You are here: BP HOME > TLB > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
cittaṃ hi kāśyapa sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 cittaṃ hi kāśyapa rūpārāma pa{ga}taṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabherīsadṛśaṃ 26 cittaṃ hi kāśyapa sadā gandhārāma varāha iva mīḍakuṇape 27 cittaṃ hi kāśyapa rasārāma rasabhojyaceṭīsadṛśaṃ 28 cittaṃ hi kāśyapa sparśārāma makṣikeva tailapātre 29 
心譬如賊。所作功德反自辱。譬如坂上上下。心須臾有愛須臾有憎。心譬如怨家但伺人便。心常欲聞香。譬如畫瓶盛屎。有何他奇心喜味。譬如奴隨大夫使心樂對。譬如飛蛾自投燈火中。 
是心不可愛恩愛癡故。是心如賊斷一切善根故。是心著色如蛾投火故。是心愛聲如軍樂戰鼓音故。是心愛香如豕樂臭穢故。是心著味如使人樂餘食故。是心愛更樂如蠅樂羶故。 
心如惡賊。能與種種考掠苦故。心如惡鬼。求人便故。心常高下。貪恚所壞故。心如盜賊。劫一切善根故。心常貪色。如蛾投火。心常貪聲。如軍久行樂勝鼓音。心常貪香。如猪憙樂不淨中臥。心常貪味。如小女人樂著美食。心常貪觸。如蠅著油。 
心不靜住。或高或下進退不定故。心如狂賊。壞一切功德善財故。心如蛾眼。恒貪燈焰色故。心著於聲。如貪戰鼓聲故。心如猪犬。於其不淨貪香美故。心如賤婢。貪食殘味故。心能貪觸。如蠅著羶器故。 
’od srung sems ni rjes su chags pa dang khong khro ba dang ldan pas rtag par mtho dma’ can no || ’od srung sems ni dge ba’i rtsa ba thams cad rku bas chom rkun dang mtshungs so || ’od srung sems ni gzugs la dga’ bas phyi byi zhwa la’i mig dang mtshungs so || ’od srung sems ni sgra la dga’ bas g.yul gyi rnga dang mtshungs so || ’od srung sems ni phag mi gtsang ba’i dril dga’ ba bzhin du dril dga’o || ’od srung sems ni ro la dga’ bas zas kyi lhag ma za ba’i bran mo dang mtshungs so || ’od srung sems ni reg pa la dga’ sa sbrang ma ’bru mar gyi snod la chags pa dang mtshungs so || 
cittaṃ hi kāśyapa parigaveṣamāṇaṃ na labhyate 30 yan na labhyate tan nopalabhyate tan nātītaṃ nānāgataṃ na pratyutpannaṃ · yan nātītaṃ nānāgataṃ na pratyutpannaṃ tatradhvasamatikrāntaṃ ya tryadhvasamatikkkrāntaṃ · tan naivāsti n’ eva nāsti · yan naivāsti na nāsti · tad ajātaṃ yad ajātaṃ · tasya nāsti svabhāvaḥ yasya nāsti svabhāvaḥ tasya nāsty utpāda · yasya nāsty utpādaḥ tasya nāsti nirodhaḥ yasya nāsti nirodhaḥ tasya nāsti vigamaḥ avigamas tasya {r}na gatir nāgatir na cyutir nopapattiḥ yatra na gatir nāgatir na cyutir nopapattiḥ tatra na kecit saṃskārāḥ yatra na kecit saṃskārāḥ tad asaṃskṛtaṃ · 
佛語迦葉。心索之了不可得。雖不可得是為無有。雖無有因為無所生。雖無所生亦無所出。雖無所出亦無所壞。雖無所壞亦無有死亦無有生。雖無所生無所死本無因緣死生。雖本無因緣無生亦無願也。雖無願亦無所持。雖無所持是為羅漢滅。 
求心無有亦不可得。設無不可得者。則無過去未來現在。設無過去未來現在者則過三世。設過三世者。是則不有亦不無。若不有不無者是為不生。若不生者是為無性。若無性者是為無起。若不起者是亦不滅。若不滅者則無敗壞。若無敗壞者則無來無去。若無來去者則無有生死。若無去來無生死者是則無行。若無行者則是無為。若無為者則是聖賢之性。 
如是迦葉。求是心相而不可得。若不可得則非過去未來現在。若非過去未來現在則出三世。若出三世非有非無。若非有非無即是不起。若不起者即是無性。若無性者即是無生。若無生者即是無滅。若無滅者則無所離。若無所離者則無來無去無退無生。若無來無去無退無生則無行業。若無行業則是無為。若無為者則是一切諸聖根本。 
迦葉。心不可求求不能得。過去非有。未來亦無。現在不得。若過去未來現在不可得者。三世斷故。若三世斷故彼即無有。若彼無有彼即不生。若彼不生是即無性。若彼無性無生無滅。若無生滅亦無往來。若無往來而無主宰。若無主宰無假無實。是即聖性。 
