You are here: BP HOME > TLB > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
§11 atha ratnākaro licchavikumāro bhagavantam ābir gāthābhir abhiṣṭutya bhagavantam etad avocat  imāni bhagavan pañcamātrāṇi licchavikumāraśatāni sarvāṇy anuttarāyāṃ samyakṣaṃbodhau saṃprasthitāni |  tāni cemāni buddhakṣetrapariśuddhiṃ paripṛcchanti katamā bodhisatvānāṃ buddhakṣetrapariśuddhir iti |  tat sādhu bhagavan deśayatu tathāgato ’mīṣāṃ bodhisatvānāṃ buddhakṣetrapariśuddhim | 
童子寶事說此偈讚佛已以恭肅敬意長跪叉手白佛言  此五百童子皆有決於無上正真之道  願聞得佛國土清淨  佛惟解說如來佛國清淨之行 
爾時長者子寶積說此偈已白佛言  世尊是五百長者子皆已發阿耨多羅三藐三菩提心  願聞得佛國土清淨  唯願世尊說諸菩薩淨土之行 
爾時寶性 說此伽他讚世尊已復白佛言  如是五百童子菩薩皆已發趣阿耨多羅三藐三菩提  彼咸問我嚴淨佛土  唯願如來哀愍為說淨佛土相云何菩薩修淨佛土 
| de nas bcom ldan ’das la lid tsa bī gźon nu dkon mchog ’byuṅ gnas kyis tshigs su bcad pa de dag gis mṅon par bstod nas bcom ldan ’das la ’di skad ces gsol to ||  bcom ldan ’das lid tsa bī gźon nu lṅa brgya tsam po ’di dag thams cad kyaṅ bla na med pa yaṅ dag par rdzogs pa’i byaṅ chub tu yaṅ dag par źugs te |  ’di dag kyaṅ byaṅ chub sems dpa’ rnams kyi saṅs rgyas kyi źiṅ yoṅs su dag pa gaṅ lags źes saṅs rgyas kyi źiṅ yoṅs su dag pa źu na |  bcom ldan ’das de bźin gśegs pas byaṅ chub sems dpa’ de dag la saṅs rgyas kyi źiṅ yoṅs su dag pa legs par bśad du gsol | 
Then the young Licchavi Ratnākara, having praised the Bless One with these stanzas, also said to him:  Blessed One, the five hundred young Licchavis who are on the path to supreme and perfect enlightenment  question me regarding the purification of the Buddha-fields and ask me what this the purification of the Buddha-fields is.  May the Blessed Tathāgata the explain to these Bodhisattvas the purification of the Buddha-fields. 
evam ukte bhagavān ratnākarāya licchavikumārāya sādhukāram adāt: sādhu sādhu kumāra | sādhu khalu punas tvaṃ kumāra yas tvaṃ buddhakṣetrapariśuddhim ārabhya tathāgataṃ paripṛcchasi | tena hi kumāra śrṇu sādhu ca suṣṭhu ca manasikuru | bhāṣiṣye ’haṃ te yathā bodhisatvānāṃ buddhakṣetrapariśuddhim ārabhya | 
於是佛告寶事曰 童子諦聽善思念之 吾當為汝解說如來菩薩佛國清淨 
佛言 善哉寶積 乃能為諸菩薩問於如來淨土之行 諦聽諦聽善思念之 當為汝說 
作是語已 佛言 寶性 善哉善哉 汝今乃能為諸菩薩 請問如來淨佛土相 及問菩薩修淨佛土 汝今諦聽善思念之 當為汝等分別解說 
de skad ces gsol ba daṅ | bcom ldan ’das kyis lid tsa bī gźon nu dkon mchog ’byuṅ gnas la legs so źes bya ba byin te | legs so legs so || gźon nu khyod gaṅ saṅs rgyas kyi źiṅ yoṅs su dag pa las brtsams te de bźin gśegs pa la ’dri ba legs so || de’i phyir gźon nu khyod legs par rab tu ñon la yid la zuṅs śig daṅ | byaṅ chub sems dpa’ rnams kyi saṅs rgyas kyi źiṅ yoṅs su dag pa las brtsams te ṅas khyod la bśad do || 
This having been said, the Blessed One expressed his approval to the young Licchavi Ratnākara: Excellent, excellent, young man, you are right to question the Tathāgata regarding the purity of the Buddha-fields. Now listen and engrave it on your mind: I shall begin by speaking to you of the purification of the Buddha-fields by the Bodhisattvas. 
sādhu bhagavan iti ratnākaro liccharikumāras tāni ca pañcamātrāṇi licchavikumāraśatāni bhagavataḥ pratyaśrauṣuḥ | bhagavāṃs teṣām etad avocat 
吾當為汝解說如來菩薩佛國清淨 於是寶事與諸大眾受教而聽 佛言童子 
於是寶積及五百長者子 受教而聽 佛言 
於是寶性及諸菩薩 咸作是言 善哉世尊 唯願為說 我等今者皆希聽受 爾時世尊 告眾菩薩 
bcom ldan ’das legs so źes gsol nas lid tsa bī gźon nu dkon mchog ’byuṅ gnas daṅ | lid tsa bī gźon nu lṅa brgya tsam po de dag bcom ldan ’das kyi ltar ñan pa daṅ | bcom ldan ’das kyis de dag la ’di skad ces bka’ stsal to | 
Excellent, O Blessed One, answered the young Licchavi Ratnākara and the five hundred young Licchavis, and they began to listen. The Blessed One said to them: 
§12 satvakṣetraṃ kulaputra bodhisatvasya buddhakṣetram | tat kasya hetoḥ |  yāvantaṃ bodhisatvaḥ satveṣūpacayaṃ karoti tāvad buddhakṣetraṃ parigṛhṇāti |  yādṛśaḥ satvānāṃ vinayo bhavati tādṛśaṃ buddhakṣetraṃ parigṛhṇāti |  yādṛśena buddhakṣetrāvatāreṇa satvā buddhajñānam avataranti tādṛśaṃ buddhakṣetraṃ parigṛhṇāti |  yādṛśena buddhakṣetrāvatāreṇa satvānām āryākārāṇīndriyāṇy utpadyante tādṛśaṃ buddhakṣetraṃ parigṛhṇāti |  tat kasya hetoḥ | satvārthanirjātaṃ hi kulaputra bodhisatvānāṃ buddhakṣetram |  tadyathā ratnākara yādṛśam icched ākāśaṃ māpayituṃ tādṛśaṃ māpayeta, na cākāśaṃ śakyate māpayituṃ nāpy alaṃkartum |  evam eva ratnākara ākāśasamān sarvadharmāñ jñātvā, yādṛśam icched bodhisatvaḥ satvaparipākāya buddhakṣetraṃ māpayituṃ tādṛśaṃ buddhakṣetraṃ māpayati, na ca buddhakṣetrākāśatā śakyaṃ māpayituṃ nāpy alaṃkartum | 
蚑行喘息人物之土則是菩薩佛國 所以者何  所以者何 菩薩欲教化眾生 是故攝取佛國  欲使佛國人民盡奉法律故取佛國  欲使佛國人民入佛上智故取佛國  欲使佛國人民見聖典之事而以發意故取佛國  欲使佛國人民見聖典之事而以發意故取佛國 所以者何 欲導利一切人民令生佛國  譬如有人欲度空中造立宮室終不能成  如是童子 菩薩欲度人民故願取佛國 
