You are here: BP HOME > TLB > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
§1 atha khalu mañjuśrīḥ kumārabhūto vimalakīrtiṃ licchavim etad avocat:  kathaṃ satpuruṣa bodhisatvena sarvasatvā avekṣitavyāḥ |  tadyathā mañjuśrīḥ māyākāro māyākāranirmitaṃ puruṣam avekṣeta, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ | 
於是文殊師利問維摩詰言  菩薩何以觀察人物  答曰 譬如幻者見幻事相 菩薩觀人物為若此 
爾時文殊師利問維摩詰言  菩薩云何觀於眾生  維摩詰言 譬如幻師見所幻人 菩薩觀眾生為若此 
時妙吉祥 問無垢稱  云何菩薩觀諸有情  無垢稱言 譬如幻師觀所幻事 如是菩薩 應正觀察一切有情 
de nas ’jam dpal gźon nur gyur pas li tsa bī dri ma med par grags pa la ’di skad ces smras so ||   skyes bu dam pa byaṅ chub sems dpas sems can thams cad la ji ltar blta bar bya |  (smras pa | ’jam dpal ’di lta ste | dper na skyes bu mkhas pa chu zla la lta ba de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o || )’jam dpal ’di lta ste | dper na sgyu ma mkhan dag sgyu ma mkhan gyis sprul pa’i mi la lta ba de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o ||  
Thereupon, Mañjuśrī, the crown prince, addressed the Licchavi Vimalakīrti:  "Good sir, how should a bodhisattva regard all living beings?"  Vimalakīrti replied, "Mañjuśrī, a bodhisattva should regard all livings beings (as a wise man regards the reflection of the moon in water or) as magicians regard men created by magic. 
āha: tadyathāpi nāma mañjuśrīḥ vijñapuruṣa udakacandram avekṣeta,  evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ |  tadyathāpi nāma mañjuśrīḥ ādarśamaṇḍale mukhamaṇḍalam ālokayet,  evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ |  tadyathā mañjuśrīḥ marīcikāyām udakam,  evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ |  tadyathā mañjuśrīḥ māyākāro māyākāranirmitaṃ puruṣam avekṣeta, evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ |  tadyathā mañjuśrīḥ pratiśrutkāyā rutaghoṣaḥ,  evaṃ bodhisatvena sarvasatvā avekṣitavyāḥ |  tadyathā mañjuśrīḥ gagane ’bhrakūṭam,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ phenapiṇḍasya pūrvāntaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśriḥ udakabudbudānām utpādavyayaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ kadalyāḥ sāradarśanam,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ vidyutaḥ saṃkrāntiḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ pañcamo dhātuḥ |  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |    tadyathā mañjuśrīḥ saptamam āyatanam,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |    tadyathā mañjuśrīḥ ārūpyeṣu rūpāvabhāsaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ paritaptānāṃ bījānām aṅkurapariniṣpattiḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ maṇḍūkaromapravāraḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ mṛtasya kāmakrīḍāratiḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ srotaāpannasya satkāyadṛṣṭiḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśriḥ sakṛdāgāminas tṛtīyo bhavaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ anāgāmino garbhāvakrāntiḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśriḥ arhataḥ rāgadoṣamohāḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ kṣāntipratilabdhasya bodhisatvasya mātsaryadauḥśīlyavyāpādavihiṃsācittāni,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ tathāgatasya kleśavāsanā,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ jātyandhasya puruṣasya rūpadarśanam,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ nirodhasamāpannasyāśvāsāḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ ākāśe śakunipadam,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ paṇḍakasyendriyasya prādurbhāvaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ bandhyāyāḥ putrapratilambhaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ tathāgatanirmitasyānutpannāḥ kleśāḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ svapnadarśanapratibuddhasya darśanam,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśriḥ aparikalpayataḥ kleśāḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ anupādānasyāgneḥ saṃbhavaḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  tadyathā mañjuśrīḥ parinirvṛtasya pratisaṃdhiḥ,  evaṃ bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |  evaṃ hi mañjuśrīr bodhisatvena sarvasatvāḥ pratyavekṣitavyāḥ |   
