You are here: BP HOME > TLB > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
tadyathā kāśyapa tejodhātuḥ sarvasasyāni paripācayati · evam eva kāśyapa bodhisatvasya prajñā sarvasatvānāṃ sarvaśukladharmān paripācayati · tatre dam ucyate 3
yathāpi teja paripācayaṃti sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca ·
em eva prajñā sugatātmajānān dharmān śubhā vayathāpi teja paripācayaṃti sasyāṇi sarvāṇi tṛṇauṣadhīṃś ca · em eva prajñā sugatātmajānān dharmān śubhā vardhayate janasya · 
迦葉。譬如春夏溫煖所種成熟。菩薩智慧成熟十方人功德如是。(Text moved) 
譬如火界成熟百穀諸藥草木如是迦葉。菩薩以般若波羅蜜。成就一切眾生 
譬如一切火種皆能成熟百穀果實。菩薩智慧亦復如是。皆能成熟一切善法。 
佛告迦葉。譬如火界成熟一切穀麥苗稼。火界於彼無愛無求。迦葉。菩薩亦爾。以大智慧成熟一切眾生善芽。我今於此。而說頌曰。
譬如火界 成熟一切 五穀苗稼
而彼火界 於其苗稼 無求無愛
菩薩亦爾 以智慧火 成熟一切
眾生善芽 菩薩於彼 無求無愛 
’od srung ’di lta ste | dper na me’i khams ni lo tog thams cad yongs su smin par byed do || ’od srung de bzhin du byang chub sems dpa’i shes rab kyang sems can thams cad kyi dkar po’i chos thams cad yongs su smin par byed do || de la ’di skad ces bya ste
| dper na me ni rtswa dang sman rnams dang || lo tog thams cad yongs su smin par byed |
| de bzhin bde gshegs sras kyi shes rab kyang || skye bo rnams kyi dge ba’i chos smin byed || 
tadyathā kāśyapa vāyudhātuḥ sarvabuddhakṣetrāṇi viṭhapayati · evam eva kāśyapa bodhisatvasyopāyakauśalyaṃ sarvabuddhadharmān viṭhapayati · tatredam ucyate ·
vāyur yath’ eva viṭhapeti kṣetrād buddhāna nānāvidha āśayāto ·
upāya evaṃ hi jinorasānān viṭhapaṃti dharmān sugatokta-m-agrān* 
發心諸經法悉從中生。譬如風。悉成諸佛國土。菩薩如是。漚惒拘舍羅悉成諸佛經。 
譬如風界莊嚴一切諸佛國土。如是迦葉。菩薩善權莊嚴一切諸佛國土。 
迦葉。譬如一切風種。皆能成立一切世界。菩薩方便亦復如是。皆能成立一切佛法。 
佛告迦葉。譬如風界遍滿一切諸佛剎土。迦葉。菩薩亦爾。以善方便遍眾生界令解佛法。我今於此。而說頌曰。
譬如風界 隨自勢力 普遍佛剎
諸菩薩眾 亦復如是 以善方便
為其佛子 說最上法 
’od srung ’di lta ste || dper na rlung gi khams ni sangs rgyas kyi zhing thams cad rnam par sgrub bo || ’od srung de bzhin du byang chub sems dpa’i thabs mkhas pa yang sems can thams cad la sangs rgyas kyi chos thams cad rnam par sgrub bo || de la ’di skad ces bya ste
| dper na rlung ni sangs rgyas dgongs pa bzhin || rnam pa sna tshogs zhing rnams rnam par sgrub |
| de bzhin rgyal sras rnams kyi thabs mkhas kyang || bde gshegs gsungs pa’i chos mchog rnam par sgrub || 
tadyathāpi nāma kāśyapa mārasya pāpīmataś caturaṃgaṃ balasainya sarvadevair na śakyam abhibhavituṃ paryādatuṃ vā · evam eva kāśyapa śuddhāśayo bodhisatvasarvamārair na śakyam abhibhavituṃ paryādattuṃ vā · 
 
 
 
佛告迦葉。譬如魔冤領四軍兵。欲界諸天不能降彼。迦葉。菩薩亦爾。得意清淨一切眾魔不能惑亂。我今於此。而說頌曰。
譬如魔冤 領四軍兵 欲界諸天
不能降彼 菩薩亦爾 得意清淨
一切眾魔 不可惑亂 
