You are here: BP HOME > TLB > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
catvāra ime kāśyapa bodhisatvaskhalitāni · katamāni catvāri aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ · abhājanībhūteṣu satveṣūdārabuddhadharmasaṃprakāśanatā bodhisatvasya skhalitaṃ · udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanā bodhisatvasya skhalitaṃ · samyakpratyupasthiteṣu satveṣu śīlavatsu kalyāṇadharmaprativimānanā duḥśīlapāpadharmasaṃgraho bodhisatvasya skhalitāni imāni kāśyapa catvāro bodhisatvaskhalitāni · tatredam ucyate 10
na viśvaseyāparipāciteṣu abhājane dharma udāra no bhaṇe ·
udāradharmeṣu na hīnayāne prakāśaye jātu sa bodhisatvo ·
samyaksthitāṃ śīlaguṇopapetān kalyāṇadharmā na vimānayeta ·
duḥśīlasatvā na parigraheyā pāpaṃ ca dharman parivarjayeta :
skhalitāni catvāri imāni jñātvā vivarjayed dūrata bodhisatvaḥ
imā niṣevaṃ tu na bodhi buddhyate tasmād vivarjed imi dharma paṇḍitaḥ 3 
菩薩有四事得其過。何謂四事。一者本不相習不當妄信。二者佛有深法不當妄教人。是為大過。三者人有喜菩薩道者。反教人羅漢道。是為大過。四者於比丘僧中。布施心不等與者。是為大過。是為四。 
復次迦葉。菩薩有四差違。云何為四。一者未悉眾生便謂親厚。菩薩差違。二者眾生不能堪受微妙佛法而為說之。菩薩差違。三者愛樂上妙為說下乘。菩薩差違。四者眾生正行皆得妙法。而相違反。菩薩差違。是謂迦葉。菩薩有四差違。 
復次迦葉。菩薩有四錯謬。何謂為四。不可信人與之同意。是菩薩謬。非器眾生說其深法。是菩薩謬。樂大乘者為讚小乘。是菩薩謬。若行施時但與持戒。供養善者不與惡人。是菩薩謬。迦葉。是為菩薩四謬。 
佛告迦葉波。菩薩有四種違犯。迦葉白言。云何四種。一者眾生信根未熟而往化他。菩薩違犯。二者下劣邪見眾生廣說佛法。菩薩違犯。三者為小乘眾生說大乘法。菩薩違犯。四者輕慢正行持戒眾生。攝受犯戒邪行眾生。迦葉。如是四種。菩薩違犯。我今於此。重說頌曰。
眾生信未熟 而往化於彼
下劣邪有情 為彼廣說法
於彼聲聞處 分別大乘法
輕慢正行人 攝受破戒者
知此四違犯 菩薩須遠離
依此四法行 菩提不成就 
’od srung bzhi po ’di dag ni byang chub sems dpa’i ’khrul pa ste | bzhi gang zhe na | ’di lta ste | sems can yongs su smin par ma byas pa rnams la yid rton pa byang chub sems dpa’i ’khrul pa dang | sems can snod du ma gyur pa rnams la sangs rgyas kyi chos rgya chen po ston pa byang chub sems dpa’i ’khrul pa dang | rgya chen po la mos pa’i sems can rnams la theg pa dman pa ston pa dang | byang chub sems dpa’i ’khrul pa dang | sems can yang dag pa la rab tu gnas pa tshul khrims dang ldan pa dge ba’i chos can rnams la brnyas shing tshul khrims ’chal ba sdig pa’i chos can kun du sdud pa byang chub sems dpa’i ’khrul pa ste | ’od srung bzhi po ’di dag ni byang chub sems dpa’i ’khrul pa’o || de la ’di skad ces bya ste
| yongs smin ma byas rnams la yid mi brtan || snod min rnams la rgya chen chos mi bshad |
| rgya chen sems can rnams la theg pa dman || byang chub sems dpa’ mchog gis bshad mi bya |
| yang dag gnas shing tshul khrims yon tan ldan || dge ba’i chos can rnams la brnyas mi bya |
| tshul khrims ’chal pa’i sems can yongs mi bsdu || sdig pa’i chos rnams yongs su spang bar bya |
