You are here: BP HOME > TLB > Vimalakīrtinirdeśa > fulltext
Vimalakīrtinirdeśa

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse OptionChapter I: Buddhakṣetrapariśuddhinidāna
Click to Expand/Collapse OptionChapter II: Acintyopāyakauśalyaparivarta
Click to Expand/Collapse OptionChapter III: Śrāvakabodhisatvavisarjanapraśna
Click to Expand/Collapse OptionChapter IV: Glānapratisaṃmodanāparivarta
Click to Expand/Collapse OptionChapter V: Acintyavimokṣasaṃdarśanaparivarta
Click to Expand/Collapse OptionChapter VI: Devatāparivartaḥ
Click to Expand/Collapse OptionChapter VII: Tathāgatagotraparivarta
Click to Expand/Collapse OptionChapter VIII: Advayadharmamukhapraveśaparivarta
Click to Expand/Collapse OptionChapter IX: Nirmitabhojanānayanaparivarta
Click to Expand/Collapse OptionChapter X: Kṣayākṣayo
Click to Expand/Collapse OptionChapter XI: Abhiratilokadhātvānayanākṣobhyatathāgatadarśanaparivarta
Click to Expand/Collapse OptionChapter XII: Nigamanaparīndanāparivarta
Click to Expand/Collapse OptionColophon
 
維摩詰所說經諸法言品第五 
文殊師利問疾品第五 
問疾品第五 
 
5. The Consolation of the Invalid 
§1 tatra bhagavān mañjuśriyaṃ kumārabhūtam āmantrayate sma:  gaccha tvaṃ mañjuśrīḥ vimalakīrter licchaver glānaparipṛcchakaḥ | 
佛復告文殊師利(漢言濡首)  汝詣維摩詰問疾 
爾時佛告文殊師利  汝行詣維摩詰問疾 
爾時佛告妙吉祥言  汝今應詣無垢稱所慰問其疾 
de nas bcom ldan ’das kyis ’jam dpal gźon nur gyur pa la bka’ stsal pa |  ’jam dpal khyod li tsa bī dri ma med par grags pa’i nad ’drir soṅ źig | 
Then, the Buddha said to the crown prince, Mañjuśrī,  "Mañjuśrī, go to the Licchavi Vimalakīrti to inquire about his illness." 
mañjuśrīr apy āha: kiṃ cāpi durāsado ’sau bhagavan vimalakīrtir licchaviḥ,  gambhīranayapratibhānapraviṣṭaḥ,  vyastasamastavacananirhārakuśalaḥ,  aviṣṭhitapratibhānaḥ,  apratimabuddhiḥ sarvasatveṣu,  sarvabodhisatvakriyāsu niryātaḥ,  sarvabodhisatvasarvabuddhaguhyasthāneṣu supraviṣṭaḥ,  sarvamārasthānavivartanakuśalamahābhijñāvikrīḍitaḥ,    advayāsaṃbhedadharmadhātugocaraparamapāramiprāptaḥ,  ekavyūhadharmadhātvanantākāravyūhadharmanirdeśakaḥ,  sarvasatvendriyavyūhasaṃprāpaṇajñānakuśalaḥ,  upāyakauśalyagatiṃgataḥ,  prāptapraśnaviniścayaḥ |  sa na śakyo ’lpakena saṃnāhenābhirādhayitum |  atha ca punar gamiṣyāmi buddhādhiṣṭhānena,  tatra yathāśakti yathābalaṃ nirdekṣyāmi | 
文殊師利白佛言 世尊 彼維摩詰雖優婆塞  入深法要  其德至淳  以辯才立  智不可稱  一切菩薩法式悉聞  諸佛藏處無不得入  進御眾魔降之以德  務行權慧            非徒戲食  然猶復求依佛住者  欲於其中開度十方 
文殊師利白佛言 世尊 彼上人者難為詶對  深達實相  善說法要  辯才無滯  智慧無礙  一切菩薩法式悉知  諸佛祕藏無不得入  降伏眾魔遊戲神通          其慧方便皆已得度      雖然當承佛聖旨詣彼問疾   
時妙吉祥白言 世尊 彼大士者難為酬對  深入法門  善能辯說  住妙辯才  覺慧無礙  一切菩薩所為事業皆已成辦  諸大菩薩及諸如來祕密之處悉能隨入  善攝眾魔巧便無礙  巧便無礙  已到最勝無二無雜 法界所行究竟彼岸  能於一相莊嚴法界 說無邊相莊嚴法門  了達一切有情根行  善能遊戲最勝神通 到大智慧巧方便趣  已得一切問答決擇無畏自在  非諸下劣言辯詞鋒所能抗對  雖然我當承佛威神詣彼問疾  若當至彼隨己力能與其談論 
’jam dpal gyis kyaṅ gsol pa | bcom ldan ’das | li tsa bī dri ma med par grags pa ni bsñan par dka’ źiṅ  zab mo’i tshul la spobs pa rab tu źugs pa |  tshig snrel źi daṅ rdzogs pa’i tshig sgrub pa la mkhas pa |  spobs pa rgyun mi ’chad pa |  sems can thams cad la khoṅ khro ba ma mchis pa’i blo daṅ ldan pa |  byaṅ chub sems dpa’i bgyi ba thams cad tshar phyin pa |  byaṅ chub sems dpa’ thams cad daṅ | raṅ saṅs rgyas kyi gsaṅ ba’i gnas la śin tu źugs pa |  bdud thams cad kyi gnas rnam par zlog pa la mkhas pa | mṅon par śes pa chen pos rnam par rtsen pa |  thabs daṅ śes rab las ṅes par ’byuṅ ba |  chos kyi dbyiṅ su gñis su ma mchis śiṅ dbyer ma mchis pa’i spyod yul gyi dam pa’i mchog thob pa  chos kyi dbyiṅs bkod pa gcig pa rnam pa mtha’ yas pa’i bkod par chos ston pa la mkhas pa |  sems can thams cad kyi dbaṅ po bkod pa ’thob par bgyid pa ’tshal ba la mkhas pa |  thabs mkhas pa rtogs par khoṅ du chud pa |  dris pa gtan la ’bebs pa thob pa ste |  de ni go cha chuṅ dus mgu bar mi nus kyis |  ’on kyaṅ saṅs rgyas kyi byin gyi rlabs kyis der mchis te  yaṅ dag pa ji lta ba daṅ | mthu ji lta ba bźin du bśad par ’tshal lo | 
Mañjuśrī replied, "Lord, it is difficult to attend upon the Licchavi Vimalakīrti.  He is gifted with marvelous eloquence concerning the law of the profound.  He is extremely skilled in full expressions and in the reconciliation of dichotomies.  His eloquence is inexorable,  and no one can resist his imperturbable intellect.  He accomplishes all the activities of the bodhisattvas.  He penetrates all the secret mysteries of the bodhisattvas and the Buddhas.  He is skilled in civilizing all the abodes of devils. He plays with the great superknowledges.  He is consummate in wisdom and liberative technique.  He has attained the supreme excellence of the indivisible, nondual sphere of the ultimate realm.  He is skilled in teaching the Dharma with its infinite modalities within the uniform ultimate.  He is skilled in granting means of attainment in accordance with the spiritual faculties of all living beings.  He has thoroughly integrated his realization with skill in liberative technique.  He has attained decisiveness with regard to all questions.  Thus, although he cannot be withstood by someone of my feeble defenses,  still, sustained by the grace of the Buddha, I will go to him  and will converse with him as well as I can." 
§2 atha tataḥ parṣadas teṣāṃ bodhisatvānāṃ teṣāṃ ca śrāvakāṇāṃ teṣāṃ ca śakrabrahmalokapālānāṃ teṣāṃ ca devaputrāṇām etad abhavat:  niścayena tatra mahādharmaśravaṇasāṃkathyaṃ bhaviṣyati, yatra mañjuśrīḥ kumārabhūtaḥ sa ca satpuruṣa ubhau saṃlapiṣyataḥ |    tatrāṣṭau ca bodhisatvasahasrāṇi pañcamātrāṇi ca śrāvakaśatāni saṃbahulāś ca śakrabrahmalokapālāḥ saṃbahulāni ca devaputraśatasahasrāṇi mañjuśriyam anubaddhāni dharmaśravaṇāya |  atha mañjuśrīḥ kumārabhūtas tair bodhisatvair mahāsatvais taiś ca śrāvakais taiś ca śakrabrahmalokapālair devaputraiś ca parivṛto vaiśālīṃ mahānagarīṃ praviśati sma | 
於是眾菩薩大弟子釋梵四天王皆念  今得文殊師利與維摩詰二人共談 不亦具足大道說哉    即時八千菩薩五百弟子百千天人 同意欲行  於是文殊師利 與諸菩薩大弟子及諸天人眷屬圍遶 俱入維耶離大城 
於是眾中諸菩薩大弟子釋梵四天王等咸作是念  今二大士文殊師利維摩詰共談 必說妙法    即時八千菩薩五百聲聞 百千天人皆欲隨從  於是文殊師利與諸菩薩大弟子眾及諸天人恭敬圍繞入毘耶離大城 
於是眾中有諸菩薩及大弟子釋梵護世諸天子等 咸作是念  今二菩薩皆具甚深廣大勝解 若相抗論決定宣說微妙法教  我等今者 為聞法故亦應相率隨從詣彼  是時眾中八千菩薩五百聲聞 無量百千釋梵護世諸天子等 為聞法故皆請隨往  時妙吉祥 與諸菩薩大弟子眾釋梵護世及諸天子 咸起恭敬頂禮世尊 前後圍繞出菴羅林詣廣嚴城 至無垢稱所欲問其疾 
de nas ’khor de na byaṅ chub sems dpa’ de dag daṅ | ñan thos chen po de dag daṅ | brgya byin daṅ | tshaṅs pa daṅ | ’jig rten skyoṅ ba de dag daṅ | lha’i bu de dag daṅ | lha’i bu mo de dag ’di sñam du sems so ||  ’jam dpal gźon nur gyur pa daṅ | skyes bu dam pa de gñis smra ba las der ni chos bsgrags pa’i gtam chen po gdon mi za bar ’byuṅ ṅo sñam ste    de nas byaṅ chub sems dpa’ brgya stoṅ daṅ | ñan thos lṅa brgya tsam daṅ | brgya byin daṅ | tshaṅs pa daṅ | ’jig rten skyoṅ ba śin tu maṅ ba daṅ | lha’i bu brgya stoṅ phrag śin tu maṅ po rnams chos ñan pa’i phyir ’jam dpal gźon nur gyur pa’i phyi bźin doṅ ṅo ||  de nas ’jam dpal gźon nur gyur pa byaṅ chub sems dpa’ de dag daṅ | ñan thos chen po de dag daṅ | brgya byin daṅ | tshaṅs pa daṅ | ’jig rten skyoṅ ba de dag daṅ | lha’i bu de dag thams cad kyis yoṅs su bskor ciṅ mdun du bdar te | yaṅs pa’i groṅ khyer chen por źugs so || 
Thereupon, in that assembly, the bodhisattvas, the great disciples, the Sakras, the Brahmās, the Lokapālas, and the gods and goddesses, all had this thought:  "Surely the conversations of the young prince Mañjuśrī and that good man will result in a profound teaching of the Dharma."    Thus, eight thousand bodhisattvas, five hundred disciples, a great number of Sakras, Brahmās, Lokapālas, and many hundreds of thousands of gods and goddesses, all followed the crown prince Mañjuśrī to listen to the Dharma.  And the crown prince Mañjuśrī, surrounded and followed by these bodhisattvas, disciples, Sakras, Brahmās, Lokapālas, gods, and goddesses, entered the great city of Vaiśālī. 
§3 atha vimalakīrter etad abhavat:  ayaṃ mañjuśrīḥ kumārabhūta āgacchati mahatā parivāreṇa |  yan nv ahaṃ śūnyaṃ gṛham adhitiṣṭheyam |  tena taṃ gṛhaṃ śūnyam adhiṣṭhitam apagatadvārapālam |  na tatra mañcā vā pīṭhā vāsanāni vā saṃdṛśyante ’nyatraikasmān mañcāt, yatrātmanā glānaḥ samārūḍhaḥ śayitaḥ |   
長者維摩詰心念  今文殊師利與大眾俱來  吾將立空室    合座為一座 以疾而臥   
爾時長者維摩詰心念  今文殊師利與大眾俱來  即以神力空其室內  除去所有及諸侍者  唯置一床以疾而臥   
時無垢稱心作是念  今妙吉祥與諸大眾俱來問疾  我今應以己之神力空其室內  除去一切床座資具及諸侍者衛門人等  唯置一床現疾而臥  時無垢稱作是念已 應時即以大神通力 令其室空除諸所有 唯置一床現疾而臥 
de nas li tsa bī dri ma med par grags pa ’di sñam du sems te |  ’jam dpal gźon nur gyur pa ’khor maṅ po daṅ ’oṅ gi |  bdag gi khyim ’di stoṅ par byin gyis brlab bo sñam ste |  des khyim de stoṅ par byin gyis brlabs nas de na sgo ba yaṅ med do ||  khri gaṅ la dri ma med par grags pa na ba ñal źiṅ ’dug pa’i khri gcig po de ma gtogs par de na khri ’am khri’u ’am | stan gaṅ yaṅ mi snaṅ ṅo ||   
Meanwhile, the Licchavi Vimalakīrti thought to himself,  "Mañjuśrī, the crown prince, is coming here with numerous attendants.  Now, may this house be transformed into emptiness!"  Then, magically his house became empty. Even the doorkeeper disappeared.  And, except for the invalid’s couch upon which Vimalakīrti himself was lying, no bed or couch or seat could be seen anywhere.   