’od srung chen ni kun tu btsal na mi rnyed do || gang mi rnyed pa de ni mi dmigs so || gang mi dmigs pa de ni ’das pa yang ma yin || ma ’ongs pa yang ma yin | da ltar byung ba yang ma yin no || gang ’das pa yang ma yin | ma ’ongs pa yang ma yin | da ltar byung ba yang ma yin pa de ni dus gsum las ang dag par ’das pa’o || gang dus gsum las yang dag par ’das pa de ni yod pa yang ma yin | med pa yang ma yin no || gang yod pa yang ma yin || med pa yang ma yin pa de ni ma skyes pa’o || gang ma skyes pa de la ngo bo nyid med do || gang ngo bo nyid med pa de la ’byung ba med do || gang ’byung ba med pa de la ’gag pa med do || gang ’gag pa med pa de la ’bral ba med do || gang ’bral ba med pa de la ’ong ba yang med | ’gro ba yang med | ’chi ’pho yang med | skye ba yang med do || gang la ’ong ba yang med || ’gro ba yang med || ’chi ’pho yang med | skye ba yang med pa de la ’du byed gang yang med do || gang la ’du byed gang yang med pa de ni ’dus ma byas pa’o || gang ’dus ma byas pa de ni ’phags pa rnams kyi rigs so || 
tad āryāṇāṃ gotra yad āryāṇāṃ gotra · tatra {r}na śikṣā na niśrayo nāniśrayaḥ yatra na śikṣā na niḥśrayo nāniśrayaḥ tatra na śikṣāvyatikkramaḥ yatra na śikṣāvyatikkramaḥ tatra na saṃvaro nāsaṃvaraḥ yatra na saṃvaro nāsaṃvara · tatra na cāro nācāraḥ na pracāraḥ yatra na cāro nācāra na pracāraḥ tatra na cittaṃ na cetasikā dharmāḥ yatra na cittaṃ na cetasikā dharmāḥ tatra na mano na vijñānaḥ yatra na mano na vijñāna · tatra na karmo na vipākaḥ yatra na karmo na vipākaḥ tatra na sukhaṃ na duḥkhaṃ yatra na sukhaṃ na duḥkhaṃ tad āryāṇāṃ gotraṃ yad āryāṇāṃ gotraṃ · tatra na karmo na karmābhisaṃskāro nāpi tatra gotre kāyena karma kṛyate na vācā na manasā · nāpi tatra gotre hīnotkṛṣṭamadhyamavyavasthānaṃ samaṃ tad gotram ākāśasamatayā · nirviśeṣaṃ tad gotraṃ sarvadharmaikarasatayā · 
是為羅漢滅無誡禁也。若死生若計所作罪本了無有。是無死生是為羅漢滅。羅漢滅亦無身行無口行無心行。是滅無有異也。何以故。諸經一味故。 
若聖性者則無戒不戒。若無戒不戒者則無威儀行亦無不威儀。若無行無威儀不威儀者。是則無心無心數法。若無心心數法者則無業無報。若無報者則無苦無樂。若無苦樂者是聖賢之性。若聖賢性者則無業無作。如此性中無作身業。亦無作口意業。此性平等無上中下。亦無差別。一切諸法悉平等故。 
是中無有持戒亦無破戒。若無持戒無破戒者。是則無行亦無非行。若無有行無非行者。是則無心無心數法。若無有心心數法者。則無有業亦無業報。若無有業無業報者則無苦樂。若無苦樂即是聖性。是中無業無起業者。無有身業亦無口業亦無意業。是中無有上中下差別。聖性平等如虛空故。是性無別一切諸法等一味故。 
若無主宰無假無實。是即聖性。迦葉。若彼聖性。無得戒非無戒。無淨行無穢行。無因行無果行。亦無心意之法。若無心意之法彼無業亦無業報。若無業報亦無苦樂。若無苦樂彼聖者性。若彼聖性無其上下中間。身口意等不可住著。何以故。性遍虛空。平等無分別故無分別故下此處元少一葉梵文。
佛說大迦葉問大寶積正法經卷第三
佛說大迦葉問大寶積正法經卷第四
西天譯經三藏朝散大夫試鴻臚少卿傳法大師臣施護奉 詔譯 