譬如達士見水中月  菩薩觀人物為若此  譬如明鏡見其面像  菩薩觀人物為若此  取要言之 如熱時之焰    disorder, see above  如呼聲之響    如空中之霧                    如地水火風空      如諸情同等      如無像之像                            如真人斷三垢    如溝港見自身    如如來諸所有    如所見諸色像    如得盡定無身不身    如空中之鳥無跡    如蟲蚤之根自然            如夢所見已寤        如未生塵    如真人現    菩薩觀人物為若此也   
如智者見水中月    如鏡中見其面像    如熱時焰    disorder, see above  如呼聲響    如空中雲    如水聚沫    如水上泡    如芭蕉堅    如電久住    如第五大    如第六陰  如第七情    如十三入 如十九界 菩薩觀眾生為若此  如無色界色    如焦穀牙            如須陀洹身見        如阿那含入胎    如阿羅漢三毒    如得忍菩薩貪恚毀禁    如佛煩惱習    如盲者見色    如入滅盡定出入息    如空中鳥跡        如石女兒    如化人起煩惱    如夢所見已寤        (如滅度者受身 )如無煙之火    如滅度者受身 (如無煙之火 )    菩薩觀眾生為若此   
又妙吉祥 如有智人 觀水中月    觀鏡中像    觀陽焰水    disorder, see above  觀呼聲響    觀虛空中雲城臺閣    觀水聚沫所有前際    觀水浮泡或起或滅    觀芭蕉心所有堅實        觀第五大    觀第六蘊  觀第七根    觀十三處 觀十九界  觀無色界眾色影像    觀燋敗種所出牙莖    觀龜毛等所作衣服    觀天沒者受欲戲樂    觀預流果所起分別薩迦耶見    觀一來果受第三有    觀不還果入母胎藏    觀阿羅漢貪瞋癡毒    觀得忍菩薩慳吝犯戒恚害等心    觀諸如來習氣相續    觀生盲者睹見眾色    觀住滅定有出入息    觀虛空中所有鳥跡    觀半擇迦根有勢用    觀石女兒所有作業    觀佛所化起諸結縛 觀諸畢竟不生煩惱    觀夢悟已夢中所見        觀不生火有所焚燒    觀阿羅漢後有相續    如是菩薩 應正觀察一切有情  所以者何 諸法本空真實無我無有情故 
smras pa | ’jam dpal ’di lta ste | dper na skyes bu mkhas pa chu zla la lta ba (de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o || ’jam dpal ’di lta ste | dper na sgyu ma mkhan dag sgyu ma mkhan gyis sprul pa’i mi la lta ba de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o ||)  (smras pa | ’jam dpal ’di lta ste | dper na skyes bu mkhas pa chu zla la lta ba) de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o || (’jam dpal ’di lta ste | dper na sgyu ma mkhan dag sgyu ma mkhan gyis sprul pa’i mi la lta ba de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o ||)  ’jam dpal ’di lta ste | dper na me loṅ gi dkyil ’khor la bźin lta ba  de bźin du byaṅ chub sems dpas sems can thams cad la blta bar bya’o ||   ’jam dpal ’di lta ste | dper na smig rgyu’i chu ltar  byaṅ chub sems dpas sems can thams cad la blta bar bya’o ||   disorder, see above  ’jam dpal ’di lta ste dper na brag ca’i sgra skad lta bur  byaṅ chub sems dpas sems can thams cad la blta bar bya’o | |  ’jam dpal ’di lta ste dper na nam mkha’ la sprin gyi phuṅ po lta bur  byaṅ chub sems dpas sems can thams cad la blta bar bya’o | |  ’jam dpal ’di lta ste dper na dbu ba rdos ba’i sṅon gyi mtha’ lta bur  byaṅ chub sems dpas sems can thams cad la blta bar bya’o | |  ’jam dpal ’di lta ste dper na chu’i chu bur ’byuṅ ba daṅ ’jig pa ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na chu śiṅ la sñiṅ po lta ba ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste | dper na glog gi ’pho ba ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na khams lṅa po ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |    ’jam dpal ’di lta ste dper na skye mched bdun po ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |    ’jam dpal ’di lta ste dper na gzugs med pa dag la gzugs su snaṅ ba ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na sa bon brdos pa las myu gu ’grub pa ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na sbal pa’i spu’i gos ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na śi ba ’dod pa’i rtsed mo la dga’ ba ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na rgyun du źugs pa’i ’jig tshogs la lta ba ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na lan gcig phyir ’oṅ bas srid pa gsum po ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na phyir mi ’oṅ ba la mṅal du ’jug pa ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na dgra bcom pa la ’dod chags daṅ | źe sdaṅ daṅ | gti mug bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na bzod pa thob pa’i byaṅ chub sems dpa’ la ser sna daṅ | ’chal pa’i tshul khrims daṅ | gnod sems daṅ | rnam par ’tshe ba’i sems bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na de bźin gśegs pa la bag chags bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na mi dmus loṅ gis gzugs mthoṅ ba ltar  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na ’gog pa la sñoms par źugs pa’i dbugs ’byuṅ ba daṅ | rṅub pa de bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste | dper na nam mkha’ la bya’i rjes bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na ma niṅ la pho mtshan skye ba bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na mo gśam gyi bu rñed pa bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na de bźin gśegs pas sprul pa’i ñon moṅs pa ma skyes pa de bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste | dper na rmi lam na snaṅ ba sad na mthoṅ ba bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na kun tu mi rtog pa la ñon moṅs pa bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste | dper na rgyu med pa las me ’byuṅ ba bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal ’di lta ste dper na yoṅs su mya ṅan las ’das pa’i ñid mtshams sbyar ba bźin du  byaṅ chub sems dpas sems can thams cad la so sor brtag go |  ’jam dpal de lta bur yaṅ dag pa ñid bdag med par rab tu rtogs pas byaṅ chub sems dpas sems can thams cad la so sor brtag go |   
(Vimalakīrti replied, "Mañjuśrī, a bodhisattva should regard all livings beings )as a wise man regards the reflection of the moon in water (or as magicians regard men created by magic).    (He should regard them as being )like a face in a mirror;  He should regard them as being (like a face in a mirror; )  like the water of a mirage;    disorder, see above  like the sound of an echo;    like a mass of clouds in the sky;    like the previous moment of a ball of foam;    like the appearance and disappearance of a bubble of water;    like the core of a plantain tree;    like a flash of lightning;    like the fifth great element;      like the seventh sense-medium;      like the appearance of matter in an immaterial realm;    like a sprout from a rotten seed;    like a tortoise-hair coat;    like the fun of games for one who wishes to die;    like the egoistic views of a stream-winner;    like a third rebirth of a once-returner;    like the descent of a nonreturner into a womb;    like the existence of desire, hatred, and folly in a saint;    like thoughts of avarice, immorality, wickedness, and hostility in a bodhisattva who has attained tolerance;    like the instincts of passions in a Tathāgata;    like the perception of color in one blind from birth;    like the inhalation and exhalation of an ascetic absorbed in the meditation of cessation;    like the track of a bird in the sky;    like the erection of a eunuch;    like the pregnancy of a barren woman;    like the unproduced passions of an emanated incarnation of the Tathāgata;    like dream-visions seen after waking;    like the passions of one who is free of conceptualizations;    like fire burning without fuel;    like the reincarnation of one who has attained ultimate liberation.    "Precisely thus, Mañjuśrī, does a bodhisattva who realizes the ultimate selflessness consider all beings."   
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login