You are here: BP HOME > TLB > MSV 1,08: Kaṭhinavastu > fulltext
MSV 1,08: Kaṭhinavastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionKaṭhinavastu
uddānam* || sāketena hi kasyacid vivaritaṃ1 mardi(276r1)taṃ ca kālena pudgalo mātṛkāpadāny akṛtena viṃśatiḥ karaṇīyena dvādaśikā sāketena varṣopagatā śāstur darśanakāmyayā ● kardame uṣṇena klāntānāṃ cīvaraṃ tatra sammatam* || ||  
(116b5) sra brkyaṅ gi gźi’i sdom ni |
gnas bcas pa daṅ kha cig daṅ ||
rdol pa daṅ ni blaṅs pa daṅ ||
ñi śu dag tu byas pa daṅ ||
dgos pa dag ni bcu gñis te ||
gnas bcas dbyar gnas dam bcas pa ||
ston pa lta bar (6) ’dod pa na ||
’dam rdab kyis ni ṅal gyur pa ||
de la der ni chos gos gnaṅ || 
根本説一切有部毘奈耶羯恥那衣事一卷
大唐三藏義淨奉  制譯 
No translation  
buddho bhagavāṃ śrāvastyāṃ varṣā upagato jetavane ‹'›nāthapiṇḍadasyārāme ●   te(2)na khalu samayena saṃbahulā bhikṣavaḥ sākete varṣopagatās trayāṇāṃ vārṣikāṇāṃ māsānām atyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyantaḥ svedaparyākulīkṛtaśarīrā yena śrāvastīṃ tena cārikāṃ ca(3)ranta‹ḥ› śrāvastīm anuprāptāḥ ‹|› 
saṅs rgyas bcom ldan ’das rgyal bu rgyal byed kyi tshal mgon med zas sbyin gyi kun dga’ ra bar dbyar bźugs par źal gyis bźes so ||  de’i tshe dge sloṅ rab tu maṅ po dag gnas bcas su (7) dbyar gnas par dam bcas te dbyar gyi zla ba gsum po dag ’das nas chos gos byas pa daṅ ldan chos gos zin pa daṅ ldan nas lhuṅ bzed daṅ chos gos thogs te | rtswa stug po daṅ rdzab chen por cha bas ṅal bar gyur cig rdul gyis lus yog bźin mñan yod gaṅ na ba der rgyu źiṅ soṅ (116a1) ste | rim gyis rgyu źiṅ soṅ ba dzag mñan yod du phyin to || 
爾時佛在室羅筏城。逝多林給孤獨園。  時有衆多苾芻。在自來城。三月坐雨安居已。各持衣鉢。詣世尊所。路逢泥雨。困於暑熱。野草割身。遍皆流汗。漸次遊行。至室羅筏城。 
Buddha, the Lord, entered the residence for the rains at Śrāvastī in the Jeta grove in Anāthapiṇḍada's park.   Now at that time many monks entered the residence for the rains at Sāketa. After three months of the rainy season had passed, the monks, being provided with the robes that had been made up and finished, took along with them their bowls and outer robes, and journeyed in the direction of Śrāvastī. They were weary with heat, in abundant grass and mud, and their bodies were bathed with sweat. And finally they arrived at Śrāvastī. 
atha saṃbahulā bhikṣavaḥ pātracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ ‹|›  dharmatā khalu buddhā bhagavanta āgantukān bhikṣūn anayā pratisaṃmodanayā pratisaṃmo(4)da‹ṃ›te ● kuto yūyaṃ bhikṣava etarhy āgacchata : kutra vā stha varṣā uṣitā iti pratisaṃmodate bhagavān āga{ṃ}ntukān bhikṣūn anayā pratisaṃmodanayā sukhaṃ sparśaṃ varṣā nayā2 kuto yūyaṃ bhikṣava etarhy āgacchatha kutra vā stha varṣā uṣitāḥ te kathayaṃti sāketād vayaṃ bhada(5)nt‹’› etarhy āgacchāma sākete vā sma varṣā uṣitāḥ ‹|›  kaccid yūyaṃ bhikṣavaḥ sākete sukhaṃ sparśaṃ varṣā uṣitā na vā stha{ḥ} klāntāḥ piṇḍakena ‹|›  tathyaṃ vayaṃ bhadanta sākete sukhaṃ sparśaṃ varṣā uṣitā na vā sma‹ḥ› klāntā‹ḥ› piṇḍakenāpi tu vayaṃ samādāya pātracīvaraṃ bahutṛṇe bahuka(6)rdame uṣṇena klāmyanta‹ḥ› svedaparyākulīkṛtaśarīrā{ḥ} janapadacārikāṃ carantaḥ kṛcchreṇehānuprāptāḥ ‹|› 
de nas dge sloṅ rab tu maṅ po dag gis chos gos daṅ lhuṅ bzed mkhos su phab nas rkaṅ pa bkrus te | bcom ldan ’das gaṅ na ba der doṅ nas lhags pa daṅ | bcom ldan ’das gyi źabs gñis la(2) mgo bos phyag ’tshal te phyogs gcig tu ’dug go ||  chos ñid kyis saṅs rgyas bcom ldan ’das rnams ni go bur du lhags pa’i dge sloṅ rnams la so so yaṅ dag dag dga’ bar mdzad pa ’dis so so yaṅ dag par dga’ bar mdzad de | dge sloṅ dag khyed de gzod gnas (3) ’oṅs | gnas gaṅ du dbyar gnas gnas | btsun pa bdag cag ni gnas bcas nas de gzod mchis lags te | bdag cag gnas bcas na dbyar mchis lags so ||  dge sloṅ dag khyed cag gnas bcas su cig bde ba la reg par dbyar gnas sam | bsod sñoms (4) kyis brel bar ma gyur mod |  btsun pa mad par gsol te | bdag cag gnas bcas su bde ba la reg par dbyar gnas śiṅ bdag cag bsod sñoms kyis kyaṅ brel ba ma mchis lags so || ’on kyaṅ bdag cag lhuṅ bzed daṅ chos gos thogs te | rtswa stug po dag rdza ba chen (5) bor tsha bas ṅal bar gyur ciṅ rdul gyis lus yog pas ljoṅs rgyu źiṅ mchis te | rim gyis rgyu źiṅ mchi ba na tshegs chen pos ’dir mchis pa lags so || || 
時諸苾芻安置衣鉢。洗足已。至世尊處。頂禮雙足。在一面坐。  世尊常法。見客苾芻來。共相慰。問汝於何處安居而來至此。白言。世尊。我等於自來城。三月安居已。而來至此。  問言。汝等在彼安居。於三月中。得安樂住不。乞求飮食。不難得不。  答言。世尊。我等三月安樂而住。飮食不難。我等從彼擎持衣鉢。所經道路。泥雨艱辛。身形疲頓。漸來至此。 
Then many monks having put away their bowls and outer robes, and washed their feet, approached the place where the Lord was. Having approached the Lord and saluted the Lord's feet with their heads, they sat down respectfully on one side.  You are to know that it is the custom of the Buddhas, the Lords, to greet incoming monks with this greeting: "Monks, from what place are you coming hither? Where have you spent the rains?" Buddha, the Lord, greeted the incoming monks with this greeting: "The rains should be spent in comfortable surroundings. Monks, from what place are you coming hither? Where have you spent the rains?" They said: "Honored sir, we are coming hither from Saketa, we have spent the rains at Sāketa."  "I hope that you have spent the rains at Sāketa in comfortable surroundings; that you have not been troubled by lack of alms­ food?"  "In truth, honored sir, we have spent the rains at Saketa in comfortable surroundings, and we have not been troubled by lack of alms-food. But while taking along with us our bowls and outer robes, we were weary with heat, in abundant grass and mud, and our bodies were bathed with sweat, as we wandered through the country, so that we arrived here with difficulty." 
 
’dul ba gźi | bam po drug bcu bdun pa | 
 
No translation  
bhagavān saṃlakṣayati ● klāmyanti bata me śrāvakāḥ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyanti svedaparyākulīkṛtaśarīrā{ḥ} janapadacāri(7)kāṃ caranto yanv ahaṃ bhikṣūṇāṃ sparśavihārārthaṃ dātrīṇāṃ ca deyadharmaparibhogārthaṃ bhikṣūṇāṃ kaṭhinam anujānīyāṃ ●  yasmāt pañcānuśaṃsā‹ḥ› kaṭhināstare na3 daśāhaparamaṃ na māsaparamaṃ na rātri‹vi›pravāsaḥ sāntarottareṇa cīvareṇa janapadacārikāṃ prakramaṇaṃ yāvadāp(t)a‹ṃ› vikalpita(8)cīvaradhāraṇam iti ● 
bcom ldan ’das kyis dgoṅs pa || kyi ma ṅa’i ñan thos rnams (6) lhuṅ bzed daṅ chos gos thogs te rtswa stug po daṅ rdzab chen por cha bas ṅal bar gyur ciṅ | lus rdul gyis yog pas ljoṅs rgyu źiṅ ’gro ba ni ñon moṅs kyis | ma la ṅas dge sloṅ rnams reg bar gnas par bya ba’i phyir daṅ | sbyin pa po rnams kyi sbyin pa’i chos loṅs sbyad par bya (7) pa’i phyir dge sloṅ rnams la sra brkyaṅ gnaṅ bar bya’o ||  ’di ltar sra brkyaṅ btiṅ na phan yon lṅa yod de źag bcu las thal na ma yin pa daṅ | zla ba las thal na ma yin pa daṅ | nub mo bral na ma yin pa daṅ | bla gos mthaṅ gos daṅ bcas pa’i chos gos kyis ljoṅs rgyur ’gro (116b1) ba daṅ | chos gos ruṅ ba ma yin pa ji tsam ’dod pa ’chaṅ ba na ma yin pa’o || 
世尊聞已。作如是念。我諸弟子雨安居竟。人間遊行。擎持衣鉢。路逢泥雨。極遭辛苦。形體疲頓。我今宜可令諸苾芻。得安樂住。并諸施主福増長故聽諸苾芻張羯恥那衣。  張此衣時。有五勝利。一無過十日犯。二無過一月犯。三無過經宿離衣犯。四唯著上下二衣。得人間遊行。五得隨意多畜長衣。 
The Lord perceived: "Alas, my disciples were weary. While taking along with them their bowls and outer robes, they were weary with heat, in abundant grass and mud, and their bodies were bathed with sweat, as they wandered through the country. Suppose now, for the comfort of the monks as well as the enjoyment of the meritorious gifts of the donors, that I authorize the kaṭhina-cloth for the monks.   Since there are five (religious) advantages when the kathina-cloth is spread: (first, there will be) no (offense, if monks retain an extra robe) over ten days; (second, there will be) no (offense, if needy monks accept and keep) for more than one month (the offered robe-material which is not sufficient, and expect to get more in order to make up a set of three robes); (third, there will be) no (offense, if monks part) for one night (with any one of their three robes allowed); (fourth, monks may) travel abroad with only the inner and the upper robes; (fifth, monks may) keep as many extra robes as they may obtain.  
