You are here: BP HOME > TLB > Suvarṇavarṇāvadāna > fulltext
Suvarṇavarṇāvadāna

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPreface
Click to Expand/Collapse Option§ 1-10
Click to Expand/Collapse Option§ 11-20
Click to Expand/Collapse Option§ 21-30
Click to Expand/Collapse Option§ 31-40
Click to Expand/Collapse Option§ 41-50
Click to Expand/Collapse Option§ 51-60
Click to Expand/Collapse Option§ 61-70
Click to Expand/Collapse Option§ 71-80
Click to Expand/Collapse Option§ 81-90
Click to Expand/Collapse Option§ 91-100
Click to Expand/Collapse Option§ 101-110
Click to Expand/Collapse Option§ 111-120
Click to Expand/Collapse Option§ 121-126
Click to Expand/Collapse OptionColophon
[31] tac chru(2)tvā suvarṇavarṇasya kumārasya mātā tīvraduḥkhābhyāhatā mūrcchitā bhūmau ni(3)patitā |  tato jalābhiṣekapratyāgataprāṇā utthāya hā putra hā putreti vikrośantī (4) keśā luñcamānā uras tāḍayantī kampamānā muhur muhur moham upagacchantī gṛhā(5)n nirgatya vīthīm avatīrṇā |  sā putraviyogaśokābhyāhatā viklavahṛdayā tattad vilapantī ekaikaṃ (1) pṛcchati |  katareṇa pathā suvarṇavarṇaḥ kumāro nīto bhaviṣyatīti |  hā putrakaṃ na paśyāmi (2) paritrāyadhvaṃ paritrāyadhvaṃ putrakam me darśayateti | viruvantī vīthīmadhyena saṃsthi(3)tā | 
de thos pa daṅ gźon nu gser mdog gi ma mya ṅan grags pos non te| brgyal nas sa la ’gyel te ||  de nas chu gtor bas slar dbugs phyuṅ ste bslaṅ ba daṅ | kyi hud kyi hud bu źes cho ṅes ’debs la | skra (6) ’bal źiṅ braṅ brduṅs te | ’dar bźin du yaṅ daṅ yaṅ dran pa stor bar gyur pa daṅ groṅ khyer nas byuṅ ste | lam po cher źugs pa daṅ |  de bu daṅ bral ba’i sdug bsṅal gyis gduṅs pas yid rmoṅs pa daṅ | smre sṅags ’don ciṅ re re nas dris pa |  lam gaṅ nas (7) gźon nu gser mdog khyer bar gyur |  kyi hud bu sdug ma mthoṅ gis skyobs śig | skyobs śig | bu sdug ṅa la ston cig ces zer źiṅ du bźin du lam po che’i dbus su chas pa daṅ | 
[31] On hearing that, the lad Suvarṇavarṇa’s mother, smitten with intense grief, fainted and fell on the ground.  Then, her senses returned with the sprinkling of water, she arose, and, lamenting: "Alas, my son, alas my son", tearing her hair, beating her breasts, trembling and falling into a stupor again and again, came out of the house and on to the street.  Smitten with the sorrow of separation from her son, bewildered at heart, and uttering various lamentations, she asked each person:  "By which road will the lad Suvarṇavarṇa be taken?"  Wailing: "Alas! I do not see my son. Help me, help me, show me my son", she set out along the middle of the street. 
[32] yathā yathā sārthavāhapatnī suvarṇavarṇaṃ kumāran na paśyati | tathā tathā tī(4)vrataraśokaduḥkhābhyāhatā uccair vikrośantī ekaikasya pādayor nipa(5)tya kṛtakarapuṭī vijñāpayati |  paritrāyadhvaṃ paritrāyadhvam me śīghram avakāśam anuprayaccha(1)ta yāvat kumāro nātikramyate anena pathā |  anena pathā putrako me suvarṇavarṇaḥ kumāro nīyate yathā (2) ca taṃ paśyāmi tathā me prasādaṃ kartum arhatheti |  sā ca tatrāvakāśam alabhamānā (3) hā kathaṃ bhoḥ putra na labha iti |  sarvāṅgikayā pṛthivyām ātmānaṃ kṣiptavatī | ta(4)to jaloddhṛteva matsī pṛthivyām āvarttanaparivartanaṅ kartum ārabdhā |  hṛtapote(5)va kurarī karuṇakaruṇaṃ virauti sma |  praṇaṣṭavatseva gaur bahuvidhahambhāravair vilapitā |  (1) hā putraka | hā priya | manapa | hā kānta | hā apratikūla |  hā manorathaśatair labdha | hā abhirū(2)pa darśanīya prāsādika | hā sarvāṅgapratyaṅgopeta |  hā uttaptasuvarṇavarṇayā varṇapuṣkala(3)tayā samanvāgata |  hā sarvajanamanonayanahara | hā sarvajanavallabha | hā ne(4)trānandakara |  hā paṇḍita vinīta viśārada manojña dakṣa | hā karuṇika dharmakā(5)ma sattvavatsala | hā me kulodyotakara |  hā me putrakulapradīpa | hā me hṛdayavallabha | (1) hā me hṛdayasarvasva | hā me sārasamuccaya | hā me netrāmṛta |  hā me prītinibandhana | (2) hā me kuśalasarvasva |  hā katham avicāryaivam anātho vadhāya nīyate sa i(3)ti | 