§4 atha mañjuśrīḥ saparivāro yena vimalakīrter niveśanaṃ tenopasaṃkrāmat | upasaṃkramya praviśati sma |  sa taṃ gṛhaṃ śūnyam apaśyad vigatadvārapālam |  na cātra mañcān vā pīṭhān vāpaśyad anyatraikamañcāt, yatra vimalakīrtiḥ śayitaḥ |  atha vimalakīrtir licchavir mañjuśriyaṃ kumārabhūtam adrākṣīt | dṛṣṭvā ca punar evam āha:  svāgataṃ mañjuśriyo ’svāgataṃ mañjuśriyo ’nāgatasyādṛṣṭaśrutapūrvasya darśanam | 
文殊師利既入其舍  見其室空  除去所有更寢一床    維摩詰言 勞乎文殊師利 不面在昔辱來相見 
文殊師利既入其舍  見其室空  無諸所有獨寢一床    時維摩詰言 善來文殊師利 不來相而來 不見相而見 
時妙吉祥與諸大眾俱入其舍  但見室空無諸資具門人侍者  唯無垢稱獨寢一床  時無垢稱見妙吉祥 唱言  善來 不來而來 不見而見 不聞而聞 
de nas ’jam dpal ’khor daṅ bcas pa dri ma med par grags pa’i gnas ga la ba der doṅ ste lhags nas naṅ du ’oṅs pa daṅ  khyim de stoṅ par mthoṅ ste | de na sgo ba yaṅ med |  dri ma med par grags pa ñal źiṅ ’dug pa’i khri gcig pu de las gźan khri ām | khri’u yam | stan ma mthoṅ ṅo ||  de nas li tsa bī dri ma med par grags pas ’jam dpal gźon nur gyur pa mthoṅ ste | mthoṅ nas ’di skad ces smras so ||  ’jam dpal legs par ’oṅs so | ’jam dpal | śin tu legs par ’oṅs so | sṅon ma ’oṅs | ma mthoṅ | ma thos pa mthoṅ ṅo || 
      Then, the Licchavi Vimalakīrti saw the crown prince Mañjuśrī and addressed him thus:  "Mañjuśrī! Welcome, Mañjuśrī! You are very welcome! There you are, without any coming. You appear, without any seeing. You are heard, without any hearing." 
mañjuśrir āha: evam etad gṛhapate yathā vadasi |  ya āgato na sa bhūya āgamiṣyati |  yaś ca gato na sa bhūyo gamiṣyati |  tat kasmād dhetoḥ |  na cāgatasyāgamanaṃ prajñāyate,  na ca gatasya gamanam,  yaś ca dṛṣṭo na bhūyo draṣṭavyaḥ |   
文殊師利言               
文殊師利言 如是居士  若來已更不來  若去已更不去  所以者何  來者無所從來  去者無所至  所可見者更不可見   
妙吉祥言 如是居士  若已來者不可復來  若已去者不可復去  所以者何  非已來者可施設來  非已去者可施設去  其已見者不可復見  其已聞者不可復聞 
’jam dpal gyis smras pa khyim bdag ji skad zer ba de bźin te |  gaṅ ’oṅs pa de ni phyis mi ’oṅ ṅo ||  gaṅ soṅ ba de yaṅ phyir mi ’gro’o ||  de ci’i phyir źe na |  ma ’oṅs pa la ’oṅ bar śes pa yaṅ med ciṅ  soṅ ba la yaṅ ’gro bar śes pa med pa la |  gaṅ mthoṅ ba de ni phyir yaṅ blta bar bya ba ma yin pa’i phyir ro ||   
Mañjuśrī declared, "Householder, it is as you say.  Who comes, finally comes not.  Who goes, finally goes not.  Why?  Who comes is not known to come.  Who goes is not known to go.  Who appears is finally not to be seen.   
§5 api tu kaccit te satpuruṣa kṣapaṇīyam, kaccid yāpanīyam, kaccid vātena pratikupyanti dhātavaḥ,  kaccid apagacchati vyādhir na vivardhate |  bhagavāṃs te ’lpābādhatāṃ paripṛcchati,  alpātaṅkatāṃ cālpaglānyatāṃ ca laghūtthānatāṃ ca yatrāṃ ca balaṃ ca sukhaṃ cānavadyatāṃ ca sparśavihāratāṃ ca | 
如何居士忍斯種作疾  寧有損不至增乎  世尊慇懃致問無量  興起輕利遊步強耶 
且置是事 居士 是疾寧可忍不  療治有損不至增乎  世尊慇懃致問無量   
且置是事 居士所苦寧可忍不 命可濟不 界可調不  病可療不 可令是疾不至增乎  世尊慇懃致問無量  居士此病少得痊不 動止氣力稍得安不 
skyes bu dam pa khyod bzod dam | ’tsho ’am | khyod kyi khams rnams mi ’khrug gam |  khyod kyi nad de ’byuṅ ṅam | mi skye ba yam |  bcom ldan ’das kyaṅ khyod la gnod pa chuṅ ṅam |  ñam ṅa ba ñuṅ ṅam | na ba ñuṅ ṅam | bskyod pa yaṅ ṅam | ’tsho ba daṅ | stobs daṅ | bde ba daṅ | kha na ma tho ba daṅ | bde bar reg pa la gnas sam źes gsuṅ ṅo || 
"Good sir, is your condition tolerable? Is it livable? Are your physical elements not disturbed?  Is your sickness diminishing? Is it not increasing?  The Buddha asks about you - if you have slight trouble,  slight discomfort, slight sickness, if your distress is light, if you are cared for, strong, at ease, without self-reproach, and if you are living in touch with the supreme happiness. 
§6 kutra te gṛhapate idaṃ vyādhisamutthānam |  kiyacciram upādāya te vyādhiḥ |    kadā copaśamiṣyati | 
居士是病何所正立  其生久如    當何時滅 
居士 是疾何所因起  其生久如    當云何滅 
今此病源從何而起  其生久如    當云何滅 
khyim bdag khyod kyi nad ’di ci las byuṅ |  byuṅ nas ci srid lon |  ji ltar gnas |  ci tsam na źi bar ’gyur | 
"Householder, whence came this sickness of yours?  How long will it continue?  How does it stand?  How can it be alleviated?" 
vimalakīrtir āha:  yāvacciram upādāya mañjuśrīḥ avidyā bhavatṛṣṇā ca tāvacciram upādāya mamaiṣa vyādhiḥ |    yadā ca sarvasatvā vigatavyādhayo bhaviṣyanti tadā mama vyādhiḥ praśrabdho bhaviṣyati |  tat kasmād dhetoḥ |  satvādhiṣṭhāno hi mañjuśrīḥ bodhisatvasya saṃsāraḥ | saṃsāraniśritaś ca vyādhiḥ |  yadā sarvasatvā vigatavyādhayo bhaviṣyanti tadā bodhisatvo ’rogo bhaviṣyati | 
維摩詰言  是生久矣 從癡有愛則我病生  用一切人病是故我病  若一切人得不病者 則我病滅  所以者何  欲建立眾人故 菩薩入生死為之病  使一切人皆得離病 則菩薩無復病 
維摩詰言  從癡有愛則我病生  以一切眾生病是故我病  若一切眾生病滅則我病滅  所以者何  菩薩為眾生故入生死 有生死則有病  若眾生得離病者 則菩薩無復病 
無垢稱言  如諸有情無明有愛生來既久 我今此病生亦復爾 遠從前際生死以來  有情既病我即隨病  有情若愈我亦隨愈  所以者何  一切菩薩依諸有情久流生死 由依生死便即有病  若諸有情得離疾苦 則諸菩薩無復有病 
dri ma med par grags pas smras pa |  ’jam dpal ma rig pa daṅ | sred pa’i sred pa ji srid par kho bo’i nad ’di ’aṅ de srid do ||  sems can thams cad kyi nad ji srid par kho bo’i nad kyaṅ de srid do ||  nam sems can thams cad nad daṅ bral bar gyur pa de na kho bo’i nad kyaṅ mi ’byuṅ ṅo ||  de ci’i phyir źe na |  ’jam dpal byaṅ chub sems dpa’i ’khor ba’i gnas ni sems can te | nad ni ’khor ba la gnas so ||  nam sems can thams cad nad daṅ bral bar gyur pa de na byaṅ chub sems dpa’ yaṅ nad med par ’gyur ro || 
Vimalakīrti replied,  "Mañjuśrī, my sickness comes from ignorance and the thirst for existence  and it will last as long as do the sicknesses of all living beings.  Were all living beings to be free from sickness, I also would not be sick.  Why?  Mañjuśrī, for the bodhisattva, the world consists only of living beings, and sickness is inherent in living in the world.  Were all living beings free of sickness, the bodhisattva also would be free of sickness. 
§7 tadyathā mañjuśrīḥ śreṣṭhina ekaputrako glāno bhavet |  tasya mātāpitarāv api glānau syātām |  tāvac ca duḥkhitau bhavetāṃ yāvan nāsāv ekaputrakas tayor vigatavyādhiḥ syāt |  evaṃ mañjuśrīḥ bodhisatvasya sarvasatveṣv ekaputrakaprema |  sa satvaglānyena glāno bhavati, satvārogyāt tv arogaḥ |  yat punar mañjuśriḥ evaṃ vadasi kutaḥ samutthito vyādhir iti,  mahākaruṇāsamutthito bodhisatvānāṃ vyādhiḥ | 
譬如長者有一子得疾  以其病故父母諸父為之生疾  其子病愈父母亦愈  菩薩如是 於一切人愛之若子  彼人病我則病 彼不病則不病  又言 菩薩病何所立  菩薩病者以大悲立 
譬如長者唯有一子其子得病  父母亦病  若子病愈父母亦愈  菩薩如是 於諸眾生愛之若子  眾生病則菩薩病 眾生病愈菩薩亦愈  又言 是疾何所因起  菩薩病者以大悲起 
譬如世間長者居士 唯有一子心極憐愛 見常歡喜無時暫捨 其子若病  父母亦病  若子病愈父母亦愈  菩薩如是 愍諸有情猶如一子  有情若病菩薩亦病 有情病愈菩薩亦愈  又言 是病何所因起  菩薩疾者從大悲起 
’jam dpal ’di lta ste dper na tshoṅ dpon gyi bu gcig pa na bar gyur na  de na ba’i phyir pha ma gñis kyaṅ na bar ’gyur ro ||  ji srid du bu gcig pa de nad med par ma gyur pa de srid du pha ma gñis kyaṅ sdug bsṅal bar ’gyur te |  ’jam dpal de bźin du byaṅ chub sems dpa’ sems can thams cad la bu gcig pa bźin du sdug pa yin te |  sems can thams cad na bas de yaṅ na bar ’gyur | sems can la nad med na de yaṅ na ba med do ||  gaṅ ’jam dpal khyod nad ’di ci las byuṅ źes zer ba  yaṅ byaṅ chub sems dpa’ rnams kyi nad ni sñiṅ rje chen po las ’byuṅ ṅo || 
For example, Mañjuśrī, when the only son of a merchant is sick,  both his parents become sick on account of the sickness of their son.  And the parents will suffer as long as that only son does not recover from his sickness.  Just so, Mañjuśrī, the bodhisattva loves all living beings as if each were his only child.  He becomes sick when they are sick and is cured when they are cured.  You ask me, Mañjuśrī, whence comes my sickness;  the sicknesses of the bodhisattvas arise from great compassion." 
§8 mañjuśrīr āha: śūnyaṃ te gṛhapate gṛham | na ca te kaścid upasthāyakaḥ | 
文殊師利言 何以空無供養 
文殊師利言 居士 此室何以空無侍者 
妙吉祥言 居士 此室何以都空復無侍者 
’jam dpal gyis smras pa | khyim bdag khyod kyi khyim ’di stoṅ na khyod la g.yog ’ga’ yaṅ med dam | 
Mañjuśrī: Householder, why is your house empty? Why have you no servants? 