apare ‹’›pi paṃcānuśaṃsā‹ḥ› ● na gaṇabhojanaṃ na paraṃparabhojanaṃ na kuleṣv ānimaṃtritacārikā yāvadāptaṃ cīvaraparyeṣaṇaṃ kārttikān māsād yāvat phālguno māso atrāntarāt sāstṛtakaṭhinānāṃ lābha iti   viditvā bhikṣūn āmantrayate sma ● tasmāt tarhi bhikṣa(9)vo ‹’›nujānāmi bhikṣūṇāṃ sparśavihārārthaṃ dātrīṇāṃ ca deyadharmaparibhogārthaṃ varṣoṣitair bhikṣubhiḥ kaṭhinam āstarttavyaṃ yasmāt paṃcānuśaṃsā‹ḥ› kaṭhine na daśāhaparamaṃ pūrvavad yāvad āstṛtakaṭhinānāṃ lābha iti  uktaṃ bhagavatā kaṭhinam āstarttavyam iti bhikṣavo na jānate katham ā(10)starttavyam iti ● bhagavān āha ● yad varṣoṣitasya saṃghasya cīvaralābhas saṃpadyate tasmād āstarttavyaṃ   evaṃ ca punar āstarttavyaṃ pūrvavat* sāmagryam ārocayitavyaṃ idaṃ cīvaraṃ varṣoṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ yadi saṃghasyābhirucitam anena cīvareṇa saṃghasya kaṭhinam āstariṣyati ●  
gźan yaṅ phan yon lṅa yod de | tshogs śiṅ za na ma yin pa daṅ | yaṅ yaṅ za na ma yin pa daṅ | khyim rnams su mgron du ma bos par ’gro na ma yin pa daṅ | ji tsam ’dod pa’i chos gos btsal (2) ba daṅ | ston zla ’briṅ po nas dbyid zla ra ba’i bar gyi naṅ der sra brkyaṅ btiṅ ba rnams kyi rñed pa yin no sñam du dgoṅs nas | dge sloṅ rnams la bka’ stsal pa | dge sloṅ dag de sta bas na ṅas rjes su gnaṅ ste | dge sloṅ rnams bde ba la reg par gnas par bya ba’i phyir daṅ | spyin (3) pa po rnams kyi sbyin pa’i chos loṅs spyad par bya ba’i phyir dbyar gnas pa’i dge sloṅ rnams kyis sra brkyaṅ gdeṅ bar bya’o ||  ’di ltar sra brkyaṅ la phan yon lda yod de | źag bcu thal na ma yin pa daṅ źes bya ba nas sra brkyaṅ btiṅ ba rnams kyi rñed pa yin no źes bya ba’i bar goṅ ma (4) bźin du’o ||  bcom ldan ’das kyis sra brkyaṅ gdiṅ bar bya’o źes bka’ stsal na | dge sloṅ rnams kyis sra brkyaṅ ji ltar gdiṅ ba ma śes nas | bcom ldan ’das kyis bka’ stsal pa | dbyar gnas pa’i dge ’dun gyi chos gos kyi rñed pa yod pa gaṅ yin pa de las gdiṅ bar (5) bya’o ||  gdiṅ ba ni ’di ltar bya ste | re źig thog mar mthun pa’i go bar bya ste | chos gos ’di ni dbyar gnas pa’i dge ’dun gyi chos gos kyi rñed pa byuṅ ba lags te | gal te dge ’dun bźed na chos gos ’dis dge ’dun gyi sra brkyaṅ gdiṅ bar bgyi’o || 
復有五種饒益。一得別衆食。二得數數食。三俗家不請。得往受食。四得隨意多求衣。五始從八月半。至正月半時。經五箇月所得財物。皆是羯恥那衣利養。  如是開時。令諸弟子。得安樂住。即告諸苾芻。欲令汝等。得安樂住。并諸施主福増長故。雨安居衆張羯恥那衣。獲多利益。如前十種。  如世尊説張羯恥那衣者。諸苾芻不知云何張衣。佛言。三月安居。衆獲衣物。應將作衣。  先以言白。告衆令知。大衆應知。今夏坐苾芻衆得此衣。若大衆樂者。令將此物。爲衆作羯恥那衣。 
Besides, there are five other advantages: (first, there will be) no (offense, if monks go to receive) a meal in a group (consisting of four or more members); (second, there will be) no (offense, if monks go to receive) a meal in sequence by chosen turn; (third, there will be) no (offense, if monks) go to a house of the laity (for a meal) without being invited; (fourth, there will be) no (offense, if monks go to) seek as many robes as they may obtain; (fifth) from the month of Kārtika to the month of Phalguna (con­tinues) the acquisition of spread kathina.  Knowing this, he ad­dressed the monks: "Therefore, monks, in this case, for the comfort of the monks as well as the enjoyment of the meritorious gifts of the donors, I authorize the kaṭhina-cloth to be spread by the monks who have spent the rains. Because there are five (religious) ad­ vantages connected with kaṭhina-cloth: (there will be) no (offense, if monks retain an extra robe) for ten days ... (as far as to) ... (continues) the acquisition of spread kaṭhina as mentioned above.''  The Lord said: "Let kaṭhina-cloth be spread." The monks did not know how it should be spread. The Lord said: "What is acquired as property in robe-material for the saṃgha that has spent the rains, from that the spreading (of kaṭhina) shall be performed.  And the spreading shall be performed as follows. Everybody must be informed in the way (described) above: "This robe-material is the property in robe-material acquired for the saṃgha that has spent the rains, if it is agreeable to the saṃgha, (the saṃgha) shall spread kaṭhina-cloth for the saṃgha with this robe-material." 
tataḥ paścād aparasmin divase śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣtavācikayā bhikṣūṃ samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam*   śṛṇotu bhadantās saṃgha idaṃ cīvaraṃ varṣoṣitasya (2) saṃghasya cīvaralābhaḥ saṃpannaḥ saṃghasya kaṭhinam abhirucitaṃ anena cīvareṇa kaṭhinam āstarituṃ ● yenāstīrṇakaṭhinām āvāsāt prakrāmantaḥ purāṇacīvarāṇāṃ apy avipravāso bhaviṣyati prāg eva navakānāṃ sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ (3) idaṃ cīvaraṃ kaṭhinārthaṃ saṃmanyetānena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt* prakrāmantaḥ purāṇacīvarāṇām apy avipravāso bhaviṣyati prāg eva navakānām ity eṣā jñaptiḥ || evaṃ ca karma kartavyaṃ   śṛṇotu bhadantāḥ saṃgha idaṃ cīvaraṃ (4) varṣoṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ saṃghasya cābhirucitaṃ kaṭhinaṃ {tartuṃ} ‹kartuṃ› tat saṃgha idaṃ cīvaraṃ kaṭhinārthaṃ saṃmanyate anena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt prakrāmataḥ purāṇacīvarakāṇām apy avipravāso bhaviṣyati prā(5)g eva navakānāṃ yeṣām āyuṣmatāṃ kṣamate idaṃ cīvaraṃ kaṭhinārthaṃ saṃmantum anena cīvareṇa saṃghasya kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt prakramata‹ḥ› purāṇacīvarakāṇām apy avipravāso bhaviṣyati prāg eva navakānāṃ sa tūṣṇīn na kṣamate (6) bhāṣantāṃ saṃmatas saṃghena idaṃ cīvaraṃ kaṭhinārtham anena cīvareṇa ‹saṃghasya› kaṭhinam āstariṣyati yenāstīrṇakaṭhinād āvāsāt* prakrāmataḥ purāṇacīvarakāṇām apy avipravāso bhaviṣyati prāg eva navakānāṃ kṣāntaṃm anujñātaṃ saṃghena yasmāt tūṣṇīm evam eta(7)d dhārayāmi  
de nas phyi de ñi na (6) gnas mal bśams nas gaṇ+ḍi brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ | dge sloṅ gcig gis gsol ba byas te las bya’o ||  dge ’dun btsun pa rnams gsan du gsol | chos (7) gos ’di ni dbyar gnas pa’i dge ’dun gyi chos gos kyi rñed pa byuṅ ba lags te | dge ’dun gyi chos gos ’dis sra brkyaṅ bgyis nas sra brkyaṅ gdiṅ par bźed na | des na sra brkyaṅ btiṅ ba’i gnas nas chas pa la chos gos rñiṅ pa rnams daṅ ’bral pa yaṅ mi ’byuṅ na | (117a1) gsar pa rnams daṅ lta smos kyaṅ ci ’tshal bar gal te dge ’dun gyi dus la bab ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | ’di ltar dge ’dun gyis chos gos ’di sra brkyaṅ du mdzad de | chos gos ’dis dge ’dun gyi sra brkyaṅ ’di ṅas so || des na (2) sra brkyaṅ btiṅ ba’i gnas nas chas pa la chos gos rñiṅ pa rnams daṅ ’bral ba yaṅ mi ’byuṅ na | gsar pa rnams daṅ lta smos kyaṅ ci ’tshal | ’di ni gsol ba’o || las ni ’di ltar bya ste |   dge ’dun btsun ba rnams gsan du gsol | chos gos ’di ni dbyar gnas (3) pa’i dge ’dun gyi rñed pa byuṅ ba lags la | dge ’dun yaṅ sra brkyaṅ bgyi bar bźed de | dge ’dun gyis chos gos ’di sra brkyaṅ du mdzad pas chos gos ’dis dge ’dun gyi sra brkyaṅ ’diṅs so || des na sra brkyaṅ btiṅ pa’i gnas nas chas pa la chos gos rñiṅ ba rnams (4) daṅ ’bral pa yaṅ mi ’byuṅ na | gsar pa rnams daṅ lta smos kyaṅ ci ’tshal | tshe daṅ ldan pa rnams las gaṅ dag chos gos ’di sra brkyaṅ du bgyi źiṅ chos gos ’dis dge ’dun gyis sra brkyaṅ btiṅ ste | des na sra brkyaṅ btiṅ ba’i gnas nas chas pa las chos gos rñiṅ ba (5) rnams dag ’bral ba yag mi ’byuṅ na | gsar pa rnams daṅ lta smos kyaṅ ci ’tshal bar bzod pa de dag ni caṅ ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig | dge ’dun gyis chos gos ’di sra brkyaṅ du mdzad nas chos gos ’dis dge ’dun gyi sra brkyaṅ (6) ’diṅs te | des na sra brkyaṅ btig ba’i gnas nas chas pa la chos gos rñiṅ ba rnams daṅ ’bral ba yaṅ mi ’byuṅ na | gsar pa rnams daṅ lta smos kyaṅ ci ’tshal bar dge ’dun gyis bzod ciṅ gnaṅ nas ’di ltar caṅ mi gsuṅ pas de de bźin du ’dzin to || 
至明日已鳴揵椎。集僧伽。言白已周。令一苾芻作白曰  大徳僧伽聽。此衣是此處雨安居僧伽所獲利物。僧伽今共將此衣。作羯恥那。此衣當爲僧伽。張作羯恥那。若張衣已。雖出界外。所有三衣。尚無離過。何況餘衣。若僧伽時至聽者。僧伽應許。僧伽今將此衣。令某甲苾芻。當爲僧伽作羯恥那。若張衣已。雖出界外。所有三衣。尚無離過。何況餘衣。白如是。  羯磨准白成。 
After this, on the next day, after making provisions for couches and seats, striking a gong, and having instructed the monks with a statement of what is- (about to be) asked about, when the whole saṃgha is assembled and seated, one monk shall state the proposal, and make the motion:  "Listen, honored saṃgha! This robe-material is the property in robe-material acquired for the saṃgha that has spent the rains. Is it agreeable to the saṃgha to spread kaṭhina with this robe (-material), so that (a monk) who goes outside the monastery where kaṭhina has been spread shall not be (considered to be) separated from even his old robes, still less from the new ones (which he will get by the kaṭhināstāra) ? If it seems to be a proper time for the saṃgha, let the saṃgha agree and authorize, that the saṃgha shall approve this robe-material for the purpose of kaṭhina-cloth, and that it shall spread kathina-cloth for the saṃgha with this robe­ material; so that one setting out from the monastery where kaṭhina­ cloth has been spread, shall not be (considered to be) separated from even his old robes, still less from the new ones." This is the proposal; and thus the motion is to be made.  "Listen, honored saṃgha. This robe-material is the property in robe-material acquired for the saṃgha that has spent the rains. If it is agreeable to the saṃgha to spread kaṭhina-cloth, then the saṃgha may approve this robe-material for the purpose of kaṭhina­ cloth, with this robe-material it will spread kaṭhina-cloth for the saṃgha; so that one who goes outside the monastery where kaṭhina­ cloth has been spread, shall not be (considered to be) separated from even his old robes, still less from the new ones. Whoever of you, venerable sirs, agrees to approve this robe-material for the purpose of kaṭhina-cloth, (that the saṃgha) shall spread the kaṭhina for the saṃgha with the robe-material, so that who goes outside the monastery where kathina has been spread shall not be (con­sidered to be) separated from even his old robes, still less from the new ones, he is to remain silent. Whoever does not agree is to speak. It has been approved by the saṃgha that this robe-material is for the purpose of kaṭhina; it will spread kaṭhina-cloth with this robe­ material, so that one who goes outside the monastery where kaṭhina has been spread shall not be (considered to be) separated from even his old robes, still less from the new ones. It is agreed and approved by the saṃpgha since there is silence. This I consider settled.  
tataḥ paścāt kaṭhināstārako bhikṣuḥ ‹|› saṃmantavyaḥ paṃcabhir dharmais samanvāgataḥ kaṭhināstārako bhikṣur asaṃmato na saṃmantavyaḥ saṃmataś cāvakāśayitavyaḥ  katamaiḥ paṃcabhiḥ avarṣiko varṣāchinnakaḥ paścimakāṃ varṣām upagato anyattra varṣo(8)ṣitaḥ śikṣādattakaḥ 
de’i ’og tu sra brkyaṅ (7) ’diṅs ba’i dge sloṅ bsko bar bya ste | chos lṅa daṅ ldan ba’i dge sloṅ ni sra brkyaṅ ’diṅs par ma bskos pa ni bsko bar mi bya źiṅ bskos ba ni dbyuṅ bar bya’o ||  lṅa gaṅ źe na | dbyar gyi ma yin pa daṅ | dbyar ral ba daṅ | dbyar phyi mar gnas par dam bcas pa daṅ | dbyar tha (117b1) dad par gnas pa daṅ | bslab pa byin pa’o || 
No counterpart  No counterpart  
After this, a monk shall be approved as kaṭhina-spreader. A monk who is characterized by five qualities, who has not been ap­proved shall not be approved as kaṭhina-spreader, and if he has been approved, he shall be removed.  What are the five? One who has not spent the rains, one who has interrupted his rain-retreat, one who has entered the residence for the rains behind schedule, one who has spent the rains in other monasteries, one who has been given (a penance for serious offense) according to the rules.  
