You are here: BP HOME > TLB > Suvarṇavarṇāvadāna > fulltext
Suvarṇavarṇāvadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse Option§ 1-10
Click to Expand/Collapse Option§ 11-20
Click to Expand/Collapse Option§ 21-30
Click to Expand/Collapse Option§ 31-40
Click to Expand/Collapse Option§ 41-50
Click to Expand/Collapse Option§ 51-60
Click to Expand/Collapse Option§ 61-70
Click to Expand/Collapse Option§ 71-80
Click to Expand/Collapse Option§ 81-90
Click to Expand/Collapse Option§ 91-100
Click to Expand/Collapse Option§ 101-110
Click to Expand/Collapse Option§ 111-120
Click to Expand/Collapse Option§ 121-126
Click to Expand/Collapse OptionColophon
[91] (3) karṇaś ca sārthavāho mahāsamudrād bhagnayānapātraḥ kathañcit phalakam āsā(4)dya dārakasahāyo jalāt sthalam uttīryāyātaḥ |  mahatā kṛcchreṇa bhikṣām aṭan ba(5)ndhumatīṃ rājadhānīm āgataḥ |  sa tatra bahiḥ kṣetrake rātrim vāsam upagataḥ |  tatra cānyata(1)mo bhṛtakapuruṣaḥ kṣetrapālakas tenāsau pratyabhijñātaḥ |  tasyaitad abhavad eṣa sārtha(2)vāho ’tikṣāmaśarīro vipannasarvasvan draviṇasañcayo dārakasahāyo ’bhyāga(3)taḥ |  tat katham asya gṛhapravṛttim ārocayiṣyāmy api tu svayam eva jñāsyatī(4)ti viditvā  tena tasya hastaprakṣālanodakaṃ datvā māṣapūpavadvayam anupra(5)dattaṃ |  tataḥ karṇena sārthavāhena ekaṃ māṣapūpakaṃ sthāpitaṃ | mā riktahastako gṛhaṃ (1) pravekṣyāmīti viditvā dārakasya haste sthāpitaṃ |  evaṃ tv arddhārddhikaṃ kṛtvānāhāraśarīreṇa (2) tena dārakena sārddhaṃ bhakṣitam |  athāparasmin divase karṇaḥ sārthavāhas taṃ māṣapūpa(3)kam ādāyātiparamarukṣakṣāmaśarīro ’timalinaikaśāṭakamātrasāro ba(4)ndhumatīṃ rājadhānīṃ praviśya gṛhaṃ saṃprasthitaḥ || 
ded dpon rna can yaṅ rgya mtsho chen por gru źig pa (2) daṅ | stes dbaṅ gis byis pa gcig daṅ lhan cig spaṅ leb la ’jus te chu’i gnas nas rgal nas  śin tu ñam thag pa chen pos sloṅ mo rgyu źiṅ rgyal po’i pho braṅ mñan ldan du phyin pa daṅ |  de der phyi rol gyi źid gcig tu mtshan mo gnas par gyur pa na |  der yaṅ źo śas ’tsho ba’i skyes bu gźan (3) źig gnas pa des de śes pa daṅ |  de ’di sñam du sems te | ded dpon ’di śin tu riṅ pa daṅ | bdog ba’i rdzas thams cad ñams pa daṅ | khye’u gcig daṅ lhan cig ’oṅs na  de la khyim gyi lo rgyus ji ltar brjod par bya | yaṅ na raṅ ñid kyis śes par ’gyur gyi sñam nas  des de la lag pa (4) bkru ba’i chu byin te | ma śa’i snum khur gñis byin no ||  de nas ded dpon rna can lag pa stoṅ pas khyim du ’jug par mi bya’o sñam nas | ma śa’i snum khur gcig bźag nas khye’u’i lag tu gtad ciṅ |  gcig phyed phyed du bgos te bza’ ba’i don du khye’u de daṅ lhan cig zos so ||  de nas (5) ñi ma gñis pa la ma śa’i snum khur de thogs nas śin tu rtsub ciṅ lus ñam chuṅ ba daṅ | śin tu dri ma daṅ bcas pa’i ras gcig tsam źig gyon nas rgyal po’i pho braṅ mñan ldan du źugs te | raṅ gi khyim du chas so || 
[91] The caravan leader Karṇa, his ship destroyed in the great ocean, somehow found a plank and, accompanied by a lad, returned coming out of the water onto the land.  Wandering about for alms with great hardship, he came to the capital city of Bandhumatī.  There, he took shelter for the night in a field outside the city.  In that place was a certain hired labourer as caretaker of the field, and he recognized him.  It occurred to him: "Here is the caravan leader, his body quite emaciated and his entire store of wealth destroyed, arrived in the company of a lad.  So, how will I inform him of the news regarding his house? However, he will come to know of it himself."  Having observed thus, he gave him water for washing his hands and presented him with a couple of bean-cakes.  Thereupon, the caravan leader Karṇa, put one bean-cake aside.  Thinking: "Let me not enter the house empty-handed", he entrusted one to the hands of the boy and dividing the other into quarters, ate it together with that boy as they had had no food.  On another day the caravan leader Karṇa, taking that bean-cake, entered the capital city of Bandhumatī and proceeded towards his house. His body was extremely rugged and emaciated. He was possessed merely of a single garment that was very dirty. 
[92] virūpo ’pi prabhātakāla eva kṣuttṛ(5)ṣṇāparikṣāmavadanaḥ kim mayā mandabhāgyenātra tiṣṭhatā jīvatā vā prayojanaṃ |  gacchāmy ā(1)tmānaṃ praghātayāmīti tām mātaram uvāca |  amba gacchāmi paitṛkam udyānam ity uktvā tad udyānaṃ (2) saṃprasthitaḥ | 
gźon nu mi sdug pa’am nam laṅs pa’i dus ñid na bkres pa daṅ | skom (6) pas yoṅs su ñam chuṅ ba bźin du daṅ | skal pa ṅan pa bdag ñid ’di na gnas pas ci źig bya | srog kyaṅ dgos pa med kyis  soṅ la bdag ñid gsod par bya’o sñam nas | des ma la smras pa |  ma bdag ni pha’i skyed mos tshal du mchi źes smras te | skyed mos tshal der chas so || 
[92] Virūpa, too, at the very time of day-break, his face emaciated through hunger and thirst, thought: "Unfortunate as I am, what is the use of remaining here or of continuing to live?  I shall go away and commit suicide." He told his mother:  "Mother, I am going to my father’s park", and set out towards that park. 
