyate 16 {}
yathāpi megho vipulo savidyuto sasyānuvarṣeṇa karoti tṛptim*
saddharmameghotthitavarṣadhārā tarpeti satvāṃs tatha bodhisatvaḥ 
譬如樹蔭却雨。菩薩如是持極大慈雨於經道。(Text moved) 
譬如迦葉天有雲者雨澤可得。菩薩如是有大慈雲能降法雨。 
迦葉。譬如天陰雲時。必能降雨充足眾生。菩薩亦爾。從大悲雲起大法雨利益眾生。 
佛告迦葉。譬如虛空起大雲雷。必降甘雨成熟苗稼。迦葉。菩薩亦爾。於其世間起慈悲雲。降妙法雨成熟眾生。我今於此。而說頌曰。
譬如虛空 雲雷忽起 必降甘澤
成熟苗稼 菩薩亦爾 普覆慈雲
降霔法雨 成熟有情 
’od srung ’di lta ste dper na sprin chen po las byung ba’i char gyi rgyun ni log tog thams cad la mngon par ’bab bo || ’od srung de bzhin du byang chub sems dpa’i snying rje chen po dang mang du thos pa’i chos kyi sprin las byung ba’i dam pa’i chos kyi char yang sems can thams cad la mngon par ’bab bo || de la ’di skad ces bya ste
| dper na sprin chen glog dang bcas pa las || char pa ’bab pas lo tog ngoms par byed |
| de bzhin byang chub sems dpa’ dam chos kyi || sprin byung chos rgyun sems can tshim par byed || 
tadyathāpi nāma kāśyapa yatra rājā cakravarti utpadyate tatra sapta ratnāny utpadyaṃte evam eva kāśyapa yatra bodhisatva utpadyate tatra saptātriṃśad bodhapakṣyā dharmā utpadyaṃte · tatredam ucyate 17
utpadyate yatra hi cakkravarti tatrāsya ratnāni bhavaṃti sapta
utpadyate yatra ca bodhisatvas tatrāsya bodhyaṃga bhavaṃti sapta · 
譬如遮迦越羅王之所處。自然後七寶自然來生。菩薩如是初生薩芸若意。然後自然生三十七品經 
譬如聖王出者七寶可得。如是迦葉。菩薩出者三十七品道寶可得。 
迦葉。譬如隨轉輪王。所出之處則有七寶。如是迦葉。菩薩出時三十七品現於世間。佛告迦葉。譬如轉輪聖王有其七寶恒隨王行。迦葉。菩薩亦爾。有七覺支恒隨菩薩。我今於此。而說頌曰。
譬如世間 轉輪聖王 所有七寶
恒隨王行 菩薩亦爾 有七覺支
所到之處 隨逐菩薩 
佛告迦葉。譬如轉輪聖王有其七寶恒隨王行。迦葉。菩薩亦爾。有七覺支恒隨菩薩。
我今於此。而說頌曰。
譬如世間 轉輪聖王 所有七寶
恒隨王行 菩薩亦爾 有七覺支
所到之處 隨逐菩薩 
’od srung ’di lta ste dper na ’khor los sgyur ba’i rgyal po gang du byung ba der rin po che sna bdun yang ’byung ngo || ’od srung de bzhin du byang chub sems dpa’ gang du byung ba der byang chub kyi phyogs kyi sum cu rtsa bdun po dag kyang ’byung ngo || de la ’di skad ces bya ste
| ’khor los sgyur ba’i rgyal po gar byung ba || der ni de yi rin chen sna bdun ’byung |
| byang chub sems dpa’ gang du byung gyur pa || der de’i byang chub yan lag bdun po ’byung || 
tadyathāpi nāma kāśyapa yatra maṇiratnāyadvāraṃ bhavati bahūnāṃ tatra karṣāpaṇaśatasahasrāṇām āyadvāraṃ bhavati · evam eva kāśyapa yatra bodhisatvasyāyadvāraṃ bhavati · bahūnāṃ tatra śravakapratyekabuddhaśatasahasrāṇām āyadvāraṃ bhavati · tatredam ucyate 18
yathāpi yasmiṃ maṇiratna bhoti · karṣāpaṇāyo bahu tatra bhoti
saṃbodhicittasya ca yatra āyo āyo bahū tatra ca śrāvakānām* 
譬如更治摩尼珠。其價增倍多所饒益。師成一人為菩薩道。眾阿羅漢辟支佛皆依用得度。 
譬如有摩尼珠者。彼中無量百千種珠悉皆可得。如是迦葉。有菩薩心者。彼中無量百千聲聞緣覺之法悉皆可得。 
迦葉。譬如隨摩尼珠所在之處。則有無量金銀珍寶。菩薩亦爾。隨所出處。則有無量百千聲聞辟支佛寶。 
佛告迦葉。譬如摩尼寶珠得多富貴。價直迦哩沙波拏。百千富貴。迦葉。菩薩亦爾。得多富貴價直聲聞緣覺百千富貴。我今於此。而說頌曰。