ji lta ji ltar ded dpon gyi chuṅ mas gźon nu gser mdog ma mthoṅ ba de lta de ltar (183b1) sdug bsṅal mi bzad pa’i sdug bsṅal gyis gduṅs te cho ṅes ’debs śiṅ re re’i rkaṅ pa la gtugs nas thal mo sbyar te| gsol ba ’debs pa  bdag gi skyabs mdzod cig |bdag gi skyabs mdzod cig |ji srid gźon nu lam ’di nas ’da’ bar ma gyur gyi bar du (2) myur du skabs dbye bar mdzod cig |  lam ’di nas bdag gi bu gser mdog khyer ba de ji ltar mthoṅ bar ’gyur ba de lta bu’i drin gyis bdag la bskyab tu gsol |  de yaṅ de na go skabs ma phyed pas kyi hud bu rñed par ma gyur ces zer źiṅ  lus thams cad bdag ñid (3) kyis sa la brdabs te | de na chu nas bton pa’i ña bźin dus la ’gre ldog pa daṅ |  bya khruṅ khruṅ phru gu stor ba ltar sñiṅ rje rje skad du du ba daṅ |  ba be’u stor ba ’bu sgra ’don pa bźin smre sṅags ’don te |  kyi hud bu sdug ciṅ yid du ’oṅ ba| kyi hud bzod pa | kyi hud rjes (4) su mthun pa |  kyi hud yid la re ba brgyas thob pa | kyi hud gzugs bzaṅ ba | blta na sdug pa mdzes pa | kyi hud yan lag thams cad ’byes pa daṅ ldan pa |  kyi hud gser btso ma’i kha dog lta bu| mdog śin tu rgyas pa daṅ ldan pa |  kyi hud skye be thams cad kyi mig (5) daṅ yid ’phrog ba | kyi hud skye bo thams cad kyi yid du ’oṅ ba| kyi hud mi kun dga’ bar byed pa |  kyi hud mkhas pa | dul ba | rnam par byaṅ ba | yid du ’oṅ ba’i tshig smra pa | kyi hud sñiṅ rje can chos ’dod pa | sems can la mñes gśin pa | kyi hud ṅa’i (6) rigs kyi sgron ma |  kyi hud ṅa’i sñiṅ du sdug pa | kyi hud ṅa’i sñiṅ thams cad pa | kyi hud ṅa’i gces pa rnams bsdus pa | kyi hud ṅa’i mig gi bdud rtsi |  kyi hud ṅa’i sdug pa’i ’chiṅ ba| kyi hud ṅa’i rigs kyi thams cad pa |  kyi hud ji ltar na ma brtags par (7) mgon med par gsad pa’i phyir khyer bar gyur ces smras so || 
[32] Smitten with grief, the pain of which became the more intense the more she did not behold the lad Suvarṇavarṇa, and lamenting aloud, the wife of the caravan leader, fell at the feet of each person and, with folded palms, requested:  "Help me, help me. Quick, give me the opportunity that the lad is not taken past by this road.  The lad, Suvarṇavarṇa, my son, is being taken along this road. Please do me the favour of allowing me to see him."  Not getting an opportunity there, she threw herself prostrate upon the ground, saying: "Alas, why, sirs, do I not get my son?"  Then like a female fish taken out of the water, she began to turn over and over upon the ground.  Like a female osprey robbed of its young, she lamented quite pitifully.  She cried out with manifold cries of Lamentation Like a cow [with its manifold bellowing] that had Lost its calf.  "Alas! my son. Alas! dear and charming one! Alas! Loved one! Alas! agreeable one!  Alas! one obtained with a hundred wishes! Alas handsome one! charming one! pleasant one! Alas! one endowed with all major and minor Limbs!  Alas! one possessed of an excellence of complexion, the colour of purified gold!  Alas! captivator of the eyes and minds of all people! Alas! one dear to all people! Alas! giver of delight to the eyes!  Alas! learned one! well-behaved one! proficient one! one that speaks what is agreeable to the mind! Alas! compassionate one! lover of righteousness! dear to living beings! Alas! the illuminator of my family!  Alas! the light of my family! Alas! the darling of my heart! Alas! the entirety of my heart! Alas! the aggregate of my essence! Alas! the ambrosia of my eyes!  Alas! the bond of my joy! Alas! the entirety of my family!  Alas! without investigation and helpless, how is he thus taken away for execution!" 
[33] punar api ca kṛtakarapuṭā paurān vijñapayantī | viklavahṛdayā provā(4)ca | 
slar yaṅ thal mo sbyar te groṅ khyer ba rnams la gsol ba ’debs śeṅ yid du ’oṅ bas smras pa | 
[33] Then again, with folded palms, making a request of the citizens, she said, bewildered at heart: 
hā hatāsmi nirānandā kim idaṃ vartate mama |
svapno ’yam atha vā moha (5) āhosvic cittavibhramaḥ |1| 
putraśokena sā sādhvī tīvreṇa kṣiptamānasā |
(1) paurān vijñāpayām āsa viruvantī muhur muhuḥ |2| 
avinīto virūpo vā na ca me hṛdayapri(2)yaḥ |
yad evam adhyupekṣadhvaṃ nīyamānaṃ sutam mama |3| 
anukampā sa ced asti pa(3)kṣapāto guṇeṣu vā |
tathā me kriyatāṃ paurā yathā paśyāmi putrakaṃ |4| 
(4) na mayādya samālabdhaś candanādyair vilepanaiḥ |
maṇḍito nāpi bahudhā rocanā(5)ṅgadabindubhiḥ |5| 
kaṭakādyair alaṅkarair na mayā samalaṃkṛtaḥ |
na viśrabdha pariṣvakto bahu(1)śo nāpi cumbitaḥ |6| 
na māṃ pradakṣiṇīkṛtya kṛtānenādya vandanā |
evam eva kathan nāma nīya(2)te bhoḥ suto mama |7| 
śūnyā me ’dya diśaḥ sarvā vepate me kaḍevaraṃ |
dahyate hṛ(3)dayañ cāpi moham eti ca mānasaṃ |8| 
tvaritatvaritaṃ nīto nṛśaṃsair vadhyaghāta(4)kaiḥ |
hā hā na bhūyo drakṣyāmi sutaṃ hṛdayavallabhaṃ |9| 