aparair api paṃca na saṃmantavyāḥ pārivāsika mūlapārivāsika mānāpya mūlamānāpyacārī utkṣiptakaḥ 
gźan yaṅ chos lṅa daṅ ldan na bsko bar mi bya ste | spo ba pa daṅ | gźi nas spo ba pa daṅ | mgu bar bya ba spyod pa daṅ | gźi nas mgu bar bya ba spyed pa daṅ | gnas nas phyuṅ ba’o || 
No counterpart  
Further­more, one with five other qualities is not to be approved: one who is on parivāsa penance, one who· is on mūlaparivāsa penance, one who is on mānāpya penance, one who is on mūlamānāpya penance, one who has been suspended. 
apare paṃca na saṃmantavyā cchandād gacchati {bhayā} dveṣāṃ mohāt* bhayād gacchati āstṛtaṃ cānāstṛtaṃ kaṭhinaṃ na jānāti :  paṃcabhis tu dharmais samanvāgataḥ (9) kaṭhināstārako bhikṣur asaṃmataś ca saṃmantavyaḥ saṃmataś ca nāvakāśayitavyaḥ katamaiḥ paṃcabhiḥ na cchandād gacchati na dveṣān na mohān na bhayād gacchati āstṛtānāstṛtaṃ ca kaṭhinaṃ jānāti   evaṃ ca punaḥ saṃmantavyaḥ śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvad utsāhayitavyaḥ utsahase tvam evaṃnāmā saṃghasya kaṭhinam āstartum iti saced utsahate ‹te›na vaktavyaṃ utsahed iti tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam*  śṛṇotu bhadantāḥ saṃgha ayam evaṃnāmā kaṭhināstārako bhikṣur utsahate saṃghasya kaṭhinam āstartuṃ sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ evaṃnāmānaṃ kaṭhinam āstārakaṃ ‹saṃmanyeta evaṃnāmā kaṭhināstarakaḥ› saṃghasya kaṭhinam āstariṣyat‹īti eṣā jñaptiḥ evaṃ ca karma karttavyaṃ   śṛṇotu bhadantāḥ saṃghaḥ ayaṃ evaṃnāmā kaṭhināstāraka utsahe saṃghasya kaṭhinaṃ āstaratum tat saṃgha evaṃnāmānaṃ kaṭhināstārakaṃ saṃmanyeta ayaṃ evaṃnāmā kaṭhināstārakaḥ saṃghasya kaṭhinam āstariṣya›ti yeṣām āyuṣmatāṃ kṣamate evaṃnāmānaṃ kaṭhinam āstārakaṃ saṃmantuṃ evaṃnāmā kaṭhināstārakaṃ saṃghasya kaṭhinam āstariṣyati te tūṣṇī‹ṃ› na kṣamate bhāṣantāṃ saṃmataḥ saṃghena evaṃnāmā kaṭhi(2)nāstāraka‹ḥ› saṃghasya kaṭhinam āstariṣyati kṣāntam anujñātaṃ saṃghena yasmāt tuṣṇīm evam etad dhārayāmi  
gźan yaṅ chos lṅa daṅ ldan bsko bar mi bya (2) ste | ’dun pas ’gro ba daṅ | źe sdaṅ gis ’gro ba daṅ | gti mug gis ’gro ba daṅ | ’jigs pas mi ’gro ba daṅ | sra brkyaṅ btiṅ ba daṅ ma btiṅ ba mi śes ba’o ||  yaṅ chos lṅa daṅ ldan pa'i dge sloṅ ni sra brkyaṅ 'dings par ma bskos pa ni bsko bar bya źiṅ bskos pa ni dbyuṅ bar mi bya'o || lṅa gaṅ źe na | 'dun pas mi 'gro ba daṅ | źe sdaṅ gis mi 'gro ba daṅ | gti mug gis mi 'gro ba daṅ | 'jigs pas mi 'gro ba daṅ | sra brkyaṅ btiṅ ba daṅ ma btiṅ ba śes pa'o ||  bsko ba ni ’di ltar bya ste | gnas mal bśams te źes bya ba nas | dge (4) ’dun thams cad tshogs śiṅ mthun par gyur ba daṅ źes bya ba’i bar goṅ ma bźin du ste | re źig thog mar sbro bar bya ste | miṅ ’di źes bya ba khyod dge ’dun gyi sra brkyaṅ ’diṅs par sbro’am | gal te spron des spro’o źes brjod par bya’o || de’i ’og ta dge sloṅ gcig gis gsol (5) bar byas te las bya’o ||  dge ’dun btsun pa rnams gsan du gsol | sra brkyaṅ ’diṅs pa’i dge ’dun gyi sra brkyaṅ ’diṅs par spro na | gal te dge ’dun gyi dus la ba ba ciṅ bzod na dge ’dun gyis gnaṅ bar mdzod cig daṅ | ’di ltar (6) dge ’dun gyis dge sloṅ miṅ ’di źes bgyi ba sra brkyaṅ ’diṅs par bskos te | sra brkyaṅ ’diṅs pa miṅ ’di źes bgyi ba dge ’dun gyi sra brkyaṅ ’diṅs par ’gyur ro || ’di ni gsol ba’o || las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol | sra brkyaṅ (7) ’diṅs pa miṅ ’di źes bgyi ba ’di dge ’dun gyi sra brkyaṅ ’diṅs par spro na | de’i slad du dge ’dun gyis miṅ ’di źes bgyi ba sra brkyaṅ ’diṅs par bskos te | sra brkyaṅ ’diṅs pa miṅ ’di źes bgyi bas dge ’dun gyi sra brkyaṅ ’diṅs par ’gyur na | tshe daṅ ldan pa rnams (118a1) las gaṅ dag miṅ ’di źes bgyi ba sra brkyaṅ ’diṅs par bsko bar bzod pa de dag ni cag ma gsuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig | dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis sra brkyaṅ ’diṅs pa miṅ ’di źes bgyi ba dge ’dun gyi sra (2) brkyaṅ ’diṅs par bskos te | ’di ltar caṅ mi gsuṅ bas de de bźin du ’dzin to || 
No counterpart  次當差張羯恥那衣苾芻。須具五徳者。應可量差。所謂無欲愛恚癡。知張與不張。若異此者。即不應差。如是應差。  爲前方便。衆現集已。應先問能不能。云汝某甲能爲僧伽。作張衣人不。若言能者。答言。我能。次一苾芻作白羯磨。差云。  大徳僧伽聽。此苾芻某甲。樂作張羯恥那衣人。今爲僧伽張羯恥那衣。若僧伽時至聽者。僧伽應許。僧伽今差某甲苾芻。作張羯恥那人。此某甲當爲僧伽。張羯恥那衣。白如是。  大徳僧伽聽。此苾芻某甲。樂作張羯恥那人。今爲僧伽張羯恥那衣。僧伽今差某甲。作張羯恥那人。某甲苾芻。當爲僧伽張羯恥那。若諸具壽。聽差某甲作張羯恥那人。此某甲當爲僧伽張羯恥那者。默然。若不許者説。僧伽已聽此某甲作張羯恥那人。此某甲當爲僧伽作張羯恥那衣人竟。僧伽已聽許。由其默然故。我今如是持。 
Five other sorts should also not be approved: one who acts through desire, one who acts through hatred, through infatuation, or through fear, and one who does not know (the difference between) kathina-cloth (properly) spread and not (properly) spread.   But a monk who is not endowed with five qualities and who has not been approved should be approved as kathina-spreader; and when approved should not be removed. What are the five? One who does not act through desire; nor through hatred; nor through infatuation; nor through fear; and one who knows (the difference between) kaṭhina-cloth (properly) spread and not (properly) spread.  And further, he (the kaṭhina-spreader) shall be approved in this manner. After making provisions for couches and seats, etc., as above, he is to be tested as to his capacity: "Are you able to spread kaṭhina-cloth for the saṃgha?" If he is able, he shall say that he is able. After this, some monk shall state a proposal and make a motion.  Listen, honored saṃgha. This monk so-and-so, the kaṭhina­ spreader, is able to spread the kaṭhina for the saṃgha. If it seems to be the proper time to the saṃgha, let the saṃgha agree and authorize, that the saṃgha approves so-and-so as kaṭhina-spreader, and that he is to spread the kaṭhina for the saṃgha." This is the proposal; and a motion should be made like this.  Listen, honored saṃgha. This monk so-and-so, as kaṭhina­-spreader, is able to spread the kaṭhina for the saṃgha. If this monk so-and-so is approved by the saṃgha to spread the kaṭhina, this monk so-and-so, as kaṭhina-spreader, will spread the kaṭhina for the saṃgha. Those of you, venerable sirs, who agree to approve so-and­-so as the kaṭhina-spreader, let them remain silent; those who do not agree, let them speak." This so-and-so is approved as kaṭhina­-spreader by the saṃgha, he will spread kaṭhina for the saṃgha. The saṃgha has agreed and authorized this, since there is silence. This I consider settled. 
tataẖ kaṭhināstārakasya bhikṣ{ā}‹or› jñaptyā kaṭhinaṃ āstaritavyaṃ  śṛṇotu bhadantāḥ saṃgha idaṃ cīvaraṃ saṃghena kaṭhinārthaṃ saṃmatam ayaṃ caivaṃnāmā kaṭhināstārako bhikṣuḥ saṃ(3)matas sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaḥ idaṃ cīvaraṃ kaṭhinārtham evaṃnāmno bhikṣor anupradadyād ity eṣā jñaptiḥ  kaṭhināstārakasyāhaṃ bhikṣor āsamudācārikāṃ dharmāṃ prajñapayiṣyāmi kaṭhināstārakena bhikṣuṇā kaṭhinena sarvatra pūrvaṃ(4)gamena bhavitavyam* dhāvatā vitaratā cchindatā sīvatā raṃjayatā antato dvau trayo vā sūcīpadakā dātavyā dvau ttrayo vā cittotpādā utpādayitavy{ā}‹aḥ›  
de nas gsol bas sra brkyaṅ ’diṅs pa’i dge sloṅ la sra brkyaṅ sbyin par bya’o ||  dge ’dun btsun pa rnams gsan du gsol | dge ’dun gyis chos gos ’di ni sra brkyaṅ du mdzad lags la | (3) dge sloṅ miṅ ’di źes bgyi ba ’di yaṅ sra brkyaṅ ’diṅs par bskos lags te | gal te dge ’dun gyi dus la ba ba ciṅ bzod na dge ’dun kyis gnaṅ bar mdzod cig daṅ | ’di ltar dge ’dun gyis dge sloṅ miṅ ’di źes bgyi ba la chos gos ’di sra brkyaṅ gi slad du stsal to || ’di (4) ni gsol ba’o ||  ṅas dge sloṅ sra brkyaṅ ’diṅs pa’i kun tu spyod pa’i chos dag bca’ bar bya ste | dge sloṅ sra brkyaṅ ’diṅs bas sra brkyaṅ la thams cad du thog mar ’gro bar bya ste | bkru’o || brkyaṅ ṅo || dra’o | drub bo || kha bsgyur ro || chuṅ du na khab kyis srubs (5) gñis sam | gsum yaṅ bcom par bya’o || lan gñis sam gsum du sems bskyed par bya’o || 
其次張衣苾芻應作白羯磨。當作羯恥那衣  大徳僧伽聽。此衣當爲僧伽。作羯恥那衣。此苾芻某甲。僧伽已差作張衣人。若僧伽時至聽者。僧伽應許。僧伽今以此衣。作羯恥那。付某甲苾芻。白如是。羯磨准白應作  作羯恥那衣苾芻。制其行法。作衣之處。當須在前洗浣染治。割截縫刺。乃至刺三兩針共作。復須再三作如是念。此衣當爲僧迦。張作羯恥那衣。現張作羯恥那衣。已張作羯恥那衣。於此三心。但爲後二。亦成作法。若不作者。得惡作罪。 
Then kaṭhina-cloth shall be spread with a proposal by the monk who is the kaṭhina-spreader.   "Listen, honored saṃgha. This robe-material has been approved by the saṃgha as kaṭhina-cloth, and this monk so-and-so has been approved by the saṃgha as kaṭhina-cloth, and this monk so-and-so has been approved as the kaṭhina-spreader. If it seems to be proper time, let the saṃgha agree and authorize, that the saṃgha hands over this robe-material for kaṭhina to the monk so-and-so." This is the proposal.  I shall state (later, § r5) the rules of customary behavior for kaṭhina-spreading monk. The kaṭhina-spreading monk shall at all times (in all respects) keep the kaṭhina in the foreground (i.e. devote himself completely to it), while washing, stretching, cutting, sewing, and dyeing it; when as little as two or three stitches are to be made, two or three times he must make a resolution (i.e. the slightest act must be thoughtfully considered).  