寶積 眾生之類是菩薩佛土 所以者何  菩薩隨所化眾生而取佛土  隨所調伏眾生而取佛土  隨諸眾生應以何國入佛智慧而取佛土  隨諸眾生應以何國起菩薩根而取佛土  隨諸眾生應以何國起菩薩根而取佛土 所以者何 菩薩取於淨國 皆為饒益諸眾生故  譬如有人欲於空地造立宮室隨意無礙 若於虛空終不能成  菩薩如是 為成就眾生故願取佛國 
諸有情土是為菩薩嚴淨佛土 所以者何  諸有情土是為菩薩嚴淨佛土 所以者何 諸善男子 一切菩薩隨諸有情增長饒益 即便攝受嚴淨佛土  隨諸有情發起種種清淨功德 即便攝受嚴淨佛土 隨諸有情應以如是嚴淨佛土而得調伏 即便攝受如是佛土  隨諸有情應以如是嚴淨佛土悟入佛智 即便攝受如是佛土  隨諸有情應以如是嚴淨佛土起聖根行 即便攝受如是佛土  所以者何 諸善男子 菩薩攝受嚴淨佛土 皆為有情增長饒益 發起種種清淨功德  諸善男子 譬如有人欲於空地造立宮室 或復莊嚴隨意無礙 若於虛空終不能成  菩薩如是 知一切法皆如虛空 唯為有情增長饒益生淨功德 即便攝受如是佛土 攝受如是淨佛土者非於空也 
| rigs kyi bu | sems can gyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ṅo || de ci’i phyir źe na |  byaṅ chub sems dpa’ ji tsam du sems can rnams la rgyas par byed pa de tsam du saṅs rgyas kyi źiṅ yoṅs su ’dzin to ||  sems can rnams ji lta bus ’dul bar ’gyur ba de lta bu’i saṅs rgyas kyi źiṅ yoṅs su ’dzin to ||  saṅs rgyas kyi źiṅ la ’jug pa ji lta bus sems can rnams saṅs rgyas kyi ye śes la ’jug par ’gyur ba de lta bu’i saṅs rgyas kyi źiṅ yoṅs su ’dzin to ||  saṅs rgyas kyi źiṅ la ’jug pa ji lta bus sems can rnams ’phags pa lta bus dbaṅ po skye bar ’gyur ba de lta bus saṅs rgyas kyi źiṅ yoṅs su ’dzin to ||  de ci’i phyir źe na | rigs kyi bu byaṅ chub sems dpa’ rnams kyi saṅs rgyas kyi źiṅ ni sems can gyi don las byuṅ ba’i phyir ro ||  dkon mchog ’byuṅ gnas ’di lta ste dper na nam mkha’ la ji lta bur bya ba ’dod pa de bźin du byed mod kyi nam mkha’ la ni byar mi ruṅ źiṅ brgyan du yaṅ mi ruṅ ba  de bźin du | dkon mchog ’byuṅ gnas chos thams cad nam mkha’ daṅ mtshuṅs par śes nas byaṅ chub sems dpa’ sems can yoṅs su smin par bya ba’i phyir saṅs rgyas kyi źiṅ ji lta bur bya bar ’dod pa de lta bur saṅs rgyas kyi źiṅ byed mod kyi | saṅs rgyas kyi źiṅ nam mkhar ni byar mi ruṅ źiṅ brgyan du mi ruṅ ṅo | 
Sons of good family, the field of beings is the Buddhakṣetra of the Bodhisattvas. And why is it so?  To the extent that Bodhisattvas favour beings do they acquire Buddhakṣetras.  To the extent that beings are disciplined do Bodhisattvas acquire Buddhakṣetras.  To the extent that beings, entering those Buddhakṣetras, penetrate the knowledge of the Buddhas do Bodhisattvas acquire Buddhakṣetras.  To the extent that beings, entering those Buddhakṣetras, produce noble dominant faculties do Bodhisattvas acquire Buddhakṣetras.  And why is it so? Sons of good family, the Buddhakṣetras of the Bodhisattvas draw their origin from the benefits rendered by them to beings.  For example, O Ratnākara, if one desires to build on something which resembles space, it can be done; but, in space, nothing can be built, nothing can be adorned.  Similarly, O Ratnākara, knowing that all dharmas are like space and to help beings ripen, the Bodhisattva who wishes to build something resembling a Buddhakṣetra can build a simulated Buddhakṣetra, but it is impossible to build a Buddhakṣetra in the void and it is impossible to adorn it. 
§13 api ca ratnākara āśayakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasyāśaṭhā amāyāvinaḥ satvā buddhakṣetra upapadyante | 
願取佛國者非於空也 
願取佛國者非於空也 
復次寶性 汝等當知 ... 純意樂土 是為菩薩嚴淨佛土 菩薩證得大菩提時 所有不諂不誑有情來生其國 
| dkon mchog ’byuṅ gnas ’on kyaṅ bsam pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du sems can g-yo med pa daṅ | sgyu med pa rnams skye bar ’gyur ro || 
Also, O Ratnākara, the field of good intentions is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings free from hypocrisy and deceit are born in his Buddhakṣetra. 
adhyāśayakṣetraṃ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśalasaṃbhāropacitāḥ satvā buddhakṣetre saṃbhavanti | 
童子當知 菩薩以無求於國故 於佛國得道 
寶積 當知直心是菩薩淨土 菩薩成佛時不諂眾生來生其國 
發起住持妙善加行一切有情來生其國上意樂土 是為菩薩嚴淨佛土 菩薩證得大菩提時 具足成就善法有情來生其國 
rigs kyi bu lhag pa’i bsam pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du dge ba’i rtsa ba daṅ tshogs thams cad bsags pa’i sems can rnams skye bar ’gyur ro || 
Son of good family, the field of high resolve is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who have accumulated all the stores of good roots are born in his Buddhakṣetra. 
prayogakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśaladharmopasthitāḥ satvās tatra buddhakṣetra upapadyante | 
以不言我教照人民生于佛土 菩薩以善性於國故 於佛國得道 
深心是菩薩淨土 菩薩成佛時具足功德眾生來生其國 
善加行土 是為菩薩嚴淨佛土 菩薩證得大菩提時 發起住持妙善加行一切有情來生其國 (sentence moved) 
sbyor ba’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du dge ba’i chos thams cad la gnas pa’i sems can rnams skye bar ’gyur ro || 
Son of good family, the field of effort is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who are established in all good dharmas are born in his Buddhakṣetra. 