| ’khrul pa’i chos bzhi ’di dag shes gyur nas || byang chub sems dpas rgyang bsring rnam par spong |
| ’di dag bstan na byang chub ’tshang mi rgya || de lta bas na mkhas pas chos ’di spong || 
catvāra ime kāśyapa bodhisatvamārgāḥ · katame catvāraḥ samacittatā sarvasatveṣu · buddhajñānasamādāpanatā sarvasatveṣu samadharmadeśanā sarvasatveṣu samyakprayogatā sarvasatveṣu · 4 ime kāśyapa catvāro bodhisatvamārgāḥ tatredam {idam} ucyate 12
samacitta satveṣu bhaveta nityaṃ samādapeyād iha buddhayāne ·
dharmaṃ ca deśeta jinapraśastaṃ sarveṣu satveṣu prasannacitto ·
samyakprayuktā pratipattisusthito sarveṣu satveṣu samaṃ careta ·
mārgān imāṃś catura jinapraśastāṃ jinorasā sada taṃ bhāvayanti · 3 
菩薩有四事。得菩薩道。何謂四事。一者等心於十方人。二者布施等心於十方人。三者所作為等心於十方人。四者說經等心於十方人。是為四。 
復次迦葉。菩薩有四道。云何為四。一者等心為一切眾生。二者勸一切眾生學佛智慧。三者為一切眾生而說正法。四者令一切眾生順於正行。是謂迦葉。菩薩四道。 
復次迦葉。菩薩有四正道。何謂為四。於諸眾生其心平等。普化眾生等以佛慧。於諸眾生平等說法。普令眾生等住正行。迦葉。是為菩薩有四正道。 
佛告迦葉波。有四種法成菩薩道。迦葉白言。云何四法。一者於一切眾生心行平等。二者於一切眾生用佛智教化。三者於一切眾生演說妙法。四者於一切眾生行正方便。迦葉。如是四法。成菩薩道。我今於此。重說頌曰。
於彼群生類 恒行平等心
教導諸有情 令入如來智
常演微妙法 救度一切人
安住真實中 是名正方便
此四平等法 佛自恒宣說
依教彼恒行 成就菩薩道 
’od srung bzhi po ’di dag ni byang chub sems dpa’i lam ste | bzhi gang zhe na | ’di lta ste | sems can thams cad la sems mnyam pa dang | sems can thams cad la mtshungs par chos ston pa dang sems can thams cad sangs rgyas kyi ye shes yang dag par ’dzin du ’jug pa dang | sems can thams cad la yang dag par sbyor ba ste | ’od srung bzhi po ’di dag ni byang chub sems dpa’i lam mo || de la ’di skad ces bya ste
| sems can rnams la rtag tu sems snyoms bya || sangs rgyas theg mchog yang dag ’dzin du ’jug |
| rgyal bas bsngags pa’i chos ni bstan par bya || sems can kun la dang ba’i sems su bya |
| yang dag sbyor zhing nan tan byed par gnas || sems can kun la mtshungs par spyad par bya |
| chos bzhi ’di dag rgyal bas rab bsngags te || rgyal sras rnams kyis de dag rtag tu bsten || 
catvāra ime kāśyapa bodhisatvasya kumitrāṇi kusahāyās te bodhisatvena parivarjayitavyā · katamāni catvāri · śrāvakayānīyo bhikṣu ātmahitāya pratipannaḥ pratyekabuddhayānīyo ’lpārtho ’lpakṛtyaḥ lokāyatiko vicitramantrapratibhānaḥ yaṃ ca pudgalaṃ sevamāna tato lokāmiṣasaṃgraho bhavati na dharmasaṃgrahaḥ ime kāśyapa catvāro bodhisatvasya kumitrāṇi kusahāyās te · bodhisatvena parivarjayitavyāḥ tatredam ucyate
ye śrāvakā ātmahitāya yuktā yogaṃ ca ye pravrajitāś caraṃti ·
pratyekabuddhā pi ca ye ’lpakṛtyā alpārthasaṃsarga vivarjayaṃti ·
lokāyataṃ ye ca paṭhaṃti bālā vigrāhikā yatra kathopadiṣṭā ·
yaṃ sevamānāmiṣasaṃgraho bhaved bhaven na dharmasya ca saṃgraho yahim* 2
tān bodhisatvāś caturo prahāya kalyāṇamitrāś caturo bhajaṃti ·