tataḥ paścād āśvayujamāse śuklapakṣapa‹ṃ›cadaśyām ārocayitavyam* śvo ‹’›ham āyuṣmanta‹ḥ› kaṭhina(5)m āstariṣyāmi ● yuṣmābhi‹ḥ› svakasvakāni cīvarāṇi pratyuddharttavyāni iti tataḥ kaṭhināstārakeṇa bhikṣuṇā kaṭhina‹ṃ› gandhapuṣpānvitaṃ surabhidhūpadhūpitaṃ kṛtvā śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣtavācikayā bhikṣūn samanuyujya sarvasaṃghe (6) sanniṣaṇṇe sannipatite vṛddhānte sthāpayitavyaṃ tato vṛddhānte sthivā kaṭhinaṃ gṛhītvā vaktavyaṃ ● 
de nas ston zla ’briṅ po zla ba yar gyi ṅo’i tshes bco lṅa la go bar bya ste | tshe daṅ ldan pa dag saṅ kho bo sra brkyaṅ ’diṅs kyis khyed cag so so’i chos gos sṅags phyuṅ śig | de (6) nas sra brkyaṅ ’diṅs pa’i dge sloṅ gis sra brkyaṅ dri daṅ me tog gis gtor źiṅ dri źim po’i bdug pas bdugs nas gnas mal bśams te gaṇ+ḍi brduṅs nas dris ba’i tshig gis dge sloṅ rnams la yaṅ dag par bsgo la | dge ’dun thams cad tshogs śiṅ mthun par gyur pa daṅ (7) rgan pa’i mthar gźag par bya’o || de nas rgan pa’i mthar ’dug nas sra brkyaṅ blaṅs te |  
次至八月白半十五日。其知事人應告大衆。作如是白。諸大徳。明日我當爲衆張羯恥那衣。仁等各各捨舊持衣。來集某甲處。其張衣苾芻。於此衣上。布列名花。妙香熏馥。鳴揵椎集衆。言白復周。可將此衣至。上座前立。兩手[敬+手]衣。作如是白 
After this, in the light half of the month Asvayuja on the 15th day (the kaṭhina-spreader) shall announce: "Tomorrow I shall spread kaṭhina, venerable sirs. You are to give back your several (old) robes." Then the kaṭhina-spreading monk shall strew fragrant flowers on the kaṭhina and perfume it with fragrant incense, provide couches and seats, have a gong struck, and inform the monks by a statement of the question (to be) raised. When the whole saṃgha is assembled and seated, he shall place the kaṭhina-robes at the elders' end. Then standing at the elders' end and taking hold of the kathina, he shall say: 
śṛṇotu bhadantās saṃgha idaṃ cīvaraṃ saṃghena kaṭhinaṃ saṃmatam ahaṃ caivaṃnāmā bhikṣuḥ kaṭhināstārakaḥ so ‹’›ham evaṃnāmā kaṭhināstārakas tena cīvareṇa saṃ(7)ghasya kaṭhinam āstariṣyāmīti ● evaṃ dvir api tṛr api  
dge ’dun btsun pa rnams gsan du gsol | dge ’dun gyis chos gos ’di ni sra brkyaṅ du mdzad la | bdag dge sloṅ miṅ ’di źes bgyi ba yaṅ sra brkyaṅ ’diṅs par bskos te | sra brkyaṅ (118b1) ’diṅs pa bdag miṅ ’di źes bgyi bas chos gos ’dis dge ’dun gyi sra brkyaṅ ’diṅs par ’gyur ro || gdiṅ ṅo || btiṅ ṅo || de skad lan gñis lan gsum du brjod par bya’o || 
大徳僧伽聽。此衣僧伽許張作羯恥那衣。我苾芻某甲。僧伽今差作張羯恥那衣人。我某甲是張羯恥那衣。我以此衣。當爲僧伽。張作羯恥那衣。如是三説。 
"Listen, honored saṃgha. This robe(-material) has been ap­ proved as kaṭhina by the saṃgha, and I the monk so-and-so as kaṭhina-spreader shall spread kaṭhina for the saṃgha with this robe(-material)." Thus twice and thrice.  
tata āstīrya saṃghasthavirasya purastāt sthitvā evaṃ vaktavyaṃ samanvāhara sthavira idaṃ cīvaraṃ saṃghena kaṭhinaṃ saṃmatam ahaṃ caivaṃnāmā kaṭhināstārakas tan mayā anena cīvareṇa saṃghasya kaṭhinam āstṛtam iti tena vaktavyaṃ   sādhv āstṛtaṃ suṣṭhv āstṛtaṃ yo ‹’›tra lābhas cānuśaṃsaś ca so ‹’›smākam iti evaṃ dvir api tṛr api yāvat saṃghanavakasya sarvair vaktavyaṃ sādhv āstṛtaṃ suṣṭhv āstṛtaṃ yo ‹’›tra lābhaś cānuśaṃsaś ca so ‹’›smākam iti ●   kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṃ gṛhītvā na prasrāvakuṭiṃ na varcaskuṭiṃ na dhūmāgā(9)raṃ praveṣṭavyaṃ nābhyavakāśe sthātavyaṃ na bahissīmāṃ gantavyaṃ saced gacchati na tasyāṃ vastavyaṃ  kaṭhināstārako bhikṣur yathāprajñaptān āsamudācārikāṃ dharmān na samādāya varttate sātisāro bhavati 
de nas btiṅ nas dge ’dun gyi gnas brtan gyi mdun du ’dug ste ’di skad ces gnas brtan gyi mdun du ’dug ste ’di skad ces gnas brtan (2) dgoṅs su gsol | chos gos ’di ni dge ’dun gyis sra brkyaṅ du mdzad la | bdag miṅ ’di źes bgyi ba yaṅ sra brkyaṅ ’diṅs par bskos pa lags te | bdag gis chos gos ’dis dge ’dun gyi sra brkyaṅ btiṅ lags so źes brjod par bya’o ||  des legs par (3) btiṅ ṅo || śin tu btiṅ ste | ’di la R+ñeda pa daṅ phan yon yod pa gaṅ yin pa de ni bdag cag gi yin no źes brjod par bya źiṅ de bźin du lan gñis lan gsum du dge ’dun gsar bu’i bar du thams cad kyis legs par btiṅ ṅo || śin tu btiṅ ste | ’di la rñed (4) ba daṅ phan yon yod pa gaṅ yin pa de ni bdag cag gi yin no źes brjod par bya’o ||  sra brkyaṅ ’diṅs pa’i dge sloṅ gis sra brkyaṅ thogs te tshab khuṅ sar ma yin | snams phyi sar ma yin te | tshaṅ bar du ’jug par mi bya’o || mtshams kyi phyi rol tu ’gro bar mi bya’o || (5) gal te sog na der gnas par mi bya’o ||  sra brkyaṅ ’diṅs pa’i dge sloṅ gis kun tu spyod pa’i chos ji ltar bcas pha bźin yaṅ dag par blaṅs te ’jug par mi byed na ’gal tshabs can du ’gyur ro || 
次舒張此衣。上座前立。作如是語。上座存念。此衣僧伽許作羯恥那衣。我苾芻某甲。是張衣人。我今爲大衆張此衣。  上座答曰。善哉張衣。極善張衣。此中所有財利饒益。我當獲之。如是三説。乃至行末。皆作是説。善哉張衣。極善張衣。此中所有財利饒益。我當獲之。  次復應知持衣人法。不持此衣。至大小便室。不入厨舍煙火之處。不安置露地。不棄衣向界外。設暫出。不應經宿。  持衣苾芻若不依行者。得越法罪。 
Then after spreading (the kaṭhina), he shall stand in front of the senior of the saṃgha, and speak thus: "Give heed, 0 senior! This robe(-material) has been approved as kaṭhina by the saṃgha, and I so-and-so am the kaṭhina­ spreader. So with this robe(-material) I have spread kaṭhina for the saṃgha".  He (the senior) shall say: "Well spread, properly spread. What profit and (religious) advantage is in it shall be ours." Thus twice and thrice. All, even to the youngest monk, shall say: "Well spread, properly spread. What profit and (religious) advantage is in it shall be ours."  While the kaṭhina-spreader holds the kaṭhina, he should not go into the hut for urinating, into the privy ·of defecation, into the house where there is smoke, he should not stay in the open air, he should not go out of the limits of his monastery. If he does go out, he should not stay overnight.   If the kaṭhina-spreader lives without applying the rules of customary behavior as laid down, he becomes guilty of a sin. 
tataḥ kaṭhināstārakena bhikṣuṇā phālgunamāse ‹śuklapakṣa›paṃcadaśyāṃ punar ārocayitavyaṃ śvā āyuṣmanta‹ḥ› kaṭhinam uddhariṣyāmi yūyaṃ svakasvakāni cīvarāṇy adhitiṣṭhateti ● yaś ca tatra lābhaḥ saṃpannaḥ sa saṃghena bhājayitavyaḥ ||  āyuśmān upālī buddhaṃ bhagavantaṃ pṛcchati | katīnāṃ bhadanta kaṭhinam anāstṛtaṃ 
de nas sra brkyaṅ ’diṅs pa’i dge sloṅ gis ba phyid zlar ba yar gyi ṅo’i tshes(6) bco lda la yaṅ go bar bya ste | tshe daṅ ldan pa dag sag kho bo sra brkyaṅ ’byin gyis khyed cag so so’i chos gos rnams byin gyis rlobs śig | de la rñed pa byuṅ ba gag yin pa de ni dge ’dun gyis bgo bar bya’o ||  saṅs rgyas bcom ldan ’das la tshe daṅ ldan pa ñe ba ’khor (7) gyis źus pa | btsun pa du źig gi sra brkyaṅ ma btiṅ lags |  
其持衣人。既至正月十五日。應在衆中。作如是白。大衆應知。明日當出羯恥那衣。仁等各各守持自衣。其有利物。大衆應分。  鄔波離。請世尊曰。有幾種人不成張衣。 
Then on the fifteenth of the month Phālguna the kaṭhina­-spreading monk shall again announce: "Tomorrow, reverend sirs, I shall suspend the kaṭhina. Do you take formal possession of your own several robes. And whatever property is accumulated there is to be distributed by the saṃgha."  The venerable Upāli asked the Lord, Buddha: "Honored sir, for how many people is kaṭhina not spread?" 
pañcānām upāliṃ avarṣikasya varṣācchinnakasya paścima(277v1)kā‹ṃ› varṣā‹ṃ› upagatasya anyatra varṣopagatasya tasmiṃ kaṭhina āstīryamāṇe asaṃmukhībhūtasya ● apareṣām api paṃcānām anāstṛtaṃ pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca  ‹katīnāṃ bhandaiva lābho nānuśaṃsāḥ paṃcānāṃ›4  
ñe ba ’khor lṅa’i ste | dbyar gyi ma yin pa daṅ | dbyar ral ba daṅ | dbyar phyi mar gnas par dam bcas pa daṅ | dbyar tha dad par gnas par dam bcas pa daṅ | sra brkyaṅ de ’diṅs pa na mṅon sum (119a1) du ma gyur pa’i’o || gźan yaṅ ’di lṅa’i ma btiṅ ba yin te | spo ba pa daṅ | spo ba spyad zin pa daṅ | mgu bar bya ba spyod pa daṅ | mgu bar bya ba spyad zin pa daṅ | bslab ba byin pa’i’o ||  btsun pa du źig gi rñed ba mchis la phan yon ma mchis (2) lags |  
佛言。有五種人。謂無夏人。破夏人。後夏人。求寂人張衣之時不現前者。復有五種不成張衣。謂行遍住人。行遍住竟人。行六夜人。行六夜竟人。授學人。  大徳。有幾種人。但得財利。而無饒益。 
"For five, Upāli: one who has not spent the rains, one who has interrupted the rain-retreat, one who has entered the residence for the rains behind schedule, one who has spent the rains at other places, and one who is not present when kaṭhina is spread. And for five others kaṭhina is not spread: one who is on parivāsa penance, one who has undergone parivāsa penance, one who is on mānāpya penance, one who has undergone mānāpya penance, and one who has been given (a penance for serious offense) under the rules."  "Honored sir, for how many people is there material property but no (religious) advantages (cf. § 3)?" 