[93] karṇo ’pi sārthavāhaḥ svagṛhasamīpaṅ gato yāvat paśyati cirād dhavastaṃ (3) śāntālayavarṇaṃ mṛttikāpuñjaśeṣaṃ  dṛṣṭvā ca punaḥ kim idam iti vicintya taṃ kha(4)ṇḍāvavarakaṃ pravṛṣṭo yāvat paśyati tāṃ bhāryāṃ tasmin khaṇḍāvavarake dā(5)syā sārddham avasthitām  atikṣāma dīnavadanāṃ malinakhaṇḍacoṭakāvacchāditaka(1)ṭipradeśāṃ malapaṭaladagdhāṅgīṃ dṛṣṭvā ca punaḥ  hā kim idam ity uktvā mūrcchitaḥ pṛthivyāṃ nipa(2)titaḥ  śītena vāyunā saṃspṛṣṭaś cirāc ca cetanāṃ labdhvā tatyā bhāryayā sārddhaṃ (3) kim idam ity uccair vikroṣṭum ārabdhaḥ |  tato bhāryāsakāśād upalabdhavṛttānto dī(4)rgham uṣṇañ cābhiniśvasya kathayati |  nūnam mayā dakṣiṇīyakṣetre na kārāḥ kṛtā yena me (5) īdṛśī vipattis |  tat kim idānīm ahām adhunā kariṣyāmi kaṃ śaraṇam anuvrajāmi |  kasya mukhā(1)valokako bhaviṣyāmi | ko loke hīnadīnānukampakaḥ |  kam āgamyāham i(2)daṃ dāridramahāsamudram uttariṣyāmi kam āgamya vipattipaṃkaṃ prakṣālayiṣyāmi kam āgamyemām anantāṃ śokanadīm u(3)ttariṣyāmi |  kam āgamyemam dāridraśatru parājeṣye kam āgamyemāṃ sarvaduḥ(4)khamātṛkāṃ dāridralatām utpāṭayiṣyāmi kam āgamyemam dāridravṛkṣam unmūlayi(5)ṣyāmi |  kam āgamyemam kṣuduḥkhadaṃṣṭrākarālavadanaṃ hāhākārabhairavamahārāvaṃ dāri(1)dramahārākṣasaṃ nirvāsayiṣyāmi |  kam aham āgamyemaṃ dāridramahāmallaṃ parājiṣye | (2) kam āgamyemaṃ kṣuttṛṣṇādipradīptajvālaṃ dāridravarddhanaṃ nirvāpayiṣyāmi |  kam aham āga(3)myemaṃ viṣadāvaliptadāridramahāhastinaṃ damayiṣyāmi |  kam aham āgamyemaṃ (4)anekaduḥkhaviṣamaviṣasvāsaṃ dāridramahāprannagaṃ nirviṣīṃ kariṣyāmi |  kam ā(5)gamyāham imaṃ sarvasyāpahāriṇaṃ dāridramahāvīraṃ nivārayiṣyāmi |  kam āgamyāham imaṃ (1) sarvaduḥkhaduḥsvabhāvaṃ dāridranigaḍaṃ bhetsyāmi |  kam aham āgamyemaṃ dāridracārakam ati(2)kramiṣyāmi |  kam aham āgamyemaṃ dāridrakapāṭaṃ pāṭayiṣyāmi | kam aham ā(3)gamyemaṃ dāridrāntakaṃ nirāsīkariṣyāmi |  kam aham āgamyemaṃ viṣādaughaṃ (4) pratariṣyāmi |  kam aham āgamyemaṃ dāridramahākāntaraṃ niṣtariṣyāmī(5)ty evam anekaprakārakaruṇadīnavilambitair akṣarair vikrośati sma | 
ded (7) dpon rna can yaṅ raṅ gi khyim daṅ ñe bar phyin pa daṅ | ci tsam źig nas riṅ po ma lon par dur khror gyi mdog can gyi sa’i tshogs tsam lhag mar lus pa mthoṅ nas  bltas te | ’di ci źig yin źes bsams nas | gnas źig pa’i phyed du ma der phyin pa daṅ | gnas źig pa’i phyed dum de na (212a1) chuṅ ma bran mo źig daṅ lhan cig gnas la |  śin tu dman pas ñam chuṅ ba’i bźin daṅ | ras kyi dum bu dri ma can gyis sked pa’i phyogs bkab pa dri ma’i tshogs lus la gos pa mthoṅ ṅo || mthoṅ nas kyaṅ  kyi hud ’di ci źig yin źes smras te | brgyal nas sa la ’gyel ba daṅ | (2)  rluṅ graṅ mos phog pas yun riṅ mo źig nas dran pa rñed de| de chuṅ ma’i thad du phyin pa daṅ ’di ci źig yin źes smras te | gsaṅ mthon pos cho ṅes ’debs pa la źugs so ||  de nas chur ma las ji ltar gyur pa thos pa daṅ | dbugs tsha ba riṅ po phyuṅ ste smras pa |  ṅas ni ṅes par sbyin pa’i (3) źiṅ la bya ba ma byas pa gaṅ gis ’di ltar rgyud par gyur na |  da ’di la ji ltar bsgrub par bya | gaṅ la skyabs su ’gro bar bya |  su’i bźin la blta bar bya | ’jig rten dman źiṅ gźan pa la thugs brtse ba ni su źig yin |  su źig ’oṅs nas ṅa dbul ba’i rgya mtsho ’di las brgal bar (4) bya | su źig ’oṅs nas rguṅ ba’i ’dam ’di lta bu bkru bar bya | su źig ’oṅs nas sdug bsṅal gyi chu bo ’di las brgal bar bya |  su źig ’oṅs nas dbul ba’i dgra ’di las rgyal bar bya | su źig ’oṅs nas sdug bsṅal thams cad kyi rtsa ba’i śiṅ dbyuṅ bar bya | su źig ’oṅs nas (5) sdug bsṅal gyi śiṅ ’di rtsa ba nas gdon par bya |  su źig ’oṅs nas bkres pa daṅ skom pa’i mche ba gtsigs pa’i kha nas ha ha źes ’jigs pa’i sgra can gyi dbul ba’i srin po chen po med par bya |  su źig ’oṅs nas dbul ba’i gyad ’di las rgyal bar bya | su źig ’oṅs nas bkres pa daṅ skom (6) pa la sogs pas rab tu ’bar ba’i me ’di gsad par bya |  su źig ’oṅs nas rgud pa gso ba’i glaṅ po che ’di gdul bar bya |  su źig ’oṅs nas ṅa’i sdug bsṅal dpag tu med pa’i dug gi mche ba daṅ ldan pa’i sprul chen ’di’i dug ’di dug med par bya |  su źig ’oṅs nas ṅa’i thams (7) cad ’phrog pa’i dbul ba’i dpa’ bo bzlog par bya |  su źig ’oṅs nas ṅa’i sdug bsṅal thams cad kyis bsdams pa’i bdag ñid can gyi dbul ba’i lcags sgrog ’di gcad par bya |  su źig ’oṅs nas ṅa’i dbul ba’i btson ra ’di las brgal bar bya |  su źig ’oṅs nas ṅa’i (212b1) dbul ba’i sgo glegs ’di dbye bar bya | su źig ’oṅs nas ṅa’i dbul ba’i gśin rje ’di mi snaṅ bar bya |  su źig ’oṅs nas ṅa’i sred pa’i rgya mtsho ’di las brgal bar bya |  su źig ’oṅs nas ṅa’i dbul ba’i ’brog dgon pa ’di las thar par bya źes bya ba la sogs la sñiṅ (2) rje źiṅ dman pa la dmigs pa’i tshig rnam pa du ma brjod ciṅ cho ṅes ’debs par gyur to || 