āha: sarvabuddhakṣetrāṇy api mañjuśriḥ śūnyāni | 
維摩詰言 諸佛土與此舍皆空如空 
維摩詰言 諸佛國土亦復皆空 
無垢稱言 一切佛土亦復皆空 
smras pa | ’jam dpal saṅs rgyas kyi źiṅ thams cad kyaṅ stoṅ ṅo | 
Vimalakīrti: Mañjuśrī, all buddha-fields are also empty. 
āha: kena śūnyāni | 
又問 何謂為空 
又問 以何為空 
問何以空 
smras pa | cis stoṅ | 
Mañjuśrī: What makes them empty? 
āha: śūnyatayā śūnyāni | 
答曰 空於空 
答曰 以空空 
答以空空 
smras pa | stoṅ pa ñid kyis stoṅ ṅo || 
Vimalakīrti: They are empty because of emptiness. 
āha: śūnyatāyāḥ kā śūnyatā | 
又問 解一為空 
又問 空何用空 
又問 此空為是誰空 
smras pa | stoṅ pa ñid la stoṅ ma ci źig yod | 
Mañjuśrī: What is "empty" about emptiness? 
āha: aparikalpanāś ca śūnyatāyāḥ śūnyatāḥ | 
答曰 空無與之為空空 
答曰 以無分別空故空 
答曰 此空無分別空 
smras pa | kun tu rtog pa ni stoṅ pa ñid kyis stoṅ pa’o || 
Vimalakīrti: Constructions are empty, because of emptiness. 
āha: śakyā punaḥ śūnyatā parikalpayitum | 
又問 空復誰為 
又問 空可分別耶 
又問 空性可分別耶 
smras pa | stoṅ pa ñid kun tu brtag par nus sam | 
Mañjuśrī: Can emptiness be conceptually constructed? 
āha: yenāpi parikalpyeta tad api śūnyam |    na ca śūnyatā śūnyatāṃ parikalpayati | 
答曰 思想者也 彼亦為空     
答曰 分別亦空     
答曰 此能分別亦空  所以者何  空性不可分別為空 
smras pa | yoṅs su rtog pa de yaṅ stoṅ pa ste |    stoṅ pa ñid ni stoṅ pa ñid la mi rtog go | 
Vimalakīrti: Even that concept is itself empty,    and emptiness cannot construct emptiness. 
āha: śūnyatā gṛhapate kuto mārgitavyā | 
又問 空者當於何求 
又問 空當於何求 
又問 此空當於何求 
smras pa | khyim bdag stoṅ pa ñid gaṅ du btsal | 
Mañjuśrī: Householder, where should emptiness be sought? 
āha: śūnyatā mañjuśrīḥ dvāṣaṣṭibhyo dṛṣṭigatebhyo mārgitavyā | 
答曰 空者當於六十二見中求 
答曰 當於六十二見中求 
答曰 此空當於六十二見中求 
smras pa | ’jam dpal stoṅ pa ñid ni lta bar gyur pa drug cu rtsa gñis las btsal lo || 
Vimalakīrti: Mañjuśrī, emptiness should be sought among the sixty-two convictions. 
āha: dvāṣaṣṭiḥ punar dṛṣṭigatāni kuto mārgitavyāni | 
又問 六十二見當於何求 
又問 六十二見當於何求 
又問 六十二見當於何求 
smras pa | lta bar gyur pa drug cu rtsa gñis gaṅ las btsal | 
Mañjuśrī: Where should the sixty-two convictions be sought? 
āha: tathāgatavimuktito mārgitavyāni | 
答曰 當於如來解脫中求 
答曰 當於諸佛解脫中求 
答曰 當於諸佛解脫中求 
smras pa | de de bźin gśegs pa’i rnam par grol ba las btsal lo || 
Vimalakīrti: They should be sought in the liberation of the Tathāgatas. 
āha: tathāgatavimuktiḥ punaḥ kuto mārgitavyā | 
又問 如來解脫者當於何求 
又問 諸佛解脫當於何求 
又問 諸佛解脫當於何求 
smras pa | de bźin gśegs pa’i rnam par grol ba ’di gaṅ las btsal | 
Mañjuśrī: Where should the liberation of the Tathāgatas be sought? 
āha: sarvasatvacittacaritebhyo mārgitavyā |  yat punar mañjuśrīḥ evaṃ vadasi kas ta upasthāyaka iti |  sarvamārāḥ sarvaparapravādinaś ca mamopasthāyakāḥ |  tat kasmād dhetoḥ |  mārā hi saṃsārasya varṇavādinaḥ |  saṃsāraś ca bodhisatvasyopasthāyakaḥ |  parapravādino dṛṣṭigatānāṃ varṇavādinaḥ |  bodhisatvaś ca sarvadṛṣṭigatebhyo na calati |  tasmāt sarvamārāḥ sarvaparapravādinaś ca mamopasthāyakāḥ | 
答曰 當於眾人意行中求  又仁所問何無供養  一切眾魔皆是吾養 彼諸轉者亦吾養也  所以者何  魔行者受生死  生死者則菩薩養  彼轉者受諸見  菩薩於諸見不傾動   
答曰 當於一切眾生心行中求  又仁所問何無侍者  一切眾魔及諸外道皆吾侍也  所以者何  眾魔者樂生死  菩薩於生死而不捨  外道者樂諸見  菩薩於諸見而不動  No chinese 
答曰 當於一切有情心行中求  又仁所問何無侍者  一切魔怨及諸外道皆吾侍也  所以者何  一切魔怨欣讚生死  (一切外道欣讚諸見 )菩薩於中皆不厭棄  一切外道欣讚諸見 (菩薩於中皆不厭棄 )  菩薩於中皆不厭棄  是故魔怨及諸外道皆吾侍者 
smras pa | sems can thams cad kyi sems daṅ po spyod pa las btsal lo |  ’jam dpal gaṅ khyod la g.yog kyaṅ med dam źes zer ba ni  bdud thams cad daṅ | phas kyi rgol ba thams cad ni kho bo’i g.yog yin no ||  de ci’i phyir źe na |  bdud rnams ni ’khor ba’i bsṅags pa smra ba ste |  ’khor ba ni byaṅ chub sems dpa’i g.yog go |  phas kyi rgol ba rnams ni lta bar gyur pa rnams kyi bsṅags pa smra ba ste |  byaṅ chub sems dpa’ ni lta bar gyur pa thams cad las mi g.yo’o ||  de bas na bdud thams cad daṅ phas kyi rgol ba thams cad ni kho bo’i g.yog go | 
Vimalakīrti: It should be sought in the prime mental activity of all living beings.  Mañjuśrī, you ask me why I am without servants,  but all Māras and opponents are my servants.  Why?  The Māras advocate this life of birth and death  and the bodhisattva does not avoid life.  The heterodox opponents advocate convictions,  and the bodhisattva is not troubled by convictions.  Therefore, all Māras and opponents are my servants. 
§9 mañjuśrīr āha: kidṛśo ’yaṃ te gṛhapate vyādhiḥ | 
文殊師利言 居士所疾為何等類 
文殊師利言 居士所疾 為何等相 
妙吉祥言 居士此病為何等相 
’jam dpal gyis smras pa | khyim bdag khyod kyi nad ci ’dra | 
Mañjuśrī: Householder, of what sort is your sickness? 
āha: adṛśyo ’nidarśanaḥ | 
答曰 仁者我病不現不可見 
維摩詰言 我病無形不可見 
答曰 我病都無色相亦不可見 
smras pa | gzugs med ciṅ bstan du med do | 
Vimalakīrti: It is immaterial and invisible. 
āha: kim eṣa vyādhiḥ kāyasaṃprayukta uta cittasaṃprayuktaḥ | 
又問 云何是病與身合意合乎 
又問 此病身合耶心合耶 
又問 此病為身相應為心相應 
smras pa | nad de lus daṅ ldan nam | ’on te sems daṅ ldan | 
Mañjuśrī: Is it physical or mental? 
āha: na kāyasaṃprayuktaḥ kāyaviviktatayā |  na cittasaṃprayukto māyādharmatayā cittasya |   
答曰 我病身合者身為地  意合者意為幻法   
答曰 非身合身相離故  亦非心合心如幻故   
答曰 我病非身相應身相離故  亦身相應如影像故  非心相應心相離故 亦心相應如幻化故 
smras pa | lus dben pas na lus daṅ ldan pa yaṅ ma yin |  sems sgyu ma’i chos ñid pas na sems daṅ yaṅ mi ldan no ||   
Vimalakīrti: It is not physical, since the body is insubstantial in itself.  It is not mental, since the nature of the mind is like illusion.   
āha: catvāra ime gṛhapate dhātavaḥ | katame catvāraḥ, yad uta pṛthivīdhātur abdhātus tejodhātur vāyudhātur iti | tat katamas tatra dhātur bādhate | 
又問 四種地種水種火種風種何等種病 
又問 地大水大火大風大 於此四大何大之病 
又問 地界水火風界 於此四界何界之病 
smras pa | khyim bdag ’di lta ste | sa’i khams daṅ | chu’i khams daṅ | me’i khams daṅ | rluṅ gi khams daṅ | khams ’di bźi las khams gaṅ gnod par ’gyur | 
Mañjuśrī: Householder, which of the four main elements is disturbed - earth, water, fire, or air? 
āha:    ya evaṃ dhātuko mañjuśrīḥ sarvasatvānāṃ vyādhis tenāhaṃ vyādhitaḥ |   
答曰    答曰 是種者一切人所習也   
答曰  是病非地大亦不離地大 水火風大亦復如是  而眾生病從四大起 以其有病是故我病   
答曰    諸有情身皆四大起 以彼有病是故我病  然此之病非即四界 界性離故 
smras pa |    ’jam dpal sems can thams cad kyi nad khams de lta bu gaṅ yin pa des kho boāṅ na’o ||   
Vimalakīrti:    Mañjuśrī, I am sick only because the elements of living beings are disturbed by sicknesses.   
§10 api tu khalu punar mañjuśrīḥ kathaṃ bodhisatvena glānako bodhisatvaḥ pratisaṃmoditavyaḥ | 
云何文殊師利 菩薩觀諸疾意 又以何習於有疾菩薩 
爾時文殊師利問維摩詰言 菩薩應云何慰喻有疾菩薩 
無垢稱言 菩薩應云何慰喻有疾菩薩令其歡喜 
’jam dpal ji ltar na byaṅ chub sems dpas byaṅ chub sems dpa’ na ba yaṅ dag par dga’ bar bya | 
Mañjuśrī: Householder, how should a bodhisattva console another bodhisattva who is sick? 