udāro bodhisatvasya bodhicittotpādo buddhakṣetram, tasya bodhiprāptasya mahāyānasaṃprasthitāḥ satvās tatra buddhakṣetre saṃbhavanti | 
能成眾善為人重任生于佛土 菩薩弘其道意故 於佛國得道 恒以大乘正立人民得有佛土 
菩提心是菩薩淨土 菩薩成佛時大乘眾生來生其國 
發起無上菩提心土 是為菩薩嚴淨佛土 菩薩證得大菩提時 一切發起大乘有情來生其國 (sentence moved) 
byaṅ chub sems dpa’i sems bskyed pa rgya chen po byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der theg pa chen po la yaṅ dag par źugs pa’i sems can rnams skye bar ’gyur ro || 
The production of great thought is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who have started towards the Great Vehicle are born in his Buddhakṣetra. 
dānakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvaparityāginaḥ satvās tatra buddhakṣetre saṃbhavanti | 
菩薩布施為國故 於佛國得道 一切布施施諸人民生于佛土 
布施是菩薩淨土 菩薩成佛時 一切能捨眾生來生其國 
修布施土 是為菩薩嚴淨佛土 菩薩證得大菩提時 一切能捨財法有情來生其國 
sbyin pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der bdog pa thams cad yoṅs su gtoṅ ba’i sems can rnams skye bar ’gyur ro || 
The field of giving is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who have abandoned their worldly goods are born in his Buddhakṣetra. 
śīlakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvābhiprāyasaṃpannā daśakuśalakarmapathasaṃrakṣakāḥ satvās tatra buddhakṣetre saṃbhavanti | 
菩薩持戒為國故 於佛國得道 周滿所願以十善行 合聚人民生于佛土 
菩薩成佛時一切能捨眾生來生其國 持戒是菩薩淨土 菩薩成佛時行十善道滿願眾生來生其國 
修淨戒土 是為菩薩嚴淨佛土 菩薩證得大菩提時 是為菩薩嚴淨佛土 菩薩證得大菩提時 圓滿成就十善業道 意樂有情來生其國 
tshul khrims kyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der bsam pa thams cad daṅ ldan źiṅ dge ba bcu’i las kyi lam yoṅs su sruṅ ba’i sems can rnams skye bar ’gyur ro || 
The field of morality is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings gifted with all the good intentions and who observe the ten paths of good conduct are born in his Buddhakṣetra. 
kṣāntikṣetraṃ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya dvātriṃśallakṣaṇālaṃkṛtāḥ kṣāntidamaśamathapāramiprāptāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩忍辱為國故 於佛國得道 有三十二相而自嚴飾 以其忍行調正人民生于佛土 
菩薩成佛時行十善道滿願眾生來生其國 忍辱是菩薩淨土 菩薩成佛時三十二相莊嚴眾生來生其國 
修安忍土 是為菩薩嚴淨佛土 菩薩證得大菩提時 三十二相莊嚴其身堪忍柔和寂靜有情來生其國 
bzod pa’i źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der mtshan sum cu rtsa gñis kyis brgyan ciṅ bzod pa daṅ | dul ba daṅ źi gnas dam pa’i pha rol tu phyin pa’i sems can rnams skye bar ’gyur ro || 
The field of patience is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings who are adorned with the thirty-two primary marks and who are gifted with the lovely perfections of patience, discipline and calm are born in his Buddhakṣetra. 
vīryakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvakuśalaparyeṣṭiṣv ārabdhavīryāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩精進為國故 於佛國得道 以諸德本善修勤力 合聚人民生于佛土 
精進是菩薩淨土 菩薩成佛時勤修一切功德眾生來生其國 
修精進土 是為菩薩嚴淨佛土 菩薩證得大菩提時 諸善勇猛精進有情來生其國 
brtson ’grus kyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der dge ba’i chos thams cad la brtson ’grus brtsams pa’i sems can rnams skye bar ’gyur ro || 
The field of vigour is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings whyo apply their vigour are born in his Buddhakṣetra. 
dhyānakṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya smṛtisaṃprajanyasamāhitāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩禪思為國故 於佛國得道 已知所念正安人民生于佛土 
菩薩成佛時勤修一切功德眾生來生其國禪定是菩薩淨土 菩薩成佛時攝心不亂眾生來生其國 
修靜慮土 是為菩薩嚴淨佛土 菩薩證得大菩提時 具足成就正念正知正定有情來生其國 
bsam gtan gyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der dran pa daṅ śes bźin gyis mñam par bźag pa’i sems can rnams skye bar ’gyur ro || 
The field of meditation is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings gifted with memory, presence of mind and concentration are born in his Buddhakṣetra. 
prajñākṣetraṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya samyaktvaniyatāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩智慧為國故 於佛國得道 能以正導成就人民生于佛土 
智慧是菩薩淨土 菩薩成佛時正定眾生來生其國 
修般若土 是為菩薩嚴淨佛土 菩薩證得大菩提時 一切已入正定有情來生其國 
śes rab kyi źiṅ ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der yaṅ dag pa ñid du ṅes pa’i sems can rnams skye bar ’gyur ro || 
The field of wisdom is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings certain to acquire the Absolute good are born in his Buddhakṣetra. 
catvāry apramāṇāni ca bodhisatvasya buddhakṣetram, tasya bodhiprāptasya maitrīkaruṇāmuditopekṣāvihāriṇaḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行四等心為國故 於佛國得道 慈悲喜護護諸人民生于佛土 
四無量心是菩薩淨土 菩薩成佛時成就慈悲喜捨眾生來生其國 
四無量土 是為菩薩嚴淨佛土 菩薩證得大菩提時 常住慈悲喜捨有情來生其國 
tshad med pa bźi rnams ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der byams pa daṅ | sñiṅ rje daṅ | dga’ ba daṅ | btaṅ sñoms la gnas pa’i sems can rnams skye bar ’gyur ro || 
The field of the four infinite states is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings established in goodwill are born in his Buddhakṣetra. 
catvāri saṃgrahavastūni kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvavimuktisaṃgṛhītāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行四恩為國故 於佛國得道 惠施仁愛利人等利一切救濟 合聚人民生於佛土 
菩薩成佛時成就慈悲喜捨眾生來生其國 四攝法是菩薩淨土 菩薩成佛時解脫所攝眾生來生其國 
四無量土 是為菩薩嚴淨佛土 菩薩證得大菩提時 常住慈悲喜捨有情來生其國 
bsdu ba’i dṅos po bźi rnams ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der rnam par grol ba thams cad kyis yoṅs su zin pa’i sems can rnams skye bar ’gyur ro || 
The four means of conversion are the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings possessing all the liberations are born in his Buddhakṣetra. 
upāyakauśalyaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvopāyamīmāṃsākuśalāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行善權方便故 於佛國得道 一切行權攝人為善生于佛土 
方便是菩薩淨土 菩薩成佛時於一切法方便無礙眾生來生其國 
諸有解脫所攝有情來生其國巧方便土 是為菩薩嚴淨佛土 菩薩證得大菩提時 善巧觀察諸法有情來生其國 
thabs la mkhas pa ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der thabs daṅ spyod pa thams cad la mkhas pa’i sems can rnams skye bar ’gyur ro || 
Skill in means is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings skilled in all the maens and practices of deliverance are born in his Buddhakṣetra. 