nūnaṃ kṛtan mayā pāpam anya(5)janmani dāruṇaṃ |
yenaivaṃ putraśokena dahye kakṣam ivāgninā |10| 
yena satyena cittam me (1) śatruṣv api na pāpakaṃ |
mucyatāṃ vyasanād asmāt tena satyena me suta iti |11| 
kyi hud dga’ bral bcom ba bdag || ṅa ni da go ji ltar gnas ||
’di ni rmis pa ’am yaṅ na myos || (184a1) ’on te sems ni ’khrugs gyur tam || 
dge ba bu yi mya ṅan ni || drag po yis ni g-yeṅs bźin du ||
de ni yaṅ yaṅ smra sṅags ’don || groṅ khyer ba la gsol ba ’debs || 
ma dul pa’am gzugs ṅan pa || bdag gi yid ’oṅ ma yin (2) pa’i ||
bdag gi bu ni khyer gyur na || khyed rnams btaṅ sñoms byed la rag || 
yon tan can gyi phyogs byed pa || gal te brtse ba yod ce na ||
ji ltar ṅas ni bu mthoṅ ba || de ltar groṅ khyer ba rnams mdzod || 
deṅ bdag gis ni tsan dan sogs || byug pa rnams kyis ma byugs (3) śiṅ ||
gi waṅ thig les yan lag la || maṅ du brgyan pa ma byas so || 
gdu bu la sogs rgyan rnams kyis || bdag gis deṅ de ma brgyan ciṅ ||
phebs pas yoṅs su ma ’khyud la || ’o yaṅ maṅ du ma byas so || 
ṅa la bskor ba ma byas śiṅ || ’di yis phyag kyaṅ ma (4) byas na ||
tsham tshom med par ’di lta bur || ṅa yi bu ni khyer bar byed || 
deṅ bdag phyogs kun stoṅ pa ste || bdag gi lus ’di ’dar ba daṅ ||
sñiṅ yaṅ sreg par ’gyur ba daṅ || yid ni kun du rmoṅs par gyur || 
brtse ba med pa’i gsod ma pas || riṅs pa riṅs par (5) khyar gyur pas ||
sñiṅ du sdug pa’i bu ’di ni || kyi hud kyi hud slar mi mthoṅ || 
bu yi mya ṅan ’di ’dra bas || rtsva bźin sñiṅ ni sreg gyur pa ||
bdag gis sdig pa mi bzad pa || skye ba gźan du byas par ṅes || 
bden pa gaṅ gis bdag gi sems || sdig can dgra la’aṅ ma bskyed pa’i ||
(6) bden pa des ni bdag gi bu || phaṅs pa ’di las thar par śog | ces smras so || 
"Alas! I am smitten, devoid of joy! What is this that is happening to me! Is this a dream or delusion, or is it an aberration of the mind? (1)  That virtuous lady, her mind distracted by intense sorrow for her son and lamenting incessantly, requested the citizens: (2)  [Is it that] he is undisciplined or disfigured and not dear to my heart, that you would thus disregard my son as he is being taken away! (3)  If you have compassion or a partiality for virtues, may the citizens act in such a way that I will see my son. (4)  Today he was not anointed by me with unguents such as sandal nor was he adorned in manifold ways with the rocana orpiment, bracelets and coloured marks. (5)  Today, he was not adorned by me with ornaments such as bracelets, nor was he embraced without reserve, nor given many kisses. (6)  He did not circumambulate and show reverence to me, today. How indeed, Sirs, is my son being taken away in this very fashion? (7)  Empty are all the quarters for me today. My body trembles, my heart burns, too; and my mind is stupefied. (8)  He is taken away quite quickly by the cruel executioners. Alas! Alas! never again will I see my son, the darling of my heart. (9)  Surely, I have committed a grave sin in a previous life that I am consumed thus with grief for my son, like dry grass by fire." (10)  By the truth that I have no eveil thoughts even with regard to my enemies, thereby let my son be liberated from this calamity." (11) 
[34] divākaraś ca sā(2)rthavāhaḥ samudrāt saṃsiddhayānpātro rājagṛham anuprāptaḥ |  sa rājagṛhan naga(3)raṃ praviśan nimittāny apraśastāni paśyati |  tasya hṛdayaṃ kampitum ārabdhaṃ a(4)ṅgāni sīditum ārabdhāni |  netraṃ sphuritum ārabdhaṃ śakunayaś cāsya purataḥ kha(5)ram vāśitum ārabdhāḥ |  sa nimittakuśalaḥ śakunirute ca kṛtavī cintayituṃ pravṛttaḥ |  yathai(1)tāni nimittāny apraśastāni samanupaśyāmi dhruvam adya suvarṇavarṇasya kumārasya mahān upadravaḥ samupasthito bhaviṣyati |  (2) tathā hy etāni nimittāni tadviyogaṃ sūcayantīty āha ca | 
ded dpon ñi ma yaṅ rgya mtsho chen po las gru legs par grub nas rgyal po’i khab tu phyin te |  de rgyal po’i khab kyi groṅ khyer du phyin pa na bkra mi śis pa’i ltas mthoṅ ste |  de’i sñiṅ ’dar ba daṅ || yan (7) lag rdul ba daṅ ||  mig ’gul ba daṅ | bya rnams de’i mdun du sgra drag po sgrogs par rtsom par gyur pa daṅ |  de ltas la mkhas śiṅ bya skad la mkhas pas sems pa la źugs par gyur te |  ’di lta bu’i ltas ṅan pa kun du mthoṅ ba las na gźon nu gser mdog deṅ ṅas par (184b1) sdug bsṅal chan pos kyaṅ gnas par yaṅ ṅes la |  de yaṅ mtshan ma ’di dag ni de daṅ bral bar ston pa yin no || yaṅ smras pa | 
[34] The caravan leader, Divākara, too, after a successful sea voyage, arrived at Rājagṛha.  Entering the city of Rājagṛha he observed impropitious omens.  His heart began to tremble. His limbs began to go limp.  His eye throbbed. Birds, too, began to shriek harshly in front of him.  Being adept in omens and versed in the notes of birds, he started to think:  "Inasmuch as I observe these impropitious omens, today, a great calamity must be at hand for the lad Suvarṇavarṇa.  For indeed these omens indicate separation from him." He said: 
(3) yathā sphurati netram me yathā rauti vihaṅgamaḥ |
dhruvam me putrakenādya (4) viyogaḥ samupasthitaḥ |1| 
yathā cāṅgāni sīdanti vepate hṛdayañ ca me |
dhruvaṃ putraviyogo ’dya (5) dāruṇaḥ samupasthita iti |2| 
ji ltar bdag mig ’gul pa daṅ || ji ltar bya rnams sgra sgrogs nas ||
da ni ṅes par bu daṅ deṅ || bral bar ñe bar gnas pa yin|| (2) 
ji ltar yan lag rdul ba daṅ || ṅa yi sñiṅ ni ’dar ba las ||
ṅes par bu daṅ bral ba ste || mi bzad pa ni ñes bar gnas || 
"Inasmuch as my eye throbs and the bird shrieks, separation from my son is certainly at hand today. (1)  Inasmuch as my Limbs go Limp and my heart trembles, terrible separation from my son is certainly at hand, today." (2) 
[35] sa evam anarthaśatasahasrāṇi cintayan sī(1)damānāṅgapratyaṅgaḥ |  vepathur apragalbhapadasañcāraḥ kathañcid rājagṛham anupraviṣṭo(2) yāvac chṛṇoti mahājanakāyasya krandanaśabdaṃ |  sa tam ākrandanaśabdam anusaran vīthīm avatīrṇo (3) yāvat paśyati mahājanakāyaṃ rākṣasopadrutam iva nagaraṃ viyogaduḥkhābhyāhataṃ (4) krandamānaṃ  tena sammukhāgato ’nyatamaḥ puruṣaḥ pṛṣṭaḥ | (5) bhoḥ puruṣa kim idam iti |  sa ca tan na jānāti yathāyam evāsau divākaraḥ sā(1)rthavāha iti |  tenākhyātaṃ divākarasya sārthavāhasya putraḥ suvarṇavarṇo nāma kumā(2)ro ’tyantaṃ rūpādiguṇasampadā yuktas  tena kilodyāne kāśisundarī dārikā pra(3)ghātitety avicāryaiva vadhāya parityakto rathyāvīthīcatvaraśṛṅgāṭakeṣv aṇu(4)śrāvyate |  na cirād eva mahāśmaśānaṃ nītvā praghātyata iti |  tac chrutvā di(5)vākaraḥ sārthavāhaḥ putraviyogaduḥkhābhyāhataḥ sahasaiva mūrcchito bhūmau nipatitaḥ |  (1) tato jalābhiṣekapratyāgataprāṇa utthāya bāṣpormitaraṅgāpūryamāṇavadanakama(2)laḥ sambhrāntaḥ sa nirīkṣamāṇa hā katareṇa pathā suvarṇavarṇaḥ kumāro nīto bha(3)viṣyatīti |  vīthīmadhyena tvaritatvaritaṃ saṃprasthitaḥ |  yāvat paśyati tāvat pa(4)śyati bhāryāṃ muktakeśīm ubhābhyāṃ pāṇibhyām uras tāḍayantīṃ ārtasvaraṃ tat tadvilapantīṃ (5) sutaviyogajāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanaāpāṃ vedanāṃ vedayamānāṃ  dṛṣṭvā ca (1) punas tīvramanyūparuddhagadgadāyamānakaṇṭho bāṣpāmbupariplutekṣaṇas tasyāḥ sakāśa(2)m upasaṃkrāntaḥ | 
de ’di ltar sdug bsṅal brgya stoṅ sems śiṅ lus daṅ yan lag rdul la  ’dar bas gom pa ’dor mi nus bźin du ñam thag pas rgyal po’i khab tu (3) źugs pa daṅ | ci srid cig na skye bo’i tshogs maṅ po ṅa ro ’don pa’i sgra thos te |  de smri sṅags kyi sgra de’i rjes su ’braṅs nas lam po cher źugs pa daṅ | ji srid cig na skye po’i tshogs maṅ po’i srin pos gtses pa bźin du groṅ khyer na sdug bsṅal gyis gduṅs (4) śiṅ ṅa ro ’don pa mthoṅ nas  de mdun nas ’oṅs pa’i skyes bu gźan źig la dris pa | kye naṅ rje ’di ci źig yin |  des kyaṅ ’di ni ded dpon ñi ma yin no sñam du ma śes nas  des smras pa| ded dpon ñi ma źes bya ba’i bu gźon nu gser mdog ces bya ba gzugs la sogs (5) pa yon tan phun sum tshogs pa daṅ ldan pa źig yod pa  des skyed mos tshal du bu mo ka śi mdzes dga’ mo bsad ces grag go źes nas ma brtags par gsad pa’i phyir yoṅs su spaṅs te | lam po che daṅ | tshoṅ ’dus daṅ | bźi mdo daṅ | sum mdor bsgrags (6) nas  riṅ po mi thogs pa dur khrod chen por khyer te gsod par ’gyur ro ||  de thos pa daṅ ded dpon ñi ma bu daṅ bral ba’i sdug bsṅal gyis gduṅs bas ’phral du brgyal te sa la ’gyel to ||  de nas chu gtor bas slar dbugs phyuṅ ba daṅ | mchi ma’i chu rlabs kyis gdoṅ (7) gi padma khebs bźin du kun du ’khor la da lta bźin du kyi hud lam gaṅ nas gźon nu gser mdog khyer bar gyur ces zer źiṅ  lam po che’i dbus su riṅs pa riṅs par soṅ ba daṅ |  ji srid cig na chuṅ ma skra grol ba || lag pa gñis kyis braṅ brduṅ ba || ñam thag pa’i ṅa (185a1) ro daṅ | de daṅ de’i smre sṅags ’don pa daṅ | bu daṅ bral ba las byuṅ ba’i sdug bsṅal mi bzad pa | rtsub pa | tsha ba| yid du mi ’oṅ ba’i tshor ba ñams su myoṅ bar  mthoṅ nas de yaṅ drag ciṅ ñam thag pas skad mdzer źiṅ ba rnaṅs bźin du mchi mas mig (2) kheṅs pa daṅ | de’i gan du soṅ ṅo || 