‹paṃcānāṃ upāliṃ avarṣikasya varṣācchinnakasya paścimakāṃ varṣām upagatasyānyatra varṣopagatasya tasmiṃ kaṭhina āstīryamāṇa asaṃmukhībhūtasya apareṣām api paṃcānāṃ pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca›5   katīnāṃ bhadanta naiva lābho nānuśaṃsāḥ  paṃcānām upāliṃ adarśanāyotkṣiptakasya apratikarmaṇāyotkṣiptakasya apratinisṛṣṭe pāpake dṛṣtigate utkṣiptakasya anyatra varṣoṣitasya bhinne ca saṃghe adharma pākṣikasya  saṃbahulā bhikṣavo janapadacārikāṃ carantaḥ corair muṣitās te ‹’›nupūrve(3)ṇa śrāvastīm anuprāptā bhikṣubhir dṛṣṭāḥ svāgataṃ svāgatam āyuṣmantaḥ kaccit sukhacaryā ●  kīdṛśī āyuṣmantas sukhacaryā corair muṣitās smaḥ ●   asmākam āyuṣmantaḥ prabhūto lābhas saṃpannaḥ yadi kaṭhinam uddhriyate cīvarair yuṣmākaṃ saṃvibhāgaṃ kurma iti ● etat prakaraṇaṃ bhikṣavo bhaga(4)vata ārocayanti  bhagavān āha ● tasmād anujānāmi corair muṣitakānāṃ bhikṣūṇām arthāya kaṭhinam uddharttavyaṃ evaṃ ca punar uddharttavyaṃ  śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣtavācikayā bhikṣūṃ samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite e{te}‹ke›na bhikṣu(5)ṇā jñaptiṃ kṛtvā karma kartavyam*   śṛṇotu bhadantāḥ saṃgha yāvad evāsminn āvāse samagreṇa saṃghena kaṭhinam āstṛtaṃ saṃbahulāś ca bhikṣavaḥ corair muṣitā āgatās sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃghaś corair muṣitak{a}‹ā›nāṃ bhi(6)kṣūṇām arthāya kaṭhinam uddhared ity eṣā jñaptiḥ evaṃ ca karma kartavyam*   śṛṇotu bhadantās saṃgha yāvad evāsminn āvāse samagreṇa saṃghena kaṭhinam āstṛtaṃ saṃbahulāś ca bhikṣavaś corair muṣitakā āgatā‹s› tat saṃghaś corair muṣitakānāṃ bhikṣūṇām arthāya (7) kaṭhinam uddharati yeṣām āyuṣmatāṃ kṣamate coramuṣitakānāṃ bhikṣūṇām arthāya kaṭhinam uddharituṃ te tūṣṇī‹ṃ› na kṣamate bhāṣantāṃ uddhṛtaṃ saṃghena coramuṣitakānāṃ bhikṣūṇām arthāya kaṭhinaṃ kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi ●  
ñe ba ’khor lṅa’i ste | dbyar gyi ma yin pa daṅ | dbyar ral pa daṅ | dbyar phyi mar gnas par dam bcas pa daṅ | dbyar tha dad par gnas par dam bcas pa daṅ | sra brkyaṅ de ’diṅs pa na mṅon sum du ma gyur ba’i’o || gźan yaṅ lṅa bo ’di dag gi ste | (3) spo pa spyad zin pa daṅ | mgu bar bya ba spyod pa daṅ | mgu bar bya ba spyod pa daṅ | mgu bar bya ba spyad zin pa daṅ | bslab pa byin pa’i’o ||  btsun ba du źig gi rñed pa yaṅ ma mchis la phan yon yaṅ ma mchis lags |   ñe ba ’khor lda’i ste | ma mthoṅ bas gnas nas phyuṅ ba daṅ | phyir (4) mi byed pas gnas nas phyuṅ ba daṅ | sdig pa’i lta bar soṅ bam bas gnas nas phyuṅ ba daṅ | dbyar tha dad phar gnas pa daṅ | dag ’dun bye ba chos ma yin pa’i phyogs pa’i’o ||  dge sloṅ rab tu maṅ po dag ljoṅs rgyu źiṅ doṅ ba na chom rkun pa rnams kyis bcom (5) nas de dag rim gyis mñan yod du phyin pa daṅ | dge sloṅ rnams kyis mthoṅ nas tshe daṅ ldan pa dag ’oṅs pa legs so || ’oṅs pa legs so || ji ga bde bar spyad dam |   tshe daṅ ldan pa dag bde bar spyad pa ni ci ’dra ba źig | bdag cag ni chos rkun pa rnams kyis bcom (6) bcom mo ||  tshe daṅ ldan pa dag bdag cag la rñed pa maṅ du byuṅ ste | gal te sra brkyaṅ phyuṅ na khyed la chos gos kyi bgo bśa’ bya ba źig ces pa’i skabs de bcom ldan ’das la dge sloṅ rnams kyis gsol pa daṅ |   bcom ldan ’das kyis bka’ stsal pa | de lta bas naṅs rdzas (7) su gnaṅ ste | tshom kun pa dag gis bcom pa’i dge sloṅ rnams kyi phyir sra brkyaṅ dbyuṅ bar bya’o || dbyuṅ ba ni ’di ltar bya ste |   gnas mal bśams la gaṇ+ḍī brduṅs te dris pa’i tshig gis dge sloṅ rnams la yaṅ dag par bsgol | dge ’dun thams cad tshogs śiṅ mthun par (119b1) gyur pa daṅ | dge sloṅ gcig gis gsol ba byas te las bya’o ||  dge ’dun btsun pa rnams gsan du gsol | gnas ’dir dge ’dun mthun pas ’di srid du sra brkyaṅ btiṅ ba las | dge sloṅ rab tu maṅ po cho ma rkun pa dag gis bcom nas lhags na | gal te dge ’dun (2) gyi dus la bab cig bzod na dge ’dun gyis gnag bar mdzod cig daṅ | ’di ltar dge ’dun gyis dge sloṅ chos rkun gyis bcom pa rnams kyi slad du skra brkyaṅ ’byin par mdzad do || ’di ni gsol ba’o || las ni ’di ltar bya ste |  dge ’dun btsun pa rnams gsan du gsol | (3) gnas ’dir dge ’dun mthun pas ’di srid du sra brkyaṅ btiṅ ba las | dge sloṅ rab tu maṅ bo chom rkun pa dag gis bcom nas lhags te | dge ’dun gyis dge sloṅ chom rkun pa dag gis bcom pa rnams kyi slad du sra brkyaṅ ’byin par mdzad na | tshe daṅ ldan pa dag las (4) gaṅ dag dge sloṅ chom rkun pa dag gis bcom pa rnams kyi phyir sra brkyaṅ ’byin par bzod pa de dag ni caṅ ma gzuṅ śig | gaṅ dag mi bzod pa de dag ni gsuṅ śig | dge ’dun gyis bzod ciṅ gnaṅ nas dge ’dun gyis dge sloṅ chom rkun pa dag gis bcom pa | (5) rnams kyi slad du sra brkyaṅ ’byin par mdzad de | gaṅ gi slad du mi gsuṅ bar de de bźin du ’dzin te || 
佛言。有五種人。謂無夏。破夏後夏。求寂。不現前人。復有五種人。行遍住人。遍住竟人。六夜人。六夜竟人。授學人。此謂得利無饒益。  大徳。有幾種人。利益倶無。  佛言。鄔波離。有五種人。謂不見罪被擧人。重犯被擧人。不捨惡見被擧人。餘處坐夏人。僧破已後非法律人  時有衆多苾芻。人間遊行。遭賊劫奪。漸至室羅筏城。諸苾芻見問言。善來具壽。行李安樂不。  答言。何有安樂。所是衣物。皆被賊奪將。  報言。具壽。今我此處多有衣利。若出羯恥那衣。得與具壽共相分給。以縁白佛。  佛言。苾芻若有賊縁。當可爲出羯恥那衣。應如是出。  如常作前方便已。令一苾芻作白羯磨。  大徳僧伽聽。於此住處。和合僧伽。共張羯恥那衣。今有衆多苾芻。被賊所劫無衣至此。若僧伽時至聽者。僧伽應許。僧伽今爲此被賊苾芻。出羯恥那衣。白如是。羯磨准白成。乃至結竟。  See the previous record  
"For five, Upali: one who has not spent the rains, one who has interrupted the rain-retreat, one who has entered the residence for the rains behind schedule, one who has spent the rains at other places, and one who is not present when kaṭhina is spread. And for five others: one who is on parivāsa penance, one who has undergone parivāsa penance, one who is on mānāpya penance, one who has undergone the mānāpya penance, and one who has been given (a penance for serious offense) under the rules."  "Honored sir, for how many people is there neither material property nor (religious) advantages?"  "For five, Upali: one who has been suspended for (the sin of) non-insight (regarding the true doctrine?), one who has been sus­pended for (the sin of) non-atonement (for an offense), one who has been suspended because he has not discarded an evil heresy, one who has spent the rains in another place, and one who favors the faction of unrighteousness when there is a schism in the saṃgha."  Many monks who were wandering through the country were robbed by brigands. In due course they arrived at Śrāvastī, and were seen by the (local) monks: "Welcome, welcome, venerable sirs. We hope that it goes well with you?  "Venerable sirs, how can it go well with us? We have been robbed by brigands."  "Venerable sirs, a great amount of property has been acquired by us. If the kaṭhina is suspended, we will divide the robes with you." The monks told this matter to the Lord.  The Lord said: "There­ fore I allow you to suspend the kaṭhina ceremony for the sake of monks that have been robbed by brigands. And furthermore, the kaṭhina shall be suspended in this way.  Having provided couches and seats, sounded a gong, and instructed the monks with a statement of what is (about to be) asked about, when the whole saṃgha is assembled and seated, one monk shall make a proposal and make a motion:  "Listen, honored saṃgha. It is a plain fact that in this monastery kaṭhina has been spread by the whole saṃgha; and (now) there have arrived many monks who have been robbed by brigands. If it seems to the saṃgha to be the proper time, let the saṃgha agree and approve, that the saṃgha shall suspend the kathina for the sake of the monks that have been robbed by brig­ands." This is the proposal, and the motion shall be made thus:   "Listen, honored sarp.gha. It is a plain fact that in this monastery kaṭhina has been spread by the whole saṃgha, and (now) there have arrived many monks who have been robbed by brigands. So the saṃgha suspends the kaṭhina for the sake of the monks that have been robbed by brigands. Those of you, venerable sirs, who agree to suspend the kathina for the sake of the monks that have been robbed by brigands, let them remain silent. Those who do not agree, let them speak. The kaṭhina is suspended for the sake of the monks that have been robbed by brigands, this is agreed a and approved by the saṃgha, since there is silence. This I consider settled. 
tasmād yo lābhaḥ saṃpannaḥ sa bhājayitavyaḥ bhājite yasyābhipretan tena svakāt pratyaṃśāc cauramuṣitakānāṃ bhikṣūṇāṃ saṃvibhāgaẖ kartavyaḥ || || 
de nas rñed pa byuṅ ba gaṅ yin pa de bgo bar bya ste | bgos nas gaṅ ’dod pa des raṅ gi skal ba las chom rkun pa dag gis bcom pa’i dge sloṅ rnams la bgo bśa’ (6) bya’o || || 
既作法已。所有利物。受衣之人。皆共平分。其所得衣。各隨自意。分遺被賊無衣苾芻。 
Since whatever property has been acquired is to be divided, when it is divided, whoever wishes shall give a share from his own portion to the monks that have been robbed by brigands. 
uddānam* || vitaritaṃ vilikhitaṃ ca dhuṭī gaṇḍūṣapaṭṭikā ● upadhipariṣaṇḍo ca purāṇasannihitaphupphusam* || ||  
sdom la |
rdol ba daṅ ni sril zos daṅ ||
mtha’ skor lhan rlo lhan riṅs daṅ ||
gso ma’i seṅ ras zegs pa daṅ ||
rñiṅs daṅ spaṅs daṅ deṅs pa’o || 
No counterpart 
Not translated 
āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati ● labhyaṃ bhadanta vitaritena cīvarakeṇa kaṭhinam āstartum*  na labhyam upālin*   labhyaṃ bhadanta vilikhitena dakaśāṭikācīvareṇa gaṇḍūṣacīvareṇa paṭṭikācīvareṇa plotikācīvareṇa pariṣaṇḍācīvareṇa purāṇa (10) cīvareṇa sannihitacīvareṇa phupphusacīvareṇa kaṭhinam āstartuṃ  na labhyam upālin* || || 
saṅs rgyas bcom ldan ’das la tsha daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa chos gos(7) rdol bas sra brkyaṅ gdiṅ du ruṅ lags sam |   ñe ba ’khor mi ruṅ ṅo ||  btsun pa chos gos srog chags kyis ’tshal ba daṅ | chos gos cha ga btab pa daṅ | chos gos lhan pa rlo bos btab pa daṅ | chos gos lhan riṅs can daṅ | gso ma’i seṅ ras kyi chos (120a1) gos daṅ | chos gos zegs pa daṅ | chos gos rñiṅs pa daṅ | chos gos sbraṅs pa daṅ | chos gos deṅs pas sra brkyaṅ gdiṅ du ruṅ lags sam |   ñe ba ’khor mi ruṅ ṅo || || 
離請世尊曰。大徳。疎薄衣。惡衣。多結衣。紵麻衣。繚縁衣。破故衣。犯捨衣。死人衣。此等諸衣合作羯恥那不。  佛言。不合  See the previous record (two records ahead).   See the previous record (two records ahead) 
The venerable Upali asked Buddha: "Honored sir, is it allowable to spread kaṭhina with a robe that has been (merely) stretched (for measurement)?"  "It is not allowable, Upāli."  "Honored sir, is it allowable to spread kaṭhina with a robe that has been (merely) scratched (with fingernail to mark it), with a "bath-garment" robe (or, if bandhani be read with Dutt in the uddāna, with a robe that has been merely bound, hemmed, or braided on the edges; perhaps this treatment was characteristic of an (u)dakasāṭika, s.v. BHS Dict.), with one that has (merely) had small cloth-patches put on it (as marks), with one (merely) provided with long strips of cloth (VA, sewn on following the basting threads), with one (merely) strengthened (uddāna, upadhi) by added patches, with one (merely) provided with binding (VA, inside), with an old robe (perhaps one already used as kaṭhina, with Chin. SV), with one that has been stored (or kept too long), with one that is worn out (Tib. dengs pa, s.v. Das)?"  "It is not allowable, Upāli." 
