You are here: BP HOME > TLB > Mahāvyutpatti with sGra sbyor bam po gñis pa > fulltext
Mahāvyutpatti with sGra sbyor bam po gñis pa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse Option§1-20
Click to Expand/Collapse Option§21-40
Click to Expand/Collapse Option§41-60
Click to Expand/Collapse Option§61-80
Click to Expand/Collapse Option§81-100
Click to Expand/Collapse Option§101-120
Click to Expand/Collapse Option§121-140
Click to Expand/Collapse Option§141-160
Click to Expand/Collapse Option§161-180
Click to Expand/Collapse Option§181-200
Click to Expand/Collapse Option§201-220
Click to Expand/Collapse Option§221-240
Click to Expand/Collapse Option§241-260
Click to Expand/Collapse Option§261-280
Click to Expand/Collapse Option§281-283
Click to Expand/Collapse OptionColophon
aṣṭāv abhibhvāyatanāni 
gzil gyis gnon pa’i skye mched brgyad kyi miṅ la 
八勝處 
aṣṭābhibhvāyatana źes bya ba naṅ gzugs su ’du śes pas phyi rol gyi gzugs kha dog bzaṅ po daṅ | ṅan pa la sogs pa mthoṅ nas gzugs de dag (2)zil gyis mnan te śes par byed pas na zil gyis gnon pa’i skye mched brgyad ces bya | 
 
 
adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyati parīttāni suvarṇadurvarṇāni tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati evaṃsaṃjñi ca bhavati idaṃ prathamam abhibhvāyatanaṃ 
naṅ gzugs su ’du śes pas phyi rol gyi gzugs chuṅ ṅu kha dog bzaṅ po daṅ kha dog ṅan pa rnams la lta źiṅ gzugs de dag zil gyis mnan nas mthoṅ ste de ltar bu ’du śes par ’gyur ba ’di ni gzil gyis gnon pa’i skye mched daṅ po’o 
內有色相外觀色少現外色好醜知彼色中得自在見是名為第一勝處; 內有色想觀外色少若好若惡於彼諸色勝知勝見有如是想是第一勝處 
 
 
 
adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati mahadgatāni suvarṇadurvarṇāni tāni khalu rūpāṇy abhibhūya jānāty abhibhūya paśyati evaṃsaṃjñī ca bhavati idaṃ dvitīyam abhibhvāyatanam 
naṅ gzugs med par ’du śes pas phyi rol gyi gzugs chen por gyur ba’i kha dog bzaṅ po daṅ kha dog ṅan pa rnams la lta źiṅ gzugs de dag zil gyis mnan nas śes zil gyis mnan nas mthoṅ ste de lta bur ’du śes par gyur pa ’di ni zil gyis gnon pa’i skye mched gñis pa’o 
觀色青其光亦青現青色現青光是為第二勝處; 內有色想觀外色多若好若惡於彼諸色勝知勝見有如是想是第二勝處; 內無色相外觀色多現外色好醜彼知色得自在是為第二勝處 
 
 
 
adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nīlavarṇāni nīlanidarśanāni nīlanirbhāsāni tadyathā umakapuṣpaṃ sampannaṃ vā vārāṇaseyaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam evam evādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati nīlāni nilavarṇāni nīlanidarśanāni nīlanirbhāsāni idaṃ tṛtīyam abhibhvāyatanam 
naṅ gzugs med par ’du śes pas phyi rol gyi gzugs sṅon po kha dog sṅon po sṅon po lta bur ston pa ’od sṅon po ’byuṅ ba rnams la lta ste dper na zar ma’i me tog gam yul bā rā ṇa se’i ras phun sum tshogs pa kha dog sṅon po sṅon po lta bur ston pa ’od sṅon po ’byuṅ ba de bźin du naṅ gzugs med par ’du śes pas phyi rol gyi gzugs sṅon po kha dog sṅon po sṅon po lta bur ston pa ’od sṅon po ’byuṅ ba rnams la lta ba ’di ni zil gyis gnoṅ pa’i skye mched gsum pa’o 
內無色相外觀色青其光亦青譬如胡麻花與巴囉納細城之青布色其光亦青彼中得自在見是名為第三勝處; 內無色想觀外色少若好若惡於彼諸色勝知勝見有如是想是第三勝處 
 
 
 
adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati pītāni pītavarṇāni pītanidarśanāni pītanirbhāsāni tadyathā karṇikārapuṣpaṃ saṃpannam vā vārāṇaseyaṃ vastraṃ pītaṃ pītavarṇaṃ pītanidarśanaṃ pītanirbhāsam evam evādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati pīta varṇāni pītanidarśanāni pītanirbhāsāni idaṃ caturtham abhibhvāyanam 
naṅ gzugs med pa’i ’du śes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa ’od ser po ’byuṅ ba rnams la lta ste dper na doṅ ka’i me tog gam yul bā rā ṇa se’i ras phun sum tshogs pa ser po kha dog ser po ser po lta bur ston pa ’od ser po ’byuṅ ba de bźin du naṅ gzugs med pa’i ’du śes pas phyi rol gyi gzugs ser po kha dog ser po ser po lta bur ston pa ’od ser po ’byuṅ ba rnams la lta ba ’di ni zil gyis gnon pa’i skye mched bźi pa’o 
內無色相外觀色黃譬如牙皂花與巴囉納細城之黃布色黃其光亦黃知彼中得自在見是名為第四勝處; 內無色想觀外色多若好若惡於彼諸色勝知勝見有如是想是第四勝處 
 