’phags pa rnams kyi rigs gang yin pa de la bslab pa yang med bslab pa las ’das pa yang med do || gang la bslab pa yang me bslab pa las ’das pa yang med pa de la rgyu ba yang med mi rgyu ba yang med || rab tu rgyu ba yang med | nga la rgyu ba yang med | mi rgyu ba yang med | rab tu rgyu ba yang med pa de la sems kyang med || sems las byung ba’i chos rnams kyang med do || gang la sems kyang med | sems las byung ba’i chos rnams kyang med pa de la las kyang med | las kyi rnam par smin pa yang med do || gang la las kyang med | las kyi rnam par smin pa yang med pa de la bde ba yang med || sdug bsngal yang med do || gang la bde ba yang med | sdug bsngal yang med do || gang la bde ba yang med | sdug bsngal ba yang med pa de ni ’phags pa rnams kyi rigs te || ’phags pa rnams kyi rigs gang yin pa de la ni las kyang med || las mngon par ’du byed pa yang med do || gang la las kyang med || las mngon par ’du byed pa yang med pa’i rigs de la ni lus kyi sa las byed pa med do || ngag gis ma yin || yid kyis ma yin no || rigs de la tha ma dang ’bring dang mchog tu rnam par gzhag pa yang med do || de ci’i phyir zhe na || rigs de ni nam mkha’ dang mtshungs pa’i phyir mnyam pa’o || rigs de ni chos thams cad ro gcig pa’i phyir khyad par med pa’o || 
viviktaṃ tad gotraṃ kāyacittavivekatayā · anulomaṃ tad gautraṃ nirvāṇasya · vimalaṃ tad gautraṃ sarvakleśamalavigata amamaṃtad gautram ahaṃkāramamakāravigataṃ · aviṣamaṃ tad gautraṃ bhūtābhūtasamatayā niryātaṃ satyaṃ tad gautraṃ paramārthasatyayā· akṣayaṃ tad gotra atyaṃtatānutpannaṃ · nityaṃ tad gautraṃ sadā dharmatathatayā · aśubhaṃ tad gautraṃ nirvāṇaparamatayā · śubhaṃ tad gautraṃ sarvākāramalavigataṃ · anātmā tad gautraṃ ātmanaḥ parigaveṣyamāṇānupalaṃbhāt* viśuddhaṃ tad gautram atyaṃtaviśuddhatayā 
是滅皆等如虛空。是滅適無所莫。亦無是我所。亦非是我所。是滅諦本無諦。是滅本淨無愛欲之瑕穢也。本滅離本滅。是滅隨次至於泥洹。是滅無盡也。本無有生也。是滅安隱用至泥洹故安隱是滅也。常滅常經無本。是滅好去本無死生。 
如是迦葉。此性遠離捨身口故。此性無為順涅槃故。此性清淨離於一切諸結垢故。此性無我離我作故。此性平等離虛實故。此性真出要第一義故。此性無不盡至竟不起常如法故。此性樂無為悉同等故。此性清潔至竟無垢故。此性非我求我不可得故。此性潔白至竟淨故。 
是性遠離。離身心相故。是性離一切法。隨順涅槃故。是性清淨。遠離一切煩惱垢故。是性無我。離我我所故。是性無高下。從平等生故。是性真諦。第一義諦故。是性無盡。畢竟不生故。是性常住。諸法常如故。是性安樂。涅槃為第一故。是性清淨。離一切相故。是性無我。求我不可得故。是性真淨。從本已來畢竟淨故。 
 
rigs de ni lus dang sems dben pa’i phyir dben pa’o rigs de ni mya ngan las ’das pa dang ’thun pa’o || rigs de ni nyon mongs pa thams cad kyi dri ma dang bral ba’i phyir dri ma med pa’o || rigs de ni ngar ’dzin pa dang | nga yir ’dzin pas nga’i ba med pa’o || rigs de ni yang dag pa dang | yang dag pa ma yin pa mnyam pa las byung ba ste | mi mnyam pa med pa’o || rigs de ni don dam pa’i bden pa yin pas bden pa’o || rigs de ni gtan du mi skye ba’i phyir mi zad pa’o || rigs de ni rtag tu chos thams cad de bzhin nyid kyi phyir rtag pa’o || rigs de ni mya ngan las ’das pa mchog gi phyir bde ba’o || rigs de ni rnam pa thams cad du dri ma med pa’i phyir dge ba’o || rigs de ni bdag yongs su btsal te ma rnyed pa’i phyir bdag med do || rigs de ni rab tu rnam par dag pa’i phyir rnam par dag pa’o || 