uddānam* || marditaṃ cāpy akālena pudgalasya tṛcīvaram* akalpikam asaṃcchanaṃ na kuryād ūnapaṃcakam* asaṃmatam anāstṛtaṃ bahissīme na rohati || || 
sdom la |
bliṅs daṅ dus ma yin pa daṅ ||
gaṅ zag gi ni chos gos (2) gsum ||
mi ruṅ pa daṅ ma dras daṅ ||
khru ldar ma chog mi bya daṅ ||
blo mthun min daṅ mi gdiṅ daṅ ||
mtshams kyi phyi rol mi skye’o || 
No counterpart 
Not translated 
āyuṣmā(1)n upālī buddhaṃ bhagavantaṃ pṛcchati labhyaṃ bhadanta marditena cīvareṇa kaṭhinam āstartuṃ   na labhyam upālin*  labhyaṃ bhadanta akālacīvareṇa paudgalikayā saṃghāṭyā uttarāsaṃgena antarvāsena akalpikena cīvareṇa acchinakena ūnapaṃcakena asammatena ‹cīvareṇa asammatena› (2) kaṭhināstārakena bahissīmāsammatena kaṭhinacīvareṇa bahissīmāsammatena kaṭhināstārakena kaṭhinam āstarttuṃ   na labhyam upālin* || || 
saṅs rgyas bcom ldan ’das la tsho daṅ ldan pa ñe ba ’khor gyis źus pa | btsun pa bliṅs pa’i chos gos kyis sra brkyaṅ gdiṅ du (3) ruṅ lags sam |   ñe ba ’khor mi ruṅ ṅo ||  btsun pa dus ma lags pa’i chos gos daṅ | gaṅ zag gi snam sbyar daṅ | bla gos daṅ mthaṅ gos daṅ | mi ruṅ ba’i chos gos daṅ | ma dras pa daṅ | khru ldar ma mchis pa daṅ | blo mthun par ma bgyis pa’i chos gos (4) daṅ | sra brkyaṅ ’diṅs pa ma bskos pa daṅ | mtshams kyi slaṅ rol tu blo mthun par bgyis pa’i chos gos kyi sra brkyaṅ daṅ | mtshams kyi slad rol tu bskos pa’i sra brkyaṅ ’di ṅas pas sra brkyaṅ gdiṅ du rug lags sam |   ñe ba ’khor mi ruṅ ṅo || 
No counterpart  No counterpart  大徳。石碾衣。及屬別人三衣。及不滿三五肘。或不割截。或不清淨。或不差張衣人。或在界外。得張衣不。  佛言。不合。 
The venerable Upāli asked the Lord Buddha: "Honored sir, is it allowable to spread kaṭhina with a robe that has (merely) been pounded (pressed, dyed, or washed)?"  "It is not allowable, Upāli."  "Honored sir, is it allowable to spread kaṭhina with a robe offered at a wrong time, with some individual monk's outer robe, upper robe, and inner robe, with an improper robe (i.e. one not made proper by disfiguration), with a robe made of a whole (uncut) piece of cloth, with a robe of less than five (parts, columns, or cubits), with a kaṭhina-robe that has not been formally approved, with a robe spread by a kaṭhina-spreader that has not been formally ap­ proved (or appointed}, with a robe approved outside of the limits of the monastery, with a robe spread by a kaṭhina-spreader who was approved (or appointed) outside the limits of the monastery?"  "It is not allowable, Upāli." 
uddānam* || kālikaṃ cāpi traimāsyam ahantaṃ caiva kalpikam* ātyayikaṃ pailotikaṃ pudgalasya tṛcīvaram* || ||  
sdom la |
dus(5) kyi naṅ ni zla ba gsum ||
gsar pa daṅ ni brtags pa ñid ||
phoṅs pa dag ni gso ma’i ras ||
gaṅ zag gi ni cos gos gsum || 
No counterpart  
Not translated 
labhyaṃ bha(3)danta kālikena cīvareṇa saṃghasya kaṭhinam āstarttuṃ labhyaṃ upālin*  yo bhadanta traimāsyātyayāt saṃghasya cīvaralābhaḥ saṃpadyate ‹tena labhyaṃ› kaṭhinam āstarttuṃ 
btsun pa dus kyi chos gos kyis dge ’dun gyi sra brkyaṅ gdiṅ du ruṅ lags sam | ñe ba ’khor ruṅ ṅo ||  btsun pa dguṅ zla gsum ’das nas dge (6) ’dun gyi chos gos kyi rñed pa gaṅ lags pa res sra brkyaṅ gdiṅ du ruṅ lags sam |  
No counterpart  夏三月中所得衣。成張衣不。佛言得。若夏三月了。所得之衣得作羯恥那衣不。佛言得。若更有衆多法非法衣。准上文意應知  
"Honored sir, is it allowable to spread kaṭhina for the saaṃgha with a robe offered at the proper time?"
"It is allowable, Upāli." 
"Honored sir, is it allowable to spread kaṭhina with whatever amount of robe-material has been acquired for the saṃgha after the three months of rain-retreat?" 
upāliṃ ahatacīvareṇa labhyaṃ ahatakalpitena labhyaṃ ātyayika{ṃ}cīvareṇa labhyaṃ paulotikacīvareṇa labhyaṃ (4) paulotikayā saṃghāṭyā {na} ‹labhyaṃ›  ‹labhyaṃ bhadanta paudgalikayā saṃghāṭyā kaṭhinam āstartuṃ›6  
ñe ba ’khor ruṅ ṅo || chos gos sar pa ruṅ ṅo || sar pa brtags ba ruṅ ṅo || phoṅs pa’i chos gos ruṅ ṅo || gso ma’i seṅ ras snam sbyar mi ruṅ ṅo ||   btsun pa gaṅ zag gi snam sbyar gyis sra brkyaṅ (7) gdiṅ du rug lags sam | 
No counterpart  No counterpart 
"It is allowable, Upāli. It is allowable with a new (never-washed) robe, it is allowable with a practically new robe, it is allowable with an emergency robe, it is allowable with a robe patched with strips of cloth, it is allowable with an outer robe patched with strips of cloth."  "Honored sir, is it allowable to spread kaṭhina with some indi­vidual monk's outer robe?" 
‹labhyam upālin› sacet saṃghe nisṛṣṭā bhavati evam uttarāsaṃgenāntarvāsena || ||7  
ñe ba ’khor gal te dge ’dun la phul bar gyur na ruṅ ṅo || bla gos daṅ mthaṅ gos kyaṅ de bźin no || || 
No counterpart 
"It is allowable, if the saṃgha authorizes it; the same is true with the upper robe and the inner robe."  
uddānam* || || paudgalikaṃ gārhāpatakaṃ paṃcakaṃ sādhikapaṃcikaṃ sa‹ṃ›matam āstṛtaṃ caiva antassīme ca rohati || || 
sdom la |
gaṅ zag gi daṅ khyim pa’i daṅ ||
khru lda pa daṅ khru lda’i lha ba ||
blo mthun byas pa’i gdiṅ ba daṅ ||
mtshams kyi naṅ ñid skye ba’o || 
No counterpart 
Not translated 
labhyaṃ bhadanta paudgali(5)kena cīvareṇa kaṭhinam āstarttuṃ   na labhyam upāliṃ {na} labhyaṃ sacet saṃghe ◯ nisṛṣṭaṃ bhavati gṛhapaticīvareṇa na labhyaṃ   labhyaṃ sacet saṃghena nisṛṣṭaṃ bhavati paṃcakena labhyaṃ sādhikena paṃ‹ca›kena labhyaṃ sammatena kaṭhinacīvare‹ṇa› kaṭhinam āstārakena labhyaṃ antassī(6)māsammatena kaṭhinacīvareṇa labhyaṃ antassīmāsammatena kaṭhināstārakena labhyaṃ 
btsun pa gaṅ (120b1) zag gi chos gos kyis sra brkyaṅ gdiṅ du ruṅ lags sam |   mi ruṅ ṅo || gal te dge ’dun la phul bar gyur na’o || khyim pa’i gos kyis mi ruṅ ṅo ||   gal te dge ’dun la phul bar gyur ruṅ ṅo || khru lṅa pas ruṅ ṅo || khru lṅa las lhag pa ruṅ ṅo || blo mthun par byas pa’i sra (2) brkyaṅ gi chos gos daṅ | sra brkyaṅ ’diṅs pas ruṅ ṅo | mtshams kyi naṅ du blo mthun par byas pa’i sra brkyaṅ gi chos gos kyis ruṅ ṅo || mtshams kyi naṅ du skra brkyaṅ ’diṅs pa bskos pas ruṅ ṅo || mtshams kyi naṅ du skra brkyaṅ ’diṅs pa bskos pas ruṅ ṅo || 
No counterpart  No counterpart  No counterpart 
"Honored sir, is it allowable to spread kaṭhina with some individual monk's robe?"  "It is not allowable, Upāli. But it is allowable, if the saṃgha authorizes it. It is not allowable with a householder's robe.   But it is allowable, if the saṃgha authorizes it. It is allowable with a robe of five (parts, columns, or cubits); it is allowable with a robe of more than five. It is allowable with robe-material and a kaṭhina­ spreader that have both been approved; it is allowable with robe­ material approved within the limits of the monastery; it is allow­ able when a kaṭhina-spreader is approved within the limits of the monastery." 