[93] The caravan leader Karṇa, too, went to the vicinity of his house and looked at what was destroyed a while since, the remaining heap of bricks bearing the colour of the cemetery.  Seeing it, and again thinking: "What is this?" he entered that ruined lying-in chamber. There he saw his wife staying with the female slave.  Her face was quite emaciated and wretched, the region of her hips was clothed in a dirty piece of garment, and her limbs were besmeared with masses of filth. Again, having seen her, he said:  "Alas! what is this?" and, fainted, fell upon the ground.  Being touched by the cold wind he regained consciousness after a while, and having gone up to his wife, began to cry out aloud saying: "What is this?"  Then, having received the tidings from his wife, he heaved a long and hot sigh and said:  "Surely, I have not performed acts of homage towards those worthy of gifts, whence this misfortune for me.  So, what shall I now do here? To whom do I go for refuge?  Whose face am I to look upon? Who in the world is compassionate towards the destitute and the wretched?  Owing to whom will I cross over this mighty ocean of poverty? Owing to whom shall I wash off such a mire of misfortune? Owing to whom shall I cross over this endless stream of sorrow?  Owing to whom, shall I vanquish this enemy of poverty? Owing to whom shall I uproot this creeper of poverty, the source of all sorrows? Owing to whom, shall I root out this tree of poverty?  Owing to whom shall I banish this great demon of poverty with its face with the terrible tusks of the pangs of hunger and its frightful roar of "Alas, Alas"?  Owing to whom shall I overcome this great wrestler of poverty? Owing to whom shall I extinguish this fire of poverty with its flames kindled by hunger and thirst?  Owing to whom shall I tame this great elephant of poverty, haughty with misfortunes?  Owing to whom shall I render free from poison this great serpent of poverty with its poison-hiss of the manifold vexations of suffering?  Owing to whom shall I ward off this great warrior of poverty that plunders all one’s possessions?  Owing to whom shall I sunder this shackle of poverty, tight with every pain?  Owing to whom shall I step beyond this prison of poverty?  Owing to whom shall I cleave this door-panel of poverty? Owing to whom shall I make this Death of poverty full of despair?  Owing to whom shall I pass over this flood of dejection?  Owing to whom shall I come out from this great desert of poverty?" He cried out thus in manifold ways in piteous, wretched and faltering words. 
[94] atra cāntare nā(1)sti kiñcid buddhānām bhagavatām ajñātam adṛṣṭam aviditam avijñātaṃ |  dharmatāṃ khalu buddhānā(2)m bhagavatāṃ śaradaruṇakaranikaravisaraparikhacitaparikapilamaṇiguṇa(3)taruṇadivasakarasakalāmalakiśalayakalāpakuvalayamarakatenduko(4)malāyudhavimalasaudāminīvalayaghṛtadhārābhiṣekasusamṛddhadhārānala(5)jvālākalāpamaṅgalayūkhakiraṇabahalāmitatimiranikaravijarjarīkṛtajarā(1)maraṇabhavapañjarāṇām  anekakuśalaśatasamādhānabalabhūtakumudaśaṅkhakudāmala(2)tārahāratuṣāramṛṇālāmalakaridaśanasaṃkalitajāmbūnadācavikaṭakoṭa(3)koṭisthitadaśaśatanayanaruciracāpavakrīkṛtavisṛtavimalakarabhāsurā(4)nantagaganaikaśatanayanaśaśāṅkadhavalamṛdusnigdhapradakṣiṇavyāmaprabhā(5)maṇinibiḍabhruvadvayodgīrṇorṇānāṃ virājitaprabuddhanavajalajasadṛśavadanānāṃ |  (1) tribhiḥ kalpāsaṃkhyeyaiḥ karacaraṇanayanavadanauttamāṅgasvamāṃsarudhirabālābja(2)sadṛśavadanaikaputradāragajaturagarathālaṅkāravastrānnāsanaśayanama(3)ṇikanakarajatasarvasvarājyādiparityāgasaṃvardhitānuttarabodhisaṃbhā(4)rāṇāṃ  nisaṅgānām anaṅgabalapramathanād amalaśaratkālendumaṇḍalāva(5)dātasphuṭyaśonikarasahasramālinām udayācalendrodgīrnacandramarīcilatājaṭila(1)maṇḍalataruṇadivasakaragabhastisaṃghātajaladaviniḥsṛtataḍidguṇasahasrasurapatidvira(2)dadantakuntāghātabhinnakanakagiri-  rucakakṣubhitapātālakṣīrodataralā(3)viralapallavendukārmukaśikhiśikhākharamakaratamaṇidalendusakalakama(4)ladalaphaṇīndrodaravaidūryaśilotkṛṣṭacampakotkarāmalatalaprabhāma(5)ṇḍalāvaguṇṭhitavigrahāṇāṃ svayam adhigatajñānānalabhasmīkṛtāśayagahanānāṃ praṇi(1)patitasurasahasracaraṇonmaulivilagnamaṇikanakamuñjarīprasekāntarañjitacara(2)ṇāravindānāṃ taruṇagajatālusāndrālaktakapadmasarasandhyābhrapuñja(3)śokakusumabhastastabakatāmracaraṇānāṃ |  tanutāmranakhacandrikāhāsavi(4)malapādapadmānāṃ |  utpāṭitatṛṣṇālatānāṃ vidhvastāśeṣamohāndhakārā(5)ṇāṃ |  sakalajagadbandhubhūtānāṃ | niṣkāraṇaparamavatsalasvabhāvānāṃ | acintyajñāna(1)gocarāṇāṃ |  udgṛhītamahārāgoragaviṣāṇaṃ duṣkaraśatasahasropāttottamagu(2)ṇasamūhasambharāṇāṃ |  puṇyasambhāropārjitaprajñābaloddhṛtāśeṣakle(3)śatarumūlānāṃ |  brahmendropendrānalanilayamavaruṇakuberaśānād(4)bhir devair abhiṣṭutaśāsanānāṃ | mahākāruṇikānāṃ |  lokānugrahapra(5)vṛttānāṃ | ekārakṣāṇām advitīyānāṃ | advayavādināṃ |  śamathavipaśyanāvihāri(1)ṇāṃ tridamathavastukuśalānāṃ |  caturoghottīrṇānāṃ | catuṛddhipādacaraṇatalasuprati(2)ṣṭhitānāṃ |  caturṣu saṅgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahī(3)ṇānāṃ pañcagatisamatikrāntānāṃ |  ṣaḍaṅgasamanvāgatānāṃ | ṣaṭpāramitā(4)paripūrṇānāṃ |  saptabodhyaṅgakusumāḍhyānāṃ | aṣṭāṅgamārgadeśikānāṃ | na(5)vānupūrvavihārasamāpattikuśalānāṃ |  daśabalabalināṃ | daśadiksamāpūrṇayaśasāṃ | daśa(1)śatavaśavartiprativiśiṣṭānāṃ |  trī rātres trir divasasya buddhacakṣuṣā lokaṃ vyavalokaya(2)nti | 