譬如摩尼寶 富貴廣得多
迦哩沙波拏 百千不可比
菩薩亦如是 富貴倍弘多
辟支及聲聞 百千亦難比 
’od srung ’di lta ste dper na gang na nor bu rin po che bai du rya ’byung ba’i sgo yod pa de na kār sha pā ṇa brgya stong mang po ’byung ba’i sgo yod do || ’od srung de bzhin du gang na byang chub sems dpa’ ’byung ba’i sgo yod pa de na nyan thos dang | rang sangs rgyas ’bum phrag mang po ’byung ba’i sgo yod do || de la ’di skad ces bya ste |
| dper na gang du nor bu rin chen ’byung || der ni kār sha pā ṇa mang ’byung ltar |
| gang du rdzogs pa’i byang chub sems ’byung ba || der ni nyan thos mang po ’byung bar ’gyur || 
tadyathāpi nāma kāśyapa miśrakāvanapratiṣṭhitānā trāyastriṃśānāṃ devānām upabhogaparibhogāḥ samāḥ saṃtiṣṭhaṃte · evam eva kāśyapa āśayaśuddhasya bodhisatvasya sarvasatvānām antike samyakprayogo bhavati · tatredam ucyate 19
yathāpi devāna samāprayogā miśrāvane saṃsthihate sthitānā
e{va}m eva śuddhāśaya bodhisatvo satveṣu samyak kurute prayogam* 
 
譬如三十三天遊雜園觀。一切樂具皆悉同等。如是迦葉。菩薩至誠清淨。為一切眾生方便同等。悉無差降。 
迦葉。譬如忉利諸天入同等園。所用之物皆悉同等。菩薩亦爾。真淨心故於眾生中平等教化。 
佛告迦葉。譬如忉利天眾。若住雜林者。受用富貴平等無二。迦葉。菩薩亦爾。若住清淨心者。為一切眾生正直方便平等無二。我今於此。而說頌曰。
譬如忉利天 住彼雜林者
受用於富貴 平等無有二
菩薩亦如是 住心清淨者
正直為群生 方便亦無二 
’od srung ’di lta ste | dper na sum cu rtsa gsum pa’i lha ’dres pa’i tshal du zhugs pa rnams kyi longs spyod dang yongs su spyad pa rnams ni mtshungs par gnas so || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa’i sbyor ba yang sems can thams cad kyi bya ba thams cad la mtshungs par ’gyur ro || de la ’di skad ces bya ste
| dper na ’dres pa’i tshal gnas lha rnams kyi || longs spyod rnams ni mtshungs par gnas pa yin |
| de bzhin bsad dag byang chub sems dpa’ yang || sems can rnams la rtag tu legs par sbyor || 
tadyathāpi nāma kāśyapa maṃtrauṣadhaparigṛhītaṃ viṣaṃ na vinipātayati · evam eva kāśyapa jñānopāyakauśalyaparigṛhīto bodhisatvasya kleśaviṣaṃ na śaknoti vinipātayituṃ · tatredam ucyate 20
yathā viṣaṃ maṃtraparigraheṇa janasya doṣaṃ kkriyayāsamarthaṃ
evaṃ hi jñānī iha bodhisatvo kleśair na śakyaṃ vinipātanāya · 
譬如毒藥在人手中不害傷人。菩薩雖在愛欲中。持智慧不入惡道。 
譬如有毒因呪藥故不能為害。如是迦葉菩薩結毒因智樂故不能為害。 
譬如呪術藥力毒不害人。菩薩結毒亦復如是。智慧力故不墮惡道。 
佛告迦葉。譬如有人妙解禁呪善知毒藥。一切毒藥不能為害。迦葉。菩薩亦爾。具大智慧善行方便。一切煩惱不能為害。我今於此。而說頌曰。
譬如世間人 善知藥禁呪
一切毒藥等 不能為損害
菩薩亦如是 若具方便慧
一切煩惱毒 不能為損害 
’od srung ’di lta ste dper na sngags dang sman gyis yongs su zin pa’i dug gis ni ’chi bar byed mi nus so || ’od srung de bzhin du ye shes dang thabs mkhas pas yongs su zin pa’i byang chub sems dpa’ ni nyon mongs pa’i dug gis kyang log par ltung bar byed mi nus so || de la ’di skad ces bya ste