mañjuśrīr āha: kāyānityatayā na ca nirvidvirāgatayā,  kāyaduḥkhatayā na ca nirvāṇābhinandanatayā,  kāyānātmatayā satvaparipācanatayā ca,  kāyaśāntatayā na cātyantaśamatayā,  sarvaduścaritadeśanatayā na ca saṃkrāntitaḥ,  svaglānyena parasatvaglānakaruṇatayā,  pūrvāntakoṭīduḥkhānusmaraṇatayā,  satvārthakriyānusmaraṇatayā,  kuśalamūlābhimukhīkaraṇatayā,  ādiviśuddhatayā,  aparitarṣaṇatayā,  sadāvīryāraṃbhāc ca,  vaidyarājo bhaviṣyasi sarvavyādhīnāṃ śamayiteti |  evaṃ bodhisatvena bodhisatvo glānaḥ pratisaṃmoditavyaḥ | 
文殊師利言 於非常身不以泥洹  常現不婬在身有苦 不以泥洹安而喜之  現於非身為眾人導  身之空寂不以永寂  為現本作  恒悲彼疾不自計疾  以識宿命  導利人物而無所惑  念善本  修淨命  不望彼  常精進  為醫王滅眾病  是為菩薩能與疾者相習 
維摩詰言 說身無常不說厭離於身  說身有苦不說樂於涅槃  說身無我而說教導眾生  說身空寂不說畢竟寂滅  說悔先罪而不說入  於過去 以己之疾愍於彼疾  當識宿世無數劫苦  當念饒益一切眾生  憶所修福  念於淨命  勿生憂惱  常起精進  當作醫王療治眾病  菩薩應如是慰喻有疾菩薩令其歡喜 
妙吉祥言 示身無常而不勸厭離於身  示身有苦而不勸樂於涅槃  示身無我而勸成熟有情  示身空寂而不勸修畢竟寂滅  示悔先罪而不說罪有移轉  勸以己疾愍諸有情令除彼疾  勸念前際所受眾苦饒益有情  勸憶所修  無量善本  令修淨命  勸勿驚怖  精勤堅勇  勸發弘願作大醫王療諸有情 身心眾病令永寂滅  菩薩應如是慰喻有疾菩薩令其歡喜 
’jam dpal gyis smras pa | lus mi rtag pa ste | yid byuṅ źiṅ ’dod chags daṅ bral bas ni ma yin no ||  lus sdug bsṅal ba ste | mya ṅan las ’das pa la dga’ bas ni ma yin no ||  lus bdag med pa ste | ’on kyaṅ sems can smin par bya bas so ||  lus źi ba ñid kyis te | śin tu źi bas ni ma yin no ||  ñes par spyod pa thams cad bstan pa ste | ’pho bas ni ma yin no ||  bdag na bas sems can gźan na ba la sñiṅ rje ba daṅ |  sṅon gyi mtha’i mu’i sdug bsṅal rjes su dran pa daṅ |  sems can gyi don bya ba rjes su dran pa daṅ |  dge ba’i rtsa ba mṅon du bya ba daṅ |  gzod ma nas rnam par dag pa daṅ |  sred pa med pa daṅ |  rtag tu brtson ’grus brtsams pas  nad thams cad med par byed pa’i sman pa’i rgyal por ’gyur ro źes  de ltar byaṅ chub sems dpas byaṅ chub sems dpa’ na ba yaṅ dag par dga’ bar bya’o || 
Vimalakīrti: He should tell him that the body is impermanent, but should not exhort him to renunciation or disgust.  He should tell him that the body is miserable, but should not encourage him to find solace in liberation;  that the body is selfless, but that living beings should be developed;  that the body is peaceful, but not to seek any ultimate calm.  He should urge him to confess his evil deeds, but not for the sake of absolution.  He should encourage his empathy for all living beings on account of his own sickness,  his remembrance of suffering experienced from beginningless time,  and his consciousness of working for the welfare of living beings.  He should encourage him not to be distressed, but to manifest the roots of virtue,  to maintain the primal purity  and the lack of craving,  and thus to always strive to  become the king of healers, who can cure all sicknesses.  Thus should a bodhisattva console a sick bodhisattva, in such a way as to make him happy. 
§11 mañjuśrīr āha: kathaṃ kulaputra bodhisatvena glānena svacittaṃ nidhyapayitavyam | 
文殊師利 又問 何謂菩薩有疾其意不亂 
文殊師利言 居士 有疾菩薩云何調伏其心 
妙吉祥言 有疾菩薩云何調伏其心 
’jam dpal gyis smras pa | rigs kyi bu byaṅ chub sems dpa’ na pas ji ltar raṅ gi sems ṅes par bsam par bya | 
Mañjuśrī asked, "Noble sir, how should a sick bodhisattva control his own mind?" 
vimalakīrtir āha: iha mañjuśrīḥ bodhisatvena glānenaivaṃ svacittaṃ nidhyapayitavyam |  pūrvāntāsadviparyāsakarmasamutthānasamutthito ’yaṃ vyādhir abhūtaparikalpakleśasamutthitaḥ |  na punar atra kaścit paramārthato dharma upalabhyate yasyaiṣa vyādhiḥ |  tat kasmād dhetoḥ |  cāturmahābhautiko ’yaṃ samucchrayaḥ | na caiṣāṃ dhātūnāṃ kaścit svāmī na samutthāpayitā |  anātmā hy ayaṃ samucchrayaḥ |  yo ’yaṃ vyādhir nāma nāyaṃ paramārthata upalabhyate, anyatrātmābhiniveśāt |  uta nātmany abhiviniṣṭā vihariṣyāmo vyādhimūlaparijñātāvinaḥ |  tenātmasaṃjñāṃ viṣṭhāpya dharmasaṃjñotpādayitavyā |  dharmasaṃghāto ’yaṃ kāyaḥ |    dharmā evotpadyamānā utpadyante |  dharmā eva nirudhyamānā nirudhyante |  te ca dharmāḥ parasparaṃ na cetayanti na jānanti |  na ca teṣām utpadyamānānām evaṃ bhavaty utpadyāmaha iti |  na nirudhyamānānām evaṃ bhavati nirudhyāmaha iti | 
維摩詰言 菩薩疾者 意知  是前未近之罪住欲處故 是病皆為不誠之思在眾勞故  又問 疾者自於其法都不可得  所以者何  如是病者但倚四大 又此諸大為都無主  是所倚亦無我  是病無我專著  兩無專著 得病本者必知精進  無我人想 為起法相  身為法數    法起則起  法滅則滅  法轉轉不相念不相知  起者不言我起  滅者不言我滅 
維摩詰言 有疾菩薩應作是念  今我此病皆從前世妄想顛倒諸煩惱生  無有實法誰受病者  所以者何  四大合故假名為身 四大無主  身亦無我  又此病起皆由著我  是故於我不應生著 既知病本  即除我想及眾生想 當起法想  (應作是念 )但以眾法合成此身    起唯法起  滅唯法滅  又此法者各不相知  起時不言我起  滅時不言我滅 
無垢稱言 有疾菩薩應作是念  今我此病皆從前際虛妄顛倒分別煩惱所起業生  身中都無一法真實 是誰可得而受此病  所以者何  四大和合假名為身 大中無主  身亦無我  此病若起要由執我  是中不應妄生我執 當了此執是病根本  由此因緣 應除一切有情我想安住法想  (應作是念 )眾法和合共成此身  生滅流轉  生唯法生  滅唯法滅  如是諸法展轉相續 互不相知竟無思念  生時不言我生  滅時不言我滅 
dri ma med par grags pas smras pa | ’jam dpal byaṅ chub sems dpa’ na bas ni bdag gi sems la ’di ltar ṅes bar bsam par bya’o ||  nad ni sṅon gyi mtha’ nas yod pa ma yin pa phyin ci log gi las kun nas ldaṅ ba las byuṅ ṅo || yaṅ dag pa ma yin pa kun tu rtog pa’i ñon moṅs pa las byuṅ ste |  don dam par ni ’di la gaṅ gi na ba źes bya ba’i chos de gaṅ yaṅ mi dmigs so ||  de ci’i phyir źe na |  ’byuṅ ba chen po bźi las gyur pa’i lus ’di khams ’di dag la bdag po gaṅ yaṅ med de bskyed pa yaṅ med do ||  lus ’di la bdag med de |  bdag tu mṅon par źen pa ma gtogs par ’di la don dam par na gaṅ nad ces bya ba de mi dmigs te |  de bas na bdag ni mṅon par źen pa med ciṅ | nad kyi rtsa ba kun śes pa la gnas par bya’o źes  des bdag tu ’du śes pa rgyun bcad de chos kyi ’du śes bskyed par bya’o ||  lus ’di ni chos maṅ po ’dus pa ste    skye ba na yaṅ chos kho na skye |  ’gag pa na yaṅ chos kho na ’gag ste |  chos de dag ni phan tshun du mi tshor mi śes te |  chos de dag skye ba na yaṅ ’di sñam du bdag skye’o sñam du mi sems so ||  ’gag pa na yaṅ ’di sñam du bdag ’gag go sñam du mi sems so || 
Vimalakīrti replied, "Mañjuśrī, a sick bodhisattva should control his own mind with the following consideration:  Sickness arises from total involvement in the process of misunderstanding from beginningless time. It arises from the passions that result from unreal mental constructions,  and hence ultimately nothing is perceived which can be said to be sick.  Why?  The body is the issue of the four main elements, and in these elements there is no owner and no agent.  There is no self in this body,  and except for arbitrary insistence on self, ultimately no "I" which can be said to be sick can be apprehended.  Therefore, thinking "I" should not adhere to any self, and "I" should rest in the knowledge of the root of illness,’  he should abandon the conception of himself as a personality and produce the conception of himself as a thing,  ’This body is an aggregate of many things;    when it is born, only things are born;  when it ceases, only things cease;  these things have no awareness or feeling of each other;  when they are born, they do not think, "I am born."  When they cease, they do not think, "I cease."’ " 
§12 tena dharmasaṃjñāyā evaṃ cittam utpādayitavyam |  yāpy eṣā dharmasaṃjñā so ’pi viparyāsaḥ |  viparyāsaś ca mahāvyādhiḥ |  vigatavyādhikena ca mayā bhavitavyam |  vyādhiprahāṇāya ca yogaḥ karaṇīyaḥ |    tatra katamad vyādhiprahāṇam,  yad idam ahaṃkāramamakāraprahāṇam |  tac ca katamad ahaṃkāramamakāraprahāṇam,  yad idaṃ dvayavigamaḥ |  tatra katamo dvayavigamaḥ,  yad idam adhyātmaṃ bahirdhā ca samudācāraḥ |  tatra katamo ’dhyātmaṃ bahirdhā samudācāraḥ,  yad uta samatayācalanatāpracalanatā |  katamā ca samatā |  ātmasamatayā ca nirvāṇasamatā |  tat kasmād dhetoḥ |  ubhe ’py ete śūnye,  yad utātmā nirvāṇaṃ ca | kenaite śūnye |  nāmodāhāreṇaite śūnye |  ubhāv apy etāv apariniṣpannau,  yad utātmā nirvāṇaṃ ca |  tena samadarśinā nānyā vyādhir nānyā śūnyatā kartavyā |  vyādhir eva śūnyatā |   
知法想者 將養其意而無所住  若以法想  受報大止  已離病者我不為是      何謂斷病  謂我作非我作悉斷  何謂是我作非我作斷  謂己自無欲  何謂己自無欲  謂內無習行  何謂內無習行  謂等不動不可動  何謂為等  謂我等泥洹等  所以者何  此二皆空  何名為空  所言為空  二者如是    凡聖道成皆從平等  病亦不異   
彼有疾菩薩為滅法想 當作是念  此法想者亦是顛倒  顛倒者是即大患  我應離之      云何為離  離我我所  云何離我我所  謂離二法  云何離二法  謂不念內外諸法    行於平等  云何平等  為我等涅槃等  所以者何  我及涅槃此二皆空  以何為空  但以名字故空  如此二法無決定性    得是平等無有餘病 唯有空病  空病亦空   
有疾菩薩應正了知如是法想  我此法想即是顛倒  夫法想者 即是大患  我應除滅    亦當除滅一切有情如是大患  云何能除如是大患  謂當除滅我我所執  云何能除我我所執  謂離二法  云何離二法  謂內法外法畢竟不行  云何二法畢竟不行  謂觀平等無動無搖無所觀察  云何平等  謂我涅槃二俱平等  所以者何  二性空故  此二既無誰復為空  但以名字假說為空  此二不實    平等見已無有餘病 唯有空病  應觀如是空病亦空  所以者何 如是空病畢竟空故 
des chos kyi ’du śes kun śes par bya ba’i phyir sems bskyed par bya ste |  gaṅ bdag gis ’di ltar chos su ’du śes pa de yaṅ phyin ci log ste |  phyin ci log ni nad chen po’o ||  bdag ni nad daṅ bral bar bya ste |  nad rab tu spaṅ ba’i phyir brtson par bya’o ||    de la nad spaṅ ba de gaṅ źe na |  ’di lta ste | ṅar ’dzin pa daṅ | ṅa yir ’dzin pa spaṅ ba’o ||  ṅar ’dzin pa daṅ | ṅa yir ’dzin pa spaṅ ba de gaṅ źe na |  ’di lta ste | gñis daṅ bral ba’o ||  de la gñis daṅ bral ba gaṅ źe na |  ’di lta ste | naṅ daṅ | phyi rol tu kun tu spyod pa med pa’o ||  de la naṅ daṅ phyi rol tu kun tu spyod pa de gaṅ źe na |  ’di lta ste | mñam pa ñid las mi g.yo ba | rab tu mi g.yo ba | rnam par mi g.yo ba’o ||  mñam pa ñid gaṅ źe na |  bdag mñam pa ñid nas mya ṅan las ’das pa mñam pa ñid kyi bar du’o ||  de ci’i phyir źe na |  ’di lta ste | bdag daṅ | mya ṅan las ’das pa gñis ka yaṅ stoṅ pa’i phyir ro ||  de gñis ka cis stoṅ źe na |  miṅ du brjod pa de gñis stoṅ ste |  de dag kyaṅ yoṅs su ma grub pa’o |    de ltar mñam pa ñid mthoṅ ba des nad ñid gźan ma yin | stoṅ pa ñid gźan du mi byed de |  nad ñid stoṅ pa ñid do ||   
Furthermore, he should understand thoroughly the conception of himself as a thing by cultivating the following consideration:  ’Just as in the case of the conception of "self," so the conception of "thing" is also a misunderstanding,  and this misunderstanding is also a grave sickness;  I should free myself from this sickness  and should strive to abandon it.’    "What is the elimination of this sickness?  It is the elimination of egoism and possessiveness.  What is the elimination of egoism and possessiveness?  It is the freedom from dualism.  What is freedom from dualism?  It is the absence of involvement with either the external or the internal.  What is absence of involvement with either external or internal?  It is nondeviation, nonfluctuation, and nondistraction from equanimity.  What is equanimity?  It is the equality of everything from self to liberation.  Why?  Because both self and liberation are void.  How can both be void?  As verbal designations, they both are void,  and neither is established in reality.    Therefore, one who sees such equality makes no difference between sickness and voidness; his sickness is itself voidness,  and that sickness as voidness is itself void.   