ete kumitrā kusahāyayuktā jinena dūrāt parivarjanyā · 3 
菩薩有四惡知識。何謂四。一者教人為羅漢道滅意。二者教人為辟支佛道。自守無為。三者喜教人為教道。四者人求有學經者。持財物誘恤。不肯教人。是為四。 
復次迦葉。菩薩有四惡知識。云何為四。一者聲聞但自饒益。二者緣覺少義少事。三者世俗師典專在言辯。四者習彼但得世法不獲正法。是謂迦葉。菩薩四惡知識。 
復次迦葉。菩薩有四非善知識非善等侶。何謂為四。求聲聞者但欲自利。求緣覺者喜樂少事。讀外經典路伽耶毘。文辭嚴飾所親近者。但增世利不益法利。迦葉。是為菩薩有四非善知識非善等侶。 
佛告迦葉波。有四種法。為菩薩怨而不可行。迦葉白言。云何四法。一者樂修小乘自利之行。二者行辟支佛乘淺近理法。三者隨順世間呪術伎藝。四者用世智聰辯。集彼世間虛妄無利之法。迦葉。如是四法。為菩薩冤不可同行。我今於此。重說頌曰。
若行聲聞乘 出家自利行
及彼辟支迦 證悟淺理行
耽著世間藝 伎術禁呪等
復用世智辯 虛集無利法
誑賺於眾生 不到真實際
此四菩薩行 善根皆滅盡
冤家不同行 佛言宜遠離 
’od srung bzhi po ’di dag ni byang chub sems dpa’i bshes gnyen ngan pa grogs po ngan pa ste | de dag byang chub sems dpas yongs su spang bar bya’o || bzhi gang zhe na | ’di lta ste | nyan thos kyi theg pa pa dag la phan pa’i phyir zhugs pa dang | rang sangs rgyas kyi theg pa pa don nyung zhing bya ba nyung ba dang | ’jig rten rgyang phan pa gsang tshig sna tshogs kyi spobs pa can dang | gang la brten pas ’jig rten gyi zang zing kun sdud par ’gyur gyi | chos kun mi sdud pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’i bshes gnyen ngan pa grogs po ngan pa ste | de dag byang chub sems dpas yongs su spang bar bya’o || de la ’di skad ces bya ste
| nyan thos gang dag bdag phan brtson pa dang || gang dag rab tu byung nas rnal ’byor spyod |
| rang sangs rgyas pa gang dag byed nyung zhing || bdag gi don du ’du ’dzi rnam par spong |
| byis pa gang dag ’jig rten rgyad pan klog || ji ltar bstan bzhin gang dag ’dir rtsod byed |
| gang la brten na zang zing kun sdud kyi || chos ni nam yang sdud par mi byed pa |
| de bzhi byang chub sems dpas rab spangs nas || dge ba’i bshes gnyen bzhi la bsten par bya |
| ’di dag bshes gnyen dan dang grogs ngan du || rgyal bas gsungs te thag bsring yongs su spong || 
catvāra ime kāśyapa bodhisatvasyaī bhūtakalyāṇamitrāṇi · katamāni catvāri · yācanako bodhisatvasya bhūtakalyāṇamitraṃ bodhimārgopastaṃbhāya saṃvartate dharmabhāṇako bodhisatvasya bhūtakalyāṇamitraṃ śrutaprajñopastaṃbhāya saṃvartate · pravrajyāsamādapako bodhisatvasya bhūtakalyāṇamitra sarvakuśala mūlopastaṃbhāya · saṃvartate · buddhā bhagavanto bodhisatvasya bhūtakalyāṇamitra sarvabuddhadharmopastaṃbhāya saṃvartaṃte · ime kāśyapa bodhisatvasya bhūtakalyāṇamitrāṇi tatredam ucyate · 12
kalyāṇamitraṃ sa ca dāyakānāṃ pratigrāhako bodhiparigrahāya ·
dharmārthavādī śrutaprajñakarī kalyāṇamitraṃ sugatena proktaṃ ·
pravrajya ye cāpi samādapenti te mitramūlaṃ sugatasya vuktāḥ
buddhaś ca mitraṃ sugatātmajānāṃ saṃbuddhamārgasy’ upastaṃbhanāya :
ete hi catvāri jinapraśastā kalyāṇamitrā sugatātmajānāṃ ·
etā niṣevantaḥ sadā pramantā prāpnoti bodhi sugatopadiṣṭā · 3 