[35] Thinking thus upon hundreds of thousands of misfortunes, faltering in his major and minor Limbs,  trembling, and with hesitant steps he somehow entered Rājagṛha. Hearing the noise of the Lamentation of the mass of the populace,  and following that noise of that Lamentation he came to the street and saw the mass of the populace smitten by the sorrow of separation and Lamenting as if the city had been attacked by demons.  He asked a man that came his way: "Sir, what is this?"  Not knowing that he was the caravan leader, Divākara, he replied: "The lad, Suvarṇavarṇa by name, is the son of the caravan leader Divākara.  He is excessively endowed with a wealth of handsomeness and like qualities.  It is said that, alleging that he killed the maiden Kāśisundarī in the park, he has been given up for execution without even an investigation, and is being proclaimed (as to his crime and punishment) in the carriage-roads, streets, junctions and cross-roads.  Before long he will be taken to the great cemetery and executed."  Having heard that, the caravan leader, Divākara, smitten by the grief of separation from his son, fainted forthwith and fell upon the ground.  Then, his senses regained after the sprinkling of water, he arose. His lotus-like face being filled with wave upon wave of tears, excited, and looking at him (he asked): "Alas, by which path will the lad Suvarṇavarṇa be taken?"  and speedily set out along the middle of the street.  As he looked, he saw his wife, her hair hanging down, beating her breasts with both hands, with doleful cries, uttering various lamentations and experiencing the sorrowful, sharp, harsh, bitter and unpleasant pain arising from the separation from her son.  He went up to her, his faltering voice choked with intense sorrow and his eyes flooded with tears. 
[36] sā taṃ dṛṣṭvā dviguṇataraśokaśalyābhyāhata bāṣpormmitara(3)ṅgāpūryamāṇavadanakamalā sasambhramā tvaritaṃ tvaritam utthāya tasya purata ā(4)tmānaṃ kṣiptavatī |  sā tato divākareṇa sārthavāhenārtasvaraṃ krandamānā pa(5)riṣvajyotthāpitā |  sā tasya pādayor nipatyovāca |  sārthavāhaṃ paritrāyasva paritrāya(1)sva putrabhikṣām me ’nuprayacchety āha ca | 
chuṅ mas de mthoṅ ba daṅ ñis ’gyur bas lhag pa’i sdug bsṅal gyi zug rdus gzir te| mchi ma’i chu rlabs kyis bźin gyi padma khebs śiṅ rtabs bag tu riṅs pa riṅs par laṅs te | de’i mdun du bdag ñid ’gyel bar (3) gyur to ||  de nas ded dpon ñi mas ñam thag pa’i skad kyi ṅa ros smra źiṅ ’khyud nas bslaṅ ba daṅ |  de de’i rkaṅ pa gñis lag tugs te smras pa |  ded dpon skyabs mdzod cig skyabs mdzod cig | ṅa la bu’i sloṅ stsol cig | yaṅ smras pa | 
[36] Having seen him and being smitten by the shaft of sorrow that had now become doubled, and her lotus-like face become filled with wave upon wave of tears, she arose very quickly and full of bewilderment threw herself before him.  Then the caravan leader, Divākara, embraced her as she lamented with doleful cries and made her stand up.  She fell at his feet and said:  "Caravan leader, save me, save me. Grant me the boon of a son." She added: 
mandabhāgyāṃ nirānandā mām āśvāsaya sāṃprataṃ |
viyujyamānāṃ putreṇa virudantīṃ suduḥkhitāṃ |1| 
yasya janmani te svāmin ānandaaḥ paramo (3) ’bhavat |
sa eva māraṇāyādya nīyate vallabhaḥ sutaḥ |2| 
vinītaḥ peśalo dakṣo nai(4)kaśāstraviśāradaḥ |
rūpeṇānupameyaś ca nīyate paṇḍitaḥ sutaḥ |3| 
chidyate kulavaṃ(5)śas te bhidyate kulamethikā |
kulodyotakaraḥ śrīmān dīpo nirvāpyate tava |4| 
etad dhṛdaya (1) sarvasvam etat prītinibandhanaṃ |
etan netrāmṛtaṃ nṝṇāṃ nīyate vadhyaghātakaiḥ |5| 
sarvam etad dhi kriya(2)te etac cakṣur nirudhyate |
putrābhidhānaṃ hṛdayaṃ etad utpāṭya nīyate |6| 
tac chīghraṃ kri(3)yatāṃ yatna[ḥ] sutasya parimuktaye |
sarvasvam api dattvādya putraṃ māñ ca vimocaya |7| 
ṛ(4)dhyantu tava saṅkalpā ṛdhyatv āśāsitum manaḥ |
apy eva tañ ca jīvantaṃ drakṣyāmi tava putra(5)kam iti |8| 
skal ba ṅan ciṅ dga’ bral ba || (4) da ltar dbugs ni dbyuṅ du gsol ||
bu daṅ bral bar gyur ba yi || sdug bsṅal drag pos rnam par ṅu || 
gaṅ źig skyes tshe bdag po khyed || mchog tu dgyes par gyur pa yi ||
yid du ’oṅ ba’i bu de ñid || ded ni gsod phyir khyer bar gyur || 
dul źiṅ des la mkhas pa (5) daṅ || bstan bcos kun la mkhas gyur ciṅ ||