§13 aviditā ca sā vedanā veditavyā |  na cānena vedanānirodhaḥ sākṣātkartavyaḥ | aparipūrṇeṣu buddhadharmeṣūbhe vedane notsraṣṭavye |  na ca durgatyupapannānāṃ satvānām antike mahākaruṇā notpādayitavyā |  tathā kariṣyāmo yathaiṣāṃ satvānām evam ayoniśonidhyaptyā vyādhim apaneṣyāmaḥ | 
何謂所受亦空  謂已曉了不覺諸痛 不盡於痛以取證際  如是二者為諸痛 長一切惡道已竟 近一切人興大悲哀  吾為眾人作自省法 觀以除其病 
是有疾菩薩以無所受而受諸受  未具佛法亦不滅受而取證也  設身有苦念惡趣眾生起大悲心  我既調伏亦當調伏一切眾生 但除其病 
有疾菩薩應無所受而受諸受  若於佛法未得圓滿 不應滅受而有所證  應離能受所受諸法 若苦觸身應愍險趣一切有情 發趣大悲除彼眾苦  有疾菩薩應作是念 既除己疾亦當除去有情諸疾 如是除去自他疾時 
tshor ba de ni tshor ba med par rig par bya ste |  des tshor ba ’gog pa yaṅ mṅon sum du mi bya’o || saṅs rgyas kyi chos yoṅs su rdzogs pa la  tshor ba gnyi ga dor mod kyi ṅan ’gror skyes ba’i sems can thams cad la sñiṅ rje chen po mi skyed pa yaṅ ma yin no ||  ji ltar sems can ’di dag la tshul bźin ṅes bar sems bas nad sel bar ’gyur ba de ltar bya’o || 
"The sick bodhisattva should recognize that sensation is ultimately nonsensation,  but he should not realize the cessation of sensation. Although both pleasure and pain are abandoned when the buddha-qualities are fully accomplished,  there is then no sacrifice of the great compassion for all living beings living in the bad migrations.  Thus, recognizing in his own suffering the infinite sufferings of these living beings, the bodhisattva correctly contemplates these living beings and resolves to cure all sicknesses. 
§14 na caiṣāṃ kaṃcid dharmam upaneṣyāmo nāpaneṣyāmaḥ |  yato nidānāc ca punar vyādhir utpadyate tasya parijñāyai tebhyo dharmaṃ deśayiṣyāmaḥ |  katamac ca punar nidānam,  yad idam adhyālambananidānam |  yāvatādhyālambananidānam adhyālambate, tāvad vyādhinidānam |  kiṃ cādhyālambate,  traidhātukam adhyālambate |  tasyādhyālambanatayā kā parijñā,  yad idam ālambanānupalambhaḥ |  yaṃ hi nopalabhyate taṃ nālambate |  kiṃ ca nopalabhate,  ubhe dṛṣṭī nopalabhate, yad idam ātmadṛṣṭiṃ paradṛṣṭiṃ ca | tad ucyate ’nupalambha iti |    evaṃ hi mañjuśrīḥ glānena bodhisatvena svacittaṃ nidhyapayitavyaṃ jarāvyādhimaraṇopapattiprahāṇāya |  evaṃ ca mañjuśrīḥ bodhisatvānāṃ bodhir  yadi na bhavet, nirarthako nanu vyāyāmo bhavet |  yathā pratyarthikanirghātāc churā ity ucyante,  evam eva jarāvyādhimaraṇaduḥkhopaśamanād bodhisatvā ity ucyante | 
而不除法  亦不除其本病所生 知其根本而為說法  何謂為本  謂始未然  未熾然者則病之本  何謂不然  於三界而不然  其不然何用知 謂止心  謂止心  止心者以不得也 非不然也  何以不得  二見不得 謂內見外見是無所得    此文殊師利 為疾菩薩其意不亂 雖有老死  菩薩覺之  若不如是 己所修治為無惠利  譬如勝怨乃可為勇  如是兼除老死苦者 菩薩之謂也 
而不除法  為斷病本而教導之  何謂病本  謂有攀緣  從有攀緣則為病本  何所攀緣  謂之三界  云何斷攀緣  以無所得  若無所得則無攀緣  何謂無所得  謂離二見 何謂二見 謂內見外見是無所得    文殊師利 是為有疾菩薩調伏其心 為斷老病死苦  是菩薩菩提  若不如是己所修治為無慧利  譬如勝怨乃可為勇  如是兼除老病死者菩薩之謂也 
無有少法而可除者  應正觀察疾起因緣 速令除滅為說正法  何等名為疾之因緣  謂有緣慮  諸有緣慮 皆是疾因 有緣慮者皆有疾故  何所緣慮  謂緣三界  云何應知如是緣慮  謂正了達此有緣慮都無所得  若無所得則無緣慮  云何絕緣慮  謂不緣二見 何等二見 謂內見外見 若無二見則無所得  既無所得緣慮都絕 緣慮絕故則無有疾 若自無疾則能斷滅有情之疾  又妙吉祥 有疾菩薩應如是調伏其心 (唯菩薩菩提 )能斷一切老病死苦  唯菩薩菩提 (能斷一切老病死苦 )  若不如是己所勤修即為虛棄  譬如有人能勝怨敵乃名勇健  若能如是永斷一切老病死苦 乃名菩薩 
’di dag la chos gaṅ yaṅ nye bar sbyar bar yaṅ mi bya |  bsal bar mi bya ste | de gźi gaṅ las nad byuṅ ba de yoṅs su śes par bya ba’i phyir de dag la chos bśad par bya’o ||  gźi de gaṅ źe na |  ’di lta ste | lhag par dmigs pa ni gźi’o ||  lhag par dmigs pa’i gźi la ji tsam du dmigs pa de tsam du nad kyi gźi’o ||  ci la lhag par dmigs śe na |  khams gsum la lhag par dmigs so ||  lhag par dmigs pa’i gźi yoṅs su śes pa gaṅ źe na |  ’di lta ste | dmigs pa med ciṅ mi dmigs pa’o ||  gaṅ mi dmigs pa de ni lhag par mi dmigs pa’o ||  ci mi dmigs źe na |  ’di lta ste | bdag tu lta ba daṅ | pha rol tu lta ba daṅ | lta ba gñis su mi dmigs te | des na mi dmigs pa źes bya’o ||    ’jam dpal de ltar byaṅ chub sems dpa’ na bas rga ba daṅ | na ba daṅ | ’chi ba daṅ | skye ba spaṅ ba’i phyir bdag gi sems la ṅes par bsam par bya’o ||  ’jam dpal | byaṅ chub sems dpa’ rnams kyi nad ni de lta bu yin te |  gal te de lta ma yin du zin na | ’bad pa don med par ’gyur ro ||  ’di lta ste | dper bya na phyir rgol ba bcom bas dpa’ bo źes bya ba  de bźin du rga ba daṅ | na ba daṅ | ’chi ba’i sdug bsṅal źi bar byed pas byaṅ chub sems dpa’ źes bya’o || 
As for these living beings, there is nothing to be applied,  and there is nothing to be removed; one has only to teach them the Dharma for them to realize the basis from which sicknesses arise.  What is this basis?  It is object-perception.  Insofar as apparent objects are perceived, they are the basis of sickness.  What things are perceived as objects?  The three realms of existence are perceived as objects.  What is the thorough understanding of the basic, apparent object?  It is its nonperception, as no objects exist ultimately.    What is nonperception?  The internal subject and the external object are not perceived dualistically. Therefore, it is called nonperception.    "Mañjuśrī, thus should a sick bodhisattva control his own mind in order to overcome old age, sickness, death, and birth.  Such, Mañjuśrī, is the sickness of the bodhisattva.  If he takes it otherwise, all his efforts will be in vain.  For example, one is called ’hero’ when one overcomes all enemies.  Just so, one is called ’bodhisattva’ when one conquers the miseries of aging, sickness, and death. 
§15 tena bodhisatvena vyādhitenaivaṃ pratyavekṣitavyam |  yathā mama vyādhir abhūto ’sann  evaṃ sarvasatvānām api vyādhir abhūto ’sann iti |  tasyaivaṃ pratyavekṣamāṇasya nānuśaṃsādṛṣṭipatitā satveṣu mahākaruṇotpadyate,  anyatrāgantukakleśaprahāṇābhiyuktyā satveṣu mahākaruṇā-utpadyate |  tat kasmād dhetoḥ |  anuśaṃsadṛṣṭipatitayaiva hi mahākaruṇayā bodhisatvasya khedo bhavaty upapattiṣu |  anuśaṃsadṛṣṭiparyutthānavigatayā punar mahākaruṇayā bodhisatvasya khedo na bhavaty upapattiṣu |  so ’yam upapadyate, na ca dṛṣṭiparyutthānaparyutthita upapadyate |  so ’paryutthitacitta upapadyamāno mukta evotpadyate mukta eva jāyate |  sa mukta evotpadyamāno mukta eva jāyamāno baddhānāṃ satvānāṃ śaktaḥ pratibalo bandhamokṣāya dharmaṃ deśayitum |  yathoktaṃ bhagavatā sa tāvad ātmanā baddhaḥ paraṃ bandhanān mocayiṣyatīti nedaṃ sthānaṃ vidyate |  yas tv ātmanā muktaḥ paraṃ bandhanān mocayiṣyatīti sthānam etad vidyate  tasmān muktena bodhisatvena bhavitavyam, na baddhena | 
菩薩若病當作是觀  如我此病非真非有  亦是眾人非真非有  已觀如是不墮妄見 以興大悲  彼必來者為斷其勞 以合道意為彼大悲  所以者何  菩薩墮妄見 其大悲者有數出生  不墮妄見 大悲菩薩不以數生    彼生為脫 為脫所墮  為脫出生 為脫受身 能為彼人說佛說法是其誓也  如佛言曰 其自安身不解彼縛 不得是處  而自安身 又解彼縛斯得是處  故曰已脫菩薩其行不縛 
彼有疾菩薩應復作是念  如我此病非真非有  眾生病亦非真非有  作是觀時 於諸眾生若起愛見大悲  即應捨離  所以者何  (菩薩斷除客塵煩惱而起大悲 )愛見悲者則於生死有疲厭心  菩薩斷除客塵煩惱而起大悲 (愛見悲者則於生死有疲厭心 )  在在所生不為愛見之所覆也    所生無縛能為眾生說法解縛  如佛所說 若自有縛能解彼縛無有是處  若自無縛 能解彼縛斯有是處  是故菩薩不應起縛 
又妙吉祥 有疾菩薩應自觀察  如我此病非真非有  一切有情所有諸病 亦非真非有  如是觀時不應以此愛見纏心於諸有情發起大悲  唯應為斷客塵煩惱於諸有情發起大悲  所以者何  菩薩若以愛見纏心 於諸有情發起大悲 即於生死而有疲厭  若為斷除客塵煩惱 於諸有情發起大悲 即於生死無有疲厭  菩薩如是為諸有情 處在生死能無疲厭 不為愛見纏繞其心  以無愛見纏繞心故 即於生死無有繫縛 以於生死無繫縛故即得解脫  以於生死得解脫故即便有力宣說妙法 令諸有情遠離繫縛證得解脫  世尊依此密意說言 若自有縛能解他縛無有是處  若自解縛能解他縛斯有是處  是故菩薩應求解脫離諸繫縛 
byaṅ chub sems dpa’ na ba des ’di sñam du  ji ltar bdag gi nad yaṅ dag pa ma yin źiṅ yod pa ma yin pa  de bźin du sems can thams cad kyi nad kyaṅ yaṅ dag pa ma yin źiṅ yod pa ma yin no źes brtag par bya ste |  de de ltar rtog pa na phan yon du lta bar mi lhuṅ źiṅ sems can rnams la sñiṅ rje chen po skye ste |  glo bur gyi ñon moṅs pa spaṅ ba’i phyir mṅon par brtson pa’i sñiṅ rje chen po sems can rnams la skye ba ni ma gtogs so ||  de ci’i phyir źe na |  phan yon du lta bar ltuṅ ba’i sñiṅ rje chen pos ni skye ba rnams su byaṅ chub sems dpa’ skyo bar ’gyur ro ||  phan yon du lta ba’i kun nas ldaṅ ba daṅ bral ba’i sñiṅ rje chen pos ni byaṅ chub sems dpa’ skye ba rnams su skyo bar mi ’gyur ro ||  lta ba kun nas ldaṅ ba kun tu ldaṅ źiṅ mi skye ste |  de sems kun nas ldaṅ ba med par skye bas de grol bźin du skye |  de grol bźin du ’byuṅ ṅo || grol bźin du skye źiṅ grol bźin du ’byuṅ bas sems can bciṅs pa rnams bciṅs pa las grol ba’i chos ston par nus śiṅ mthu yod do |  ’di lta ste | bcom ldan ’das kyis bdag ñid bciṅs pas pha rol bciṅs pa las dgrol ba de ni gnas med de |  bdag grol bas pha rol bciṅs ba las grol ba de ni gnas yod do źes gsuṅs te |  de bas na byaṅ chub sems dpa’ grol bar bya yi | bciṅs bar ni mi bya’o | 
"The sick bodhisattva should tell himself:  ’Just as my sickness is unreal and nonexistent,  so the sicknesses of all living beings are unreal and nonexistent.’  Through such considerations, he arouses the great compassion toward all living beings without falling into any sentimental compassion.  The great compassion that strives to eliminate the accidental passions does not conceive of any life in living beings.  Why?  Because great compassion that falls into sentimentally purposive views only exhausts the bodhisattva in his reincarnations.  But the great compassion which is free of involvement with sentimentally purposive views does not exhaust the bodhisattva in all his reincarnations.  He does not reincarnate through involvement with such views but reincarnates with his mind free of involvement.  Hence, even his reincarnation is like a liberation.  Being reincarnated as if being liberated, he has the power and ability to teach the Dharma which liberates living beings from their bondage.  As the Lord declares: ’It is not possible for one who is himself bound to deliver others from their bondage.  But one who is himself liberated is able to liberate others from their bondage.’  Therefore, the bodhisattva should participate in liberation and should not participate in bondage. 