| dper na sngags kyis yongs su zin pa’i dug | skye bo rnams la nyes pa byed mi nus |
| de bzhin byang chub sems dpa’i ye shes can || nyon mongs rnams kyis log ltung byed mi nus || 
tadyathāpi nāma kāśyapayaṃ mahānagareṣu saṃkarakūṭaṃ bhavati sa ikṣukṣetreṣu śālikṣetreṣu mṛdvīkākṣetreṣu copakārībhūto bhavati · evam eva kāśyapa yo bodhisatvasya kleśaḥ sa sarvajñatāyām upakārībhūto bhavati · tatredam ucyate · 21
nagareṣu saṃkāru{r} yathā sucokṣo so ikṣukṣetreṣupakāra kurvati ·
em eva kleśo {r}-upakāra kurvati yo bodhisatvasya jināna dharme · 
譬如郡國多積糞壤。有益稻田菜園。菩薩雖在愛欲中。益於天上天下。 
譬如城邑有諸糞壤饒益田用。如是迦葉。菩薩因結學薩芸若用。 
迦葉。譬如諸大城中所棄糞穢。若置甘蔗蒲桃田中則有利益。菩薩結使亦復如是。所有遺餘皆是利益。薩婆若因緣故。 
佛告迦葉。譬如世間糞壤之地。能生肥盛甘蔗。迦葉。菩薩亦爾。若處煩惱糞地。能生一切智種。我今於此。而說頌曰。
譬如糞壤地 出生於甘蔗
倍常而肥盛 菩薩處煩惱
出生一切智 其義亦如是 
’od srung ’di lta ste dper na grong khyer chen po rnams kyi lud gang yin pa de ni bu ram shing gi zhing dag dang | rgun gyi zhing dag la phan par gyur pa yin no || ’od srung de bzhin du byang chub sems dpa’i nyon mongs pa’i lud gang yin pa de yang thams cad mkhyen pa nyid la phan par gyur pa yin no || de la ’di skad ces bya ste
| dper na grong khyer rnams kyi mi gtsang lud || de ni bu ram shing gi zhing la phan |
| de bzhin byang chub sems dpa’i nyon mongs lud || de ni rgyal ba’i chos la phan par byed || 
tadyathāpi nāma kāśyapa iṣvastre aśikṣitasya śastragrrahaṇaṃ evam eva kāśyapa alpaśrrutasya bodhisatvasya dharmapravicayakauśalyamīmāṃsā-d-arthagrahaṇajñānaṃ draṣṭavyaḥ 22 
 
 
 
佛告迦葉。譬如有人不學武藝。若執器仗寧解施設。迦葉。菩薩亦爾。先未聞法寡識機藥。若執智見何辯邪正。 
’od srung ’di lta ste || dper na ’phang rtsal ma bslabs pa las mtshon thabs slob pa de bzhin du byang chub sems dpa’ thos pa nyung ba las dam pa’i chos rab tu rnam par ’byed pa dang | dpyod pa dang | don ’dzin pa’i shes par blta’o || 
tadyathāpi nāma kāśyapa kuṃbhakārasya bālabhajaneṣūdārāgnidānaṃ evam eva kāśyapa bālaprajñeṣu bodhisatvasyodāradharmadeśanā veditavyaḥ 22 
 
 
 
若執智見何辯邪正。佛告迦葉。譬如[穴/(采-木+田)]師欲燒瓦器須用大火。迦葉。菩薩亦爾。欲為愚迷眾生開發智慧。須用佛法智火。 
’od srung ’di lta ste || dper na so ma btang ba’i snod rnams la ni rdza mkhan gyis me chen po btang dgos so || ’od srung de bzhin du shes rab ma smin pa’i sems can rnams la yang byang chub sems dpas sangs rgyas kyi chos kyi me chen po btang dgos par blta’o || 
tasmin tarhi kāśyapa iha mahāratnakūṭe dharmaparyāye śikṣitukāmena bodhisatvena yoniśo dharmaprayuktena bhavitavyaṃ · tatra kāśyapa katamo yoniśa dharmaprayogaḥ yad uta sarvadharmāṇāṃ bhūtapratyavekṣā · katamā ca kāśyapa sarvadharmāṇāṃ bhūtapratyavekṣā · yatra kāśyapa nātmapratyavekṣā na satva na jīva na poṣa na pudgala na manuja na mānavapratyavekṣā · iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