gaṅ źig gzugs ni mñam med pa || mkhas par gyur ba’i bu khyer ro || 
khyed kyi rigs rgyud chad gyur ciṅ || rigs kyi mtshams sbyor ’dzin pa daṅ ||
dpal ldan rigs ni gsal byed pa’i || khyed kyi sgron ma med par (6) gyur || 
’di ni sñiṅ gi thams cad de || ’di ni dga’ ba’i ’chiṅ ba yin ||
mi rnams mig gi bdud rtsi ’di || gśed ma rnams kyis khyer bar gyur || 
’di dag thams cad bciṅs pa daṅ || mig ni ’di dag ’gag pa ste ||
bu źes btags pa’i sñiṅ gaṅ yin || ’di ni bton (7) te khyer bar gyur || 
bu ’di rab tu thar pa’i phyir || ’bad pa de ni myur du mdzod ||
nor ni thams cad byin nas su || bdag daṅ bu ni thar bar mdzod || 
khyod kyis legs rtogs ’byor pa daṅ || khyed yid bsam pa ’grub nas ni ||
’di ltar yaṅ ni ’tshe ba yi || khyed kyi bu ni (185b1) blta bar bgyi || 
"Now console me that am unfortunate and devoid of joy, that am being separated from my son, that am weeping and greatly afflicted. (1)  My Lord, he, at whose birth your joy was utmost, your dear son, is today being taken away for execution. (2)  Well-behaved, amiable, clever, proficient in various sciences, and matchless in appearance, your Learned son is being Led away. (3)  Your family-stock is being cut off. The family-pillar is being broken up. The glorious illuminator of the family, the Light, is being extinguished. (4)  This the entirety of the heart, this the bond of joy, this the nectar to the eyes of men, is being Led away by the executioners. (5)  All this is done (to the lad); this eye is removed; this, the heart, named ’son’, been plucked out, is taken away. (6)  Therefore, quickly let an effort be made for the liberation of our son. Giving away even every possession, free both son and me. (7)  May your wishes be fulfilled; may your mind accomplish its hope. Would that I see him, your son, alive." (8) 
[37] atha divākaraḥ sārthavāhaḥ putraviyogaśokaduḥkhābhyāhato ’pi dhairyam avalaṃ(1)bya cittena kṛtakarapuṭaḥ paurān uvāca ||  bhoḥ bhoḥ paurāḥ śrūyatāṃ kathan nāma yuktaṃ bhava(2)tāmamedaṃ vyasanam upasthitam upekṣituṃ |  katham aṭavyām ivāvicārya nagarama(3)dhyena yuṣmākaṃ paśyatām eva prakāśaguṇo ’pi me kumāro vadhāya nīyate |  katham a(4)lpotsukās tiṣṭhatha |  kathaṃ pratīkāravirdhir na cintyate |  kathaṃ kumārasya muktaye na pra(5)yatnadhvam iti |  te kathayanti sārthavāha īdṛśo ’yaṃ kumāro guṇavāṃs tavaivaikasyedaṃ vyasanam api (1) tu sarveṣām evāsmākaṃ kin tūpāyan na paśyāmaḥ kumārasya pratimuktaye |  yenaiva viṣaṇṇā(2)manasas tiṣṭhāma iti |  divākaraḥ sārthavāhaḥ kathayati |  bhavantaḥ parijñāta (3) eva yuṣmābhir ayaṃ kumāro yathātyantaṃ kāruṇiko mahātmā dharmakāmaḥ sattva(4)vatsalaḥ |  cittam apy ayam īdṛśe ’kārye na samartha utpādayituṃ prāg evācari(5)tuṃ |  tataḥ kumārasya pravicāraṇārthaṃ yatna ārabhyatāṃ |  yadi kumāraḥ pravicāryate niyatam a(1)smād vyasanāt parimucyate |  yūyañ ca sādhavaḥ sarvajanasādhāraṇās tad yuṣmākaṃ vijñāpaya(2)tāṃ na kaścid doṣo dṛśyate |  nānyatra mayy anukampā darśitā bhavati |  sādhutvāt guṇā(3)nurāgitvañ ca prakāśitaṃ bhavati |  yat kāruṇyacittaṃ paryupasthāpya gatvā rā(4)jā vijñapyatāṃ | tanmantriṇo vā  kadācic ca te ’rtharucitvāt suyuktam api yuṣmadva(5)canam anyathā na manayanti |  ahañ ca putraviyogenātyantaṃ vyathitaḥ |  tataḥ sarvasvam api madīyaṃ (1) dattvā tathā prasādaḥ karaṇīyo yathā kumāraḥ pravicāryata iti | 
de nas ded dpon ñi ma bu daṅ bral ba’i sdug bsṅal gyis yid gduṅs par gyur kyaṅ brtan pas sran tshugs pa’i sems daṅ ldan pas thal mo sbyar te groṅ khyer pa rnams la smras pa |  kye kye groṅ khyer ba rnams ñon cig |ci ltar na ṅa la ’di lta bu’i sdug bsṅal ñe bar gnas pa (2) la khyed rnams btaṅ sñoms su byed pa ni rigs pa ma yin te |  ci’i phyir ’brog stoṅ pa bźin du groṅ khyer gyi dbus su ma brtags par khyed rnams kyis mthoṅ bźin du ṅa’i gźon nu yon tan gsal bar ston pa lta bu gsod pa’i phyir khyer na |  ci’i phyir sems las chuṅ bas gnas ||  ci’i (3) phyir ñe bar dbyad pa’i thabs mi sems |  ci’i phyir gźon nu thar pa’i don du brtson par mi byed |  de rnams kyis smras pa | ded dpon ’di lta bu’i gźon nu yon tan daṅ ldan pa ’di ni khyed gcig pu la ’di ltar sdug bsṅal bar ma zad kyi | gźan du na bdag cag thams cad (4) kyaṅ sdug bsṅal mod kyi | ’on kyaṅ gźon nu ’di thar bar bya ba’i thabs ma mthoṅ nas |  gaṅ ’di lta bu’i yi mug pas gnas pa yin no ||  ded dpon ñi mas smras pa |  śes