gnas skabs der saṅs rgyas bcom ldan ’das rnams la ni mi mkhyen pa’am | mi gzigs pa’am | thugs su ma chud pa’am | rnam par mi rig pa ci yaṅ mi mṅa’ ba ni  chos (3) ñid yin pas | saṅs rgyas bcom ldan ’das ston ka’i ñi ma ’char ka ltar ’od zer dmar ser ’gyed pa daṅ | nor bu raṅ gi yon tan gyis yoṅs su spras pas | kun nas dmar ser du snaṅ ba daṅ | ñi ma ’char kas phye ba’i padma’i ge sar ma lus pa’i tshogs daṅ| autpa la daṅ| (4) mrgad daṅ | ’ja’ tshon daṅ | dri ma med pa’i glog ’khyil pha daṅ| mar gyi rgyun blugs pa’i me’i tshogs ltar śin tu ’bar ba’i ’od kyi tshogs bkra śis pa’i ’od zer gyi tshogs kyis rab rib dpag tu med pa’i tshogs rnam par ’jig ciṅ | rga śi srid pa’i gzeb ’dzin par mdzad pa | (5)  dge ba’i rtsa ba dpag tu med pa la mñam par gźag pa stobs su gyur pas ku mu ta daṅ | duṅ daṅ | kunda daṅ | dri ma med pa’i dṅul daṅ | mu tig daṅ | kha ba daṅ | padma’i rtsa ba daṅ | dri ma med pa’i glaṅ po che’i so bcag pa daṅ | ’dzam bu’i chu bo’i gser gyi phuṅ po’i rtse na gnas pa’i mig stoṅ ldan (6) gyi gźu lta bu’i ’od zer ’khyil pa’i snaṅ ba daṅ | nam mkha’i mtha’ med par zla ba brgya stoṅ ’char ba ltar dkar źiṅ ’jam la | snum źiṅ g-yas su ’khyil ba’i ’od ’dom gaṅ ba daṅ | smin ma mdzes pa’i bar nas byuṅ ba’i smin mtshams kyi mdzod spu rnam par mdzes pa daṅ | padma kha bye (7) ma thag lta bu’i źal mṅa’ ba |  bskal pa graṅs med pa gsum du phyag daṅ | źabs daṅ | spyan daṅ | yan lag mchog dbu daṅ | ñid kyi śa daṅ | rkaṅ daṅ | padma gźon nu lta bu’i raṅ bźin daṅ ldan pa’i sras daṅ btsun mo daṅ | glaṅ po daṅ | rta daṅ | śiṅ rta daṅ | rgyan daṅ | gos (213a1) daṅ | stan daṅ | mal stan daṅ | nor bu daṅ | gser daṅ| dṅul daṅ | dṅos po thams cad daṅ | rgyal srid la sogs pa yoṅs su gtoṅ bas bla na med pa’i byaṅ chub kyi tshogs yoṅs su ’phel bar mdzad pa |  chags pa mi mṅa’ bas bdud kyi stobs rnams rab tu (2) bcom par mdzad pas ston ka’i zla ba dri ma med pa ltar śin tu dkar źiṅ gsal pa’i grags pa’i tshogs stoṅ gi phreṅ bas bskor ba ri bo la ’char ka’i zla ba’i ’od zer gyi tshogs kyi lcug ma’i ral pa’i dkyil ’khor daṅ | ñi ma ’char ka’i ’od zer gyi tshogs daṅ | sprin gyi tshogs las byuṅ (3) ba’i glog brgya stoṅ daṅ |  brgya byin gyi glaṅ po che’i mche ba mduṅ gis bsgyel ba daṅ | sa ’og ’khrugs pa daṅ | ’o ma’i rgya mtsho’i rab rlabs gyes pa daṅ | dbaṅ po’i gźu’i ’od kyi rtse ma daṅ | nor bu mar gad bcag pa daṅ | zla ba rgyas pa daṅ | padma’i ’dab ma daṅ | klu’i dbaṅ (4) po’i gtsug gi nor bu daṅ | bee d’urya’i rdo leb daṅ | tsam pa ka rgyas pa rma med pa lta bu’i ’od kyi dkyil ’khor gyis sku la bskor bar gyur pa | ñid kyi thugs su chud pa’i ye śes kyis mes ñon moṅs pa’i tshaṅ tshiṅ sreg par mdzad pa | lha brgya stoṅ gis źabs la btud ciṅ cod pan gyis (5) gtugs pas nor bu daṅ | gser gyi ’od zer gyis śin tu mdzes śiṅ brgyan pa’i źabs kyi padma daṅ ldan pa | glaṅ po che gźon nu’i dkan daṅ | rgya skyegs kyi khu ba daṅ | padma daṅ | ston ka’i mtshams kyi sprin gyi tshogs daṅ | aa śo ka daṅ | le brgan rtsi’i me tog gi chun po daṅ | (6) zaṅs kyi mdog can gyi źabs daṅ ldan pa |  sen mo srab ciṅ zaṅs ltar dmar ba’i zla tshes dgod ba lta bu med pa’i źabs kyi padma daṅ ldan pa |  sred pa’i khri śiṅ bton pa | gti mug gi mun pa ma lus pa rnam par bsal ba |  ’gro ba ma lus pa’i gñen du gyur pa| dgos pa med (7) par gźan la mñes gśin par gyur pa | ye śes kyi spyod yul bsam gyis mi khyab pa |  ’dod chags chen po’i dug rnam par bsal ba | dga’ ba brgya stoṅ gis bsñel ba’i yon tan gyi tshogs daṅ ldan pa |  bsod nams kyi tshogs ñe bar bsags śiṅ śes rab kyis (213b1) spras pas ñon moṅs pa ma lus pa’i śiṅ rtsa nas ’don par mdzad pa |  tshaṅs pa daṅ | dbaṅ po daṅ | ñe dbaṅ daṅ | me daṅ| gśin rje daṅ | bden bral daṅ | chu lha daṅ | rluṅ lha daṅ | lus ṅan po daṅ | dbaṅ ldan la sogs pas bstan pa mṅon par bstod pa| thugs rje (2) chen po daṅ ldan pa |  ’jig rten la phan par źugs pa | sruṅ ba gcig pu ba | ñag gcig dpa’ ba | zla med pa | gñis su mi gsuṅ ba |  źi gnas daṅ lhag mthoṅ la gnas par mdzad pa | ’dul ba’i bsdus pa gsum gyi gźi la mkhas pa |  chu bo bźi las rgal ba | rdzu (3) ’phrul gyi rkaṅ pa bźi’i źabs legs par gnas pa |  bsdu ba’i dṅos po bźi la yun riṅ po nas goms pa | yan lag lṅa spaṅs pa | yan lag lṅa las yaṅ dge par ’das pa |  yan lag drug daṅ ldan pa | pha rol tu phyin pa drug yoṅs su rdzogs pa |  byaṅ chub kyi yan lag (4) bdun kyi me tog gis byugs pa | yan lag brgyad pa’i lam ston par mdzad pa | mthar gyis gnas pa’i sñoms par ’jug pa dgu la mkhas pa |  stobs bcu’i stobs daṅ ldan pa | phyogs bcur sñan pas yaṅ dag par rgyas pa | brgya phrag bcur dbaṅ sgyur ba la khyad par du (5) ’phags pa rnams ni  ñin lag gsum mtshan lan gsum du saṅs rgyas kyi spyan gyis ’jig rten la rnam par gzigs nas 
[94] Now, there is nothing that is not known, not seen, not understood, or not comprehended by the Awakened, the Fortunate Ones.  It is natural for them to survey the world with the eye of the Awakened One, for three nights and three days, and see: [The Skt. text of this passage is very corrupt. It is clear, however, that what follows here is a eulogy of the Buddhas.]                                     
