You are here: BP HOME > TLB > Mahāvyutpatti with sGra sbyor bam po gñis pa > fulltext
Mahāvyutpatti with sGra sbyor bam po gñis pa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Option§101-120
Click to Expand/Collapse Option§121-140
Click to Expand/Collapse Option§141-160
Click to Expand/Collapse Option§161-180
Click to Expand/Collapse Option§181-200
Click to Expand/Collapse Option§201-220
Click to Expand/Collapse Option§221-240
Click to Expand/Collapse Option§241-260
Click to Expand/Collapse Option§261-280
Click to Expand/Collapse Option§281-283
Click to Expand/Collapse OptionColophon
dvātriṃśat tathāgatasya mahākaruṇāḥ 
de bźin gśegs pa’i thugs rje chen po sum cu rtsa gñis kyi miṅ la 
如來三十二大悲 
 
 
 
nairātmyāḥ sarva dharmāḥ sattvāś ca nairātmyaṃ nādhimucyante, atas tathāgatasya sattveṣu mahākaruṇotpadyate 
chos thams cad ni bdag med pa yin na sems can rnams bdag med pa la ma mos pas de’i phyir sems can rnams la de bźin gśegs pa’i thugs rje chen po skye’o 
觀諸法無我而諸眾生不信不解無我如來於此眾生而起大悲; 一切法無我而諸有情於無我理不能信解是故如來為諸有情發起大悲; 一切法無我而諸有情不恭敬無我故於諸有情佛發大悲 
 
 
 
niḥsattvāḥ sarvadharmāḥ 
chos thams cad ni sems can med pa 
觀諸法無有情; 一切法無有情; 一切法無眾生 
 
 
 
nirjivāḥ sarvadharmāḥ 
chos thams cad ni srog med pa 
一切法無壽者; 觀諸法無命 
 
 
 
niḥpudgalāḥ sarvadharmāḥ 
chos thams cad ni gaṅ zag med pa 
觀諸法無數; 一切法無補特伽羅; 一切法無丈夫 
 
 
 
abhāvāḥ sarvadharmāḥ 
chos thams cad ni raṅ bźin med pa 
觀諸法無自情; 一切法無性; 一切法無所有 
 
 
 
aniketāḥ sarvadharmāḥ 
chos thams cad ni gnas med pa 
觀諸法無住; 一切法無礙; 一切法無處住 
 
 
 
anālayāḥ sarvadharmāḥ 
chos thams cad ni gźi med pa 
觀諸法無本; 一切法無含藏; 一切法無歸處 
 
 
 
amamāḥ sarvadharmāḥ 
chos thams cad ni ṅa yir byar med pa 
觀諸法無我所主; 一切法無主宰; 一切法非我所 
 
 
 
asvāmikāḥ sarvadharmāḥ 
chos thams cad ni bdag po med pa 
觀諸法無主; 一切法無攝屬; 一切法無所屬 
 
 
 
avastukāḥ sarvadharmāḥ 
chos thams cad ni dṅos po med pa 
觀諸法無物; 一切法無物像; 一切法無取相 
 
 
 
ajātāḥ sarvadharmāḥ 
chos thams cad ni ma skyes pa 
觀諸法不生; 一切法無種姓; 一切法無生 
 
 
 
acyutānutpannāḥ sarvadharmāḥ 
chos thams cad ni ’chi ’pho ba med ciṅ ma skyes pa 
觀諸法不生滅; 一切法無生無滅; 一切法無退生 
 
 
 
asaṃkliṣtāḥ sarvadharmāḥ 
chos thams cad ni kun nas ñon moṅs pa can ma yin pa 
觀諸法無煩惱; 一切法無染污; 一切法無染 
 
 
 
vigatarāgāḥ sarvadharmāḥ 
chos thams cad ni ’dod chags daṅ bral ba 
一切法離貪; 觀諸法離貪 
 
 
 
vigatadveṣāḥ sarvadharmāḥ 
chos thams cad ni źe sdaṅ daṅ bral ba 
一切法離瞋; 觀諸法離瞋 
 
 
 
vigatamohāḥ sarvadharmāḥ 
chos thams cad ni gti mug daṅ bral ba 
觀諸法離垢; 一切法離癡; 一切法離垢 
 
 
 
anāgatikāḥ sarvadharmāḥ 
chos thams cad ni ’oṅ ba med pa 
觀諸法無來; 一切法無來; 一切法無所從來 
 
 
 
agatikāḥ sarvadharmāḥ 
chos thams cad ni ’gro ba med pa 
觀諸法無去; 一切法無去; 一切法無所至去 
 
 
 
anabhisamskārāḥ sarvadharmāḥ 
chos thams cad ni mṅon par ’du byed pa med pa 
觀諸法無為; 一切法無行; 一切法無作 
 
 
 
aprapañcāḥ sarvadharmāḥ 
chos thams cad ni spros pa med pa 
一切法無戲論; 觀諸法無戲 
 
 
 
śūnyāḥ sarvadharmāḥ 
chos thams cad ni stoṅ pa 
一切法空; 觀諸法皆空 
 
 
 
animittāḥ sarvadharmāḥ 
chos thams cad ni mtshan ma med pa 
一切法無相; 觀諸法無相 
 
 
 
apraṇihitāḥ sarvadharmāḥ 
chos thams cad ni smon pa med pa 
一切法無願; 觀諸法無願 
 
 
 
anyonyavivādasaṃgṛhīto vatāyaṃ lokasaṃniveśo vyapādakhiladveṣapratipanna iti saṃpaśyan 
kye ma ’jig rten gnas pa ’di ni phan tshun rtsod pas yoṅs su zin ciṅ gnod sems kyis tha ba daṅ źe sdaṅ la źugs par gzigs 
嘆居斯世互相爭鬪悉皆執捉與起害心爭競瞋恚進入觀察; 世間有情所共集會互相諍訟起貪瞋等一切過失如來觀已; 一切世間眾生常共瞋嫌諍鬪 
 