ldan dag khyed rnams kyis yoṅs su śes pa ñid de | gźon nu ’di ji lta bu śin tu sñiṅ rje ba daṅ ldan ba| (5) bdag ñid che ba | chos ’dod pa | sems can thams cad la mñen gśin pa yin te |  ’dis ’di lta bu bya ba ma yin pa la ’jug pa sems kyis kyaṅ mi nus na | kun du spyod par byed pa lta smos kyaṅ ci dgos |  debs na gźon nu de slar dpyad pa’i don la ’bad pas rtsom par gyis (6) śig |  gal te gźon nu legs par dpyad na ṅes par sdug bsṅal ’di las thar bar ’gyur ro ||  khyed rnams kyaṅ dam pa skye bo thams cad la thun moṅ du gyur pa yin pas khyed rnams kyis de gsol ba la ñes par ni gaṅ yaṅ ma mthoṅ ste |  gźan du na bdag la rjes su brtse (7) ba kho nar snaṅ ba daṅ |  dam pa ñid kyis na yon tan la rjes su dga’ ba ñid ston par ’gyur gyi |  de bas na gaṅ sñiṅ rje’i sems ñe bar ’jog pas soṅ la rgyal po’am blon po la źus śig |  gal te de don la sred pa śin tu rigs pa daṅ ldan pa khyed rnams kyi tshig kyaṅ gźan (186a1) du mi ’gyur ro ||  bdag kyaṅ bu daṅ bral bas śin tu gduṅs kyis  bdag gi nor ’di thams cad kyaṅ phul la || ji ltar gźon nu legs par dpyad pa de ltar mdzod cig | 
[37] Then, the caravan leader, Divākara, though smitten by the sorrow and pain of separation from his son, having summoned all his courage with his mind, addressed the citizens, with folded palms:  "O! citizens! please listen. How, indeed, is it proper for you to disregard this impending calamity of mine?  How is my boy, though of renowned excellence, taken away for execution through the middle of the city even while you look on, as if in a forest, without investigating?  How do you remain without much anxiety?  How is it that a way of preventing (this calamity) is not thought of?  How do you not strive for the liberation of my boy?"  They replied: "Caravan leader, such is this lad possessed of excellence, that this is not a calamity to you alone, but also to us all. However, we do not see a means of setting the boy free.  Hence we remain dejected thus."  The caravan leader, Divākara, said:  "Sirs, you know very well that this boy is extremely compassionate, magnanimous, a Lover of righteousness, dear to Living beings.  He is incapable of even giving rise to the thought of such a criminal act, still less of committing it.  Therefore, please begin an effort for an investigation of the boy.  If the lad is investigated he would indeed be freed from this calamity.  You are honest and impartial to all men. Therefore, should you report (this matter), no fault whatsoever is seen.  Not otherwise, will compassion he shown towards me.  Your love, too, on account of virtue will be made manifest.  Therefore, take compassion and go, let the king or his ministers be informed.  Perhaps, being desirous of wealth they will not think otherwise of your words even as they are quite appropriate.  I am extremely distressed by the separation from my son.  Giving even all my wealth this favour should be done that the boy be properly investigated." 
[38] prajñāto ’sau sārthavāhaḥ (2) kṛtamitraś ca |  teṣu vacanāt kumāraguṇānurāgāc cābhyupagataṃ  tataḥ taiḥ pravī(3)ṇā vyavahāriṇaḥ paurikā rājakulaṃ preṣitā uktāś ca |  sa ced adya kumāraḥ (4) punar nipuṇataraṃ pravicāryate vayam api rājñaḥ suvarṇalakṣam anuprayacchāma i(5)ti |  tatas te paurikā vyavahāriṇaḥ karaṇamaṇḍapaṅgatāḥ  pracaṇḍena cāmātyena dūrata (1) eva dṛṣṭā uktāś ca bhavantaḥ kim āgamanaprayojanam iti |  tair ākhyātaṃ rājagṛhanivāsinaś ca (2) paurā evaṃ vijñapayanty ayaṃ suvarṇavarṇaḥ kumāro ’tyarthaṃ rūpaudāryasampadā yukta(3)tvān mahājanavallabhaś ced asya viyogād rājagṛhanivāsino janakasya mahatī pīḍā (4) |  dharmābhiratatvād vinayādiguṇopetatvāc cāsya na kaścid enam aparādham abhiśraddadhāti (5) |  tad vayaṃ suvarṇalakṣam anuprayacchāmaḥ |  divākaraś ca sārthavāhaḥ sa(1)rvasvam asmadvijñaptyā suvarṇavarṇaḥ kumāraḥ pratinivartya punar nipuṇataraṃ pravicāryatām  evaṃ (2) kṛte cāsmākaṃ vijñāptisākalyaṃ kṛtaṃ bhavati | rājñaś ca koṣaḥ samvarddhito (3) bhavati | 