[95] ko hīyate | ko varddhate |  kaḥ kṛcchraprāptaḥ kaḥ śaṅkaṭaprāptaḥ | kaḥ sambādha(3)prāptaḥ | kaḥ kṛcchraśaṅkaṭasambādhaprāptaḥ |  ko ’pāyanimnaḥ | ko ’pāyapra(4)vaṇaḥ | ko ’pāyaprāptaḥ | ko ’pāyaprāgbhāraḥ |  ke ’dya mayā saṃsāramahāsamudrād uddharttavyaḥ | ko(5) ’dya mayā kleśamahārakṣasāvalupyamāno mocitavyaḥ | ko ’dya mayā dāridrapannagair u(1)padrūyamāṇaḥ paritrātavyaḥ |  ko ’dya mayā dveṣānalasantapyamānamūrtiḥ saddharmavat(2)ṣeṇābhiṣiktavyaḥ |  ko ’dya mayā mahāmohāndhakārāntarapraviṣṭasantā(3)no timiratarālokam anuttaraṃ samādhivaraśikharam āropayitavyaḥ |  kasyādya (4) mayā sarvaduḥkhakṣayakaraṃ sanmārgāṣṭāṅgabhaiṣajyam upadeṣṭavyaṃ |  kasyādya ma(5)yā dāridrakapāṭapuṭānantapāṭanaṃ vaktavyaṃ |  kasyādya mayā jñānatimirāvaṣṭabdhanayanasya (1)jñānāñjanam anupradeyaṃ | ko ’dya mahānigaḍababandhanān mocayitavya ity āha ca || 
su ni ’phel | su ni ’bri ba |  su ni gnod par gyur | su ni ñam ṅa bar ’gyur | su ni sdug bsṅal bar gyur |  su ni ṅan soṅ la gźol | su ni ṅan soṅ la (6) ’bab |  su ni ’khor ba’i rgya mtsho chen po las ñe bar ’don par bya | su ni deṅ ṅas ’khor ba’i srin pos rnam par gtses pa las thar bar bya | su ni deṅ ṅas dbul ba’i sprul gyis bdas pa las yoṅs su bskyab par bya |  su ni deṅ gnas źe sdaṅ gi mes lus kun nas bsregs pa las (7) dam pa’i chos kyi char gyis dbaṅ bskur bar bya |  su ni deṅ ṅas gti mug gi mun nag gi naṅ du źugs pa la rab rib med pa’i snaṅ ba bla na med pa’i tiṅ ṅe ’dzin mchog gi rtse mo la bskyon par bya |  su ni deṅ ṅas sdug bsṅal thams cad zad par byed pa’i lam gyi mchog yan lag (214a1) brgyad pa bstan par bya |  su ni deṅ ṅas dbul ba’i sgo glegs mtha’ med par gźig par bya |  su ni deṅ ṅas mi śes pa’i rab rib kyis mig mdoṅs pa la ye śes kyi mig sman rjes su sbyin par bya | su ni deṅ ṅas lcags sgrog chen pos bciṅs pa las thar par bya (2) źes mkhyen pa’i gzigs pa ’jug go || yaṅ smras pa | 
[95] "Who is declining? Who is improving?  Who has met with hardship? Who has met with danger? Who has met with distress? Who has met with hardship, danger and distress?  Who is headed for hell? Who is prone to hell? Who is inclined towards hell?  Today, who is to be raised up by me from the great ocean of transmigration? Who, that is being injured by the great demon of the impurities, is to be liberated by me today? Who that is being attacked by the serpents of poverty is to be protected by me today?  Who, with his body inflamed by the fire of hatred, is to be sprinkled by me today with a shower of the Good Law?  Who, with his mental dispositions entered into the great darkness of delusion, is to he placed by me, today, upon the excellent peak of concentration which is unsurpassed and possessed of an illumination which is not at all gloomy?  To whom should I, today, teach the eight-fold medicine of the good path, which brings about the destruction of all sorrow?  To whom should I today declare the complete breaking open of the door-panel of poverty?  Who that has eyes obstructed by the darkness of ignorance should today be given the ointment of knowledge by me? Who is to be liberated, today, from the bond of the mighty shackles?" He also said: 
apy e(2)vātikramed velāṃ sāgaro makarālayaḥ |
na tu vaineyavatsānāṃ buddho velām atikra(3)met ity |1| 
rgya mtsho chu srin rnams kyi gnas || dus rlabs yol bar ’gyur yaṅ srid ||
gdul bar bya ba’i sras rnams la || saṅs rgyas dus las yol ba med || 
"The ocean, the abode of sea-monsters, may indeed overshoot the coast-line; but the Awakened One will not disregard an opportunity on hehalf of the children susceptible to instruction." (1) 
[96] atha bhagavān vipaśyī samyaksambuddhaḥ sakalam imaṃ lokam avalokayati sma |  (4) adrākṣīd bhagavāṃ karṇaṃ sārthavāham atidaridravyasanapaṅke nimagnam atīvātmāna(5)m anuśocantaṃ  dṛṣṭvā ca punar mahākaruṇāsañcodyamānahṛdayaḥ pātracīvaram ādāya bandhuma(1)tīyakād dāvān niṣkramaya bandhumatīṃ saṃprasthitaḥ |  bandhumatyāṃ rājadhānyām vipaśyinaṃ samyaksambu(2)ddhaṃ piṇḍāya praviśantam avalokya rājāmātyaśreṣṭhibrāhmaṇagṛhapatipaurajanapa(3)dasārthavāhāḥ |  ayaṃ bhagavān vipaśyī samyaksambuddhaḥ piṇḍāya praviśatīty aham e(4)vedaṃ bhagavataḥ pātraṃ pūrayiṣyāmīty anekāni prāṇiśatasahasrāṇi khāda(5)nīyabhojanīyaṃ gṛhītvāvasthitāni | 
de nas bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas rnam (3) par gzigs | ’jig rten ma lus pa ’di dag la gzigs par gyur pa daṅ |  bcom ldan ’das kyi ded dpon rna can dbul ba’i sdug bsṅal gyi ’dam rdzab tu śin tu nu ba ciṅ bdag ñid śin tu mya ṅan gyis smre źiṅ gnas par gzigs so ||  gzigs nas kyaṅ thugs rje chen pos yaṅ (4) dag par sku la ba’i thugs kyis lhuṅ zed bsnams śiṅ chos gos mdabs te | mñan ldan gyi skyed mos tshal nas mṅon par byuṅ nas mñan ldan du gśegs so ||  yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs rgyal po’i pho braṅ mñan ldan du bsod sñoms la gśegs (5) pa daṅ | de mthoṅ nas | rgyal po daṅ | blon po daṅ | tshoṅ dpon daṅ | bram ze daṅ | khyim bdag daṅ | groṅ khyer gyi skye bo rnams daṅ | ded dpon rnams  yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs ’dir bsod sñoms la byon gyi | bcom ldan ’das ’di’i bsod (6) sñoms pas dgaṅ bar bya’o sñam nas srog chags brgya stoṅ dpag tu med pa bza’ ba daṅ bca’ ba rnams thogs te gnas so || 