’od srung ’di lta ste dper na bdud sdig can gyi dpung gi tshogs yan lag bzhi pa ni ’dod pa na spyod pa’i lha thams cad kyi zil gyis gnon pa’am | yongs su zad par bya bar mi nus so || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa yang bdud thams cad kyi zil gyis gnon pa’am | yongs su zad par bya bar mi nus so || 
tadyathāpi nāma kāśyapa śuklapakṣe candramaṇḍalaṃ paripūryate vardhate ca · evam eva kāśyapa āśayaśuddho bodhisatvaḥ sarvaśukladharmair vardhate · tatredam ucyate 6
śuklapakṣe yathā candramaṇḍalaṃ paripūryate vardhati no ca hīyate ·
emeva śuddhāśayabodhisatvoḥ śuddhehi dharmehi sadā vivardhate · 
譬如月初生時日日增益。菩薩如是。精進具足於功德。(Text moved) 
譬如月初日日增長。如是迦葉。菩薩至誠清淨增長一切白淨之法。 
譬如月初生時。光明形色日日增長。菩薩淨心亦復如是。一切善法日日增長。 
佛告迦葉。譬如白月漸漸增長乃至圓滿。迦葉。菩薩亦爾。以無染心求一切法乃至圓滿。我今於此。而說頌曰。
譬如白月 漸漸增長 直至圓滿
菩薩亦爾 以無染心 求修諸善漸漸增進 白法圓滿 
’od srung ’di lta ste || dper na zla ba yar gyi ngo la zla ba’i dkyil ’khor skye zhing gang bar ’gyur ro || ’od srung de bzhin du byang chub sems dpa’ bsam pa dag pa yang dkar po’i chos thams cad kyis rdzogs shing rgyas par ’gyur ro || de la ’di skad ces bya ste
| dper na zla ba’i dkyil ’khor yar ngo la || skye zhing yongs su gang ’gyur ’bri mi ’gyur |
| de bzhin bsam dag byang chub sems dpa’ yang || dkar po’i chos kyis rtag tu rgyas par ’gyur || 
tadyathāpi nāma kāśyapa sūryamaṇḍalam ekapramuktābhi sūryaraśmibhiḥ satvānām avabhāsaṃ karoti · evam eva kāśyapa bodhisatvam ekapramuktābhiḥ prajñāraśmibhiḥ satvānāṃ jñānāvabhāsaṃ karoti · tatredam ucyate 7 ··
mekapramuktābhi yath’eva sūryo raśmībhi satvān{n}a karoti bhāsam*
evaṃ jinānāṃ suta jñānaraśmibhi prajñāya satvāna ’vabhāsa kurvati · 
譬如日。無所不照天下皆見其明菩薩如是。智慧光明悉照十方人。經道之明。 
譬如日出照諸眾生。如是迦葉。菩薩以一般若波羅蜜。照一切眾生。 
一切善法日日增長。迦葉。譬如日之初出一時放光。普為一切眾生照明。菩薩亦爾放智慧光。一時普照一切眾生。 
佛告迦葉。譬如日出放大光明。照彼世間無不朗然。迦葉。菩薩亦爾。放智慧光照諸眾生。無不開悟。我今於此。而說頌曰。
譬如日出 照彼世間 一切物像
無不朗然 菩薩亦爾 放智慧光
照諸有情 無不開解 
’od srung ’di lta ste || dper na nyi ma’i dkyil ’khor las lan cig byung ba’i ’od zer rnams kyis sems can thams cad la snang bar byed do || ’od srung de bzhin du byang chub sems dpa’ rnams kyis lan cig byung ba’i shes rab kyi ’od zer rnams kyis kyang sems can [[128b][128b.1]] thams cad la shes pa’i snang ba byed do || de la ’di skad ces bya ste || dper na nyi las lan cig byung ba yi || ’od zer rnams kyis sems can snang bar byed || de bzhin rgyal sras ye shes ’od zer gyis || sems can rnams la shes rab snang bar byed || 
tadyathāpi nāma kāśyapa siṅho mṛgarājā yato yata · eva prakramate sarvatrābhīto ’nutrasta evaṃ prakkramati · evam eva kāśyapa śīlaśrutaguṇadharmapratiṣṭhito bodhisatvo yato yata eva prakramate sarvatrābhīto ’nutrasta eva prakkramate · tatredam ucyate 8
yathā hi siṅho mṛgarāja kesarī yenecchakaṃ yāti asaṃtrasaṃto ·
em eva śīlaṃ śrutajñāna susthito yenecchakaṃ gacchati bodhisatvo · 