 
 
adhyātman arūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohita nirbhāsāni tadyathā bandhujīvakapuṣpaṃ saṃpannaṃ vā vārāṇaseyaṃ vastraṃ lohitaṃ lohitavarṇaṃ lohitanidarśanaṃ lohitanirbhāsaṃ evam evādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati lohitāni lohitavarṇāni lohitanidarśanāni lohitavarṇāni lohitanidarśanāni lohitanirbhāsāni idaṃ pañcamam abhibhvāyatanam 
naṅ gzugs med par ’du śes pas phyi rol gyi gzugs dmar po kha dog dmar po dmar po lta bur ston pa ’od dmar po ’byuṅ ba rnams la lta ste dper na ban du ji ba ka’i me tog gam yul bā rā ṇa se’i ras phun sum tshogs pa dmar po kha dog dmar po dmar po lta bur ston pa ’od dmar po ’byuṅ ba de bźin du naṅ gzugs med par ’du śes pas phyi rol gyi gzugs dmar po kha dog dmar po dmar po lta bur ston pa ’od dmar po ’byuṅ ba rnams la lta ba ’di ni zil gyis gnon pa’i skye mched lṅa pa’o 
內無色相外觀色赤其光亦赤譬如班都只臥花與巴囉納細城之赤布之色其光亦赤彼中得自在見; 內無色想觀外諸色若青青顯青現青光猶如烏莫迦花或如婆羅痆斯深染青衣若青青顯青現青光內無色想觀外諸色若青青顯青現青光亦復如是於彼諸色勝知勝見有如是想是第五勝處; 是為第五勝處 
 
 
 
adhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati avadātāni avadātavarṇāni avadātanirbhāsāni tadyathā uśanas_tārakāvarṇa (kāyāvarṇa)avadāta avadātavarṇa avadātanidarśana avadātanirbhāsaḥ evam evādhyātmam arūpasaṃjñī bahirdhā rūpāṇi paśyati avadātani avadātavarṇāni avadātanidarśanāni avadātanirbhāsāni idaṃ ṣaṣṭam abhibhvāyatanam 
naṅ gzugs med par ’du śes pas phyi rol gyi gzugs dkar po kha dog dkar po dkar po lta bur ston pa ’od dkar po ’byuṅ ba rnams la lta ste dper na skar ma pa bsaṅs kyi dkar po kha dog dkar po lta bur ston pa ’od dkar po ’byuṅ ba de bźin du naṅ gzugs med pa’i ’du śes gyis phyi rol gyi gzugs dkar po kha dog dkar po dkar po lta bur ston pa ’od dkar por ’byuṅ ba rnams la lta ba ’di ni zil gyis gnon pa’i skye mched drug pa’o 
內無色相外觀色白其光亦白譬如太白星之色其光亦白知彼中得自在見是名第六勝處; 內無色想觀外諸色若黃黃顯黃現黃光猶如羯尼迦花或如婆羅痆斯深染黃衣若黃黃顯黃現黃光內無色想觀外諸色若黃黃顯黃現黃光亦復如是於彼諸色勝知勝見有如是想是第六勝處 
 
 
 
sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṃgamān nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati idaṃ saptamam abhibhvāyatanam 
de rnam pa thams cad du gzugs kyi ’du śes rnams las yaṅ dag par ’das te thogs pa’i ’du śes rnams nub par gyur ciṅ sna tshogs kyi ’du śes rnams yid la mi byed pas nam mkha’ mtha’ yas so sñam nas mkha’ mtha’ yas skye mched rdzogs par byas ste gnas pa ’di ni zil gyis gnon pa’i skye mched bdun pa’o 
超出一切想處滅有對想不思種種想入空無邊處是名第七勝處; 內無色想觀外諸色若赤赤顯赤現赤光猶如槃豆時縛迦花或如婆羅痆斯深染赤衣若赤赤顯赤現赤光內無色想觀外諸色若赤赤顯赤現赤光亦復如是於彼諸色勝知勝見有如是想是第七勝處 
 
 
 
sa sarvaśa ākāśānantyāyatanaṃ samatikramyānantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati idam aṣṭamam abhibhvāyatanam 
de rnam pa thams cad du nam mkha’ mtha’ yas skye mched las yaṅ dag par ’das te rnam par śes pa mtha’ yas so sñam nas rnam śes mtha’ yas skye mched rdzogs par byas te gnas pa ’di ni gzil yis gnon pa’i skye mched brgyad pa’o 
超一切空無邊處思緣識無邊處入識無邊處是名第八勝處; 內無色想觀外諸色若白白顯白現白光猶如烏沙斯星色或如婆羅痆斯極鮮白衣若白白顯白現白光內無色想觀外諸色若白白顯白現白光亦復如是於彼諸色勝知勝見有如是想是第八勝處 
 
 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login