[96] Now, the Fortunate, the Fully Awakened One, Vipaśyin, looked upon this whole world  and saw the caravan leader sunk in the mire of the misfortunes of excessive poverty and lamenting exceedingly over himself.  Seeing him and moved at heart by great compassion, taking his bowl and donning his robes, he came out of the forest of Bandhumatī and proceeded to the city of Bandhumatī.  Seeing the Fully Awakened One, Vipaśyin, entering the capital city of Bandhumatī for alms, the king, ministers, merchants, brahmins, householders, citizens and caravan leaders, many hundreds of thousands of beings, each one with the thought:  "Here is the Fortunate, the Fully Awakened One, Vipaśyin, entering the city for alms, I alone will fill this bowl of the Fortunate One", stood by with hard and soft foods. 
[97] atha bhagavān vipaśyī samyaksambuddhaḥ karṇasya sārthavāhaha(1)syānukampayā vīthīmadhyena praśāntamatir  abhinavoditadivasakarādhikatararuciradīpta(2)tanuḥ  sandhyābhrarekhāvaguṇṭhita iva śakalaśaracandramāḥ  kalpadruma iva sura(3)puropavanād  amṛtavidrumalatālaṅkṛta iva suvarṇayūpaḥ  kāñcanasthālopani(4)hita iva tailapradyotaḥ |  samudgatānekavividharatnāṅkurakhacita iva ratnapa(5)rvataḥ  kanakamalareṇudhūsārita iva rājahaṃsaḥ |  airāvata iva mandākinīkama(6)lareṇuvibhūṣitaḥ  siṃha iva manaḥśilādhātudigdhaḥ  sakalabhuvanalakṣmīpuñja iva dedīpya(1)mānamūrtir iva  pādābhyām atiparamasuhṛtarathacaraṇasuruciraracitatalābhyāṃ  pratinavavi(2)kacakamalasukumārakomalatalābhyāṃ  śrīvatsasvastikanandyāvarttavardhamānamīna(3)vibhūṣitatalābhyāṃ  taruṇaśaśāṅkabimbatāmrasuparigatārcisuruciranakhā(4)bhyāṃ |  sunirmalaikaprakāśasuniviṣṭadarśanīyutuṅganakhābhyāṃ nakhatilakapa(5)ṅktikhacittāpratimasujātadīrghavṛttāyatāṃ gulibhyāṃ mṛdusukumāratūlasaṃsparśapārṣṇibhyāṃ  (1) śriyā dedīpyamāno gaganatala iva bhāskaraḥ sakalam idaṃ digmaṇḍalam avabhāsayan karṇasya (2)sārthavāhasya taṃ khaṇḍāvavarakam anuprāptaḥ | 
de nas bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs ded dpon rna can la rjes su thugs brtse bas tshoṅ ’dus kyi dbus na (7) thugs rab tu źi źiṅ  sku la ñi ma ’char ka’i ’od pas lhag pa’i ’od kyis ’bar ba lta bu  ston ka’i zla ba rgyas pa’i mtshams kyi sprin gyis bskor ba lta bu daṅ |  lha’i skyed mos tshal gyi dpag bsam gyi śiṅ lta bu daṅ |  gser gyi mchod sdoṅ bdud rtsi’i byi ru’i śiṅ gi yal gas brgyan (214b1) ba lta bu daṅ |  gser gyi gźoṅ pa’i steṅ du til mar gyi mar me bltams pa lta bu daṅ |  rin po che’i ri bo rin po che phra mo sna tshogs kyis spras pa lta bu daṅ |  ṅaṅ pa’i rgyal po gser gyi padma’i rdul gyis gos pa lta bu daṅ |  sa sruṅ dal gyis ’bab pa’i padma’i rdul gyis brgyan pa lta bu daṅ | (2)  seṅ ge ldoṅ ros kyis byugs pa lta bu daṅ |  sa thams cad kyi dpal gyi tshogs lta bu daṅ | sku śin tu ’bar ba lta bu daṅ |  źabs kyi mthil gñis śin tu legs par byas pa’i śiṅ rta’i ’khor lo nor bus spras pa’i ’od daṅ ldan pa lta bu daṅ |  źabs kyi mthil rab tu gsar pa’i padma’i (3) kha rgyas pa ltar śin tu mñen śiṅ gźon śa chags pa daṅ |  źabs kyi mthil dpal be’u daṅ | g-yuṅ druṅ daṅ | dga’ ba ’khyil pa daṅ | ña daṅ ldoṅ ros kyis brgyan pa daṅ |  źabs gñis la zla ba rgyas pa’i dbyibs lta bu la zaṅs śin tu sbyaṅs pa lta bu’i mdaṅs daṅ | (4)  ’od daṅ ldan pa’i sen mo śin tu dri ma med pa gcig tu gsal ba | legs par skyes pa | blta na sdug ciṅ mtho ba’i sen mo dag daṅ źabs kyi sen mo’i thig le’i phreṅ bas spras śiṅ ñams pa med pa daṅ | legs par skyes pa daṅ | riṅ źiṅ zlum pa yaṅs pa’i sen mo daṅ | ’jam (5) źiṅ śin tu mñen la śiṅ bal ltar reg na bde ba’i rtiṅ pa gñis daṅ |  dpal gyis ’bar ba’i ñi ma nam mkha’i dkyil na ’dug pa lta bur phyogs kyi dkyil ’khor thams cad ma lus par kun du snaṅ bar mdzad ciṅ | ded dpon rna can gyi gnas źig pa’i phyed dum der byon to || (6) 
[97] Now, the Fortunate, the Fully Awakened One, Vipaśyin, with his mind composed and out of compassion for the caravan leader Karṇa, came on foot through the middle of the street to that ruined lying-in chamber of the caravan leader Karṇa.  His body was radiant with a lustre that was greater than that of the newly risen sun.  He was like the full autumnal moon enveloped in a streak of twilight cloud.  He was, as it were, the Tree of Plenty from the pleasure-garden of the city of the Gods.  He was like a golden sacrificial post adorned with a creeper of the coral tree of ambrosia.  He was like an oil lamp placed upon a golden bowl.  He was like the mountain of jewels inlaid with many varied sprouts of jewels that had come forth.  He was like a royal goose powdered with the golden pollen of lotuses.  He was like Airāvata adorned with the pollen of the lotuses of the Mandākinī.  He was like a lion plastered with red orpiment.  His figure was resplendent as if it were the heap of glory of the entire world.  The soles of his feet were brightly decorated with extremely well-formed chariot wheels.  They were very delicate and soft as freshly blossomed lotuses.  They were adorned with the śrīvatsa, svastika, nandyāvarta, vardhamāna, and fish symbols.  The toe-nails of his feet were very bright, being encompassed by rays red like the orb of the newly risen moon, and were prominent, beautiful, well-set, of singular lustre and very clear.  The toes were spread out, rounded, long, well-formed, peerless and adorned with rows of tilaka marks upon their nails, and the heels were soft, delicate, and agreeable to the touch like cotton.  Shining intensely in his glory like the sun in the vault of the sky, he illuminated this entire world. 