菩薩有四善知識。何等為四。一者人所求索不逆也。用是故成佛道。二者經師。是為善知識。多聞經故。三者勸樂使人發意求佛。成於功德。四者佛天中天。是善知識。具足諸佛法故。是為四。 
復次迦葉。菩薩有四善知識。云何為四。來乞求者是菩薩知識長養道故。為法師者。是菩薩知識多聞。長養般若波羅蜜故。勸出家學道者。是菩薩善知識。長養一切諸善根故。諸佛世尊是菩薩善知識。長養一切諸佛法故。是謂迦葉菩薩四善知識。 
復次迦葉。菩薩有四善知識四善等侶。何謂為四。諸來求者是善知識。佛道因緣故。能說法者是善知識。生智慧故。能教他人令出家者是善知識。增長善法故。諸佛世尊是善知識。增長一切諸佛法故。迦葉。是為菩薩四善知識四善等侶。 
佛告迦葉波。有四種法為菩薩善友。迦葉白言。云何四法。一者所有求菩提道者。為菩薩善友。二者作大法師。為菩薩善友。三者以聞思修慧。出生一切善根者。為菩薩善友。四者於佛世尊求一切佛法者。為菩薩善友。迦葉如是四法。為菩薩善友。我今於此。重說頌曰。
求成菩提者 佛子親善友
作大說法師 顯發聞思慧
教化諸眾生 出生五善根
恒為善逝子 當獲正覺道
佛說此四法 不迷於正行
令得大菩提 是名真善友 
’od srung bzhi po ’di dag ni byang chub sems dpa’i dge ba’i bshes gnyen te | bzhi gang zhe na | ’di lta ste | byang chub kyi lam rton pa’i phyir slong ba byang chub sems dpa’i dge ba’i bshes gnyen dang | thos pa’i shes rab rton pa’i phyir chos smra ba byang chub sems dpa’i dge ba’i bshes gnyen dang | dge ba’i rtsa ba thams cad rton pa’i phyir rab tu ’byung ba yang dag par ’dzin du ’jug pa byang chub sems dpa’i dge ba’i bshes gnyen dang | sangs rgyas kyi chos thams cad rton pa’i phyir sangs rgyas bcom ldan ’das rnams byang chub sems dpa’i dge ba’i bshes gnyen te || ’od srung bzhi po de dag ni byang chub sems dpa’i dge ba’i bshes gnyen no || de la ’di skad ces bya ste
| byang chub yongs su rton phyir len pa po || sbyin byed rnams kyi dge ba’i bshes gnyen yin |
| chos don smra ba thos dag shes rab byed || dge ba’i bshes gnyen yin par bde gshegs gsungs |
| gang dag rab ’byung yang dag ’dzin ’jug pa || de dag dge rtsa yin pas bshes gnyen gsungs |
| rdzogs sangs rgyas kyi lam ni rton pa’i phyir || sangs rgyas rnams ni bde gshegs sras kyi bshes |
| rgyal bas bsngags pa bzhi po ’di dag ni || bde gshegs sras kyi dge ba’i bshes gnyen te |
| ’di dag bsten cing rtag tu bag yod na || bde gshegs bstan pa’i byang chub ’thob par ’gyur || 
catvāra ime kāśyapa bodhisatvapratirūpakāḥ · katame catvāraḥ lābhasatkārārthiko bhavati na dharmārthikaḥ kīrtiśabdaślokārthiko bhavati na guṇārthikaḥ ātmasukhārthiko bhavati na satvaduḥkhāpanayanārthikaḥ parṣadguṇārthiko bhavati na vivekārthikaḥ ime kāśyapa catvāro bodhisatva pratirūpakāḥ tatredam ucyate 14
lābhārthiko bhavati na dharmakāmo kīrtyarthiko nn’ eva guṇaibhir arthikaḥ
na satvaduḥkhāpanayena cārthiko yo cātmano nitya sukhena cārthikaḥ
parṣadguṇārthīna vivekakāmo sukhe prasakto na guṇeṣu sakto ·
catvāra ete pratirūpakoktāḥ te bodhisatvān parivarjanīyā 2 
菩薩有四事。矯稱為菩薩。何謂四事。一者依經得生活。二者但欲聲名不索佛道。三者但欲自安不念苦人。四者但口多說不欲度餘人。是為四。(Text moved) 
復次迦葉。有四像菩薩。云何為四。一者貪利不求功德。二者但自求樂不為眾生。三者但自除苦不為眾生。四者欲得眷屬不樂遠離。是謂迦葉。四像菩薩。 
復次迦葉。菩薩有四非菩薩而似菩薩。何謂為四。貪求利養而不求法。貪求名稱不求福德。貪求自樂不救眾生。以滅苦法樂聚徒眾不樂遠離。迦葉。是為四非菩薩而似菩薩。 
