You are here: BP HOME > TLB > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
§20 yan na pṛthagjanagocaro nāryagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat saṃsāragocaraś ca na ca kleśagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yan nirvāṇapratyavekṣaṇagocaraś ca na cātyantaparinirvāṇagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |    yac caturmārasaṃdarśanagocaraś ca sarvamāraviṣayātikrāntagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat sarvajñajñānaparyeṣṭigocaraś ca na cākāle jñānaprāptigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac catuḥsatyajñānagocaraś ca na cākāle satyaprativedhagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad adhyātmapratyavekṣaṇagocaraś ca saṃcintyabhavopapattiparigrahagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad ajātipratyavekṣaṇagocaraś ca na ca niyāmāvakrāntigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat pratītyasamutpādagocaraś ca sarvadṛṣṭivigatagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |    yat sarvasatvasaṃgaṇikāgocaraś ca na ca kleśānuśayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad vivekagocaraś ca na ca kāyacittakṣayaniśrayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat traidhātukagocaraś ca na ca dharmadhātusaṃbhedagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac chūnyatāgocaraś ca sarvākāraguṇaparyeṣṭigocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad ānimittagocaraś ca satvapramocanārambaṇavitarkagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad apraṇihitagocaraś ca saṃcintyabhavagatisaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad anabhisaṃskāragocaraś ca sarvakuśalamūlābhisaṃskārāpratiprasrabdhigocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat ṣaṭpāramitāgocaraś ca sarvasatvacittacaritapāragamanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat ṣaḍabhijñāgocaraś ca na cāsravakṣayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat saddharmapratiṣṭhānagocaraś ca na ca kumārgādhyālambanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac caturapramāṇagocaraś ca na ca brahmalokopapattisparśanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat ṣaḍanusmṛtigocaraś ca na ca sarvāsravakṣayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |    yad dhyānasamādhisamāpattigocaraś ca na ca samādhisamāpattivaśenopapattigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat smṛtyupasthānagocaraś ca na ca kāyavedanācittadharmātyarthagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat samyakprahāṇagocaraś ca na ca kuśalākuśaladvayopalambhagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad ṛddhipādābhinirhāragocaraś cānābhogarddhipādavaśavartigocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat pañcendriyagocaraś ca sarvasatvendriyaparāparajñānagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat pañcabalapratiṣṭhānagocaraś ca daśatathāgatabalābhisaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat saptabodhyaṅgapariniṣpattigocaraś ca buddhiprabhedajñānakauśalyagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yan mārgapratiṣṭhānagocaraś ca kumārgānadhyālambanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yac chamathavidarśanāsaṃbhāraparyeṣṭigocaraś ca na cātyantaśāntipatanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad anutpādalakṣaṇasarvadharmamīmāṃsanagocaraś ca rūpalakṣanānuvyañjanabuddhakāyālaṃkārapariniṣpattigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac chrāvakapratyekabuddhākalpasaṃdarśanagocaraś ca buddhadharmātyajanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad atyantaviśuddhiprakṛtisamāpannasarvadharmānugamanagocaraś ca yathādhimuktisarvasatveryāpathasaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad atyantāsaṃvartavivartākāśasvabhāvasarvabuddhakṣetrapratyavekṣaṇagocaraś ca nānāvyūhānekavyūhabuddhakṣetraguṇavyūhasaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad dharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraś ca bodhisatvacaryātyajanagocaraś ca, ayam api bodhisatvasya gocaraḥ | 
不凡夫行不賢夫行 是菩薩行  在生死行不為污行 是菩薩行  觀泥洹行不依泥洹 是菩薩行    行於四魔過諸魔行 是菩薩行  博學慧行無不知時之行 是菩薩行  於四諦行不以諦知行 是菩薩行    觀無生行不謂難至 是菩薩行  在緣起行於諸見而無欲 是菩薩行    在諸人眾無勞望行 是菩薩行  在閑居行不盡身意 是菩薩行  於三界行不壞法情 是菩薩行  為空無行一切眾事清德皆行 是菩薩行        行六度無極為眾人意行而度無極 是菩薩行  行六神通不盡漏行 是菩薩行  受道之行不興小道 是菩薩行                        以止觀知魔行 不滅跡行 是菩薩行    於弟子緣一覺所不應不現行 不為毀佛法行 是菩薩行       
(在於生死不為污行 住於涅槃不永滅度 是菩薩行 )非凡夫行非賢聖行 是菩薩行  在於生死不為污行 (住於涅槃不永滅度 是菩薩行 非凡夫行非賢聖行 是菩薩行 )  (在於生死不為污行 )住於涅槃不永滅度 是菩薩行 (非凡夫行非賢聖行 是菩薩行 )  非垢行非淨行 是菩薩行  雖過魔行 而現降眾魔 是菩薩行  求一切智無非時求 是菩薩行      雖觀諸法不生而不入正位 是菩薩行  雖觀十二緣起而入諸邪見 是菩薩行    雖攝一切眾生而不愛著 是菩薩行  雖樂遠離而不依身心盡 是菩薩行  雖行三界而不壞法性 是菩薩行  雖行於空而植眾德本 是菩薩行  雖行無相而度眾生 是菩薩行  雖行無作而現受身 是菩薩行  雖行無起而起一切善行 是菩薩行  雖行六波羅蜜而遍知眾生心心數法 是菩薩行  雖行六通而不盡漏 是菩薩行    雖行四無量心而不貪著生於梵世 是菩薩行      雖行禪定解脫三昧而不隨禪生 是菩薩行  雖行四念處而不永離身受心法 是菩薩行  雖行四正勤而不捨身心精進 是菩薩行  雖行四如意足而得自在神通 是菩薩行  雖行五根而分別眾生諸根利鈍 是菩薩行  雖行五力而樂求佛十力 是菩薩行  雖行七覺分而分別佛之智慧 是菩薩行  雖行八聖道而樂行無量佛道 是菩薩行  雖行止觀助道之法而不畢竟墮於寂滅 是菩薩行  雖行諸法不生不滅而以相好莊嚴其身 是菩薩行  雖現聲聞辟支佛威儀而不捨佛法 是菩薩行  雖隨諸法究竟淨相而隨所應為現其身 是菩薩行  雖觀諸佛國土永寂如空而現種種清淨佛土 是菩薩行  雖得佛道轉于法輪入於涅槃而不捨於菩薩之道 是菩薩行 
若於是處非凡所行 非聖所行 是則名為菩薩所行  若處觀察生死所行 而無一切煩惱所行 是則名為菩薩所行  若處觀察涅槃所行 而不畢竟寂滅所行 是則名為菩薩所行    若處示現四魔所行 而越一切魔事所行 是則名為菩薩所行  若求一切智智所行 而不非時證智所行 是則名為菩薩所行  若求四諦妙智所行 而不非時證諦所行 是則名為菩薩所行  若正觀察內證所行 而故攝受生死所行 是則名為菩薩所行    若行一切緣起所行 而能遠離見趣所行 是則名為菩薩所行  若行一切有情諸法相離所行 而無煩惱隨眠所行 是則名為菩薩所行 若正觀察無生所行 而不墮聲聞正性所行 是則名為菩薩所行  若攝一切有情所行 而無煩惱隨眠所行 是則名為菩薩所行  若正欣樂遠離所行 而不求身心盡滅所行 是則名為菩薩所行  若樂觀察三界所行 而不壞亂法界所行 是則名為菩薩所行  若樂觀察空性所行 而求一切功德所行 是則名為菩薩所行  若樂觀察無相所行 而求度脫有情所行 是則名為菩薩所行  若樂觀察無願所行 而能示現有趣所行 是則名為菩薩所行  若樂遊履無作所行 而常起作一切善根無替所行 是則名為菩薩所行  若樂遊履六度所行 而不趣向一切有情心行妙智彼岸所行 是則名為菩薩所行  若樂遊履六通所行 而不趣證漏盡所行 是則名為菩薩所行  若樂建立諸法所行 而不攀緣邪道所行 是則名為菩薩所行  若樂觀察慈悲喜捨無量所行 而不求生梵世所行 是則名為菩薩所行  若樂觀察六念所行 而不隨生諸漏所行 是則名為菩薩所行  若樂觀察非障所行 而不希求雜染所行 是則名為菩薩所行  若樂觀察靜慮解脫等持等至諸定所行 而能不隨諸定勢力受生所行 是則名為菩薩所行  若樂遊履念住所行 而不樂求身受心法遠離所行 是則名為菩薩所行  若樂遊履正斷所行 而不見善及與不善二種所行 是則名為菩薩所行  若樂遊履神足所行 而無功用變現自在神足所行 是則名為菩薩所行  若樂遊履五根所行 而不分別一切有情諸根勝劣妙智所行 是則名為菩薩所行  若樂安立五力所行 而求如來十力所行 是則名為菩薩所行  若樂安立七等覺支圓滿所行 不求佛法差別妙智善巧所行 是則名為菩薩所行  若樂安立八聖道支圓滿所行 而不厭背邪道所行 是則名為菩薩所行  若求止觀資糧所行 不墮畢竟寂滅所行 是則名為菩薩所行  若樂觀察無生滅相諸法所行 而以相好莊嚴其身成滿種種佛事所行 是則名為菩薩所行  若樂示現聲聞獨覺威儀所行 而不棄捨一切佛法緣慮所行 是則名為菩薩所行  若隨諸法究竟清淨本性常寂妙定所行 非不隨順一切有情種種所樂威儀所行 是則名為菩薩所行  若樂觀察一切佛土其性空寂無成無壞如空所行 非不示現種種功德 莊嚴佛土饒益一切有情所行 是則名為菩薩所行  若樂示現一切佛法轉於法輪入大涅槃佛事所行 非不修行諸菩薩行差別所行 是則名為菩薩所行 
gaṅ so so’i skye bo’i spyod yul yaṅ ma yin | ’phags pa’i spyod yul yaṅ ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ ’khor ba yaṅ spyod yul la ñon moṅs pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mya ṅan las ’das par rtog par yaṅ spyod yul la gtan du yoṅs su mya ṅan las ’das par yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||    gaṅ bdud bźi ston pa yaṅ spyod yul la bdud kyi yul thams cad las yaṅ dag par ’das pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ thams cad mkhyen pa’i ye śes tshol ba yaṅ spyod yul la dus ma yin par ye śes ’thob pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ bden pa bźi śes pa yaṅ spyod yul la dus ma yin par bden pa rtogs par byed pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ nad du so sor rtog pa yaṅ spyod yul la bsams bźin du srid par skye ba yoṅs su ’dzin pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mi skye ba so sor rtog pa yaṅ spyod yul la ṅes par gyur pa la ’jug pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ rten ciṅ ’prel par ’byuṅ ba’i yaṅ spyod yul la lta ba thams cad kyi yul yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||    gaṅ sems can thams cad kyi ’du ’dzi yaṅ spyod yul la ñon moṅs pa’i bag la ñal yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dben pa yaṅ spyod yul la lus daṅ | sems zad pa’i gnas kyaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ khams gsum yaṅ spyod yul la chos kyi dbyiṅs dbye bar bya ba yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ stoṅ pa ñid kyaṅ spyod yul la yon tan gyi rnam pa thams cad tshol pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mtshan ma med pa yaṅ spyod yul la sems can rab tu grol bar bya ba la dmigs śiṅ rtog pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ smon pa med pa yaṅ spyod yul la bsams bźin du srid pa’i ’gro bar ston pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mṅon par ’du mi byed pa yaṅ spyod yul la dge ba’i rtsa ba thams cad mṅon par ’du byed pa rgyun mi gcod pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ pha rol tu phyin pa drug kyaṅ spyod yul la sems can thams cad kyi sems daṅ | spyod pa’i pha rol tu ’gro bar yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mṅon par śes pa drug kyaṅ spyod yul la zag pa zad pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dam pa’i chos la gnas pa yaṅ spyod yul la lam ṅan pa la mi dmigs pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo |  gaṅ tshad med pa bźi la yaṅ spyod yul la tshaṅs pa’i ’jig rten du skye ba la mi reg pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ rjes su dran pa drug kyaṅ spyod yul la zag pa thams cad kyaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||    gaṅ bsam gtan daṅ | tiṅ ṅe ’dzin daṅ | sñoms par ’jug pa yaṅ spyod yul la tiṅ ṅe ’dzin daṅ | sñoms par ’jug pa’i dbaṅ gis mi skye ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dran pa nye bar gźag pa yaṅ spyod yul la lus daṅ | tshor ba daṅ | sems daṅ | chos kyaṅ śin tu spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ yaṅ dag par spoṅ ba yaṅ spyod yul la dge ba daṅ | mi dge ba gñis su dmigs pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ rdzu ’phrul gyi rkaṅ pa sgrub pa yaṅ spyod yul la lhun gyis grub pa’i rdzu ’phrul gyi rkaṅ pa la dbaṅ sgyur ba yaṅ spyod yul pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dbaṅ po lṅa’i yaṅ spyod yul la sems can thams cad kyi dbaṅ po mchog daṅ | mchog ma yin pa śes pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ stobs lṅa la gnas pa yaṅ spyod yul la de bźin gśegs pa’i stobs bcu la mṅon par dga’ ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ byaṅ chub kyi yan lag bdun yoṅs su grub pa yaṅ spyod yul la blo rab tu dbye ba śes pa la mkhas pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ lam la gnas pa yaṅ spyod yul la lam ṅan pa la mi dmigs pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ źi gnas daṅ | lhag mthoṅ gi tshogs tshol ba yaṅ spyod yul la śin tu źi bar mi ltuṅ ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ chos thams cad skyed pa med pa’i mtshan ñid du rtog pa yaṅ spyod yul la