§16 tatra katamo bandhaḥ, katamo mokṣaḥ |  anupāyād bhavagatiparigraho bodhisatvasya bandhaḥ,  upāyād bhavagatigamanaṃ mokṣaḥ |  anupāyād dhyānasamādhyāsvādanatā bodhisatvasya bandhaḥ,  upāyena dhyānasamādhyāsvādanatā mokṣaḥ |  anupāyasaṃgṛhītā prajñā bandhaḥ,  upāyasaṃgṛhītā prajñā mokṣaḥ |  prajñayāsaṃgṛhīta upāyo bandhanam,  prajñāsaṃgṛhīta upāyo mokṣaḥ | 
何謂縛何謂解    (菩薩禪定以縛)諸我以道縛我  菩薩禪定以縛(諸我以道縛我 )  縛者菩薩以善權生五道解彼受  菩薩無權執智縛  行權執智解  智不執權縛  智而執權解 
何謂縛何謂解    (貪著禪味是菩薩縛 )以方便生是菩薩解  貪著禪味是菩薩縛 (以方便生是菩薩解 )    又無方便慧縛  有方便慧解  無慧方便縛  有慧方便解 
又妙吉祥 何等名為菩薩繫縛 何等名為菩薩解脫    (若諸菩薩味著所修靜慮解脫等持等至 是則名為菩薩繫縛 )若諸菩薩以巧方便攝諸有生無所貪著 是則名為菩薩解脫  若諸菩薩味著所修靜慮解脫等持等至 是則名為菩薩繫縛 (若諸菩薩以巧方便攝諸有生無所貪著 是則名為菩薩解脫 )    若無方便善攝妙慧 是名繫縛  若有方便善攝妙慧 是名解脫     
de la bciṅs pa gaṅ | grol ba gaṅ źe na |  thabs med par srid pa’i grol ba yoṅs su ’dzin pa ni byaṅ chub sems dpa’i bciṅs pa’o ||  thabs kyis srid pa’i ’gro bar ’jug pa ni grol ba’o ||  thabs med pas bsam gtan daṅ | tiṅ ṅe ’dzin daṅ | sñoms par ’jug par ro myaṅ ba ni byaṅ chub sems dpa’i bciṅs ba’o ||  thabs kyis bsam gtan daṅ | tiṅ ṅe ’dzin gyi ro myaṅ ba ni grol ba’o ||  thabs kyis ma zin pa’i śes rab ni bciṅs pa’o ||  thabs kyis zin pa’i śes rab ni grol ba’o | |  śes rab kyis ma zin pa’i thabs ni bciṅs pa’o ||  śes rab kyis zin pa’i thabs ni grol ba’o || 
"What is bondage? And what is liberation?  To indulge in liberation from the world without employing liberative technique is bondage for the bodhisattva.  To engage in life in the world with full employment of liberative technique is liberation for the bodhisattva.  To experience the taste of contemplation, meditation, and concentration without skill in liberative technique is bondage.  To experience the taste of contemplation and meditation with skill in liberative technique is liberation.  Wisdom not integrated with liberative technique is bondage,  but wisdom integrated with liberative technique is liberation.  Liberative technique not integrated with wisdom is bondage,  but liberative technique integrated with wisdom is liberation. 
§17 tatra katamo ’nupāyasaṃgṛhītā prajñā bandhaḥ,  yad idaṃ śūnyatānimittāpraṇihitanidhyaptiḥ,  na ca lakṣaṇānuvyañjanabuddhakṣetrālaṃkārasatvaparipācananidhyaptiḥ |  iyam anupāyasaṃgṛhītā prajñā bandhaḥ |  tatra katamopāyasaṃgṛhītā prajñā mokṣaḥ,  yad idaṃ lakṣanānuvyañjanabuddhakṣetrālaṃkārasatvaparipācananidhyapticittaṃ ca śūnyatānimittāpraṇihitaparijayaś ca |  iyam upāyasaṃgṛhītā prajñā mokṣaḥ |  tatra katamaḥ prajñayāsaṃgṛhīta upāyo bandhaḥ,  yad idaṃ sarvadṛṣṭikleśaparyutthānānuśayānunayapratighapratiṣṭhitasya sarvakuśalamūlārambho bodhau cāpariṇāmanā |  ayaṃ prajñayāsaṃgṛhīta upāyo bandhaḥ |  tatra katamaḥ prajñāsaṃgṛhīta upāyo mokṣaḥ,  yad idaṃ sarvadṛṣṭikleśaparyutthānānuśayānunayapratighaprahīṇasya sarvakuśalamūlārambho bodhau pariṇāmitas tasya cāparāmarśaḥ |  ayaṃ bodhisatvasya prajñāsaṃgṛhīta upāyo mokṣaḥ | 
彼何謂無權執智縛  謂以空無相不願之法生  不治相及佛國以化人  是無權執智之縛也  何謂行權執智解  謂修相及佛國開化人 而曉空無相不願之法生  是行權執智之解也  何謂智不執權縛  謂以見行勞望受 立修行一切德善之本  是智不執權之縛也  何謂智而執權解  謂斷諸見行勞望之受 以殖眾德之本 而分布此道  是智而執權之解也 
何謂無方便慧縛  (謂菩薩以愛見心 莊嚴佛土成就眾生 )於空無相無作法中而自調伏  謂菩薩以愛見心 莊嚴佛土成就眾生 (於空無相無作法中而自調伏 )  是名無方便慧縛  何謂有方便慧解  謂不以愛見心莊嚴佛土成就眾生 於空無相無作法中 以自調伏而不疲厭  是名有方便慧解  何謂無慧方便縛  謂菩薩住貪欲瞋恚邪見等諸煩惱 而植眾德本  是名無慧方便縛  何謂有慧方便解  謂離諸貪欲瞋恚邪見等諸煩惱 而植眾德本 迴向阿耨多羅三藐三菩提  是名有慧方便解 
云何菩薩無有方便善攝妙慧名為繫縛  謂諸菩薩以空無相無願之法而自調伏  不以相好瑩飾其身 莊嚴佛土成熟有情  此諸菩薩無有方便善攝妙慧 名為繫縛  云何菩薩有巧方便善攝妙慧名為解脫  謂諸菩薩以空無相無願之法調伏其心 觀察諸法有相無相修習作證復以相好瑩飾其身 莊嚴佛土成熟有情  此諸菩薩有巧方便善攝妙慧 名為解脫  云何菩薩無有方便善攝妙慧名為繫縛  謂諸菩薩安住諸見一切煩惱纏縛隨眠修諸善本 而不迴向正等菩提深生執著  此諸菩薩無巧方便善攝妙慧 名為繫縛  云何菩薩有巧方便善攝妙慧名為解脫  謂諸菩薩遠離諸見一切煩惱纏縛隨眠修諸善本 而能迴向正等菩提不生執著  此諸菩薩有巧方便善攝妙慧 名為解脫 
de la thabs kyis ma zin pa’i śes rab bciṅs pa gaṅ źe na |  ’di lta ste | stoṅ pa ñid daṅ | mtshan ma med pa daṅ | smon pa med pa la ṅes par sems śiṅ |  mtshan daṅ | dpe byad bzaṅ po daṅ | saṅs rgyas kyi źiṅ gi rgyan daṅ | sems can yoṅs su smin par bya ba la ṅes par mi sems pa ni  thabs kyis ma zin pa’i śes rab ste bciṅs pa’o ||  de la thabs kyis zin pa’i śes rab grol ba gaṅ źe na |  ’di lta ste | mtshan daṅ | dpe byad bzaṅ po dang | saṅs rgyas kyi źiṅ gi rgyan daṅ | sems can yoṅs su smin par bya ba la sems ṅes par sems śiṅ stoṅ pa ñid daṅ | mtshan ma med pa daṅ smon pa med pa la ’dris par byed pa  ’di ni thabs kyis zin pa’i śes rab ste grol ba’o ||  de la śes rab kyis ma zin pa’i thabs bciṅs pa gaṅ źe na |  ’di lta ste | lta ba thams cad daṅ | ñon moṅs pa kun nas ldaṅ ba daṅ | bag la ñal daṅ | rjes su chags pa daṅ | khoṅ khro ba la gnas pa’i dge ba’i rtsa ba rtsom pa thams cad byaṅ chub tu mi bsṅo ba ni  śes rab kyis ma zin pa’i thabs te bciṅs pa’o ||  de la śes rab kyis zin pa’i thabs grol ba gaṅ źe na |  ’di lta ste | lta ba thams cad daṅ | ñon moṅs pa kun nas ldaṅ ba daṅ | bag la ñal ba daṅ | rjes su chags pa daṅ | khoṅ khro ba spaṅs pa’i dge ba’i rtsa ba rtsom pa thams cad byaṅ chub tu yoṅs su bsṅos la des kyaṅ mi snyems pa  de ni byaṅ chub sems dpa’i śes rab kyis zin pa’i thabs te grol ba’o || 
"How is wisdom not integrated with liberative technique a bondage?  Wisdom not integrated with liberative technique consists of concentration on voidness, signlessness, and wishlessness,  and yet, being motivated by sentimental compassion, failure to concentrate on cultivation of the auspicious signs and marks, on the adornment of the buddha-field, and on the work of development of living beings it is bondage.    "How is wisdom integrated with liberative technique a liberation?  Wisdom integrated with liberative technique consists of being motivated by the great compassion and thus of concentration on cultivation of the auspicious signs and marks, on the adornment of the buddha-field, and on the work of development of living beings, all the while concentrating on deep investigation of voidness, signlessness, and wishlessness - and it is liberation.    "What is the bondage of liberative technique not integrated with wisdom?  The bondage of liberative technique not integrated with wisdom consists of the bodhisattva’s planting of the roots of virtue without dedicating them for the sake of enlightenment, while living in the grip of dogmatic convictions, passions, attachments, resentments, and their subconscious instincts.    "What is the liberation of liberative technique integrated with wisdom?  The liberation of liberative technique integrated with wisdom consists of the bodhisattva’s dedication of his roots of virtue for the sake of enlightenment, without taking any pride therein, while forgoing all convictions, passions, attachments, resentments, and their subconscious instincts.   