佛語迦葉。若有菩薩欲學極大珍寶之積遺日羅經。當隨是經本法精進。何等為本法。無法無我無人無壽無常無色無痛痒無思想無生死識。是為法本根。 
是故迦葉。菩薩欲學此寶嚴經者。當正觀諸法。云何為正觀。謂真實觀諸法。云何為真實觀諸法。謂不觀我人壽命。是謂中道真實觀法。 
如是迦葉。菩薩欲學是寶積經者應修習正觀諸法。云何為正觀。所謂真實思惟諸法。真實正觀者。不觀我人眾生壽命。是名中道真實正觀。 
迦葉。是故此大寶積正法。令菩薩修學受持得解法行。迦葉白言。菩薩云何受持見正法行。迦葉。如自觀身無我無人無眾生無壽命無名無相。無觀行故。迦葉。如此說名正觀影像中法。 
’od srung de lta bas na byang chub sems dpa’ dkon mchog brtsegs pa chen po’i chos kyi rnam grangs ’di la slob par ’dod pas tshul bzhin du chos la rab tu sbyar bar bya’o || ’od srung de la byang chub sems dpa’i tshul bzhin du chos la rab tu sbyor ba gang zhe na || ’di lta ste dbu ma’i lam chos rnams la yang dag par so sor rtog pa’o || ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa gang zhe na || ’od srung gang la bdag med par so sor rtog pa dang || sems can med pa dang || srog med pa dang || gso ba med pa dang | skyes bu med pa dang || gang zag med pa dang | shed las skyes med pa dang | shed bu med par so sor rtog pa ste || ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
punar aparaṃ kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā yā rūpasya na nityam iti pratyavekṣā nānityānīti pratyavekṣā · yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya na nityam iti pratyavekṣā · nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 
 
復次迦葉。真實觀者。謂不觀色有常無常。亦不觀痛想行識有常無常。是謂中道真實觀法。 
復次迦葉。真實觀者。觀色非常亦非無常觀。受想行識非常亦非無常。是名中道真實正觀。 
復次迦葉。如實正觀影像中法。迦葉。云何影像中法。如正觀色。觀彼無常亦非無常。如是受想行識。常與無常無定無不定。迦葉。此說如實觀察影像中法。 
’od srung gzhan yang dbu ma’i lam chos rnams la yang dag par so sor rtog pa ni gang gzugs la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa dang | ’od srung de bzhin du tshor ba dang | ’du shes dang | ’du byed dang || rnam par shes pa la gang rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
yā pṛthivīdhātor na nityam iti pratyavekṣā nānityam iti pratyavekṣā yābdhātos tejodhātor vāyudhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā · yā ākāśadhātor vijñānadhāto na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
譬如大地為一界。復一佛界。兩界之際中。無色無見無識無我無識無所入無所語。是為智黠本也。 
復次迦葉。云何為真實觀諸法。謂不觀地有常無常。亦不觀水火風界有常無常。是謂中道。真實觀法。 
復次迦葉。真實觀者。觀地種非常亦非無常。觀水火風種非常亦非無常。是名中道真實正觀。 
復次迦葉。如實觀察影像中法。所有地界。常與無常無定無不定。如是水界火界風界空界識界。亦復如是無定無不定。迦葉。此說如實觀察影像中法。 
’od srung gzhan yang dbu ma’i lam chos rnams la yang dag par so sor rtog pa ni gang sa’i khams la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa dang | de bzhin du chu’i khams dang | me’i khams dang | rlung gi khams dang | nam mkha’i khams dang | rnam par shes pa’i khams la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