saptatriṃśadbodhipakṣā dharmā bodhisatvasya buddhakṣetram, tasya bodhiprāptasya samyaksmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṇgamārgavidhijñāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩行三十七道品之法故 於佛國得道 以根力覺意勉進人民生于佛土 
三十七道品是菩薩淨土 菩薩成佛時念處正勤神足根力覺道眾生來生其國 
善巧觀察諸法有情來生其國修三十七菩提分土 是為菩薩嚴淨佛土 菩薩證得大菩提時 通達一切念住正斷神足根力覺支道支圓滿有情來生其國 
byaṅ chub kyi phyogs sum cu rtsa bdun gyi chos rnams ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der dran pa ñe bar gźag pa daṅ | yaṅ dag par spoṅ ba daṅ | rdzu ’phrul gyi rkaṅ pa daṅ | dbaṅ po daṅ | stobs daṅ | byaṅ chub kyi yan lag daṅ | lam sgrub pa śes pa’i sems can rnams skye bar ’gyur ro || 
The thirty-seven auxiliaries of enlightenment are the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, there come to be born in his Buddhakṣetra being who understand the four applications of mindfulness, the four right efforts, the four bases of psychic power, the five dominant faculties, the five powers, the seven limbs of enlightenment and the eight limbs of the path. 
pariṇāmanācittaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvaguṇālaṃkāraṃ buddhakṣetraṃ dṛśyate | 
菩薩分流法化故 於佛國得道 一切示現賢善之行得見佛土 
迴向心是菩薩淨土 菩薩成佛時得一切具足功德國土 
通達一切念住正斷神足根力覺支道支圓滿有情來生其國修迴向土 是為菩薩嚴淨佛土 菩薩證得大菩提時 其國具足眾德莊嚴 
yoṅs su bsṅo ba’i sems ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du yon tan thams cad kyi rgyan rnams snaṅ bar ’gyur ro || 
The transference of merit is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, the adornments of all the virties appear in his Buddhakṣetra. 
aṣṭākṣaṇapraśamadeśanā kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya savrāpāyasamucchinnam aṣṭākṣaṇavigataṃ buddhakṣetraṃ saṃbhavanti | 
菩薩說除八難故 於佛國得道 一切為斷惡道眾難而有佛土 
菩薩成佛時得一切具足功德國土 說除八難是菩薩淨土 菩薩成佛時國土無有三惡八難 
善說息除八無暇土 是為菩薩嚴淨佛土 菩薩證得大菩提時 其國永離惡趣無暇 
mi khom pa brgyad rab tu źi bar bstan pa ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ du ṅan soṅ thams cad śin tu chad ciṅ mi khom pa brgyad med par ’gyur ro || 
The teaching intended to suppress the eight unfavourable conditions for birth is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, all the wrong paths are eliminated; and there are not, in his Buddhakṣetra, any unfavourable conditions for birth. 
svayaṃ śikṣāpadeṣu vartamānā parāpattyacodanatā bodhisatvasya buddhakṣetram, tasya bodhiprāptasyāpattiśabdo ’pi buddhakṣetre na saṃbhavati | 
菩薩自覺不譏彼受故 於佛國得道 斷諸邪受而有佛土 
自守戒行不譏彼闕是菩薩淨土 菩薩成佛時國土無有犯禁之名 
自守戒行不譏彼土 是為菩薩嚴淨佛土 菩薩證得大菩提時 其國無有犯禁之名 
bdag ñid bslab pa’i gźi rnams la gnas śiṅ pha rol gyi ltuṅ ba mi gleṅ ba ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der ltuṅ ba’i sgra yaṅ mi grag par ’gyur ro || 
Observing the rules of training oneself and not blaming the faults of others is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, the word for fault is not even suggested in his Buddhakṣetra. 
daśakuśalakarmapathapariśuddhiḥ kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya niyatāyuṣo mahābhogā brahmacāriṇaḥ satyānuparivartinyā vācālaṃkṛtā madhuravacanā abhinnaparṣado bhinnasaṃdhānakuśalā īrṣyāvigatā avyāpannacittāḥ samyagdṛṣṭisamanvāgatāḥ satvā buddhakṣetre saṃbhavanti | 
菩薩淨修十善之行故 於佛國得道 而不離偶大財梵行誠諦之語免于惡道 言以柔軟不別眷屬恒與善俱 無有嫉慢除忿怒意 以正見誨人生于佛土 
菩薩成佛時國土無有犯禁之名 十善是菩薩淨土 菩薩成佛時命不中夭 大富梵行所言誠諦 常以軟語眷屬不離 善和諍訟言必饒益 不嫉不恚正見眾生來生其國 
十善業道極清淨土 是為菩薩嚴淨佛土 菩薩證得大菩提時 壽量決定大富梵行 所言誠諦常以軟語眷屬不離 善宣密意離諸貪欲心無瞋恚 正見有情來生其國 
dge ba bcu’i las kyi lam yoṅs su dag pa ni byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ ste | de byaṅ chub thob pa’i saṅs rgyas kyi źiṅ der tshe ṅes pa daṅ | loṅs spyod che ba daṅ | tshaṅs par spyod pa daṅ | bden pa’i rjes su ’jug pa’i tshig gis brgyan pa daṅ | ṅag ’jam pa daṅ | ’khor mi phyed pa daṅ | bye ba sdum pa la mkhas pa daṅ | phrag dog daṅ bral ba daṅ | gnod sems kyi sems med pa daṅ | yaṅ dag par lta ba daṅ ldan pa’i sems can rnams skye bar ’gyur ro || 
Teh purity of the ten paths is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, there are born in his Buddhakṣetra beings who are gifted with long life, are very wealthy, continent, whose speach conforms with the truth, gentle, who do not break up the assembly, are skilled in reconciling adversaries, free from hypocisy, free from malicious thought and holding right views. 