佛告迦葉波。有四種法。為菩薩影像。迦葉白言。云何四法。一者為利養不為法。二者為要稱讚不為戒德。三者自利求安不利苦惱眾生。四者於實德能不生分別樂欲。迦葉。如是四法。為菩薩影像。我今於此。重說頌曰。
廣求於利養 不為聽受法
愛樂人讚揚 棄捨於德業
一向求自安 不愍眾生苦
於彼實德能 無樂無分別
如是四種法 佛說為影像
汝諸菩薩眾 各各宜遠離 
’od srung bzhi po ’di dag ni byang chub sems dpa’ ltar bcos pa ste | bzhi gang zhe na | ’di lta ste | rnyed pa dang | bkur sti don du gnyer gyi chos don du gnyer ba ma yin pa dang | brjod pa’i sgra tshigs su bcad pa don du gnyer gyi yon tan don du gnyer ba ma yin pa dang | bdag bde ba don du gnyer gyi sems can gyi sdug bsngal bsal ba don du gnyer ba ma yin pa dang | ’khor gyi tshogs don du gnyer gyi dben pa don du gnyer ba ma yin pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’ ltar bcos pa’o || de la ’di skad ces bya ste
| rnyed pa don du gnyer gyi chos ’dod min || brjod pa don gnyer yon tan don gnyer min |
bdag bde rtag tu don du gnyer byed cing || sems can sdug bsngal bsal ba don mi gnyer |
| ’khor tshogs don du gnyer gyi dben mi ’dod || bde la chags kyi yon tan ma chags pa |
| bzhi po de dag bcos par gsungs pa ste || de dag byang chub sems dpas yongs su spang || 
catvāra ime kāśyapa bodhisatvasya bhūtā bodhisatvaguṇā · katame catvāra śunyatāṃ cādhimucyate · karmavipākaṃ cābhiśraddadhāti · nairātmyaṃ cāsya kṣamate sarvasatveṣu mahākaruṇā nirvāṇagataś cāsyāśayaḥ saṃsāragataś ca prayogaḥ satvaparipākāya ca dānaṃ vipākāpratikāṃkṣaṇatā ca · ime kāśyapa catvāro dharmā bodhisatvasya bhūtā bodhisatvaguṇā tatredam ucyate 15
śunyāś ca dharmān adhimucyate sadā vipāka pattīyati karmaṇaṃ ca ·
nairātmakṣāntyā samatā pratiṣṭhito karuṇāṃ ca satveṣu janeti nityaṃ ·
nirvāṇi bhāvosata tasya bhoti prayoga saṃsāragataś ca tasya ·
paripācanārthaṃ ca dadāti dānaṃ vipāka nākāṃkṣati karmaṇāṃ ca 2 
菩薩有四事。成其功德。何謂四事。一者信虛空。二者所作惡信當悔。三者心念萬物皆非我所。四者極大慈於十方人。是為四。(Text moved) 
復次迦葉。菩薩有四真功德。云何為四。一者解空而信行報。二者解無吾我大慈眾生。三者雖樂泥洹不捨生死。四者行布施欲化眾生。不望其報。是謂迦葉。菩薩四真功德。 
復次迦葉。菩薩有四真實菩薩。何謂為四。能信解空亦信業報。知一切法無有吾我。而於眾生起大悲心。深樂涅槃而遊生死。所作行施皆為眾生不求果報。迦葉。是為四種真實菩薩福德。 
佛告迦葉波。有四種法。為菩薩實德。迦葉白言。云何四法。一者入空解脫門。信業報無性。二者入無我無願門。雖得涅槃。恒起大悲樂度眾生。三者於大輪迴巧施方便。四者於諸有情雖行給施不求果報。迦葉。如是四法。為菩薩實德。我今於此。重說頌曰。
入彼空解脫 信觀業無性
無我無願門 安住慈愍行
雖證涅槃空 樂度眾生故
於彼輪迴中 巧設諸方便
廣濟於群生 不希於福報 
’od srung bzhi po ’di dag ni byang chub sems dpa’ rnams kyi byang chub sems dpa’i yang dag pa’i yon tan te | bzhi gang zhe na | ’di lta ste | stong pa nyid la yang mos la las kyi rnam par smin pa la yang yid ches pa dang | de bdag med par yang bzod la sems can thams cad la yang snying rje che ba dang de’i bsam pa mya ngan las ’das pa la yang gnas la sbyor ba ’khor ba na yang gnas pa dang | de sems can yongs su smin par bya ba’i phyir sbyin pa yang gtong la rnam par smin pa la yang mi re ba ste | ’od srung bzhi po de dag ni byang chub sems dpa’ rnams kyi byang chub sems dpa’i yang dag pa’i yon tan no || de la ’di skad ces bya ste