[98] tato vipaśyinā samyaksambuddhe(3)na prataptatarakanakarasarāgapracurā |  ghṛtāhutivarṣāsekādīpitānanapraphullakiṃ(4)śukāśokaraktotpalakuraṇṭakaravīrasandhyābhracampakakusumbhamaṇḍagajatālupadma(5)rāgāruṇataḍit_sahasrātirekā prabhā samutsṛṣṭā |  yayā sahasaiva khaṇḍāvavarakaṃ sāntarba(1) hir vilīnakanakāvabhāsaṃ saṃvṛttaṃ |  tad ālocya karṇaḥ sārthavāhaḥ kim idam iti samu(2)tthitaḥ |  paśyati bhagavantaṃ vipaśyinaṃ samyaksambuddhaṃ dvātriṅśammahāpuruṣalakṣaṇā(3)laṃkṛtamūrtiṃ mūrtimantam iva dharmaṃ havyāvasiktam iva hutavahaṃ |  taptakanakarasarā(4)gakarṇikārakuṅkumakusumbhaharitālamanaḥśilāraktotpalaśaratsandhyānurañjita(5)jaladaśikhivalāhamecakakāñcanarājapaṭṭhiṅgulakātimuktakuraṇṭakaprabhāmaṇḍalā(1)vaguṇṭhitavigrahaṃ  dṛṣṭvā ca punaḥ karṇasya sārthavāhasyātimahāprasādo jātaḥ ||  kim aham bha(2)gavate ’nupradāsyāmīty evam ātmāno vibhavam avalokayan paśyati māṣapūpa(3)kam ekaṃ  sa taṃ gṛhītvā patnyāḥ kathayati bhadre mayā māṣapūpako ’yaṃ mā khalv a(4)haṃ riktahasto gṛhaṃ pravekṣyāmīty ānītaḥ |  ayañ ca bhagavān vipaśyī samyaksambuddhaḥ (5)paramadakṣiṇīyo hīnadīnānukampako  ’tra ca svalpam api dānabījam uptaṃ dāridravyasanonmū(1)lakaṃ bhavati |  tad aham imaṃ māṣapūpakaṃ bhagavate ’nuprayacchāmīti |  sā kathayaty āryaputra śo(2)bhanam evaṃ kriyatāṃ |  etad api tāvat kuśalamūlaṃ saṃsārasukhahetubhūtaṃ bhavatīty 
de nas yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs kyis | gser btsom bźin du sbyaṅs pa’i ’od ’phro ba lta bu daṅ |  mar gyi rgyun gyis blugs pa’i me’i tshogs lta bu daṅ | śin tu kha rgyas pa’i kiṅ śu ka daṅ aa śo ka daṅ | autpa la dmar po daṅ | aun ran da ka dmar (7) po daṅ | ka ra b’i ra daṅ | tsam pa ka daṅ | le brgan rtsi’i khu ba daṅ | mtshams kyi sprin daṅ | glaṅ po che’i dkan daṅ | padma dmar po daṅ | glog brgya stoṅ bas lhag pa’i ’od zer yaṅ dag par ’gyed par mdzad ciṅ |  gaṅ gis de’i mod kho na la gnas źig pa’i phyed dum phyi (215a1) daṅ naṅ du bcas pa gser źun ma ltar snaṅ bar gyur pa de ltar mdzad do ||  de mthoṅ nas ded dpon rna can gyis ’di ci źig yin sñam te laṅs pa daṅ |  bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs mtshan sum bcu rtsa gñis kyis (2) brgyan pa | chos źes bya ba lus daṅ ldan pa lta bu daṅ | mar gyi spyin blugs blugs pa’i rjes thogs kyi me lta bu daṅ |  gser bźu ba’i khu ba’i mdaṅs daṅ | kar ni ka ra daṅ | gur gum daṅ | le brgan rtsi daṅ | ldoṅ ros daṅ | ba bla daṅ | autpa la dmar po daṅ | ston gyi (3) mtshams kyi sprin daṅ | rma bya’i lkog ma’i mdaṅs daṅ | gser daṅ | mthiṅ śiṅ daṅ | mtshal daṅ | aa ti mug ta daṅ | ku ran da ka lta bu’i ’od kyi dkyil ’khor gyis sku la bskor ba mthon ṅo ||  mthoṅ nas kyaṅ ded dpon rna can de śin tu dad pa chen po skyes nas  ṅas bcom (4) ldan ’das la ci źig dbul bar bya sñam du sems te | bdag ñid kyi ’byor pa la bltas pa daṅ | ma śa’i snum khur gcig po yod par mthoṅ nas  des de blaṅs te chuṅ ma la smras pa | bzaṅ mos ṅas ni lag pa stoṅ pas ṅa’i khyim du ’jug par mi bya’o sñam nas | ma śa’i snum khur (5) cig khyer te ’oṅs te |  bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs ’di yaṅ yon gnas kyi dam pa | dman pa daṅ źan pa rnams la rjes su thugs brtse ba yin la |  ’di la sbyin pa’i sa bon ñuṅ zad tsam źig btab pas kyaṅ dbul ba’i sdug bsṅal rtsa nas ’byin (6) par mdzad pa yin na |  bcom ldan ’das de la ṅas ma śa’i snum khur ’di dbul bar bya’am |  des smras pa | rje’i sras legs kyis de ltar mdzod cig |  ’di tsam gyi dge ba’i rtsa bas kyaṅ ’khor ba na bde ba’i rgyur ’gyur ro || 
[98] Thereupon, the Fully Awakened One, Vipaśyin, discharged a radiance by which that ruined lying-in chamber suddenly became possessed of a radiance of molten gold both within and without. The radiance abounded in the colour of extremely purified liquid gold.  It surpassed a thousand flashes of lightning; in its redness it was like the fire kindled with the pouring of showers of butter oblations; like full-blown Kiṃśuka, Aśoka, red-lotus, Kuraṇṭa, and Karavīra; like the twilight clouds; like Campaka, the sap of the Kusumbha; like the palate of an elephant, and like rubies.  [See two records above]  Seeing it, the caravan leader Karṇa arose wondering "What is this?",  and saw the Fortunate, the Fully Awakened One, Vipaśyin, his figure adorned with the thirty-two marks of a great man. He was, as it were, the embodiment of the Law. He was like the sacrificial-fire sprinkled with oblations.  His body was covered with a halo of lustre the colour of refined liquid gold, karṇikāra, kuṅkuma, kusumbha, haritāla, manaḥśilā, red-lotus, tinted clouds of autumn twilights, necks of peacocks, clouds, onyx, royal fillets, Hiṅguluka, Atimuktaka, and Kuraṇṭaka.  On looking at him, there arose great faith in the caravan leader Karṇa.  Thinking "What shall I give the Fortunate One?", he surveyed his possessions and saw that single bean-cake.  Taking it, he said to his wife: "Good lady, I brought this bean-cake thinking that I should not indeed enter the house empty-handed.  Now, this Fortunate One, the Fully Awakened One, Vipaśyin, is most worthy of gifts and compassionate towards the wretched and the miserable.  The seed of a gift, though small, bestowed hereupon, eradicates the misfortune of poverty.  I will therefore give this bean-cake to the Fortunate One."  She replied: "Noble sir, it is excellent. Please do so.  Even this much root of merit will be a cause for happiness in our transmigrations." 