§14 iti hi kulaputra, yāvanto bodhisatvasya bodhicittas tāvanta āśayāḥ |  yāvanta āśayās tāvantaḥ prayogaḥ |  yāvantaḥ prayogaḥ tāvanto ’dhyāśayāḥ |  yāvanto ’dhyāśayās tāvantyo nidhyaptayaḥ |  yāvanyo nidhyaptayas tāvantyaḥ pratipattayaḥ |  yāvantyaḥ pratipattayas tāvantyaḥ pariṇāmanāḥ |  yāvantyaḥ pariṇāmanās tāvanta upāyāḥ |  yāvanta upāyās tāvantyaḥ kṣetrapariśuddhayaḥ |  yādṛśī kṣetrapariśuddhis tādṛśī satvapariśuddhiḥ |  yādṛśī satvapariśuddhis tādṛśī jñānapariśuddhiḥ |  yādṛśī jñānapariśuddhis tādṛśī deśanāpariśuddhiḥ |  yādṛśī deśanāpariśuddhis tādṛśī jñānapratipattipariśuddhiḥ |  yādṛśī jñānapratipattipariśuddhis tādṛśī svacittapariśuddhiḥ | 
如是童子 菩薩以應此行便有名譽  已有名譽便生善處  已生善處便受其福      已能分德  便行善權  已行善權則佛國淨  已佛國淨則人物淨  已人物淨則有淨智  已有淨智則有淨教  已有淨教則受清淨   
如是寶積 菩薩隨其直心  菩薩隨其直心則能發行  隨其發行則得深心  隨其深心則意調伏  隨意調伏則如說行  隨如說行則能迴向  隨其迴向則有方便  隨其方便則成就眾生 隨成就眾生則佛土淨 隨佛土淨則說法淨 隨說法淨則智慧淨 (different order, see the next two sentences)  隨其方便則成就眾生 隨成就眾生則佛土淨 隨佛土淨則說法淨 隨說法淨則智慧淨 (different order, see the previous and next two sentences)  隨其方便則成就眾生 隨成就眾生則佛土淨 隨佛土淨則說法淨 隨說法淨則智慧淨 (different order, see the two previous sentences and the next)  隨其方便則成就眾生 隨成就眾生則佛土淨 隨佛土淨則說法淨 隨說法淨則智慧淨 (different order, see three previous sentences)  隨說法淨則智慧淨  隨智慧淨則其心淨 
諸善男子 如是菩薩隨發菩提心則有純淨意樂  隨其純淨意樂則有妙善加行  隨其妙善加行則有增上意樂  隨其增上意樂則有止息  隨其止息則有發起  隨其發起則有迴向  隨其迴向則有寂靜   隨其寂靜則有清淨有情  隨其清淨有情則有嚴淨佛土  隨其清淨有情則有嚴淨佛土  隨其嚴淨佛土則有清淨法教  隨其清淨法教即有清淨妙福 隨其清淨妙福則有清淨妙慧  隨其清淨妙慧則有清淨妙智 隨其清淨妙智則有清淨妙行 隨其清淨妙行則有清淨自心 隨其清淨自心則有清淨諸妙功德 
rigs kyi bu de ltar na byaṅ chub sems dpa’i byaṅ chub kyi sems bskyed pa ci ’dra bar bsam pa yaṅ de ’dra’o ||  bsam pa ci ’dra bar sbyor ba yaṅ de ’dra’o ||  sbyor ba ji sñed par lhag pa’i bsam pa yaṅ de sñed do ||  lhag pa’i bsam pa ji sñed par ṅes par sems pa yaṅ de sñed do ||  ṅes par sems pa ji sñed par sgrub pa yaṅ de sñed do ||  sgrub pa ji sñed par yoṅs su bsṅo ba yaṅ de sñed do ||  yoṅs su bsṅo ba ji sñed par thabs rnams kyaṅ de sñed do ||  thabs rnams ji sñed par źiṅ yoṅs su dag pa yaṅ de sñed de |  źiṅ yoṅs su dag pa ji lta ba bźin du sems can yoṅs su dag pa yaṅ de bźin no ||  sems can yoṅs su dag pa ji lta ba bźin du ye śes yoṅs su dag pa yaṅ de bźin no ||  ye śes yoṅs su dag pa ji lta ba bźin du bstan pa yoṅs su dag pa yaṅ de bźin no ||  bstan pa yoṅs su dag pa ji lta ba bźin du ye śes bsgrubs pa yoṅs su dag pa yaṅ de bźin no ||  ye śes bsgrubs pa yoṅs su dag pa ji lta ba bźin du raṅ gi sems yoṅs su dag pa yaṅ de bźin te || 
In fact, son of good family, as is the production of the thought of enlightment, so is the intention.  As is the intention, so is the practice.  As is the practice, so is the high resolve.  As is the high resolve, so is deep meditation.  As is deep meditation, so is the so is conduct.  As is conduct, so is transference of merit.  As is the transference of merit, so are skillful means.  As are skilful means, so is the pure field.  As is the pure field, so are pure beings.  As are pure beings, so is pure knowledge.  As is pure konwledge, so is pure teaching.  As is pure teaching, so is pure action of knowledge.  As is pure action of knowledge, so is pure personal mind. 
tasmāt tarhi kulaputra buddhakṣetraṃ pariśodhāyitukāmena bodhisatvena svacittapariśodhane yatnaḥ karaṇīyaḥ |  tat kasya hetoḥ yādṛśī bodhisatvasya cittapariśuddhis tādṛśī buddhakṣetrapariśuddhiḥ saṃbhavati |  atha buddhānubhāvenāyuṣmataḥ śāriputrasyaitad abhavat 
如是童子 菩薩欲使佛國清淨 當以淨意作如應行  所以者何 菩薩以意淨故得佛國淨  賢者舍利弗承佛威神心念是語 
是故寶積 若菩薩欲得淨土當淨其心  隨其心淨則佛土淨  爾時舍利弗承佛威神作是念 
諸善男子 是故菩薩若欲勤修嚴淨佛土 先應方便嚴淨自心  所以者何 隨諸菩薩自心嚴淨 即得如是嚴淨佛土  爾時舍利子承佛威神作如是念 
rigs kyi bu | de lta bas na byaṅ chub sems dpa’ saṅs rgyas kyi źiṅ yoṅs su dag par byed ’dod pas raṅ gi sems yoṅs su sbyaṅ ba la nan tan bya’o ||  de ci’i phyir źe na | ji lta bur byaṅ chub sems dpa’i sems yoṅs su dag pa de ’dra bar saṅs rgyas kyi źiṅ yoṅs su dag par ’gyur ro ||  | de nas saṅs rgyas kyi mthus tshe daṅ ldan pa śā ri’i bu ’di sñam du sems te | 
That is why, son of good family, the Bodhisattva who wishes to purify his Buddhafield should, first of all, skilfully adorn is own mind.  And why? Because to the extent that the mind of a Bodhisattva is pure is his Buddhafield purified.  At that moment, through the power of the Buddha, the Venerable Śāriputra had this thought: 
§15 yadi yādṛśī cittapariśuddhis tādṛśī bodhisatvasya buddhakṣetrapariśuddhiḥ saṃbhavati, tan mā āhaiva bhagavataḥ śākyamuner bodhisatvacaryāṃ carataś cittam apariśuddhaṃ yenedaṃ buddhakṣetram evam apariśuddhaṃ saṃdṛśyate | 
以意淨故得佛國淨 我世尊本為菩薩時意豈不淨 而是佛國不淨若此 
若菩薩心淨則佛土淨者 我世尊本為菩薩時意豈不淨 而是佛土不淨若此 
若諸菩薩心嚴淨故佛土嚴淨 而我世尊行菩薩時 心不嚴淨故 是佛土雜穢若此 
gal te ji lta bur sems yoṅs su dag pa de ’dra bar byaṅ chub sems dpa’i saṅs rgyas kyi źiṅ yoṅs su dag par ’gyur na | bcom ldan ’das ś’a kya thub pa byaṅ chub sems dpa’i spyad pa spyod pa na | de sems yoṅs su ma dag gam | ci nas saṅs rgyas kyi źiṅ ’di lta bur yoṅs su ma dag par snaṅ sñam mo || 
If the mind of a Bodhisattva must be ppure in order for his Buddhakṣetra to be purified, then, when the Blessed Lord Śakyamuni exercised the practices as a Bodhisattva, his mind must have been impure, since today his Buddhakṣetra appears to be so impure. 