| chos rnams stong pa nyid du rtag mos kyang || las kyi rnam par smin la ’ang yid ches so |
| bdag med bzod pas mnyam pa nyid gnas kyang || sems can rnams la snying rje chen po skyed |
| de bsam rtag tu mya ngan ’das la gnas || de yi sbyor ba ’khor bar gnas pa yin |
| yongs smin bya phyir sbyin pa sbyin byed kyang || las kyi rnam par smin la re ba med || 
catvāra ime kāśyapa bodhisatvasya mahānidānapratilaṃbhāḥ katame catvāraḥ yad uta buddhotpādārāgaṇatā . ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ · apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā · tatredam ucyate · 16
buddhānām ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇāṃ api pāramīṇāṃ ·
prasannacitto ’pi ca dharmabhāṇakaṃ saṃpaśyate ’gaurava jātu nityam
sadāpramattasya cāraṇyavāso tatreva so bhoti ratiḥ sadāsya ·
catvāra dharmā sugatena proktā mahānidhānāni jinātmajānām 2 
菩薩有四珍寶。何謂為四。一者見佛已悉供養無二意。二者六波羅蜜法悉聞。三者常淨心向師。四者止於愛欲。常止空閑處。是為四。 
復次迦葉。菩薩摩訶薩有四大藏。云何為四。一者值佛出現於世。二者聞說六度無極。三者見法師心中無礙。四者不放逸樂住山林。是謂迦葉。菩薩有四大藏。 
復次迦葉。菩薩有四大藏。何謂為四。若有菩薩值遇諸佛。能聞六波羅蜜及其義解。以無礙心視說法者。樂遠離行心無懈怠。迦葉。是為菩薩有四大藏。 
佛告迦葉波。有四種法。為菩薩大藏。迦葉白言。云何四法。一者於諸佛所恭敬供養。二者恒行六度大波羅蜜多。三者尊重法師心不退動。四者樂居林野心無雜亂。迦葉。如是四法。為菩薩大藏。我今於此。重說頌曰。
於彼諸佛所 供養一切佛
大乘六度中 所行波羅蜜
尊重說法師 承事心無退
常居林野中 清淨無雜亂
此四善逝說 佛子大法藏 
’od srung bzhi po ’di dag ni byang chub sems dpa’i gter chen po rnyed pa ste | bzhi gang zhe na | ’di lta ste | sangs rgyas ’byung ba mnyes par byed pa dang | pha rol du phyin pa drug nyan pa dang | chos smra ba la khong khro ba med pa’i sems kyis lta ba dang | bag yod par dgon pa la gnas par mngon par dga’ ba ste | ’od srung bzhi po de dag ni byang chub sems dpa’i gter chen po rnyed pa’o || de la ’di skad ces bya ste
| tshe rabs kun tu sangs rgyas mnyes par byed || pha rol phyin pa drug po rnams kyang nyan |
| chos smra ba la sems ni rab tu dang || mthong na rtag tu gsus pa skyed par byed |
| rtag tu bag yod gyur nas dgon par gnas || de ni de nyid la yang rtag tu dga’ |
| bzhi po ’di dag rgyal ba’i sras rnams kyi || gter chen yin par bde bar gshegs pas gsungs || 
catvāra ime kāśyapa bodhisatvamārapathasamatikkramaṇā dharmāḥ katame catvāraḥ boddhicittasyānutsargaḥ sarvasatveṣv apratihatacittatā · sarvadṛṣṭīkṛtānām avabodhanā · anatimanyanā sarvasatveṣu ime kāśyapa catvāro bodhisatvasya mārapathasamatikkramaṇā dharmā · tatredam ucyate 17
bodhāya cittaṃ na parityajaṃti satveṣu ca pratigha jahaṃti nityam*