[99] e(3)vam ukte karṇaḥ sārthavāhaḥ saṃlakṣayati |  parīttam imaṃ māṣapūpakaṃ katham ahaṃ tādṛśo(4) ’sminn eva pure bhūtvā adhunā īdṛśaṃ yadi parīttaṃ paśyātām eva rājāmātyabrāhmaṇagṛha(5)patipaurajanapadasārthavāhānāṃ bhagavate ’nupradāsyāmy  api tu patre badhvā dāsyām evam ana(1)bhilakṣyo bhaviṣyāmīti viditvā taṃ khaṇḍāvavarakaṃ praviśya pattraṃ gaveṣṭum ārabdho na kiñcit pattra(2)m ārāgitavān |  atha saḥ sārthavāhaḥ sutarāṃ samvignamānasaḥ hā kaṣṭam īdṛśo(3) ’ham mandabhāgya iti dīrghamuṣṇañ cābhiniśvasya  sahasaiva tasmāt khaṇḍāvavarakān niṣkra(4)mya mahatā pramādavegena taṃ māṣapūpakaṃ vipaśyinaḥ samyaksambuddhasya pātre pratipā(5)ditavān |  pratipādya ca pādayoḥ praṇipatya praṇidhānaṃ kartum ārabdho ’nena ahaṃ bhagava(1)n kuśalamūlena deyadharmaparityāgena ita eva janma prabhṛti mā kadācid ekadivasam api (2) daridraḥ syāṃ | āḍhyataraḥ syāṃ | paripūrṇajīvitopakaraṇaḥ |  samanantaram eva karṇasya (3) sārthavāhasya sahasaiva vipaśyinaḥ samyaksambuddhasya pādayo nipatata mātra(4)syaiva yā ’tiparamavirūpā kṣāmatā sāntarhitā saiva pūrvakā varṇanibhābhini(5)vṛttā | 
de skad ces smras pa daṅ | ded dpon gyis bsams pa | (7)  ma śa’i snum khur ’di ni śin tu źan pa yin la | da ni groṅ khyer ’di ñid du de lta bu źig tu gyur nas ṅa ’di lta bu’i ṅan pa rgyal po daṅ | blon po daṅ | bram ze daṅ | khyim bdag daṅ | groṅ khyer gyi skye bo daṅ | ded dpon rnams kyis mi mthoṅ ba ji ltar ni bcom ldan ’das la dbul bar (215b1) bya |  gźan du na lo mas dkris la dbul bar bya ste | de ltar ma byas na ni ’di rnams kyis śes par ’gyur ro sñam nas | raṅ gi gnas źig pa’i phyed kyi naṅ du źugs te | lo ma btsal bar sems pa daṅ ci yaṅ ma rñed par gyur to ||  de nas ded dpon de śin tu yaṅ yi mug par gyur te | (2) kyi hud ’di lta bu’i skal ba źan pa ni sdug bsṅal lo źes dbugs tshab riṅ po phyuṅ nas |  de’i mod la gnas źig pa’i phyed dum de nas byuṅ ste | dad pa chen po’i śugs kyis ma śa’i snum khur de yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs kyi lhuṅ bzed du phul lo || (3)  phul nas kyaṅ źabs gñis la phyag byas te | smon lam byed par brtsams pa | bcom ldan ’das sbyin par bya ba’i chos yoṅs su phul ba’i dge ba’i rtsa ba ’dis skye ba ’di ñid nas gzuṅ ste | ñin źag gcig tsam yaṅ dbul por nam yaṅ ma gyur ciṅ | śin tu phyug pa (4) daṅ | nor daṅ loṅs spyod yoṅs su rdzogs pa daṅ ldan par gyur cig |  bcom ldan ’das yaṅ dag par rdzogs pa’i saṅs rgyas rnam par gzigs kyi źabs la | ded dpon rna can gyis btud pa tsam de ñid kyi rjes thogs kho na la śin tu źan ciṅ rid pa de mi snaṅ bar gyur nas | sṅon (5) gyi mdog mdaṅs lta bu daṅ ldan par gyur to || 
[99] After she said thus, the caravan leader reflected: "This bean-cake is small.  How can I, having been such in this very city, now make such a limited gift to the Fortunate One, while the king, ministers, brahmins, householders and citizens look on.  However, I will give it wrapped in a leaf, thus I will not be found out." Thinking thus, he entered that ruined lying-in chamber and began to look for a leaf, but could find none.  Then that caravan leader, even more dejected at heart, heaved a long and hot sigh, saying: "Ah, alas! So unfortunate am I."  Suddenly, having emerged from that ruined lying-in chamber, with a great surge of faith, he put that bean-cake in the bowl of the Fully Awakened One, Vipaśyin.  Having put it, he fell at his feet and began to make an earnest wish: "O, Fortunate One, by this root of merit, the giving of a meritorious gift, from this very birth onwards, may I never even for a single day, be poor. May I be very rich, replete with ingredients of wealth and means."  Immediately, at the very moment the caravan leader Karṇa fell at the feet of the Fully Awakened One, Vipaśyin, that most ugly emaciatedness of his disappeared and the Lustre of his former complexion returned. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login