atha khalu bhagavān āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram etad avocat  tat kiṃ manyase, śāriputra mā āhaiva sūryācandramasāv apariśuddhau yaj jātyandho na paśyati | 
佛知其意即報言  云何舍利弗 我日月淨不見色者 豈日月過耶 
佛知其念即告之言  於意云何 日月豈不淨耶 而盲者不見 
佛知其念即告之言  佛知其念即告之言 於意云何 世間日月豈不淨耶 而盲不見 
de nas bcom ldan ’das kyis tshe daṅ ldan pa śā ri’i bu’i sems kyi yoṅs su rtog pa thugs kyis mkhyen nas tshe daṅ ldan pa śā ri’i bu la ’di skad ces bka’ stsal to | |  śā ri’i bu ’di ji sñam du sems | ñi ma daṅ zla ba yoṅs su ma dag gam ci na dmus loṅ dag gis mi mthoṅ | 
The Blessed One, knowing the Venherable Śāriputra’s thought in his mind, said to him:  What do you think of this, Śāriputra? Is it beacuse the sun and the moon are impure that those who are born blind cannot see them? 
āha no hīdam bhagavan jātyandhāparādha eṣa na sūryacandramasoḥ | 
對曰不也 非日月過 
世尊 是盲者過非日月咎 
對曰不也 是盲者過非日月咎 
gsol pa | bcom ldan ’das de lta ma lags so | | de ni dmus loṅ gis noṅs kyi ñi ma daṅ zla bas ni ma noṅs so || 
Śāriputra replied: Not so, Blessed One; it is the fault of those born blind, is is not the fault of the sun and the moon. 
āha evam eva śāriputra satvānām ajñānāparādha eṣa yas tathāgatasya buddhakṣetraguṇālaṃkāravyūhaṃ kecit satvā na paśyanti, na tatra tathāgatasyāparādhaḥ | pariśuddhaṃ hi śāriputra tathāgatasya buddhakṣetraṃ yūyaṃ punar idaṃ na paśyatha | 
佛言 此舍利弗咎 在眾人無有智慧 不見如來佛國嚴淨 非如來咎 此舍利弗 我佛國淨汝又未見 
舍利弗 眾生罪故不見如來佛土嚴淨 非如來咎 舍利弗 我此土淨而汝不見 
佛言 如是眾生罪故不見世尊佛土嚴淨 非如來咎 舍利子 我土嚴淨而汝不見 
bka’ stsal pa | śā ri’i bu de bźin du sems can la las de bźin gśegs pa’i saṅs rgyas kyi źiṅ gi yon tan gyi rgyan bkod pa mi mthoṅ ba de ni sems can rnams kyis mi śes pas ñes kyi de la de bźin gśegs pas ñes pa ni ma yin no || śā ri’i bu de bźin gśegs pa’i saṅs rgyas kyi źiṅ ni yoṅs su dag mod kyi khyod kyis de mi mthoṅ ṅo || 
The Buddha continued: Similarly Śāriputra, if beings cannot see the virtues of the Buddhakṣetra of the Tathāgata, the fault is in their ignorance; the fault is not the Tathāgata’s. Śāriputra, my Buddhakṣetra is pure, but you cannot yourself see it. 
§16 atha khalu jaṭī brahmā sthaviraṃ śāriputram etad avocat  mā bhadanta śāriputra tathāgatasyāpariśuddhaṃ buddhakṣetram idaṃ vyāhārṣīt | pariśuddhaṃ hi bhadanta śāriputra bhagavato buddhakṣetram |  tadyathāpi nāma śāriputra vaśavartināṃ devānāṃ bhavanavyūhāḥ | īdṛśān vayaṃ buddhakṣetraguṇavyūhān bhagavataḥ śākyamuneḥ paśyāmaḥ | 
編髮梵志謂舍利弗言  惟賢者莫呼是佛國以為不淨  我見釋迦文佛國嚴淨 譬如彼清明天宮 
爾時螺髻梵王語舍利弗  勿作是意 謂此佛土以為不淨  所以者何 我見釋迦牟尼佛土清淨 譬如自在天宮 
爾時持髻梵王語舍利子  勿作是意謂此佛土為不嚴淨 所以者何 如是佛土最極嚴淨舍利子言 大梵天王 今此佛土嚴淨云何  持髻梵言 唯舍利子 譬如他化自在天宮 有無量寶功德莊嚴 我見世尊釋迦牟尼佛土嚴淨 有無量寶功德莊嚴亦復如是 
de nas tshaṅs pa ral pa can gyis gnas brtan śā ri’i bu la ’di skad ces smras so ||  btsun pa śā ri’i bu de bźin gśegs pa’i saṅs rgyas kyi źiṅ yoṅs su ma dag go źes ma zer cig | btsun pa śā ri’i bu bcom ldan ’das kyi saṅs rgyas kyi źiṅ yoṅs su dag pa  ’di lta ste dper na btsun pa śā ri’i bu | gźan ’phrul dbaṅ byed kyi lha rnams kyi gnas kyi bkod pa bźin du bcom ldan ’das ś’a kya thub pa’i saṅs rgyas kyi źiṅ bkod pa’aṅ kho bos de ’dra ba mthoṅ ṅo || 
Then the Brahmā Śikhin said to the Śāriputra the Elder:  Honourable Śāriputra, do not say that the Buddhakṣetra of the Tathāgata is impure; the Buddhakṣetra of the Blessed One is pure.  Brahmā Śikhin replied: On my part, Honourable Śāriputra, I can see that the splendour of the Buddhakṣetra of the Blessed Lord Śākyamuni equals the splendours of the dwellings of the Paranirmitavaśavartin gods. 
atha khalu sthaviraḥ śāriputro jaṭinaṃ brahmāṇam etad avocat  vayaṃ punar brahman imāṃ mahāpṛṭhivīm utkūlanikūlāṃ kaṇṭakaprapātagiriśekharaśvabhraghūthoḍigallapratipūrṇāṃ paśyāmaḥ | 
舍利弗言  我見此中亦有雜糅 其大陸地則有黑山石沙穢惡充滿 
舍利弗言  我見此土 丘陵坑坎荊蕀沙礫 土石諸山穢惡充滿 
舍利子言  大梵天王 我見此土其地高下 丘陵坑坎毒刺沙礫 土石諸山穢惡充滿 
de nas gnas brtan śā ri’i bus tshaṅs pa ral pa can la ’di skad ces smras so ||  tshaṅ pa kho bos ni sa chen po ’di mthon dman daṅ | tsher ma daṅ | g-yaṅ sa daṅ | ri’i rtse mo daṅ | ṅam grog daṅ | ’jim ṅan gyis rab tu gaṅ bar mthoṅ ṅo || 
The Śāriputra the Elder said to Brahmā Śikhin:  On my part, O Brahmā, I can see this great land withy rises and dips, woth thorns, precipices, peaks, and chasms, and all filled with filth. 