adhyātmaṃ kāśyapa parimargatha mā bahir vidhāvadhvaṃ · tat kasmād dhetoḥ bhaviṣyanti kāśyapa anāgate dhvani bhikṣavaḥ śvaloṣṭvānujavanasadṛśāḥ kathaṃ ca kāśyapa bhikṣavaḥ śvaloṣṭvānujavanasadṛśā bhavati · tadyathāpi nāma kāśyapa śvāno loṣṭunā trāsitaḥ tam eva loṣṭu-r-anudhāvati · na tam anudhāvati · yena sa loṣṭuṃ kṣiptaṃ bhavati · evam eva kāśyapa saty eke śramaṇabrāhmaṇā ye rūpaśabdagandharasasparśair bhayabhītā araṇyāyataneṣu viharaṃti · teṣā tatr’ ekākinām advitīyānāṃ kāyapraviviktavihāriṇāṃ rajanīyās tajjakkriyā rūpaśabdagandharasasparśāvabhāsam āgacchaṃti · te tatrāvekṣakāḥ sukhalikānuyogam anuyuktā viharaṃti{raṃti} · 
佛語迦葉言。自求身事莫憂外事。後當來世比丘輩。譬如持塊擲狗。狗但逐塊不逐人。當來比丘亦爾。欲於山中空閑之處。常欲得安隱快樂。不肯內自觀身也。 
汝等迦葉。當應求內反去求外。當來之世。當有比丘馳走如犬。云何比丘馳走如犬。譬如有犬搏擲令怖。反走逐之不趣擲者。如是迦葉。當有沙門婆羅門畏色聲香味細滑法。而反樂中不觀於內。 
又大迦葉。汝等當自觀內莫外馳騁。如是大迦葉。當來比丘如犬逐塊。云何比丘如犬逐塊。譬如有人以塊擲犬。犬即捨人而往逐之。如是迦葉。有沙門婆羅門。怖畏好色聲香味觸故。住空閑處獨無等侶。離眾憒閙身離五欲而心不捨。是人有時或念好色聲香味觸。貪心樂著而不觀內。 
 
’od srung nang du yongs su tshol la phyi rol du ma rgyug shig | ’od srungs ma ’ongs pa’i dus na dge slong khyi rngo la snyegs pa dang mtshungs pa dag ’byung ngo || ’od srung ji ltar na dge slong khyi rngo la snyegs pa dang mtshungs pa yin zhe na | ’od srung ’di lta ste dper na khyi ni rngos ’jigs la rngo de nyid kyi phyir snyegs kyi rdo de sus ’phangs pa de la ni mi snyegs so || ’od srung de bzhin du dge sbyong dang bram ze kha cig gzugs dang | sgra dang | dri dang | ro dang | reg byas ’jigs shing skrag nas dgon pa’i gnas rnams na gnas shing de dag de na gcig pu gnyis su med par lus rab tu dben par ’dug ste | chags par ’gyur ba’i gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams snang bar gyur na de dag de la btang snyoms su ’jog cing bsod nyams su sbyor ba dang ldan par gnas kyi nang du so sor rtog pa la mngon par mi brtson te | 
te na jā{{najā}}nanti na buddhyaṃti kiṃ rūpaśabdagandharasasparśānāṃ niḥsaraṇam iti · te ajānaṃtāḥ abuddhyaṃtāḥ teṣāṃ rūpaśabdagandharasasparśānām āsvādaṃ cādīnavaṃ cā niḥsaraṇaṃ ca avatīrṇā grrāmanagaranigamarāṣṭrarājadhānīṣva punar eva rūpaśabdagandharasasparśar ha{ṃ}nyaṃte · saced araṇyagatā kālaṃ kurvaṃti · teṣāṃ lokikasaṃvarasthitānā svargaloka upapattir bhavati · te tatrāpi divyaiḥ paṃcabhiḥ kāmaguṇair hanyaṃte · te tataś cyutā aparimuktā samānaś caturbhir apāyair nirayatiryagyoniyamalokāsuraiḥ evaṃ hi kāśyapa bhikṣavaḥ śvaloṣṭvanujavanasadṛśā bhavaṃti · 