sarvāś ca dṛṣṭigatan utsṛjaṃti na cādhimanyanti ha satvakāyam*
catvāra ete sugatena proktā dharmā hi mārasya atikrramāya ·
imān* niṣevitva jinā bhavaṃti aṃgīrasā apratimā vināyakā 2 
菩薩有四事出於魔界。何謂為四。一者不捨菩薩心。二者無有瞋恚心向於十方人。大如毛髮。三者悉學外餘道。四者恭敬於諸菩薩。是為四。 
復次迦葉。菩薩有四法越度眾魔。云何為四。一者不捨菩薩心。二者心不礙一切眾生。三者不染著一切諸見。四者不輕慢一切眾生是謂迦葉。菩薩四法越度眾魔。 
復次迦葉。菩薩有四法能過魔事。何謂為四。常不捨離菩提之心。於諸眾生心無恚礙。覺諸知見。心不輕賤一切眾生。迦葉。是為菩薩四法能過魔事。 
佛告迦葉波。有四種法。遠離菩薩魔道。迦葉白言。云何四法。一者所行諸行不離菩提心。二者於一切眾生心無惱害。三者於一切法明了通達。四者於一切眾生不生輕慢。迦葉。如是四法。遠離菩薩魔道。我今於此。重說頌曰。
所行眾善行 不離菩提心
於彼諸群生 恒時無惱害
諸法善通達 於生絕輕慢
此四善逝說 遠離諸魔道
是人依此行 得彼真空際 
’od srung bzhi po ’di dag ni byang chub sems dpa’ bdud kyi lam las yang dag par ’da’ ba’i chos te | bzhi gang zhe na | ’di lta ste | byang chub kyi sems mi gtong ba dang | sems can thams cad la khong khro ba’i sems med pa dang | lta bar gyur pa thams cad rtog pa dang | sems can thams cad la mi brnyas pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’ bdud kyi lam las yang dag par ’da’ ba’i chos so || de la ’di skad ces bya ste
| byang chub sems ni yongs su gtor mi byed || sems can rnams la khong khro rtag tu spong |
| lta bar gyur pa thams cad ’dor bar byed || sems can tshogs la brnyas par yod mi byed |
| bde bar gshegs pas bzhi po ’di dag ni || bdud las ’da’ bar ’gyur ba’i chos su gsungs |
| ’di dag bsten na rgyal ba rnam ’dren pa | gser ’dra’i sku mnga’ mtshungs pa med par ’gyur || 
catvāra ime kāśyapa dharma bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante · katame catvāraḥ niṣkuhakasyāraṇyavāsābhiratiḥ pratikārāpratikāṃkṣiṇaś catvāri saṃgrahavastūni sarvasatveṣu kāyajīvitotsargaḥ saddharmaparyeṣṭim ārabhyātṛptitā sarvakuśalamūlasamudānanāya ·ime kāśyapa catvāro dharmā bodhisatvasya sarvakuśaladharmasaṃgrahāya saṃvartante tatredam ucyate · 18
araṇyavāse kuhanāvivarjito satveṣu ca saṃgraha yo jinoktā ·
utsarga kāyasya ca jīvitasya saddharmaparyeṣṭi samārabhitvā
samudānanāyāś ca sadā atṛpto kuśalāna mūlāna analpakānāṃ ·
kuśalāna dharmāṇa ca saṃgrahārthe catvāra dharmā sugatena proktā 2 
 
復次迦葉。菩薩摩訶薩有四法。攝受一切善法。云何為四。一者常止山澤心無欺詐。二者有恩無恩心常忍辱。三者念報四恩棄捨身命為眾生故。四者求法而無厭足。具一切善根故。是謂迦葉。菩薩摩訶薩四法攝受一切善。 
復次迦葉。菩薩有四法攝諸善根。何謂為四。在空閑處離諂曲心。諸眾生中行四攝法而不求報。為求法故不惜身命。修諸善根心無厭足。迦葉。是為菩薩四法攝諸善根。 
佛告迦葉波。有四種法。集菩薩一切善根。迦葉白言。四法云何。一者樂住林間寂靜宴默。二者布施愛語利行同事攝諸眾生。三者樂求妙法棄捨身命。四者聞義不足集諸善根勤行精進。迦葉。如是四法。能集菩薩一切善根。我今於此。重說頌曰。
樂住閑寂處 宴默離喧煩
四攝御眾生 令登於覺路
勤求於妙法 棄捨於身命
精進集善根 聞法心無足
佛說此四行 出生無邊善 