aṣṭau mātṛkāpadāni kaṭhinoddhārāya saṃvarttante katame ‹’›ṣṭau prakramaṇaṃ niṣṭhāpanaṃ sanniṣṭhāpanaṃ nāśanaṃ śravaṇaṃ sīmātikrāntaṃ āśācchedakaṃ kaṭhinoddhāram evāṣṭamam* (7) {na} prakramaṇāntikaḥ kaṭhinoddhārā niṣṭhāpanāntikaḥ sanniṣṭhāpanāntikaḥ nāśanāntikaḥ śravaṇāntikaḥ sīmātikrāntikaḥ āśācchedakaḥ kaṭhinoddhāram evāṣṭamam*  prakramaṇāntikaḥ kaṭhinoddhāraḥ katamaḥ yathāpi tad bhikṣur ā{kīrṇaḥ}stīrṇakaṭhinād āvāsāt* akṛtacīvaro ‹’›ni(8)ṣṭhitacīvaraḥ samādāya pātracīvaraṃ bahissīmāṃ prakramaty apunarāgamanāya tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ   niṣṭhāpana{ẖ}‹āntikaḥ› kaṭhinoddhāraẖ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahissīmāṃ prakrāmati pratyeṣ‹y›āmi cī(9)varaṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣ‹y›āmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ   sanniṣṭhāpanāntikaḥ kaṭhinoddhāraẖ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahissīmāṃ prakrāmati pratyeṣyā(10)mi cīvaraṃ kariṣyāmīti ● tasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sanniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||   nāśanāntikaḥ kaṭhinoddhāraẖ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛta(c)ī(varo) ‹’›(ni)ṣṭhitacīvaraḥ bahissīmāṃ prakrāmati pratyeṣyā(v1)mi cīvaraṃ kariṣyāmīti | ‹tasyaivaṃ bhavati na haiva pratyeṣyāmi api tu cīvaraṃ kariṣyāmīti› sa tad ārabhate ārabdhaṃ tu naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ  śravaṇāntikaḥ kaṭhinoddhāraẖ katamaḥ yathāpi tad bhikṣuḥ āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahissīmāṃ prakrāmataḥ pratyeṣyāmi cīvaraṃ kariṣyāmī(2)ti samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa ca saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti ● tasya śravaṇāntikaẖ kaṭhinoddhāraḥ  sīmātikrāntikaḥ kaṭhinoddhāraẖ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād a(3)kṛtacīvaro ‹’›niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati ● pratyeṣyāmi na pratyeṣyāmīti sīmāṃ cātikrāmati tasya sīmātikrāntikaḥ kaṭhinoddhāraḥ  āśācchedakaḥ kaṭhinoddhāraẖ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaro bahiḥsīmāṃ prakrā(4)mati pratyeṣyāmi cīvaraṃ kariṣyāmīti tasya yā sā cīvarapratyāśā sā sarveṇa sarvaṃ samucchidyate tasyāśācchedakaḥ ‹kaṭhinoddhāraḥ›   kaṭhinoddhāra evāṣṭamaẖ katamaḥ yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati cāgatya kaṭhinoddhāraṃ (5) pratyanubhavati tasya kaṭhinodhāra evāṣṭamaḥ || || 
ma mo brgyad kyi gźis sra brkyaṅ phyuṅ bar gyur te | brgyad gaṅ źe na | soṅ (3) ba daṅ | rdzogs pa daṅ | ṅes pa daṅ | ñams pa daṅ | thos pa daṅ | mtshams ’das pa daṅ | re thag chad pa daṅ | brgyad pa ni sra brkyaṅ phyuṅ ba ñid de | soṅ ba’i mtha’ can gyis sra brkyaṅ phyuṅ ba daṅ | rdzogs pa’i mtha’ can daṅ | ṅes pa’i mtha’ can daṅ | (4) ñams pa’i mtha’ can daṅ | thos pa’i mtha’ can daṅ | mtshams ’das pa dag | re thag chad pa daṅ | brgyad pa ni sra brkyaṅ phyuṅ zin ba ñid yin no ||  soṅ ba'i mtha' can gyi sra brkyaṅ phyuṅ ba gaṅ źe na | ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas (5) chos gos ma zin phar chos gos daṅ ltuṅ bzed blaṅs te | phyir mi ’og bar mtshams kyi phyi rol du soṅ ba de’i ni soṅ ba’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba gaṅ źe na | ’di lta sta dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma (6) byas chos gos ma zin par mtshams kyis phyi rol du soṅ nas phyir ’oṅ źiṅ chos gos bya’o sñam pa las de ’di sñam du sems te | bdag slar mi ’oṅ ste ’on kyaṅ chos gos bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ṅes pa’i mtha’ can gyi sra brkyaṅ phyuṅ (7) ba gaṅ źen | ’di lta ste dge sloṅ stsar brkyaṅ btiṅ pa’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las de ’di sñam du sems te | slar mi ’oṅ źiṅ chos gos kyaṅ mi bya’o sñam pa de’i ni ṅes pa’i (121a1) mtha’ can gyi sra brkyaṅ phyuṅ pa yin no ||  ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba gaṅ źe na | ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las de ’di sñam du (2) sems te slar yaṅ mi ’og la chos gos kyaṅ mi bya’o sñam nas | des de rtsom źiṅ brtsams pa daṅ | ñams pa de’i ni ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba gaṅ źen | śid lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos ges ma (3) byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅs te chos gos bya’o sñam pa las | dge ’dun mthun pas sra brkyaṅ phyuṅ la des dge ’dun mthun pas sra brkyaṅ phyuṅ ṅo źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas (4) pa de’i ni thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  mtshams ’das pa pa’i sra brkyaṅ phyuṅ ba gaṅ źe na | ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par phyir ’oṅ ṅa ma mi ’oṅ sñam pa las | mtshams kyi phyi rol tu soṅ ba (5) de’i ni mtshams ’das pa pa’i sra brkyaṅ phyuṅ ba yin no ||  re thag chad pa pa’i sra brkyaṅ phyuṅ ba gaṅ źe na | ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas na sa chos gos ma byas chos gos ma thin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las | de’i chos (6) gos re ba gaṅ yin pa de thams cad du tshad pa de’i ni re thag tshad pa pa’i sra brkyaṅ phyuṅ pa yin no ||  brgyad pa sra brkyaṅ phyuṅ ba ñid gaṅ źe na | ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ ba las de yaṅ slar ’oṅs śiṅ sra (7) brkyaṅ phyuṅ ba ñams su myoṅ ba de’i ni brgyad ba sra brkyaṅ byuṅ ba ñid yin no | || 
出羯恥那衣相。本有八種。云何爲八攝頌曰
初決去不定 決定失去衣    
聞出出界疑 望斷同心出 
云何決去失。如有苾芻。同在一處。受羯恥那衣。作衣已竟。於此無戀心。遂持衣鉢。欲往餘方。出界外。更不擬來。決意出者。是名決去失。  云何不定失。如有苾芻。同在一處。受羯恥那衣。未作衣。遂出界外求衣。或未作衣。或已作半。於此利物。及以住處。或有戀。或無戀。或有望。或無望。更擬還作衣。或起疑念。是名不定失  云何決定失。如有苾芻。同在一處。受羯恥那衣。未作衣。遂出界外求衣。作如是念。還來作衣。復作是念。我今出去。更不復來。亦復不能造支伐羅。是名決定失  云何失去失。如有苾芻。同在一處。受羯恥那衣。未作衣。出界外造支伐羅。起首作衣。遂失其衣。是名失去失  云何聞出失。如有苾芻。同在一處。受羯恥那衣。未作衣。出界外求衣。念言迴還。我當作衣。去後大衆遂便出衣。彼聞出羯恥那衣。心生隨喜。善哉出衣。是名聞出失。  云何出界疑失。如有苾芻。同在一處。受羯恥那衣。未作衣。苾芻自念。出界作支伐羅。若了若不了。或還不還。生如是心。出界便失。  云何望斷失。如有苾芻。同在一處。受羯恥那衣作衣。作衣未竟。出界求覓。擬還作衣。既至彼方。求衣不得。望心斷絶。是名望斷失。云何同心出。如有苾芻。同在一處。受羯恥那衣作衣。出界外求衣。後還來住處。共衆作白二法出衣。是名同心。  No counterpart 
There are eight summary points for the suspension of the kaṭhina. What are the eight? The ground of having gone away, the ground of having finished (making robes), the ground of having determined (not to have one's robe made up nor to come back), the ground of the destruction (of the robes that one ·has started to make), the ground of having heard (that the kathina has been sus­ pended by the whole saṃgha), the ground of having crossed the limits (of one's monastery), the ground of having been disappointed with regard to his expectation (of coming back and making his robe), the ground of the same suspension of the kaṭhina ceremony (with the other monks). The kaṭhina is suspended for departure, for finishing, for determination, for loss, for report-hearing, for bounda­ry-passing, for disappointment of expectation, and in the eighth place, for the same suspension of the kaṭhina (with the other monks.)  How is the kaṭhina suspended for departure? For instance, if a monk whose robes have not been made up nor finished goes with his bowl and outer robe out of his monastery where kaṭhina­ cloth is spread, not intending to come back; his kaṭhina is suspended for departure.  How is the kaṭhina suspended for finishing? For instance, if a monk whose robes have not been made up nor finished goes out of his monastery where kaṭhina is spread, thinking that he will come back and make up his robe; later on he takes a notion that he will not come back but will make up his robe. His kaṭhina is sus­pended for finishing.  How is the kaṭhina suspended for determination? For in­stance, if a monk whose robes have not been made up nor finished goes out of his monastery where kaṭhina is spread, thinking that he will come back and make up his robe; later on he takes a notion that he will not come back nor will he make up his robe. His kaṭhina is suspended for determination.   How is the kaṭhina suspended for loss? For instance, if a monk whose robes have not been made up nor finished goes out of the monastery where kaṭhina-cloth is spread, thinking that he will come back and will make up his robe; he starts that, but what he has started is lost. His kaṭhina is suspended for loss.  How is the kaṭhina suspended for report-hearing? For in­stance, if a monk whose robes have not been made up nor finished goes out of his monastery where kaṭhina is spread, thinking that he will come back and will make up his robe; and the kaṭhina is sus­pended by the whole saṃgha. He hears that the kaṭhina is suspended by the whole saṃgha. And having heard he approves, saying "it is well and properly suspended." His kaṭhina is suspended for report­-hearing.  How is the kaṭhina suspended for boundary-passing? For instance, if a monk whose robes have not been made up nor finished goes out of his monastery where kaṭhina is spread, whether or not he thinks he will come back, if he passes the boundary, his kaṭhina is suspended for boundary-crossing.  How is the eighth case, the same suspension of kaṭhina (with the other monks)? For instance, if a monk whose robes have not been made up nor finished goes out of the limits of his monastery where kaṭhina is spread. Having come back he participates in the suspension of the kaṭhina. He has the same suspension of kaṭhina (with the other monks).   In the rest of the text, the formulas of §§ 29-32 (also, towards the end, § 28) are repeated with modifications, some of which are purely verbal and trifling. All this part is found in the Tibetan translation, and to it corresponds on the whole the Pali Mahāvagga 7.3-12. Chinese SV and DH have similar sections. But it has no correspondant in MI, nor even in the Chinese translations of MSV. Pali has 136 sections in 13 groups. Chinese SV has 166 sections, DH has rr8 sections; both are divided into 12 groups. 
uddānam* || ◯ akṛtena hi viṃśati vikṛtena hi viṃśati ● āśayā viṃśatiṃ kuryād anāśayā caiva viṃśikām* || || 
sdom la |
ma byas pa ni ñi śu daṅ ||
brtsams pa dag ni ñi śu daṅ ||
re ba yod pa ñi śu daṅ ||
re ba med pa ñi śu yin || 
No counterpart 
Not translated 
yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvara‹ḥ› (6) bahissīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmi api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaro bahissīmāṃ prakrāma(7)ti pratyeṣyāmi cīvaraṃ kariṣyāmi ● tasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sa‹n›niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahissīmāṃ prakrāmati pratyeṣyāmi (8) cīvaraṃ kariṣyāmīti | sa tad ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ |   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīva♢ro bahissīmāṃ prakrāmati pratyeṣyāmi cīvarakaṃ kariṣyāmīti samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa (9) śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti ● tasya śravaṇāntikaḥ kaṭhinoddhāramīti ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati ● pratyeṣyāmi cīvaraṅ kariṣyā(10)mīti tasya tatra gatasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṅ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaro bahissīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti ● tasya tatra gatasyaivaṃ bhava(279r1)ti na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya sa‹n›niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvar{aṃ}‹o› bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti sa tatra gata ārabhate ārabdhaṃ cāsya naśya(2)ti tasya nāśanāntika‹ḥ› kaṭhinoddhāraḥ  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti samagreṇa ‹ca› saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti ● sa śrutvā cā‹bhya›numo(3)date sādhūddhṛtaṃ suṣṭhūddhṛtam iti tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasantati bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cī(4)varaṃ kariṣyāmīti ● tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasantatiḥ bahissīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati na haiva pratyeṣyā(5)mi nāpi cīvaraṃ kariṣyāmīti tasya ‹san›niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ || 10 ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasantati bahiḥsīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti ● sa tad ārabhate ā(6)rabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ ||  yathāpi ta◯d bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasantatir bahissīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti ● samagreṇa ca saṃghena kaṭhinam uddhṛtam* (7) sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cābhyanumodate ● sādhūddhṛtaṃ suṣṭhūddhṛtam iti || tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasaṃtati bahissīmāṃ prakrāmati pratyeṣyā(8)mi cīvaraṃ kariṣyāmīti ● tasya tatra gatasyaivaṃ bhavati na haiva pratyeṣyāmi api tu cīvarakaṃ kariṣyāmīti tasya niṣṭhāpanāntikaẖ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasantatir bahissīmāṃ prakrāma(9)ti pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti ● tasya ‹san›niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasaṃtatiḥ bahiḥ(10)sīmāṃ prakrāmati pratyeṣyāmi cīvaraṃ kariṣyāmīti ● sa tatra gata ārabhate ārabdhaṃ cāsya naśyati ● tasya nāśanāntikaẖ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ paligodhasantatir bahiḥsīmāṃ prakrāma(1)ti pratyeṣyāmi cīvaraṃ kariṣyāmīti ● samagreṇa saṃghena kaṭhinam uddhṛtaṃ ● sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti | śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti tasya śrāvaṇāntikaḥ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsā(2)d akṛtacīvaro ‹’›niṣṭhitacīvaraḥ vicikitsā{ṃ}santatir bahissīmāṃ prakrāmati kin nu pratyeṣyāmy āho svi‹n› na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsā(3)d akṛtacīvaro ‹’›niṣṭhitacīvaraḥ vicikitsāsantatir bahissīmāṃ prakrāmati kin nu pratyeṣyāmy āho svi‹n› na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti tasya ‹san›niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinā(4)d āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ vicikitsāsantatir ba◯hiḥsīmāṃ prakrāmati kin nu pratyeṣyāmy āho svi‹n› na pratyeṣyāmīti sa tad ārabhate ārabdhaṃ cāsya naśyati tasya nāśanāntikaḥ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinā(5)d āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ vicikitsāsantatir bahiḥ◯sīmāṃ prakrāmati ● kin nu pratyeṣyāmy āho svin na pratyeṣyāmīti samagreṇa saṃghena kaṭhinam uddhṛtam* ‹sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti› śrutvā cābhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti tasya śrāvaṇāntikaẖ ka(6)ṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīva◯ro ‹’›niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati ● pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ (7) pūrvasyāṃ vi‹ṃ›{s}‹ś›ikāyāṃ akṛtacīvaro ‹’›niṣṭhitacīvara ity atrāniṣṭhitacī◯vara ity apanīya viprakṛtacīvara iti datvā nānākāreṇāparā viṃśati karyā ● || ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvara{ṃ}‹o› bahiḥsīmāṃ pra(8)krāmaty āśayā pratyeṣyām‹i cīvaraṃ kariṣyām›īti tasyaivaṃ bhavati ● na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ āśayety anena viśeṣeṇa pūrvavad aparā viṃśikā kāryā ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ (9) bahiḥsīmāṃ prakrāmaty anāśayā{t} pratyeṣyāmi cīvaraṃ kariṣyāmīti ● tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti ● tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ anāśaye‹ty ane›na viśeṣeṇāparā viṃśikā kāryā || ||  