 
 
viparyāsasaṃprayukto vatāyaṃ lokasaṃniveśo viṣamamārgaprayātaprapātautpathamārgasthāyi 
kye ma ’jig rten gnas pa ’di ni phyin ci log daṅ ldan źiṅ lam ñam ṅa bar źugs pa lam gol ba la gnas pa 
嘆居斯世顛倒入於苦塗住於不正之地; 世間有情所共集會勤行顛倒履險惡道居邪異處; 一切世間邪見顛倒行於邪道; 為不善見不住正道 
 
 
 
lubdho lobhābhibhūto vatāyaṃ lokasaṃniveśo ’tṛptaḥ paravittāpahārī 
kye ma ’jig rten gnas pa ’di ni brkam źiṅ ’dod pas zil gyis non pa ste chog mi śes śiṅ gźan gyi nor la ’phrog pa 
嘆居世貪饕所縛不知足止; 世間有情所共集會慳貪增盛侵取他財而無厭足; 一切世間眾生常為慳貪所縛不知厭足 
 
 
 
dhanadhānyagṛhaputrabhāryatṛṣṇādāsā vateme sattvā asāre sārasaṃjñinaḥ 
kye ma sems can ’di rnams ni nor daṅ ’bru daṅ khyim daṅ bu daṅ chuṅ ma la sred pas ’khol ba ste sñiṅ po med pa la sñiṅ por ’du śes pa 
嘆斯有情好愛妻子及諸有錢穀用度無實以為實想; 世間有情於諸舍宅財物妻子生貪愛故卑賤其身猶如僕使於不真實中計真實想; 一切眾生常為財物屋宅妻子恩愛而作僮僕於此危脆不堅之物而生堅固想 
 
 
 
viṣamājīvā vateme sattvā anyonyaparivañcanopasthitāḥ 
kye ma sems can ’di dag ni mi rigs pas ’tsho ba ste gcig la gcig ’drid par gnas pa 
嘆斯有情無類育養哄誘; 世間有情所共集會慳貪增盛侵取他財而無厭足; 一切世間眾生皆樂行欺誑業田宅等中邪命自活 
 
 
 
atṛptā vateme sattvā lābhasatkāraślokopacaritās tṛptāḥ sma iti pratijānante 
kye ma sems can ’di dag ni chog mi śes pa ste rñed pa daṅ bkur sti daṅ tshigs su bcad pa la spyod kyaṅ bdag cag ni chog śes pa’o sñam du ’dzin pa 
嘆斯有情不知止足得人恭敬稱譽頌已思念知足; 世間有情於名聞利養固起追求不生厭足為令彼等如實了知而生厭足; 一切世間凡夫眾生身為怨賊而常貪著供養恭敬名稱讚歎以為親友眾生雖謂是善知識 
 
 
 
nityābhiratā vateme sattvā ekāntakliṣṭā duḥkhabhājane gṛhāvāse 
kye ma sems can ’di dag ni khyim gi gnas nas sdug bsṅal gyi snod kun nas ñon moṅs pa can rtag tu dga’ ba 
斯有情居處於家恒喜苦器; 世間有情常生貪愛居苦器中一向染污; 具諸惱 
 
 
 
kāraṇopagāḥ punaḥ sarvadharmā vidhāpanapratyupasthānalakṣaṇāḥ (kāraṇopagāḥ punaḥ sarvadharmā vidhāpanaviṭhāpanaviṣṭhāpanapratyupasthānalakṣaṇāḥ) 
chos thams cad ni rgyus ñe bar ’gro ba ste bsgrub pas ñe bar gnas pa’i mtshan ñid 
諸法近行修習近住於自在; 一切法離因緣故世間有情生懈怠心; 一切諸法皆從因緣勤修諸行乃得成就 
 
 
 
idaṃ punar agram asaṅga jñānam utsṛjya viśiṣṭaparinirvāṇatām (viśiṣṭaparinirvāṇārtham)sattvā hīnayānaṃ prārthayante yad idam śrāvakapratyekabuddhayānaṃ tebhya uttaramatiṃ rocayisyāmītī yad idaṃ buddhajñānādhyālambanatāyai iti tathāgatasya sattveṣu mahākaruṇopadyate 
sems can rnams ni chags pa med pa’i ye śes dam pa khyad par du ’phags pa yoṅs su mya ṅan las ’das pa’i ’di btab źiṅ gaṅ ’di ñan thos kyi theg pa daṅ raṅ saṅs rgyas kyi theg pa dman pa tshol ba yin gyis de dag la gaṅ ’di saṅs rgyas kyi ye śes pa la dmigs par bya ba’i phir rgya chen po la blos mos par bya’o śes sems can rnams la de bźin gśegs pa’i thugs rje chen po skye’o 
一切有情不貪妙智外捨涅槃若此尋求聲聞緣覺小乘如此思惟佛智故啟發懇意於諸有情佛發慈愍; 世間有情棄捨最上無著妙智殊勝涅槃樂求聲聞緣覺下乘涅槃為令彼等愛樂廣大趣求佛智是故如來發起大悲; 眾生棄捨無上大乘無礙勝法勝涅槃法而求下劣小乘之法所謂聲聞辟支佛乘為彼眾生令知愛樂大乘之法所謂令知觀察佛乘故如來於此諸眾生等而起大悲 
 
 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login