譬如師子。獨行獨步無所畏。菩薩如是被戒德之鎧。獨行獨步無所畏。 
譬如師子鹿王隨其所行。一切無有恐怖。如是迦葉。菩薩住戒功德隨其所行。一切無有恐怖。 
迦葉。譬如師子獸王。隨所至處不驚不畏。菩薩亦爾。清淨持戒真實智慧。隨所住處不驚不畏。 
佛告迦葉。譬如師子獸王有大威德。於彼一切所行之處不驚不怖。迦葉。菩薩亦爾。安住多聞戒德。如是一切所往之處不驚不怖。我今於此。而說頌曰。
師子獸王 威德勇猛 所行之處
心無驚怖 菩薩亦爾 安住多聞
持戒智慧 於彼世間 所行之處
離諸怖畏 
’od srung ’di lta ste | dper na ri dgas kyi rgyal po seng ge ni ga las gar ’gro ba thams cad du mi ’jigs mi skrag pa nyid du ’gro’o || ’od srung de bzhin du byang chub sems dpa’ thos pa dang | tshul khrims dang | bslab pa dang | sbyangs pa’i yon tan dang | yo byad bsnyungs pa dang | ting nge ’dzin dang | ye shes la gnas pa yang ga las gar ’gro ba thams cad mi ’jigs mi skrag pa nyid du ’gro’o || de la ’di skad ces bya ste
| ri dgas rgyal po seng ge ral pa can || ’jigs pa med par gang du ’dod par ’gro |
| de bzhin byang chub sems dpa’ tshul khrims dang || thos dang ye shes gnas pa dga’ mgur ’gro || 
tadyathāpi nāma kāśyapa sudāntaḥ kuṃjaro nāgas sarvabhāravahanatayā na parikhidyate · evam eva kāśyapa sudāntacitto bodhisatva sarvasatvānāṃ sarvabhāravahanatā na parikhidyate · tatredam ucyate 9
yathāpi nā{ma} go balavān sudānto bhāraṃ vahaṃto na-d-upeti khedaṃ ·
sudāntacitto tathā bodhisatvo satvāna bhāreṇa na khedam aiti · 
 
譬如象王堪諸重擔終無疲厭。如是迦葉。菩薩善調御心為一切眾生。堪任重擔而無厭惓。 
譬如善調象王。能辦大事身不疲極。菩薩亦爾。善調心故。能為眾生作大利益心無疲倦。 
佛告迦葉。譬如龍象有大勢力。擔負一切重物而無疲苦。迦葉。菩薩亦爾。擔負一切眾生五蘊諸苦。不得其苦。我今於此。而說頌曰。
譬如龍象 有大勢力 身負重物
而不疲苦 菩薩亦爾 擔負眾生
五蘊諸苦 亦無疲苦 
’od srung ’di lta ste dpe na bal glang glang po che shin du dul ba ni khal thams cad khyer bas yongs su skyo ba med do || ’od srung de bzhin du byang chub sems dpa’ sems shin du dul ba yang sems can thams cad kyi don gyi phyir phung po lnga’i khur khyer bas yongs su skyo ba med do || de la ’di skad ces bya ste
| dper na rab dul stobs ldan glang po che || khal rnams khyer yang yongs su skyo ba med |
| de bzhin byang chub sems dpa’ sems rab dul || sems can khur gyis skyo bar ’gyur ba med || 
tadyathāpi nāma kāśyapa padmam udake jātam udakena na lipyate · evam eva kāśyapa bodhisatvo loke jāto lokadharmehi na lipyate · tatredam ucyate 10
padmaṃ yathā kokanadaṃ jaleruhaṃ jalena no lipyati kardamena vā ·
lokesmi jāto tatha bodhisatvo na lokadharmehi kadāci lipyate · 
 
譬如蓮花生在淤泥而不著水。如是菩薩生在世間不著世法。 
迦葉。譬如有諸蓮花。生於水中水不能著。菩薩亦爾。生於世間而世間法所不能污。 
佛告迦葉。譬如蓮華生長水中淤泥濁水而不能染。迦葉。菩薩亦爾。雖生世間。世間雜染終不能著。我今於此。而說頌曰。
譬如蓮華 出生水中 濁水淤泥
而不可染 菩薩亦爾 雖生世間
種種雜染 而不能著 
’od srung ’di lta ste | dper na pad ma ni chu las skyes kyang chus mi gos so || ’od srung de bzhin du byang chub sems dpa’ ’jig rten du skyes kyang ’jig rten gyi chos rnams kyis mi gos so || de la ’di skad ces bya ste
| dper na pad ma chu las skyes gyur kyang || chu’am rdzab kyis de la gos pa med |