’di lta ste | dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin (121b1) par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las de ’di sñam du sems te | slar mi ’oṅ mod kyi ’on kyaṅ chos gos bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin na ||  ’di lta ste | dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas (2) chos gos ma zin par mtshams kyi rol du sems te | slar mi ’oṅ źiṅ chos gos kyaṅ mi bya’o sñam pa de’i ni ṅes pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos (3) ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las des de rtsom źiṅ de’i brtsams pa ñams pa de’i ni ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos (4) ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las dge ’dun mthun pas sra brkyaṅ phyuṅ la | des dge ’dun mthun pas sra brkyaṅ phyuṅ ṅo źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas pa de’i ni thos (5) pa’i mtha’ can gyi sra brkyaṅ phyuṅ pa yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’og źiṅ chos gos bya’o sñam pa las | de der soṅ nas ’di sñam du sems te | slar mi ’oṅ źiṅ ’on kyaṅ (6) chos gos ni bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyir rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las de der soṅ nas de ’di sñam (7) du sems te | slar mi ’oṅ źiṅ chos gos kyaṅ mi bya’o sñam pa de’i ni ṅes pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam (122a1) pa las | de der soṅ nas rtsom źiṅ de’i brtsams pa ñams pa de’i ni ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin bar mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos (2) gos bya’o sñam pa las | dge ’dun mthun pas sra brkyaṅ phyuṅ la des dge ’dun mthun pas sra brkyaṅ phyuṅ ṅo źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas ba de’i ni thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ (3) sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las de ’di sñam du sems te | slar mi ’oṅ źig ’on kyaṅ chos gos bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba (4) yin no ||  ’di lta ste dge sloṅ sra brkyaṅ pa tiṅ pa’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las | de der soṅ nas ’di sñam du sems te | slar mi ’oṅ źiṅ chos gos kyaṅ mi bya’o (5) sñam pa de’i ni ṅes pa’i mtha’ can gyi sra brkyaṅ phyur ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ pa’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las des de rtsom źiṅ de’i brtsams pa (6) ñams pa de’i ni ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las | dge ’dun mthun pas (7) sra brkyaṅ phyuṅ la des dge ’dun mthun pa sra brkyaṅ phyuṅ ṅo źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ bar byas ba de’i ni thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ pa yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos (122b1) gos ma byas chos gos ma zin sar mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las | de der soṅ nas ’di sñam du sems te | slar mi ’oṅ ste ’on kyaṅ chos gos bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di (2) lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos gos bya’o źes sems la bźag pa las | de der soṅ nas ’di sñam du sems te | slar mi ’oṅ źiṅ chos gos kyaṅ mi bya’o sñam pa de’i ni ṅes pa’i mtha’ can (3) gyi sra brkyaṅ phyuṅ ba yin no |   ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par mtshams kyi phyi rol tu soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las | de der soṅ nas rtsom źiṅ de’i brtsams pa ñams pa de’i ni ñams pa’i (5) mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos gos ma zin par mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o źes sems la bźag pa las | dge ’dun mthun pas sra brkyaṅ phyuṅ la des dge (5) ’dun mthun pas sra brkyaṅ phyuṅ ṅo || źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas ba de’i ni thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste | dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos (6) gos ma zin par ci slar ’oṅ ṅam ’on te slar mi ’oṅ źes sems la the tshom za bźin mtshams kyi phyi rol du soṅ ba las | de ’di sñam du sems te | slar mi ’oṅ ste ’on kyaṅ chos gos ni bya’o || sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste | dge(7) sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par ci slar ’oṅ ṅam ’on te slar mi ’oṅ źes sems la the tshom za bźin mtshams kyi phyi rol du soṅ ba las | de ’di sñam du sems te | slar mi ’oṅ źiṅ chos gos kyaṅ mi bya’o sñam pa de’i ni ṅes pa’i (123a1) mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di ta ste | dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par ci slar ’oṅ ṅam ’on te slar mi ’oṅ źes sems la the tshom za bźin mtshams kyi phyi rol du sor ba las | des de tshom źiṅ de’i (2) brtsams pa ñasama pa de’i ni ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma za par ci slar ’oṅ ṅam ’on te slar mi ’oṅ źes sems la the tshom za bźin mtshams kyi phyi rol du soṅ ba las | dge (3) ’dun mthun pas sra brkyaṅ phyuṅ la des dge ’dun mthun pas sra brkyaṅ phyuṅ ṅo || źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas pa de’i ni thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas (4) nas chos gos ma byas chos gos ma zin phar mtshams kyi phyi rol du soṅ nas źes bya ba thams cad brjod par bya’o || ’on kyaṅ sṅa ma’i ñi śu la ni chos gos ma byas chos gos ma zin par źes bya’o || ’dir ni chos gos ma zin pa źes bya ba bor te | chos gos brtsams pa źes bya ba (5) bcug ste rnam pa ’dis ñi śu pa gźan bya’o ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin bar mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa’i re ba yod pa las de ’di sñam du sems te slar mi ’oṅ ste ’on kyaṅ chos gos ni (6) bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin te | re ba yod pa źes bya ba’i khyad par ’dis sda ma bźin du ñi śu pa gźan bya’o ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par slar ’oṅ źiṅ chos gos bya’o sñam pa’i re (7) pa med par mtshams kyi phyi rol du soṅ ba las de ’di sñam du sems te | slar mi ’oṅ źir ’on kyaṅ chos gos ni bya’o || sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin te | re ba med pa źes bya ba’i khyad par ’dis sda ma bźin du ñi śu pa gźan bya’o | || 
No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart 
Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated 
uddānam* || karaṇīyena dvādaśikā parye(10)ṣaṇatayā tathā ● deśena paṃcikāṃ kṛtvā āvāsena ca paṃcikā || ||  
sdom la |
(123b1) bya ba dag ni bcu gñis daṅ ||
btsal ba daṅ ni de bźin gźan ||
yul la ldar ni bya ba ste ||
gnas la yaṅ ni lda yin no || 
No counterpart 
Not translated 
yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaro bahissīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ (1) kariṣyāmīti tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy {api tu} nāpi cīvarakaṃ (2) kariṣyāmīti ● tasya sanniṣṭhāpanāntikaẖ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvara‹ḥ› bahiḥsīmāṃ prakrā‹mati› karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti sa tad ārabhate ārabdhaṃ cāsya na{s}‹ś›yati tasya nāśanāntikaḥ kaṭhi(3)noddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahissīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti ● samagreṇa ca saṃghena kaṭhinam uddhṛtaṃ sa śṛṇoti samagreṇa saṃghena kaṭhinam uddhṛtam iti śrutvā cā(4)bhyanumodate sādhūddhṛtaṃ suṣṭhūddhṛtam iti ● tasya śrāvaṇāntikaẖ kaṭhinoddhāraḥ ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahiḥsīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti ● tasya tatra (5) gatasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||   yathāpi tatra gatasyety anena viśeṣeṇa niṣṭhāpanāntika uktaḥ evaṃ ‹san›niṣṭhāpanāntikaḥ || 6 || nāśanāntikaḥ || 7 || śrāvaṇāntikaḥ || 8 ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ vicikitsāsaṃtatir bahissīmāṃ prakrāmati karaṇīyena kiṃ nu pratyeṣyāmy āho svin na pratyeṣyāmīti tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpa(7)nāntikaḥ kaṭhinoddhāraḥ || 9 ||  yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaraḥ ‹’niṣṭhitacīvaraḥ› bahissīmāṃ prakrāmati paryeṣaṇāya pratyeṣyāmi (8) cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati na haiva pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasya niṣṭhāpanāntikaẖ kaṭhinoddhāraḥ paryeṣaṇ‹āy›ety anena ‹viśeṣeṇa› pūrvavad aparā dvādaśikā : || ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ bahissīmāṃ prakrāmati (9) deśānuprekṣī apunarāgamanāya tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ ||   yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro ‹’›niṣṭhitacīvaraḥ vicikitsāsantati deśānupre{taṃ}‹kṣī› bahiḥsīmāṃ prakrāmati kin nu pratyeṣyāmy āho svi‹n› na pr‹aty›eṣyāmīti tasyaivaṃ bhavati na haiva (10) pratyeṣyāmy api tu cīvaraṃ kariṣyāmīti tasyaiva niṣṭhāpanāntikaẖ kaṭhinoddhāraḥ || 2 || evaṃ sanniṣṭhāpanāntikaḥ || 3 || nāśanāntikaḥ ||4 || śrāvaṇāntikaḥ || 5 || yathā d{a}‹e›śānuprekṣaṇapaṃcikā evam āvāsaprekṣaṇapañcikā || || 
’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par bya ba źig la mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos (2) gos bya’o sñam pa las de ’di sñam du sems te | slar mi ’og ste ’on kyaṅ chos gos ni bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas gos ma zin par bya ba źig la mtshams kyi phyi rol (3) du soṅ nas slar ’og źiṅ chos gos bya’o sñam pa las de ’di sñam du sems te | slar mi ’oṅ źiṅ cog gos kyaṅ mi bya’o sñam pa de’i ni ṅes pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin bar bya ba (4) źig la mtshams kyi phyi rol du sog nas slar ’og źiṅ chos gos bya’o sñam pa las || des de rtsom źiṅ de brtsams pa las ñams pa de’i ni ñams pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par (5) bya bźig la mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las dge ’dun mthun pas sra brkyaṅ phyuṅ la des dge ’dun matuna pas sra brkyaṅ phyuṅ ṅo źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas pa de’i ni thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par (6) bya ba źig la mtshams kyi phyi rol du sog nas slar ’oṅ źiṅ chos gos bya’o sñam pa las dge ’dun mthun pas sra brkyaṅ phyuṅ la des dge ’dun mthun pas sra brkyaṅ phyuṅ ṅo źes thos so || thos nas kyaṅ legs par phyuṅ ṅo || śin tu phyuṅ ṅo źes rjes su yi raṅ ba byas pa de’i ni (7) thos pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par bya ba źig la mtshams kyi phyi rol du sog nas slar ’oṅ źiṅ chos gos bya’o sñam pa las | de der sog nas ’di sñam du sems te | slar mi ’oṅ ste (7) ’on kyaṅ chos gos ni bya’o sñam pa de’i rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no || der soṅ nas źes bya ba’i khyad par ’dis rdzogs pa’i mtha’ can gsuṅs pa ji lta ba bźin du ṅes pa’i mtha’ can daṅ | ñams pa’i mtha’ can daṅ | thos pa’i mtha’ can yaṅ de bźin (124a1) no | |  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par bya ba źig gi ched la mtshams kyi phyi rol du soṅ nas ci slar ’od dam ’on te slar mi ’oṅ źes sems la the tshom za ba las | de ’di sñam du sems te slar mi ’oṅ ste ’on (2) kyaṅ chos gos bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no || sems la the tshom za bas rdzogs pa’i mtha’ can gsuṅs pa ji lta bar ṅes pa’i mtha’ can daṅ | ñams pa’i mtha’ can daṅ | thos pa’i mtha’ can yaṅ de bźin no |  ’di lta ste dge sloṅ sra brkyaṅ (3) btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par btsal ba źig la mtshams kyi phyi rol du soṅ nas slar ’oṅ źiṅ chos gos bya’o sñam pa las de ’di sñam du sems te | slar mi ’oṅ ste ’on kyaṅ chos gos ni bya’o sñam pa de’i ni rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no || (4) btsal bźes bya ba’i khyad par ’dis sda ma bźin du bcu gñis pa gźan no ||  ’di lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par slar mi ’oṅ bar yul ltar mtshams kyi phyi rol du soṅ ba’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin no ||  ’di (5) lta ste dge sloṅ sra brkyaṅ btiṅ ba’i gnas nas chos gos ma byas chos gos ma zin par yul ltar mtshams kyi phyi rol du soṅ nas ci slar ’oṅ ṅam ’on te slar mi ’oṅ źes sems la the tshom za ba las de ’di sñam du sems te slar mi ’oṅ ste ’oṅ kyaṅ chos gos ni bya’o || sñam pa de’i ni (6) rdzogs pa’i mtha’ can gyi sra brkyaṅ phyuṅ ba yin te | ṅes pa’i mtha’ can daṅ | ñams pa’i mtha’ can daṅ | thos pa’i mtha’ can yaṅ de bźin no || yul lta ba’i lṅa ji lta bar gnas lta ba’i lda yaṅ de bźin no || 
No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart  No counterpart 
Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated  Not translated 
kaṭhinavastu samāpta : || ||  
sra brkyaṅ gi gźi rdzogs so || || 
根本説一切有部毘奈耶羯恥那衣事一卷 
Not translated 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login