jaṭī brahmāha: nūnaṃ bhadanta śāriputrasyotkūlanikūlaṃ cittam apariśuddhabuddhajñānāśayaṃ yenedṛśaṃ buddhakṣetraṃ paśyasi | ye punas te bhadanta śāriputra bodhisatvāḥ sarvasatvasamacittāḥ sarvasatvasamacittāḥ pariśuddhabuddhajñānāśayās ta imaṃ buddhakṣetraṃ pariśuddhaṃ paśyanti | 
編髮答曰 賢者以聞雜惡之意 不猗淨慧視佛國耳 當如菩薩等意清淨倚佛智慧 是以見佛國皆清淨 
螺髻梵言 仁者心有高下 不依佛慧故 見此土為不淨耳 舍利弗 菩薩於一切眾生 悉皆平等 深心清淨 依佛智慧則能見此佛土清淨 
持髻梵言 唯大尊者 心有高下不嚴淨故 謂佛智慧意樂亦爾 故見佛土為不嚴淨 若諸菩薩於諸有情其心平等功德嚴淨 謂佛智慧意樂亦爾 便見佛土最極嚴淨 
tshaṅs pa ral pa can gyis smras pa | ’di ltar saṅs rgyas kyi źiṅ ’di ’dra bar yoṅs su ma dag par mthoṅ ba ni btsun pa śā ri’i bu sems la mthon dman yod ciṅ saṅ rgyas kyi ye śes la bsam pa yoṅs su ma dag par ṅes so || gaṅ dag btsun pa śā ri’i bu sems can thams cad la sems mñam źiṅ saṅ rgyas kyi ye śes la bsam pa yoṅs su dag pa de dag gis ni saṅs rgyas kyi źiṅ ’di yoṅs su dag par mthoṅ ṅo || 
If you see the Buddhakṣetra being so impure, it is because there are rises and dips in your mind, O Honourable Śāriputra, and because you have certainly not purified your intentions in the knowledge of the Buddha. On the contrary, those who possess sameness of mind regarding all beings and who have purified their intentions in the knowledge of the Buddha can see the Buddhakṣetra as being perfectly pure. 
§17 atha bhagavān pādāṇguṣṭhena imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ parāhanti sma | atha khalu tasmin samaye ’yaṃ trisāhasramahāsāhasro lokadhātur anekaratnaśatasahasrasaṃcito ’nekaratnaśatasahasrapratyarpitaḥ saṃsthito ’bhūt |  tadyathāpi nāma ratnavyūhasya tathāgatasyānantaguṇaratnavyūho lokadhātus tādṛśo ’yaṃ lokadhātuḥ saṃdṛśyate sma |  tatra sā sarvavāvatī parṣad āścaryaprāptā ratnapadmaniṣaṇṇam ātmānaṃ saṃjānīte sma | 
於是佛即以足指案地 此三千大千世界皆為震動 若干百千珍寶積嚴處處校飾  譬如眾寶羅列淨好如來境界 無量嚴淨於是悉現  一切魔眾歎未曾有 而皆自見坐寶蓮華 
依佛智慧則能見此佛土清淨 於是佛以足指按地 即時三千大千世界若干百千珍寶嚴飾  譬如寶莊嚴佛無量功德寶莊嚴土  譬如寶莊嚴佛無量功德寶莊嚴土 一切大眾歎未曾有 而皆自見坐寶蓮華 
爾時世尊知諸大眾心懷猶豫 便以足指按此大地 即時三千大千世界無量百千妙寶莊嚴  譬如功德寶莊嚴佛無量功德寶莊嚴土  一切大眾歎未曾有 而皆自見坐寶蓮華 
de nas bcom ldan ’das kyis stoṅ gsum gyi stoṅ chen po’i ’jig rten gyi khams ’di la źabs kyi mthe bos bsnun pa daṅ | bsnun ma thag tu ’jig rten gyi khams ’di rin po che du ma brtsegs pa daṅ | rin po che brgya stoṅ du ma’i tshogs dag rin po che brgya stoṅ du ma so sor bkod par gyur pa  ’di lta ste dper na de bźin gśegs pa rin po che bkod pa’i ’jig rten gyi khams yon tan rin chen mtha’ yas bkod pa bźin du ’jig rten gyi khams ’di’aṅ de ’dra’o ||  de nas thams cad daṅ ldan pa’i ’khor de’aṅ ṅo mtshar du gyur ciṅ bdag ñid kyaṅ rin po che’i pad ma bkod pa’i stan la ’dug pa sñam byed do | 
Then the Blessed One touched, with his toe, the trichiliomegachilocosm, and, as soon as he had touched it, that universe bacame like a heap of many jewels, a collection of several hundreds of thousands of jewels, a pile of several hundreds of thousands of jewels.  And the Sahā universe appeared like the Anantaguṇaratnavyūhā universe belonging to the Tathāgata Ratnavyūha.  The whole assembly was astonished when it found itself sitting on a splendid seat of precious lotuses. 
§18 tatra bhagavān āyuṣmantaṃ śāriputram āmantrayate sma paśyasi tvaṃ śāriputra imān buddhakṣetraguṇavyūhān | 
佛告舍利弗 汝且觀此佛國嚴淨 
佛告舍利弗 汝且觀是佛土嚴淨 
爾時世尊告舍利子 汝見如是眾德莊嚴淨佛土不 
de nas bcom ldan ’das kyis tshe daṅ ldan pa śā ri’i bu la bka’ stsal pa | śā ri’i bu khyod kyis saṅs rgyas kyi źiṅ gi yon tan bkod pa ’di mthoṅ ṅam 
Then the Blessed One said to the venerable Śāriputra: Can you see, Śāriputra, the splendour of the virtues of my Buddha-field? 
āha paśyāmi bhagavan adṛṣṭāśrutapūrvā ime vyūhāḥ saṃdṛśyante | 
對曰唯然 本所不見本所不聞 
汝且觀是佛土嚴淨 舍利弗言 唯然世尊 本所不見 本所不聞 
舍利子言 唯然世尊 本所不見本所不聞 
gsol pa | bcom ldan ’das mthoṅ lags so || sṅon ma mthoṅ ma thos pa’i bkod pa (181a4)’di dag gda’o || 
Yes, I can see O Blessed One, that splendour that has never been seen or heard before. 