如是為不曉色耳鼻舌身。從是何緣得脫乎。從是入城乞匃。若至聚邑。見色聲香味細軟欲得者。便為墮衰於山中。若多少持戒不內觀。死則天上生。從天上來下生世間。從是以後不離三惡道。佛語迦葉言。比丘如狗逐塊。人罵亦復罵之。人撾亦復撾之。不制心者亦如是。 
不知何由得離色聲香味細滑法。不知不覺遂入人間。復為色聲香味細滑法而得其便。彼在山澤而命終者。因持俗戒得生天中。復為天上色聲香味細滑法而得便也。身壞命終生四惡趣。云何為四。地獄畜生餓鬼阿須羅中。是謂迦葉。比丘馳走亦復如犬。 
不知云何當得離色聲香味觸。以不知故有時來入城邑聚落在人眾中。還為好色聲香味觸五欲所縛。以空閑處持俗戒故死得生天。又為天上五欲所縛。從天上沒亦不得脫於四惡道地獄餓鬼畜生阿修羅道。是名比丘如犬逐塊。 
 
de dag gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams las cis ’byung ba mi shes shing khong du mi chud do || de dag gis nge pa shes shing khong du ma chud pas grong dang | grong khyer dang | grong rdal dang | ljongs dang | yul ’khor dang | rgyal po’i pho brang ’khor dag tu song na yang gzugs dang | sgra dang | dri dang | ro dang | reg bya rnams kyis gnod par ’gyur ro || gal te de dag dgon pa na gnas pa las ’chi ba’i dus byas par gyur na ’jig rten pa’i sdom pa la gnas pa de dag mtho ris kyi ’jig rten du skye bar ’gyur te || der yang de dag lha’i ’dod pa’i yon tan lnga po dag gis gnod par ’gyur ro || de dag de nas shi ’phos nas ngan song bzhi las yongs su ma grol bar ’gyur te || bzhi gang zhe na | ’di lta ste | sems can dmyal ba dang | dud ’gro’i skye gnas dang | gshin rje’i ’jig rten dang | lha ma yin no || ’od srung de ltar na dge slong khyi rdo la snyegs pa dang mtshungs pa dag yin no || 
kathaṃ ca kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati yaḥ kāśyapa bhikṣu ākrruṣṭo na pratyākkrośati tāḍito na pratitāḍayati paṃsito na pratipaṃsayati · bhaṇḍiti na pratibhaṇḍayati · roṣito na pratiroṣayati · ādhyātmaṃ cittaniddhyaptiṃ pratyavekṣate · ko vākkruṣṭo vā tāḍito vā · paṃsito vā bhaṇḍito vā roṣito vā · evaṃ hi kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhava{nasadṛśo bhava}ti· tatredam ucyate
śvāno yathā leṣṭunatrāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ
em ev’ ih’ ekai śrramaṇā dvijā vā rūpādibhītā vanavāsam āśritā ·
teṣāṃ ca tasmin vasatām araṇye rūpādayo darśanam eta iṣṭā ·
upekṣakādhyātmagate n’ abhijñā ādīnavān niḥsaraṇeḥ kam eṣā
ajānamānā punagrrāmam āśrritā · pune ’pi rūpehi vihanyamānā
cyutāś ca devai manujaiś ca kecit tatrrāpi divyān upabhujya bhogā 3
apāyabhūmiḥ prapataṃti kecit* cyutā cyutā duḥkham upaiti mūḍhāḥ
evaṃ hi te duḥkhaśatānubaddhāśvaleṣṭatulyā sugatena deśitā · 4
ākkrruṣṭa nākkrrośati tāḍitas tathā na paṃsitaḥ paṃsayate {ś}ca kecit*
na bhaṇḍito bhaṇḍayate tathānyānaroṣito roṣayate ca sūrataḥ 5
ādhyātmacittaṃ pratipakṣataś ca gaveṣate śāntatavi smṛtīmān*
evaṃvidhaḥ śīlavratopapannoḥ na śvānatulya kathito jinena · 6 
 
云何比丘不走如犬。若人撾罵默受不報。呵責瞋怒比丘不報怒。但觀內身罵誰打誰。誰受恚責。是謂迦葉。如此比丘不走如犬。 