§18 tatra mañjuśrīḥ glānena bodhisatvenaivam ime dharmā nidhyapayitavyāḥ |  yat kāyasya cittasya ca vyādheś cānityaduḥkhaśūnyānātmapratyavekṣaṇā, iyam asya prajñā |  yat punaḥ kāyavyādhipariharaṇatayā na khidyate, na pratibadhnāti saṃsāram,  satvārthayogam anuyuktaḥ, ayam asyopāyaḥ |  punar aparaṃ yat kāyasya vyādheś cittasya cāñonyaparāparatāṃ na nirnavatāniḥpurāṇatāṃ pratyavekṣate, iyam asya prajñā |  yat punaḥ kāyasya vyādheś cittasya ca nātyantopaśamaṃ nirodham atyayati, ayam asyopāyaḥ | 
彼有疾菩薩已如是下此法  設身有病 觀其無常為苦為空為非身 是為智慧  又身所受不以斷惡生死  善利人民心合乎道 是為權行  又若身病知異同意 彼過非新則觀其故 是為智慧  假使身病不以都滅 所當起者是為權行 
文殊師利 彼有疾菩薩應如是觀諸法  又復觀身無常苦空非我 是名為慧  雖身有疾常在生死  饒益一切而不厭倦 是名方便  又復觀身身不離病病不離身 是病是身非新非故 是名為慧  設身有疾而不永滅 是名方便 
又妙吉祥 有疾菩薩應觀  諸法身之與疾悉皆無常苦空無我 是名為慧  雖身有疾常在生死  饒益有情曾無厭倦 是名方便  又觀身心及與諸疾展轉相依無始流轉生滅無間非新非故 是名為慧  不求身心及與諸疾畢竟寂滅 是名方便 
’jam dpal | de la byaṅ chub sems dpa’ na bas de ltar chos de dag la ṅes par bsam par bya ste |  gaṅ lus daṅ sems daṅ | nad la mi rtag pa daṅ | sdug bsṅal ba daṅ | stoṅ pa daṅ | bdag med par rtogs pa de ni de’i śes rab bo ||  gaṅ yaṅ lus kyi nad yoṅs su spoṅ bas mi skye ste | ’khor ba’i rgyun mi gcod ciṅ  sems can gyi don sbyor ba la rjes su sbyor ba ’di ni de’i thabs so |  gźan yaṅ gaṅ lus daṅ | sems daṅ | nad rnams phan tshun du gcig nas gcig tu gsar par yaṅ ma yin | rnyiṅ pa yaṅ ma yin par rtog pa de ni de’i śes rab bo ||  gaṅ yaṅ lus daṅ | sems daṅ | nad rnams śin tu źi ba daṅ ’gog pa mi skyed pa de ni de’i thabs so || 
"Mañjuśrī, thus should the sick bodhisattva consider things.  His wisdom is the consideration of body, mind, and sickness as impermanent, miserable, empty, and selfless.  (His liberative technique consists of not exhausting himself by) trying to avoid all physical sickness, (and in applying himself to accomplish the benefit of living beings, )without interrupting the cycle of reincarnations.  His liberative technique consists of not exhausting himself (by trying to avoid all physical sickness, )and in applying himself to accomplish the benefit of living beings, (without interrupting the cycle of reincarnations. )  Furthermore, his wisdom lies in understanding that the body, mind, and sickness are neither new nor old, both simultaneously and sequentially.  And his liberative technique lies in not seeking cessation of body, mind, or sicknesses. 
§19 evaṃ hi mañjuśriḥ glānena bodhisatvena cittaṃ nidhyapayitavyam |  na ca tena nidhyaptau vānidhyaptau vā sthātavyam |  tat kasmād dhetoḥ |  yadi hy anidhyaptau tiṣṭhed bāladharma eṣaḥ |  atha nidhyaptau tiṣṭhec chrāvakadharma eṣaḥ |  tasmād bodhisatvena na nidhyaptau sthātavyam |  yad atrāsthānam ayaṃ bodhisatvasya gocaraḥ | 
是文殊師利 為疾菩薩其意  不亂 亦不高住  所以者何  若高住者是愚人法  以卑住者是弟子法  故菩薩住不高不卑  於其中無所處 是菩薩行 
文殊師利 有疾菩薩應如是調伏其心  不住其中 亦復不住不調伏心  所以者何  若住不調伏心是愚人法  若住調伏心是聲聞法  是故菩薩不當住於調伏不調伏心  離此二法是菩薩行 
又妙吉祥 有疾菩薩應如是調伏其心  不應安住調伏不調伏心  所以者何  若住不調伏心 是凡愚法  若住調伏心是聲聞法  是故菩薩於此二邊俱不安住  是則名為菩薩所行 
’jam dpal de ltar byaṅ chub sems dpa’ na bas raṅ gi sems ṅes par bsam par bya mod kyi  des ṅes par sems pa daṅ | ṅes par mi sems par mi bya’o ||  de ci’i phyir źe na |  gal te ṅes par sems pa la gnas na de ni byis pa’i chos so ||  ci ste ṅes par mi sems pa la gnas na de ni ñan thos kyi chos so ||  de lta bas na byaṅ chub sems dpas ṅes par sems pa daṅ | mi sems pa la gnas par mi bya’o ||  gaṅ de la mi gnas pa ni byaṅ chub sems dpa’i spyod yul te | 
"That, Mañjuśrī, is the way a sick bodhisattva should concentrate his mind;  he should live neither in control of his mind, nor in indulgence of his mind.  Why?  To live by indulging the mind is proper for fools  and to live in control of the mind is proper for the disciples.  Therefore, the bodhisattva should live neither in control nor in indulgence of his mind.  Not living in either of the two extremes is the domain of the bodhisattva. 
§20 yan na pṛthagjanagocaro nāryagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat saṃsāragocaraś ca na ca kleśagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yan nirvāṇapratyavekṣaṇagocaraś ca na cātyantaparinirvāṇagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |    yac caturmārasaṃdarśanagocaraś ca sarvamāraviṣayātikrāntagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat sarvajñajñānaparyeṣṭigocaraś ca na cākāle jñānaprāptigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac catuḥsatyajñānagocaraś ca na cākāle satyaprativedhagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad adhyātmapratyavekṣaṇagocaraś ca saṃcintyabhavopapattiparigrahagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad ajātipratyavekṣaṇagocaraś ca na ca niyāmāvakrāntigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat pratītyasamutpādagocaraś ca sarvadṛṣṭivigatagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |    yat sarvasatvasaṃgaṇikāgocaraś ca na ca kleśānuśayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad vivekagocaraś ca na ca kāyacittakṣayaniśrayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat traidhātukagocaraś ca na ca dharmadhātusaṃbhedagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac chūnyatāgocaraś ca sarvākāraguṇaparyeṣṭigocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad ānimittagocaraś ca satvapramocanārambaṇavitarkagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad apraṇihitagocaraś ca saṃcintyabhavagatisaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad anabhisaṃskāragocaraś ca sarvakuśalamūlābhisaṃskārāpratiprasrabdhigocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat ṣaṭpāramitāgocaraś ca sarvasatvacittacaritapāragamanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat ṣaḍabhijñāgocaraś ca na cāsravakṣayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat saddharmapratiṣṭhānagocaraś ca na ca kumārgādhyālambanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac caturapramāṇagocaraś ca na ca brahmalokopapattisparśanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat ṣaḍanusmṛtigocaraś ca na ca sarvāsravakṣayagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |    yad dhyānasamādhisamāpattigocaraś ca na ca samādhisamāpattivaśenopapattigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat smṛtyupasthānagocaraś ca na ca kāyavedanācittadharmātyarthagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yat samyakprahāṇagocaraś ca na ca kuśalākuśaladvayopalambhagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad ṛddhipādābhinirhāragocaraś cānābhogarddhipādavaśavartigocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat pañcendriyagocaraś ca sarvasatvendriyaparāparajñānagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat pañcabalapratiṣṭhānagocaraś ca daśatathāgatabalābhisaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yat saptabodhyaṅgapariniṣpattigocaraś ca buddhiprabhedajñānakauśalyagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yan mārgapratiṣṭhānagocaraś ca kumārgānadhyālambanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yac chamathavidarśanāsaṃbhāraparyeṣṭigocaraś ca na cātyantaśāntipatanagocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yad anutpādalakṣaṇasarvadharmamīmāṃsanagocaraś ca rūpalakṣanānuvyañjanabuddhakāyālaṃkārapariniṣpattigocaraḥ, ayaṃ bodhisatvasya gocaraḥ |  yac chrāvakapratyekabuddhākalpasaṃdarśanagocaraś ca buddhadharmātyajanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad atyantaviśuddhiprakṛtisamāpannasarvadharmānugamanagocaraś ca yathādhimuktisarvasatveryāpathasaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad atyantāsaṃvartavivartākāśasvabhāvasarvabuddhakṣetrapratyavekṣaṇagocaraś ca nānāvyūhānekavyūhabuddhakṣetraguṇavyūhasaṃdarśanagocaraś ca, ayaṃ bodhisatvasya gocaraḥ |  yad dharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraś ca bodhisatvacaryātyajanagocaraś ca, ayam api bodhisatvasya gocaraḥ | 
不凡夫行不賢夫行 是菩薩行  在生死行不為污行 是菩薩行  觀泥洹行不依泥洹 是菩薩行    行於四魔過諸魔行 是菩薩行  博學慧行無不知時之行 是菩薩行  於四諦行不以諦知行 是菩薩行    觀無生行不謂難至 是菩薩行  在緣起行於諸見而無欲 是菩薩行    在諸人眾無勞望行 是菩薩行  在閑居行不盡身意 是菩薩行  於三界行不壞法情 是菩薩行  為空無行一切眾事清德皆行 是菩薩行        行六度無極為眾人意行而度無極 是菩薩行  行六神通不盡漏行 是菩薩行  受道之行不興小道 是菩薩行                        以止觀知魔行 不滅跡行 是菩薩行    於弟子緣一覺所不應不現行 不為毀佛法行 是菩薩行       
(在於生死不為污行 住於涅槃不永滅度 是菩薩行 )非凡夫行非賢聖行 是菩薩行  在於生死不為污行 (住於涅槃不永滅度 是菩薩行 非凡夫行非賢聖行 是菩薩行 )  (在於生死不為污行 )住於涅槃不永滅度 是菩薩行 (非凡夫行非賢聖行 是菩薩行 )  非垢行非淨行 是菩薩行  雖過魔行 而現降眾魔 是菩薩行  求一切智無非時求 是菩薩行      雖觀諸法不生而不入正位 是菩薩行  雖觀十二緣起而入諸邪見 是菩薩行    雖攝一切眾生而不愛著 是菩薩行  雖樂遠離而不依身心盡 是菩薩行  雖行三界而不壞法性 是菩薩行  雖行於空而植眾德本 是菩薩行  雖行無相而度眾生 是菩薩行  雖行無作而現受身 是菩薩行  雖行無起而起一切善行 是菩薩行  雖行六波羅蜜而遍知眾生心心數法 是菩薩行  雖行六通而不盡漏 是菩薩行    雖行四無量心而不貪著生於梵世 是菩薩行      雖行禪定解脫三昧而不隨禪生 是菩薩行  雖行四念處而不永離身受心法 是菩薩行  雖行四正勤而不捨身心精進 是菩薩行  雖行四如意足而得自在神通 是菩薩行  雖行五根而分別眾生諸根利鈍 是菩薩行  雖行五力而樂求佛十力 是菩薩行  雖行七覺分而分別佛之智慧 是菩薩行  雖行八聖道而樂行無量佛道 是菩薩行  雖行止觀助道之法而不畢竟墮於寂滅 是菩薩行  雖行諸法不生不滅而以相好莊嚴其身 是菩薩行  雖現聲聞辟支佛威儀而不捨佛法 是菩薩行  雖隨諸法究竟淨相而隨所應為現其身 是菩薩行  雖觀諸佛國土永寂如空而現種種清淨佛土 是菩薩行  雖得佛道轉于法輪入於涅槃而不捨於菩薩之道 是菩薩行 
若於是處非凡所行 非聖所行 是則名為菩薩所行  若處觀察生死所行 而無一切煩惱所行 是則名為菩薩所行  若處觀察涅槃所行 而不畢竟寂滅所行 是則名為菩薩所行    若處示現四魔所行 而越一切魔事所行 是則名為菩薩所行  若求一切智智所行 而不非時證智所行 是則名為菩薩所行  若求四諦妙智所行 而不非時證諦所行 是則名為菩薩所行  若正觀察內證所行 而故攝受生死所行 是則名為菩薩所行    若行一切緣起所行 而能遠離見趣所行 是則名為菩薩所行  若行一切有情諸法相離所行 而無煩惱隨眠所行 是則名為菩薩所行 若正觀察無生所行 而不墮聲聞正性所行 是則名為菩薩所行  若攝一切有情所行 而無煩惱隨眠所行 是則名為菩薩所行  若正欣樂遠離所行 而不求身心盡滅所行 是則名為菩薩所行  若樂觀察三界所行 而不壞亂法界所行 是則名為菩薩所行  若樂觀察空性所行 而求一切功德所行 是則名為菩薩所行  若樂觀察無相所行 而求度脫有情所行 是則名為菩薩所行  若樂觀察無願所行 而能示現有趣所行 是則名為菩薩所行  若樂遊履無作所行 而常起作一切善根無替所行 是則名為菩薩所行  若樂遊履六度所行 而不趣向一切有情心行妙智彼岸所行 是則名為菩薩所行  若樂遊履六通所行 而不趣證漏盡所行 是則名為菩薩所行  若樂建立諸法所行 而不攀緣邪道所行 是則名為菩薩所行  若樂觀察慈悲喜捨無量所行 而不求生梵世所行 是則名為菩薩所行  若樂觀察六念所行 而不隨生諸漏所行 是則名為菩薩所行  若樂觀察非障所行 而不希求雜染所行 是則名為菩薩所行  若樂觀察靜慮解脫等持等至諸定所行 而能不隨諸定勢力受生所行 是則名為菩薩所行  若樂遊履念住所行 而不樂求身受心法遠離所行 是則名為菩薩所行  若樂遊履正斷所行 而不見善及與不善二種所行 是則名為菩薩所行  若樂遊履神足所行 而無功用變現自在神足所行 是則名為菩薩所行  若樂遊履五根所行 而不分別一切有情諸根勝劣妙智所行 是則名為菩薩所行  若樂安立五力所行 而求如來十力所行 是則名為菩薩所行  若樂安立七等覺支圓滿所行 不求佛法差別妙智善巧所行 是則名為菩薩所行  若樂安立八聖道支圓滿所行 而不厭背邪道所行 是則名為菩薩所行  若求止觀資糧所行 不墮畢竟寂滅所行 是則名為菩薩所行  若樂觀察無生滅相諸法所行 而以相好莊嚴其身成滿種種佛事所行 是則名為菩薩所行  若樂示現聲聞獨覺威儀所行 而不棄捨一切佛法緣慮所行 是則名為菩薩所行  若隨諸法究竟清淨本性常寂妙定所行 非不隨順一切有情種種所樂威儀所行 是則名為菩薩所行  若樂觀察一切佛土其性空寂無成無壞如空所行 非不示現種種功德 莊嚴佛土饒益一切有情所行 是則名為菩薩所行  若樂示現一切佛法轉於法輪入大涅槃佛事所行 非不修行諸菩薩行差別所行 是則名為菩薩所行 