’od srung chos bzhi po ’di dag ni byang chub sems dpa’i dge ba’i rtsa ba’i chos thams cad sdud par ’gyur ba ste | bzhi gang zhe na | ’di lta ste | tshul ’chos pa med par dgon pa na gnas pa dang | lan du phan ’dogs par re ba med par ’gyur ba bsdu ba’i dngos po bzhi po dag dang | sems can thams cad la lus dang srog gtong zhing dam pa’i chos yongs su tshol ba dang | thos pa dang don gyis ngoms mi myong zhing dge ba’i rtsa ba thams cad yang dag par sdud pa’i brtson ’grus te | ’od srung chos bzhi po de dag ni byang chub sems dpa’i dge ba’i rtsa ba’i chos thams cad sdud par ’gyur ro || de la ’di skad ces bya ste
| dgon par gnas shing tshul ’chos rnam par spong || rgyal gsungs bsdu ba sems can rnams la byed |
| dam chos yongs su btsal ba brtsam byas nas || lus dang srog kyang yongs su gtong bar byed |
| dge ba’i rtsa ba shin tu mi nyung ba || yang dag bsgrub phyir rtag tu ngoms mi myong |
| dge ba’i chos rnams yang dag bsdu ba’i phyir dang || chos bzhi ’di dag bde bar gshegs pas gsungs || 
catvāra ime kāśyapa bodhisatvasyāprameyā puṇyasaṃbhārāḥ katame catvāraḥ nirāmiṣacittasya dharmadānaṃ duḥśīleṣu ca satveṣu mahākaruṇā sarvasatveṣu bodhicittārocanatā durbaleṣu satveṣu kṣāntyā sevanatā · ime kāśyapa catvāro bodhisatvasyāprameyā puṇyasaṃbhārāḥ tatredam ucyate 19
dānaṃ ca dharmasya jinapraśastaṃ cittena śuddhena nirāmiṣeṇa
apetaśīle karuṇā ca tīvrā pareṣu bodhāya janeti cittam* ·
kṣāntyādhiseveti ca durbaleṣu dharmeṣv a + +saṃgrahatāyai** coktā ·
etā niṣevitva jinā bhavaṃti te bodhisatve sada sevitavyāḥ 
菩薩有四事。得功德不可復計。何謂為四。一者持法施與人。不希望欲有所得。二者人有犯戒者。當慈哀之。三者多教人為菩薩道。四者有下賤人來毀辱菩薩。悉當忍之。是為四。 
復次迦葉。菩薩摩訶薩有四無量福行。云何為四。一者法施心無悕望。二者見有犯戒興大悲心。三者願一切眾生樂菩薩心。四者見有羸劣不捨忍辱。是謂迦葉。菩薩四無量福行。 
復次迦葉。菩薩有四無量福德莊嚴。何謂為四。以清淨心而行法施。於破戒人生大悲心。於諸眾生中稱揚讚歎菩提之心。於諸下劣修習忍辱。迦葉。是為菩薩有四無量福德莊嚴。 
佛告迦葉波。有四種法。生菩薩無量福德。迦葉白言。云何四法。一者恒行法施心無悋惜。二者起大悲心救護破戒眾生。三者化諸有情發菩提心。四者於下劣惡人忍辱救護。迦葉。如是四法。出生菩薩無量福德。我今於此。重說頌曰。
廣說諸妙法 清淨心無悋
毀禁諸有情 救護垂慈愍
令彼眾生類 發於淨覺心
種種劣惡人 救護行忍辱
菩薩及諸佛 同行此四行 
’od srung bzhi po ’di dag ni byang chub sems dpa’i bsod nams kyi tshogs dpag tu med pa ste | bzhi gang zhe na | ’di lta ste | zang zing med pa’i sems kyis chos sbyin pa dang | tshul khrims ’chal pa rnams la cher snying rje ba dang | sems can thams cad la byang chub kyi sems ston pa dang || nyam chung ba rnams la bzod pa sten pa ste | ’od srung bzhi po de dag ni byang chub sems dpa’i bsod nams kyi tshogs dpag tu med pa’o || de la ’di skad ces bya ste
| dag cing zang zing med pa’i sems kyis su || chos kyi sbyin byed rgyal bas rab tu bsngags |
| tshul khrims mi ldan pa la snying rje che || gzhan dag byang chub phyir ni sems skyed ’jug |
| nyam chung rnams la bzod pas dang du len || ’di ni dge chos sdud par gsungs pa ste |
| ’di dag bsten na rgyal bar ’gyur bas na || byang chub sems dpas de dag rtag tu bsten || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login