又大迦葉。云何比丘不如犬逐塊。若有比丘為人所罵而不報罵。打害瞋毀亦不報毀。但自內觀求伏其心。作如是念。罵者為誰。受者為誰。打者害者。毀者瞋者。亦復為誰。是名比丘不如犬逐塊。 
 
’od srung ji ltar na khyi rngo la snyegs pa dang mi ’dra ba yin zhe na | ’od srung gang gshe yang slar mi gshe | khros kyang slar mi khro | mtshang brus kyang slar mtshang mi ’dru || brdegs kyang slar mi rdeg | bsdigs kyang slar mi sdigs | smad kyang slar mi smon cing nang du sems la so sor rtog ste | ’di la gshe ba ’am | khros pa’am | brdegs pa’am | bsdigs pa’am | smad pa [[141a.5]] ’am | mtshang brus pa de dag gang yin snyam du so sor rtog pa’o || ’od srung de ltar na dge slong khyi rdo la snyegs pa dang mi ’dra ba yin no || de la ’di skad ces bya ste
| dper na khyi ni rngo bas skrag gyur kyang || sus ’phangs mi snyegs rngo la snyegs par byed |
| de bzhin dge sbyong bram ze la la dag || gzugs la sogs pas skrag nas dgon par gnas |
| de dag dgon pa de la gnas gyur kyang || gzugs la sogs pa sdug pa mthong gyur na |
| btang snyoms ’jog cing nang gi tshul mi shes || de yi nyes las byung ba gang yin pa |
| mi shes pas na slar yang grong du gnas || gzugs la sogs pas der yang gnod par ’gyur |
| ’dir yang lha yi longs spyod spyad gyur te || lha dang mi las kha cig shi ’phos nas |
| de dag ngan song sar ni ltung bar ’gyur || blun po de dag shi ’phos sdug bsngal ’gyur |
| de ltar sdug bsngal brgya ldan de dag ni || khyi rngo snyegs pa ’dra zhes bde gshegs gsungs |
| spyos kyang mi gshe brdegs kyang mi rdeg dang || su zhig smad kyang smod par mi byed dang |
| de bzhin mtshang brus mtshang ’dru mi byed dang || khros kyang des pa khro bar mi byed cing |
| nang gi sems kyi gnyen por gyur pa dag || tshol zhing yid zhi dran dang ldan gyur pa |
| de ’dra’i tshul khrims brtul zhugs ldan pa ni || rdo snyegs khyi mi ’dra zhes rgyal bas gsungs || 
tadyathāpi nāma kāśyapa kuśalo aśvadamaka suto · yatra yatra pṛthivīpradeśe aśva skhalati · utkuṃbhati vā khaḍuṃkakkriyā vā karoti · tatra tatra caiva pṛthivīpradeśe nigṛhṇāti · sa tathā tathā nigṛhṇāti yan na punar api na prakupyate · evam eva kāśyapa yogācāro bhikṣur yatra yatraivaṃ cittasya vikāraṃ paśyati · tatra tatrraivāsya nigrahāya pratipadyate · sa tathā tathā cittaṃ nigṛhṇāti yathā na puna prakupyate · tatredam ucyate · yathāśvasūta kuśalo bhaveta skhalitaṃ ca aśvaṃ samabhigraheti ·
yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati · 
譬如調馬師。馬有[跳-兆+棠]踲者。當數數教之久後調好。比丘時時法觀制心調。亦不見其惡如是。 
譬如御者。若馬放逸即能制之。修行比丘亦復如是。若心馳散即隨制止令順不亂。 
迦葉。譬如善調馬師隨馬[怡-台+龍]悷即時能伏。行者亦爾。隨心所向即時能攝不令放逸。 
佛告迦葉。譬如有人善解習馬。其馬性惡難以制伏。此人調習自然良善。迦葉。如是相應比丘能守禁律。心識囂馳難以制伏。被此比丘調伏制御。離瞋恚等如如不動。我今於此而說頌曰。
譬如惡性馬 遇彼調習人
種種被制伏 不久而調善