gaṅ so so’i skye bo’i spyod yul yaṅ ma yin | ’phags pa’i spyod yul yaṅ ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ ’khor ba yaṅ spyod yul la ñon moṅs pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mya ṅan las ’das par rtog par yaṅ spyod yul la gtan du yoṅs su mya ṅan las ’das par yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||    gaṅ bdud bźi ston pa yaṅ spyod yul la bdud kyi yul thams cad las yaṅ dag par ’das pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ thams cad mkhyen pa’i ye śes tshol ba yaṅ spyod yul la dus ma yin par ye śes ’thob pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ bden pa bźi śes pa yaṅ spyod yul la dus ma yin par bden pa rtogs par byed pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ nad du so sor rtog pa yaṅ spyod yul la bsams bźin du srid par skye ba yoṅs su ’dzin pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mi skye ba so sor rtog pa yaṅ spyod yul la ṅes par gyur pa la ’jug pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ rten ciṅ ’prel par ’byuṅ ba’i yaṅ spyod yul la lta ba thams cad kyi yul yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||    gaṅ sems can thams cad kyi ’du ’dzi yaṅ spyod yul la ñon moṅs pa’i bag la ñal yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dben pa yaṅ spyod yul la lus daṅ | sems zad pa’i gnas kyaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ khams gsum yaṅ spyod yul la chos kyi dbyiṅs dbye bar bya ba yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ stoṅ pa ñid kyaṅ spyod yul la yon tan gyi rnam pa thams cad tshol pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mtshan ma med pa yaṅ spyod yul la sems can rab tu grol bar bya ba la dmigs śiṅ rtog pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ smon pa med pa yaṅ spyod yul la bsams bźin du srid pa’i ’gro bar ston pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mṅon par ’du mi byed pa yaṅ spyod yul la dge ba’i rtsa ba thams cad mṅon par ’du byed pa rgyun mi gcod pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ pha rol tu phyin pa drug kyaṅ spyod yul la sems can thams cad kyi sems daṅ | spyod pa’i pha rol tu ’gro bar yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ mṅon par śes pa drug kyaṅ spyod yul la zag pa zad pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dam pa’i chos la gnas pa yaṅ spyod yul la lam ṅan pa la mi dmigs pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo |  gaṅ tshad med pa bźi la yaṅ spyod yul la tshaṅs pa’i ’jig rten du skye ba la mi reg pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ rjes su dran pa drug kyaṅ spyod yul la zag pa thams cad kyaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||    gaṅ bsam gtan daṅ | tiṅ ṅe ’dzin daṅ | sñoms par ’jug pa yaṅ spyod yul la tiṅ ṅe ’dzin daṅ | sñoms par ’jug pa’i dbaṅ gis mi skye ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dran pa nye bar gźag pa yaṅ spyod yul la lus daṅ | tshor ba daṅ | sems daṅ | chos kyaṅ śin tu spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ yaṅ dag par spoṅ ba yaṅ spyod yul la dge ba daṅ | mi dge ba gñis su dmigs pa yaṅ spyod yul ma yin pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ rdzu ’phrul gyi rkaṅ pa sgrub pa yaṅ spyod yul la lhun gyis grub pa’i rdzu ’phrul gyi rkaṅ pa la dbaṅ sgyur ba yaṅ spyod yul pa de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ dbaṅ po lṅa’i yaṅ spyod yul la sems can thams cad kyi dbaṅ po mchog daṅ | mchog ma yin pa śes pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ stobs lṅa la gnas pa yaṅ spyod yul la de bźin gśegs pa’i stobs bcu la mṅon par dga’ ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ byaṅ chub kyi yan lag bdun yoṅs su grub pa yaṅ spyod yul la blo rab tu dbye ba śes pa la mkhas pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ lam la gnas pa yaṅ spyod yul la lam ṅan pa la mi dmigs pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ źi gnas daṅ | lhag mthoṅ gi tshogs tshol ba yaṅ spyod yul la śin tu źi bar mi ltuṅ ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ chos thams cad skyed pa med pa’i mtshan ñid du rtog pa yaṅ spyod yul la mtshan daṅ | dpe byad bzaṅ po daṅ | saṅs rgyas kyi sku daṅ | rgyan yoṅs su sgrub pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ ñan thos daṅ | raṅ saṅs rgyas kyi tshul ston pa yaṅ spyod yul la saṅs rgyas kyi chos las mi ñams pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ raṅ bźin rab tu rnam par dag par gyur pa’i chos thams cad kyi rjes su ’gro ba yaṅ spyod yul la sems can thams cad ji ltar mos ba bźin du spyod lam ston pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ saṅs rgyas kyi źiṅ thams cad la śin tu ’jig pa daṅ | ’chags pa med pa nam mkha’i raṅ bźin du rtogs pa yaṅ spyod yul la sna tshogs su bkod pa daṅ | du mar bkod pa saṅs rgyas kyi źiṅ gi yon tan bkod pa ston pa yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo ||  gaṅ chos kyi ’khor lo rab tu bskor ba daṅ | yoṅs su mya ṅan las ’das pa chen po ston pa yaṅ spyod yul la byaṅ chub sems dpa’i spyod pa mi gtoṅ ba yaṅ spyod yul ba de ni byaṅ chub sems dpa’i spyod yul lo || 
"Not the domain of the ordinary individual and not the domain of the saint, such is the domain of the bodhisattva.  The domain of the world yet not the domain of the passions, such is the domain of the bodhisattva.  Where one understands liberation, yet does not enter final and complete liberation, there is the domain of the bodhisattva.    Where the four Māras manifest, yet where all the works of Māras are transcended, there is the domain of the bodhisattva.  Where one seeks the gnosis of omniscience, yet does not attain this gnosis at the wrong time, there is the domain of the bodhisattva.  Where one knows the Four Holy Truths, yet does not realize those truths at the wrong time, there is the domain of the bodhisattva.  A domain of introspective insight, wherein one does not arrest voluntary reincarnation in the world, such is the domain of the bodhisattva.  A domain where one realizes birthlessness, yet does not become destined for the ultimate, such is the domain of the bodhisattva.  Where one sees relativity without entertaining any convictions, there is the domain of the bodhisattva.    Where one associates with all beings, yet keeps free of all afflictive instincts, there is the domain of the bodhisattva.  A domain of solitude with no place for the exhaustion of body and mind, such is the domain of the bodhisattva.  The domain of the triple world, yet indivisible from the ultimate realm, such is the domain of the bodhisattva.  The domain of voidness, yet where one cultivates all types of virtues, such is the domain of the bodhisattva.  The domain of signlessness, where one keeps in sight the deliverance of all living beings, such is the domain of the bodhisattva.  The domain of wishlessness, where one voluntarily manifests lives in the world, such is the domain of the bodhisattva.  "A domain essentially without undertaking, yet where all the roots of virtue are undertaken without interruption, such is the domain of the bodhisattva.  The domain of the six transcendences, where one attains the transcendence of the thoughts and actions of all living beings, such is the domain of the bodhisattva.  The domain of the six superknowledges, wherein defilements are not exhausted, such is the domain of the bodhisattva.  The domain of living by the holy Dharma, without even perceiving any evil paths, such is the domain of the bodhisattva.  The domain of the four immeasurables, where one does not accept rebirth in the heaven of Brahmā, such is the domain of the bodhisattva.  The domain of the six remembrances, unaffected by any sort of defilement, such is the domain of the bodhisattva.    The domain of contemplation, meditation, and concentration, where one does not reincarnate in the formless realms by force of these meditations and concentrations, such is the domain of the bodhisattva.  The domain of the four foic of mindfulness, where body, sensation, mind, and things are not ultimately of concern,such is the domain of the bodhisattva.  The domain of the four right efforts, where the duality of good and evil is not apprehended, such is the domain of the bodhisattva.  The domain of the four bases of magical powers, where they are effortlessly mastered, such is the domain of the bodhisattva.  The domain of the five spiritual faculties, where one knows the degrees of the spiritual faculties of living beings, such is the domain of the bodhisattva.  The domain of living with the five powers, where one delights in the ten powers of the Tathāgata, such is the domain of the bodhisattva.  The domain of perfection of the seven factors of enlightenment, where one is skilled in the knowledge of fine intellectual distinctions, such is the domain of the bodhisattva.  The domain of the holy eightfold path, where one delights in the unlimited path of the Buddha, such is the domain of the bodhisattva.  The domain of the cultivation of the aptitude for mental quiescence and transcendental analysis, where one does not fall into extreme quietism, such is the domain of the bodhisattva.  The domain of the realization of the unborn nature of all things, yet of the perfection of the body, the auspicious signs and marks, and the ornaments of the Buddha, such is the domain of the bodhisattva.  The domain of manifesting the attitudes of the disciples and the solitary sages without sacrificing the qualities of the Buddha, such is the domain of the bodhisattva.  The domain of conformity to all things utterly pure in nature while manifesting behavior that suits the inclinations of all living beings, such is the domain of the bodhisattva.  A domain where one realizes that all the buddha-fields are indestructible and uncreatable, having the nature of infinite space, yet where one manifests the establishment of the qualities of the buddha-fields in all their variety and magnitude, such is the domain of the bodhisattva.  The domain where one turns the wheel of the holy Dharma and manifests the magnificence of ultimate liberation, yet never forsakes the career of the bodhisattva, such is the domain of the bodhisattva!" 
iha nirdeśe nirdiśyamāne ye mañjuśriyā kumārabhūtena sārdham āgatā devaputrās tato ’ṣṭānāṃ devaputrasahasrāṇām anuttarāyāṃ samyakṣaṃbodhau cittāny utpannāni 
說是語時八千天人 發無上正真道意 文殊師利童子甚悅 
說是語時文殊師利所將大眾 其中八千天子皆發阿耨多羅三藐三菩提心 
說是一切菩薩所行希有事時 是妙吉祥 所將眾中八億天子聞所說法 皆於無上正等菩提 發心趣向 
bstan pa ’di bśad pa na ’jam dpal gźon nur gyur ba daṅ lhan cig tu lhags pa’i lha’i bu de dag las lha’i bu brgyad stoṅ bla na med pa yaṅ dag par rdzogs pa’i byaṅ chub tu sems skyes so || 
When Vimalakīrti had spoken this discourse, eight thousand of the gods in the company of the crown prince Mañjuśrī conceived the spirit of unexcelled, perfect enlightenment. 
glānapratisaṃmodanāparivartaś caturthaḥ 
 
 
 
na ba yaṅ dag par dga’ bar bya ba’i le’u ste bźi pa’o | || | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login