| de bzhin byang chub sems dpa’ ’jig rten skyes || ’jig rten chos kyis nam yang gos pa med || 
tadyathāpi nāma kāśyapa viṭapacchinno vṛkṣo mūle ’nupahate punar eva virohati · evam eva kāśyapa upāyakauśalyakleśacchinno bodhisatvaḥ sarvakuśalamūlasaṃyojane ’nupahate punar eva traidhātuke virohati · tatredam ucyate 11
yathāpi vṛkṣo viṭapasmi cchinno virohate mūla dṛḍhe ’nupadrute ·
evaṃ upāyo ’pahato virohate mūlasmi saṃyojana suprahīṇe · 
譬如草木。雖無上枝下根由復生。菩薩如是。雖斷三處極大慈續見世間。 
譬如伐樹雖截其枝。而不伐根復生如故。如是迦葉。菩薩以善權心。雖斷結縛猶生三界。 
菩薩亦爾。生於世間而世間法所不能污。迦葉。譬如有人伐樹根在還生。菩薩亦爾。方便力故。雖斷結使有善根愛還生三界。 
佛告迦葉。譬如有人方便斷樹不斷樹根。而於後時復生大地。迦葉。菩薩亦爾。以方便力斷彼煩惱。不斷彼種以大悲善根復生三界。我今於此。而說頌曰。
譬如有人 以其方便 而斷樹身
不斷樹根 如是後時 復生大地
菩薩亦爾 以善方便 斷彼煩惱
不斷彼種 以大悲故 復生三界 
’od srung ’di lta ste dper na shing ljon pa yal ga bcad pa ni rtsa ba ma snang na slar yang sa las skye’o || ’od srung de bzhin du byang chub sems dpa’ thabs la mkhas pa nyon mongs pa’i yal ga bcad pa yang snying rje chen po dge ba’i rtsa ba la kun tu sbyor ba ma nyams na slar yang khams gsum du skye’o || de la ’di skad ces bya ste
| dper na shing ljon yal ga bcad pa ni || rtsa ba brtan pa ma snang slar yang skye |
| de bzhin rtsa ba kun sbyor ma spangs na || thabs kyis bsal kyang slar yang skye bar ’gyur || 
tadyathāpi nāma kāśyapa nānādigvidikṣu mahānadīṣv āpskandho mahāsamudre praviṣṭaḥ sarvam ekaraso bhavati yad uta lavaṇarasaḥ evam eva kāśyapa nānāmukhopacitaṃ kuśalamūlaṃ bodhisatvasya bodhāya pariṇāmitaṃ sarvam ekarasaṃ bhavati yad ida vimuktirasaṃ · tatredam ucyate 12
nānānadīnām udakaṃ praviṣṭaṃ mahāsamudr’ ekarasaṃ yathā syāt*
kuśalāni nānāmukhasaṃcitāni parināmitāni ekarasāni bodhaye 
譬如萬川四流皆歸於海。合為一味。菩薩如是。持若干種行合會功德。持用成願一味。入薩芸若中。 
譬如諸方江河之水。入於大海悉為一味。如是迦葉。菩薩作若干種善願功德。當作佛道悉為一味。 
方便力故。雖斷結使有善根愛還生三界。迦葉。譬如諸方流水。入大海已皆為一味。菩薩亦爾。以種種門集諸善根。迴向阿耨多羅三藐三菩提皆為一味。 
佛告迦葉。譬如諸方所流河水。皆歸大海同一鹹味。迦葉。菩薩亦爾。所有一切善根。種種利益迴向菩提。與彼涅槃同歸一味。我今於此。而說頌曰。
譬如一切 江河諸水 皆入大海
同一鹹味 菩薩亦爾 所有一切
善根利益 迴向菩提 及彼真際
同歸一味 
’od srung ’di lta ste dper na phyogs dang phyogs mtshams tha dad pa nas klung chen po’i chu’i phung po rgya mtsho chen por bab pa ni ’di lta ste | lan tshwa’i ror ro gcig par ’gyur ro || ’od srung de bzhin du byang chub sems dpa’i dge ba’i rtsa ba sgo tha dad pa nas bsags pa byang chub tu yongs su bsngos pa thams cad kyang ’di lta ste | thams cad mkhyen pa nyid kyi ror ro gcig par ’gyur ro || de la ’di skad ces bya ste
| dper na tha dad phyogs kyi chu klung rnams || rgya mtsho cher bab ro gcig ’gyur ba bzhin |
| tha dad sgo nas dge ba bsags byas pa || byang chub bsngos pa rnams kyang ro gcig ’gyur || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login