punar aparaṃ kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · yā cakṣurāyatanasya na nityam iti pratyavekṣā nānityam iti pratyavekṣā iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · evaṃ yāvac chrotraghrāṇajihvākāyamanāyatanasya na nityam iti pratyavekṣā nānityam iti · pratyavekṣā iyam ucyate kāśyapa maddhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
 
 
 
復次迦葉。所有眼處常無常性無定無不定。如是耳處鼻處舌處身處意處常無常性。無定無不定。迦葉。此說影像中法如實觀察。 
’od srung gzhan yang dbu ma’i lam chos rnams la yang dag par so sor rtogs pa ni gang mig gi skye mched la rtag par yang so sor mi rtog | mi rtag par yang so sor mi rtog pa dang || de bzhin du rna ba dang || sna dang | lce dang | lus dang | yid kyi skye mched rnams la rtag par yang so sor mi rtog | mi rtog par yang so sor mi rtog pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
nityam iti kāśyapa ayam eko ’ntaḥ anityam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yad etayor dvayo nityānityayor maddhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
有常在一邊。無常在一邊。有常無常適在其中。║無色無見無識。是故為中之智黠本也。(Text moved) 
復次迦葉。有常是一邊。無常為二邊。此二中間無色。不可見亦不可得。是謂中道真實觀法。 
所以者何。以常是一邊無常是一邊。常無常是中無色無形無明無知。是名中道諸法實觀。 
復次迦葉。此定一法。此不定二法。若彼二法於是色中。不見不住無微無識亦無相故。迦葉。此說影像中法如實觀察。 
’od srung rtag ces bya ba ’di ni mtha’ gcig go || mi rtag ces bya ba ’di ni mtha’ gnyis so || mtha’ de gnyis kyi dbus gang yin pa de ni dpyad du med pa || bstan du med pa | rten ma yin pa || snang ba med pa | rnam par rig pa med pa | gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
ātmeti kāśyapa ayam eko ’ntaḥ nairātmyam ity ayaṃ dvitīyo ’ntaḥ yad ātmanerātmyayor madhyaṃ tad arūpy anidarśanam anābhāsam avijñaptikam apratiṣṭham aniketam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
 
是謂中道真實觀法。有我是一邊。無我為二邊。此二中間無色。不可見亦不可得。是謂中道真實觀法。 
我是一邊無我是一邊。我無我是中。無色無形無明無知。是名中道諸法實觀。 
復次迦葉。我見一法無我二法。若彼二法於是色中。不見不住無微無識。亦無相故。迦葉。此說影像中法如實觀察。 
’od srung bdag ces bya ba de ni mtha’ gcig go || bdag med ces bya ba de ni mtha’ gnyis so || mtha’ de gnyis kyi dbus gang yin pa de ni dpyad du med pa | bstan du med pa | rten ma yin pa || snang ba med pa | rnam par rig pa med pa | gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
bhūtacittam iti kāśyapa ayam eko ’ntaḥ abhūtacittam iti kāśyapa ayaṃ dvitīyo ’ntaḥ yatra kāśyapa na cetanā na mano na vijñānam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā 
心為一邊。無心為一邊。設無心無識無我無識。是為中間之本。 
有真實心者。是謂一邊。無真實心者。是為二邊。無心無思無意無識。是謂中道真實觀法。 
復次迦葉。若心有實是為一邊。若心非實是為一邊。若無心識亦無心數法。是名中道諸法實觀。 