mtshan daṅ | dpe byad bzaṅ po daṅ | saṅs rgyas kyi sku daṅ | rgyan yoṅs su sgrub pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ ñan thos daṅ | raṅ saṅs rgyas kyi tshul ston pa yaṅ spyod yul la saṅs rgyas kyi chos las mi ñams pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ raṅ bźin rab tu rnam par dag par gyur pa’i chos thams cad kyi rjes su ’gro ba yaṅ spyod yul la sems can thams cad ji ltar mos ba bźin du spyod lam ston pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ saṅs rgyas kyi źiṅ thams cad la śin tu ’jig pa daṅ | ’chags pa med pa nam mkha’i raṅ bźin du rtogs pa yaṅ spyod yul la sna tshogs su bkod pa daṅ | du mar bkod pa saṅs rgyas kyi źiṅ gi yon tan bkod pa ston pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ chos kyi ’khor lo rab tu bskor ba daṅ | yoṅs su mya ṅan las ’das pa chen po ston pa yaṅ spyod yul la byaṅ chub sems dpa’i spyod pa mi gtoṅ ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo || 
"Not the domain of the ordinary individual and not the domain of the saint, such is the domain of the bodhisattva.  The domain of the world yet not the domain of the passions, such is the domain of the bodhisattva.  Where one understands liberation, yet does not enter final and complete liberation, there is the domain of the bodhisattva.    Where the four Māras manifest, yet where all the works of Māras are transcended, there is the domain of the bodhisattva.  Where one seeks the gnosis of omniscience, yet does not attain this gnosis at the wrong time, there is the domain of the bodhisattva.  Where one knows the Four Holy Truths, yet does not realize those truths at the wrong time, there is the domain of the bodhisattva.  A domain of introspective insight, wherein one does not arrest voluntary reincarnation in the world, such is the domain of the bodhisattva.  A domain where one realizes birthlessness, yet does not become destined for the ultimate, such is the domain of the bodhisattva.  Where one sees relativity without entertaining any convictions, there is the domain of the bodhisattva.    Where one associates with all beings, yet keeps free of all afflictive instincts, there is the domain of the bodhisattva.  A domain of solitude with no place for the exhaustion of body and mind, such is the domain of the bodhisattva.  The domain of the triple world, yet indivisible from the ultimate realm, such is the domain of the bodhisattva.  The domain of voidness, yet where one cultivates all types of virtues, such is the domain of the bodhisattva.  The domain of signlessness, where one keeps in sight the deliverance of all living beings, such is the domain of the bodhisattva.  The domain of wishlessness, where one voluntarily manifests lives in the world, such is the domain of the bodhisattva.  "A domain essentially without undertaking, yet where all the roots of virtue are undertaken without interruption, such is the domain of the bodhisattva.  The domain of the six transcendences, where one attains the transcendence of the thoughts and actions of all living beings, such is the domain of the bodhisattva.  The domain of the six superknowledges, wherein defilements are not exhausted, such is the domain of the bodhisattva.  The domain of living by the holy Dharma, without even perceiving any evil paths, such is the domain of the bodhisattva.  The domain of the four immeasurables, where one does not accept rebirth in the heaven of Brahmā, such is the domain of the bodhisattva.  