āha īdṛśaṃ mama śāriputra sadā buddhakṣetram | hīnasatvaparipākāya tu tathāgata evaṃ bahudoṣaduṣṭaṃ buddhakṣetram upadarśayati |  tadyathā śāriputra devaputrāṇām ekapātryāṃ bhuñjānānāṃ yathā puṇyopacayaviśeṣeṇa sudhādevabhojanam upatiṣṭhataḥ, evam eva śāriputra ekabuddhakṣetropapannā yathā cittapariśuddhyā satvā buddhānāṃ buddhakṣetraguṇavyūhān paśyanti | 
今佛國土好淨悉現 然舍利弗 我佛國如是 為當度不肖人故 如來隨此多怒害者現佛國異  譬如諸天同金鉢食 其福多者舉手自淨 如是舍利弗 若人意清淨者 便自見諸佛佛國清淨 
佛語舍利弗 我佛國土常淨若此 為欲度斯下劣人故 示是眾惡不淨土耳  譬如諸天共寶器食隨其福德飯色有異 如是舍利弗 若人心淨便見此土功德莊嚴 
今此佛土嚴淨悉現 告舍利子 我佛國土常淨若此 為欲成熟下劣有情 是故示現無量過失雜穢土耳  舍利子 譬如三十三天共寶器食 隨業所招其食有異 如是舍利子 無量有情生一佛土 隨心淨穢所見有異 若人心淨便見此土無量功德妙寶莊嚴 
bka’ stsal pa | śa’ ri’i bu saṅs rgyas kyi źiṅ ’di ni rtag tu ’di ’dra mod kyi sems can dman pa rnams yoṅs su smin par byas pa’i phyir de bźin gśegs pas saṅs rgyas kyi źiṅ de lta bur ñes pa maṅ po’i skyon chags par ston te |  śā ri’i bu ’di lta ste dper na lha’i bu rnams (181a5)rin po che’i snod gcig tu zas za yaṅ bsod nams ji lta bu bsags pa’i bye brag gis lha’i zas bdud rtsi ñe bar gnas pa de bźin du śa’ ri’i bu sems can saṅs rgyas kyi źiṅ gcig tu skyes pa dag kyaṅ sems can ji ltar yoṅs su dag pa bźin du saṅs rgyas rnams kyi saṅs rgyas kyi źiṅ gi yon (181a6)tan bkod pa mthoṅ ṅo || 
The Buddha continued: Śāriputra, my Buddhakṣetra is always as pure as this, but, to help inferior beings ripen, the Tathāgata makes it appear like a field vitiated with many flaws.  For example, O Śāriputra, the sons of the gods take their food from one single precious receptacle, but thye ambrosia which is the food of the gods varies according to the diverse merits accumulated by the gods. Equally Śāriputra, beings born in the same Buddhakṣetra see, in proportion to their purity, the splendour of the Buddhakṣetra of the Buddhas. 
§19 asmin khalu punar buddhakṣetraguṇavyūhālaṃkāre saṃdarśyamāne caturaśīteḥ prāṇisahasrāṇām anuttarāyāṃ samyakṣaṃbodhau cittāny utpannāni ||  yāni ca tāni ratnākareṇa licchavikumāreṇa sārdhaṃ pañca licchavikumāraśatāny āgatāni teṣām apy ānulomikyāḥ kṣānteḥ pratilambho ’bhūt | 
當佛現此佛土嚴淨之時 八萬四千人發無上正真道意  長者子寶事并五百童子 皆得柔順法忍 
當佛現此國土嚴淨之時 ... 八萬四千人皆發阿耨多羅三藐三菩提心  寶積所將五百長者子皆得無生法忍 (Cf. previous sentence) 
當佛現此嚴淨土時 ... 八萬四千諸有情類 皆發無上正等覺心  寶性所將五百童子一切皆得無生法忍 (Cf. previous sentence) 
saṅs rgyas kyi źiṅ gi yon tan gyi rgyan bkod pa ’di snaṅ ba na srog chags brgyad khri bźi stoṅ bla na med pa yaṅ dag par rdzogs pa’i byaṅ chub tu sems skyes so ||  lid tsa bī gźon nu gaṅ dag lid tsa bī gźon nu dkon mchog ’byuṅ gnas daṅ lhan cig tu lhags pa lṅa brgya po de dag kyaṅ rjes su mthun pa’i bzod pa thob par gyur to || 
When the splendour of the virtues of the Buddhakṣetra appeared to them, the minds of eighty-four thousand living beings turned towards supreme and perfect enlightnment  and the five hundred Licchavis who accompanied the Licchavikumāra Ratnākara obtained the prepatory certainty. 
§20 atha bhagavān punar eva tām ṛddhiṃ pratisaṃharati sma | tataḥ punar evedaṃ buddhakṣetraṃ tatsvabhāvam eva saṃvṛtam |  tatra śrāvakayānikānāṃ devamanuṣyāṇām anityā bateme sarvasaṃskārā iti viditvā dvātriṃśatā prāṇisahasrāṇāṃ virajovigatamalaṃ dharmeṣu dharmacakṣur viśuddham |  aṣṭānāṃ ca bhikṣusahasrāṇām anupādāyāsravebhyaś cittāni vimuktāni |  caturaśīteś ca prāṇisahasrāṇām udārabuddhadharmādhimuktānāṃ viṭhapanaprayupasthānalakṣaṇāḥ sarvadharmā iti viditvānuttarasyāṃ samyakṣaṃbodhau cittāny utpannāni || || 
佛現神足於是國土莫不欣然 各得其所  弟子行者天與人三萬二千 遠塵離垢諸法法眼生  其八千人漏盡意解   
佛攝神足 於是世界還復如故  求聲聞乘三萬二千天及人 知有為法皆悉無常 遠塵離垢得法眼淨  八千比丘不受諸法漏盡意解   
時佛世尊即攝神足 於是世界還復如故  求聲聞乘三萬二千諸天及人 知有為法皆悉無常 遠塵離垢得法眼淨  遠塵離垢得法眼淨 八千苾芻永離諸漏心善解脫   
de nas bcom ldan ’das kyis rdzu ’phrul de dag brtul ba daṅ | de nas yaṅ saṅs rgyas kyi źiṅ de phyir sṅon gyi raṅ bźin du gyur par snaṅ ṅo ||  de na ñan thos kyi theg pa can gyi lha daṅ mi rnams ’di sñam du sems te | kye ma’o ’du byed ’di dag ni mi rtag go sñam du rig nas srog chags sum khri ñis stoṅ chos rnams la chos kyi mig rdul med ciṅ dri ma daṅ bral ba rnam par dag go ||  dge sloṅ brgyad stoṅ ni len pa med par zag pa rnams las sems rnam par grol lo | |  saṅs rgyas kyi źiṅ rgya chen po la mos pa’i srog chags brgyad khri bźi stoṅ yaṅ chos thams cad rnam par bsgrubs pas ñe bar bźag pa’i mtshan ñid du rig nas bla na med pa yaṅ dag par rdzogs pa’i byaṅ chub tu sems skyes so || 
The the Blessed One withdrew his psychic power, and the Buddha-field reappeared as it had been before.  Then the gods and men who belonged ot the Listeners’ vehicle thought: Alas! Conditioned things are transitory, and knowing this, thirty-two thousand living beings obtained the pure eye of the Laws regarding dharmas, with out dust or stain.  The minds of eight thousand monks were, through detachment, delivered from their impurities.  Finally, in eigthy-four thousand living beings who nobly aspired to the Buddha-fields and who had understood the mark of all dharmas to be created by mental illusion, their minds turned to supreme and perfect enlightenment. 
buddhakṣetrapariśuddhinidānaparivartaḥ prathamaḥ || 
 
 
 
saṅs rgyas kyi źiṅ yoṅs su dag pa gleṅ gźi’i le’u ste daṅ po’o || 
 
 
維摩詰所說經善權品第二 
維摩詰所說經方便品第二 
說無垢稱經顯不思議方便善巧品第二 
 
Inconceivable Skill in Liberative Technique 
Chapter two of Vimalakīrtinirdeśasūtra: The Skill in Expedients 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login