復次迦葉。此真實心一法。此不實心二法。迦葉。二法所在無心無覺無意無識。迦葉。此說影像中法如實觀察。 
’od srung sems yang dag pa zhes bya ba ’di ni mtha’ gcig go | sems yang dag pa ma yin pa zhes bya ba de ni mtha’ gnyis so || ’od srung gang na sems med pa dang | sems pa med pa dang | yid med pa dang | rnam par shes pa med pa ’di ni ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
evaṃ sarvadharmāṇāṃ kuśālākuśalānāṃ lokikalokottarāṇāṃ sāvadyānavādyānāṃ sāsravānāsravānāṃ saṃskṛtāsaṃskṛtānāṃ saṃkleśa iti kāśyapa ayam eko ’ntaḥ vyavadānam ity ayaṃ kāśyapa dvitīyo ’ntaḥ yo syāntadvayasyānugamo ’nudāhāro pravyāhāra iyam ucyate · kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā · 
諸佛經法等。無有異有德無德。內事外事。有世間無世間。為度者未度者。脫愛欲未脫愛欲。泥洹等無有異。 
如是不善法。世間法。有諍法。有漏法。有為法。有穢污法。是謂一邊。如是善法。出世間法。無諍法。無漏法。無為法。白淨之法。是為二邊。此二中間。無所有亦不可得。是謂中道真實觀法。 
如是善法不善法。世法出世法。有罪法無罪法。有漏法無漏法。有為法無為法。乃至有垢法無垢法亦復如是離於二邊。而不可受亦不可說。是名中道諸法實觀。 
復次迦葉。善不善。世間出世間。有罪無罪。有漏無漏。有為無為。有煩惱無煩惱。如是一切法。迦葉。此生法一此滅法二。若二法中無集無散不可求得。迦葉。此說影像中法如實觀察。 
dge ba dang | mi dge ba rnams dang | ’jig rten pa dang | ’jig rten las ’das pa rnams dang | kha na ma tho ba dang bcas pa dang | kha na ma tho ba med pa rnams dang | zag pa dang bcas pa dang | zag pa med pa rnams dag | ’dus byas dang | ’dus ma byas kyi chos thams cad kyang de bzhin no || ’od srung kun nas nyon mongs pa zhes bya ba de ni mtha’ gcig go | rnam par byang ba zhes bya ba de ni mtha’ gnyis so || mtha’ de gnyis khas mi len cing mi rjod mi smra ba gang yin pa de ni ’od srung dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
astīti kāśyapa ayam eko ’ntaḥ nāstīty ayaṃ dvitīyo ’ntaḥ yad etayor dvayor antayor maddhyam iyam ucyate kāśyapa madhyamā pratipad dharmāṇāṃ bhūtapratyavekṣā{t*} 
有在一邊。無有在一邊。有無有適在中間。是為智黠中本也。 
有者是一邊。無者為二邊。此二中間。無所有亦不可得。是謂中道真實觀法。 
復次迦葉。有是一邊無是一邊。有無中間無色無形無明無知。是名中道諸法實觀。 
復次迦葉。此有法一此無法二。若此二法於是色中。不見不住無微無識亦無相故。迦葉。此說影像中法如實觀察。復次迦葉。此輪迴一法。此涅槃二法。若彼二法於是色中。不見不住無微無識。迦葉。此說影像中法如實觀察。 
’od srung yod ces bya ba de ni mtha’ gcig go | med ces bya ba de ni mtha’ gnyis so || de gnyis kyi dbus gang yin pa de ni dpyad du med pa || bstan du med pa || rten ma yin pa || snang ba med pa || rnam par rig pa med pa || gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || ’od srung ’khor ba zhes bya ba de ni mtha’ gcig go | mya ngan las ’das pa zhes bya ba de ni mtha’ gnyis so || de gnyis kyi dbus gang yin pa de ni dpyad du med pa || bstan du med pa | rten ma yin pa | snang ba med pa | rnam par rig pa med pa | gnas med pa ste | ’od srung ’di ni dbu ma’i lam chos rnams la yang dag par so sor rtog pa zhes bya’o || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login