相應行比丘 善持於禁律
調伏於識心 令彼淨安住 
’od srung ’di lta ste dper na rta’i ’dul sbyong la mkhas pas rta de gang dang gang du g.yo byed cing ma byang ba de dang de rab tu spyod do || ’od srung de bzhin du dge slong rnal ’byor spyod pa yang gang dang gang du sems ’gyur bar mthong ba de dag der rab tu sbyong ba la ’jug ste | de ci nas phyis [[141b.4]] ’khrug par mi ’gyur ba de ltar sems rab tu ’chos so || de la ’di skad ces bya ste
| dper na rta yi ’dul sbyong mkhas pa zhig || byang zhing g.yo med tshul du rab tu ’dul |
| rnal ’byor pa yang sems ni ’gyur mthong nas || ji ltar phyis ’khrug mi ’gyur de ltar ’chos || 
tadyathāpi nāma kāśyapa galagraha sarvendriyāṇāṃ graho bhavati jīvitendriyasyoparodhe vartate · evam eva kāśyapa sarvadṛṣṭigatānāṃm ātmagrrāho dharmajīvitendriyasyoparodhena vartate · tatredam ucyate
galagraho ve yatha jīvitendriyā nigṛhṇate nāsya sukhaṃ dadāti ·
dṛṣṭīkṛtānām api ātmadṛṣṭi vināśayeta ima dharmajīvitaṃ 
譬如人病喉咽痛。舉一身皆為痛。人心繫於是我所非我所。隨外道亦如是。 
譬如絞人必斷其命。如是迦葉。一切諸見有計我者必斷慧命。 
迦葉。譬如咽塞病即能斷命。如是迦葉。一切見中唯有我見。即時能斷於智慧命。 
佛告迦葉。譬如有人於其咽喉而患癭病。
致壞命根得其苦惱。迦葉。
如是若復有人深著我想於自身命後得大苦。
我今於此而說頌曰。
譬如癭病人 苦惱於身命
於其晝夜中 無暫得安樂
著我之眾生 其義亦如是
見倒壞其身 於後生諸苦 
’od srung ’di lta ste dper na lkog nad lha ’or gyis ni srog gi dbang po ’gag par byed do || ’od srung de bzhin du lta bar gyur pa thams cad kyi nang na bdag tu ’dzin pa ni chos kyi srog gi dbang po ’gag par byed pa’o || de la ’di skad ces bya ste
| dper na lha ’or srog gi dbang po la || gnod cing de la bde ba sbyin pa min |
| de bzhin lta gyur nang na bdag lta ba || de ni chos srog rnam par ’jig par byed || 
tadyathāpi nāma kāśyapa puruṣo yato yataḥ baddho bhavati tatas tata eva mocayitavyo bhavati · evam eva kāśyapa yato yata eva cittaṃ sajyati · tatas tata eva mocayitavyaṃ bhavati · tatredam ucyate
yathāpi baddhaḥ puruṣaḥ samaṃtāt samaṃtato mocayitavya bhoti ·
evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam* 
No Chinse 
譬如有人隨其所縛則悉解之。比丘如是隨心所縛當即除之。 
譬如有人隨所縛處而求解脫。如是迦葉。隨心所著應當求解。 
佛告迦葉。譬如有人身被纏縛。
巧設方便而得解免。迦葉。如是若彼有情作善相應。
制止心猿令得離縛。我今於此而說頌曰。
譬如纏縛人 能設巧方便
解彼身邊縛 令身得自在
相應善有情 禁止於心識
令彼離纏縛 其義亦如是 
’od srung ’di lta ste | dper na mi ni gang dang gang du bcings pa de dang de nyid las dgrol bar bya ba yin no || ’od srung de bzhin du rnal ’byor spyod pa’i sems gang dang ga’am chags pa de dang de las dgrol bar bya ba yin no || de la ’di skad ces bya ste
| dper na mi ni gang du bcings gyur pa || de dag de las dgrol bar bya ba yin |
| de bzhin sems rmongs gang dang gang chags pa || rnal ’byor pas ni de dang de las dgrol || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login