The domain of the six remembrances, unaffected by any sort of defilement, such is the domain of the bodhisattva.    The domain of contemplation, meditation, and concentration, where one does not reincarnate in the formless realms by force of these meditations and concentrations, such is the domain of the bodhisattva.  The domain of the four foic of mindfulness, where body, sensation, mind, and things are not ultimately of concern,such is the domain of the bodhisattva.  The domain of the four right efforts, where the duality of good and evil is not apprehended, such is the domain of the bodhisattva.  The domain of the four bases of magical powers, where they are effortlessly mastered, such is the domain of the bodhisattva.  The domain of the five spiritual faculties, where one knows the degrees of the spiritual faculties of living beings, such is the domain of the bodhisattva.  The domain of living with the five powers, where one delights in the ten powers of the Tathāgata, such is the domain of the bodhisattva.  The domain of perfection of the seven factors of enlightenment, where one is skilled in the knowledge of fine intellectual distinctions, such is the domain of the bodhisattva.  The domain of the holy eightfold path, where one delights in the unlimited path of the Buddha, such is the domain of the bodhisattva.  The domain of the cultivation of the aptitude for mental quiescence and transcendental analysis, where one does not fall into extreme quietism, such is the domain of the bodhisattva.  The domain of the realization of the unborn nature of all things, yet of the perfection of the body, the auspicious signs and marks, and the ornaments of the Buddha, such is the domain of the bodhisattva.  The domain of manifesting the attitudes of the disciples and the solitary sages without sacrificing the qualities of the Buddha, such is the domain of the bodhisattva.  The domain of conformity to all things utterly pure in nature while manifesting behavior that suits the inclinations of all living beings, such is the domain of the bodhisattva.  A domain where one realizes that all the buddha-fields are indestructible and uncreatable, having the nature of infinite space, yet where one manifests the establishment of the qualities of the buddha-fields in all their variety and magnitude, such is the domain of the bodhisattva.  The domain where one turns the wheel of the holy Dharma and manifests the magnificence of ultimate liberation, yet never forsakes the career of the bodhisattva, such is the domain of the bodhisattva!" 
iha nirdeśe nirdiśyamāne ye mañjuśriyā kumārabhūtena sārdham āgatā devaputrās tato ’ṣṭānāṃ devaputrasahasrāṇām anuttarāyāṃ samyakṣaṃbodhau cittāny utpannāni 
說是語時八千天人 發無上正真道意 文殊師利童子甚悅 
說是語時文殊師利所將大眾 其中八千天子皆發阿耨多羅三藐三菩提心 
說是一切菩薩所行希有事時 是妙吉祥 所將眾中八億天子聞所說法 皆於無上正等菩提 發心趣向 
bstan pa ’di bśad pa na ’jam dpal gźon nur gyur ba daṅ lhan cig tu lhags pa’i lha’i bu de dag las lha’i bu brgyad stoṅ bla na med pa yaṅ dag par rdzogs pa’i byaṅ chub tu sems skyes so || 
When Vimalakīrti had spoken this discourse, eight thousand of the gods in the company of the crown prince Mañjuśrī conceived the spirit of unexcelled, perfect enlightenment. 
glānapratisaṃmodanāparivartaś caturthaḥ 
 
 
 
na ba yaṅ dag par dga’ bar bya ba’i le’u ste bźi pa’o | || | 
 
 
 
維摩詰所說經不思議品第六 
說無垢稱經不思議品第六 
 
6. The Inconceivable Liberation 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login