ded dpon de ni kun gyis śes pa daṅ | mdza’ bor byas pa yod pa  de rnams kyis (2) de’i tshig daṅ | gźon nu yon tan la dga’ bas khas blaṅs so ||  de nas groṅ khyer pa de rnams kyis tha sñad la śin tu byaṅ ba’i groṅ khyer ba źig rgyal po’i pho braṅ du btaṅ ste bsgo ba |  gal te deṅ gźon nu śin tu legs par dpyad pa mdzad na bdag cag rnams kyis kyaṅ rgyal (3) po la gser sraṅ ’bum dbul lo ||  de nas tha sñad la byaṅ ba’i groṅ khyer ba źal che’i gnas su soṅ ba daṅ |  blon po rab gtum gyis ’oṅ ba riṅ po nas mthoṅ ste smras pa | śes ldan dag khyed ’dir ’oṅs pa’i dgos pa ci yod |  des smras pa | rgyal po’i khab na gnas (4) pa’i groṅ khyer pa rnams ’di skad du źu ba gsol to || gźon nu gser mdog ’di ni śin tu gzugs phun sum tshogs pa rgya chen po daṅ ldan pa | skye bo maṅ po’i yid du ’oṅ ba lags pa las de daṅ bral ba rgyal po’i khab na gnas pa’i skye bo tshogs śas cher sdug bsṅal bar gyur (5) pa daṅ |  ’di ni rtag tu chos la mṅon par dga’ ba’i phyir daṅ | dul ba la sogs pa’i yon tan daṅ ldan pas sdig pa’i ñes pa gaṅ la yid mṅon par dga’ ba ma lags te |  da bdag cag rnams gser sraṅ ’bum ’bul la |  ded dpon ñi ma’i nor thams cad kyaṅ ’bul bar (6) bdag cag rtsol gyis gźon nu gser mdog slar bzlog pa la śin tu legs par dpyad nas sbyar du gsol |  de ltar mdzad na ni bdag cag rnams kyis gsol ba yaṅ ’bras bu daṅ bcas par ’gyur la | rgyal po’i baṅ mdzod kyaṅ ’phel bar ’gyur ro || 
[38] That caravan leader was well-known and was one that had made friends.  As it was his bidding, and on account of their love for virtues of the boy, they agreed.  Then, they dispatched citizens, clever men of business, to the royal palace, telling them:  "If this boy is again investigated more thoroughly, today, we too shall give the king a 100,000 of gold?"  Then those citizens, men of business, departed for the hall of justice.  They were observed even from a distance by the minister Pracaṇḍa and told: "Sirs, what is the reason for your arrival?"  They replied: "The citizens residing in Rājagṛha request thus: "As this boy, Suvarṇavarṇa, is dear to the populace - on account of being excessively endowed with an excellence of nobility of figure, great is the suffering of the mass of people inhabiting Rājagṛha on account of their separation from him.  Because of his constant delight in righteousness and his being endowed with virtues such as discipline, no one will credit this crime to him.  Therefore, we will give a 100,000 of gold and the caravan leader Divākara will give all his wealth.  At our request let the boy Suvarṇavarṇa be brought back and again investigated thoroughly.  When this is done our request will have been fruitful and the king’s treasury augmented." 
[39] pracaṇḍo ’mātyaḥ śrutvā ruṣitaḥ kathayati |  bhavantaḥ kim atra na vicāri(4)taṃ yad bhūyo vicāryate yac ca kathayata rājakośa eṣa saṃvarddhito bhavatīti |  (5) tata kiṃ vayam anyāyopāttair dravyai rājakośaṃ samvarddhayiṣyāmaḥ |  na ca yuṣmābhī rājño (1) ’bhiprāyo ’vabuddhaḥ |  sarvathā yūyam avaśyaṃ vaiśālakānāṃ prayogeṇāsya rājño ’nartha(2)ṅ karttukāmā yenaivam upāyenāsya rājño ’varṇaṃ niścārayitum icchatha |  anyāya(3)kāry eva rājā yad evam avicāryaṃ janapadaṃ vināśayatīti |  tena te nirbhartsitāḥ (4) |  sa tān nirbhartsayitvā catvāro ’sya kṛtāntapuruṣasadṛśāḥ santi manuṣyā (5) atiraudrakarmāṇaḥ satatābhyāsavaśān nirghṛṇīkṛtasantānā niṣkaruṇās tān āhūya ka(1)thayati |  gacchata śīghraṃ vadhyaghātakān adhitiṣṭhata |  asmādvacanācca vaktavyā śīghram enaṃ naga(2)rān niṣkāsya yathā sandiṣṭena vidhinā praghātayata |  na ca yuṣmābhir māṃ muktvā rājānam vā(3)nayasya kasyacid vacanenāyaṃ moktavyaḥ |  evaṃ hi kurvatāṃ śreyo ’nyathāhaṃ bhavatā(4)m mahāmarāryādābandaṅ karomīti |  evaṃ svāminn iti te rājapuruṣās tasya pratiśrutya (5) khaḍgapāṇayaḥ saṃprasthitās | 
blon po rab gtum gyis thos (7) nas khros te smras pa |  śes ldan ’di ci źig ma brtags pa yod nas gaṅ la slar dpyad par bya | rgyal po’i baṅ mdzod rgyas par ’gyur ro źes gaṅ źig smra na |  de yaṅ ci ded kyi rigs pa daṅ mi ldan par bsags pa’i nor gyis rgyal po’i baṅ mdzod ’phel bar bya’am |  khyed rnams (186b1) kyis rgyal po’i dgoṅs pa yaṅ mi śes te |  gaṅ ’di ltar thabs ’di lta bus rnam pa thams cad du yaṅs pa can gyi groṅ khyer gyi mi rnams kyis thabs kyi sbyor bas ṅes par rgyal po la gnod pa chen po byed par ’dod pa yin te |  ’di ltar ma brtags par skye bo rnams log par byed pas (2) rgyal po ni mi rigs par byed pa ñid yin no źes rgyal po’i grags pa ma yin pa sgrogs par ’dod pa yin no smras te |  des de tshar bcad do ||  tshar gcad nas ga śin rje’i skyes bu daṅ ’dra ba’i mi śin tu yaṅ drag po’i las can rtag tu goms pa’i dbaṅ gis rgyud sñiṅ rje med par byas pa (3) brtse ba med pa bźi źig yod de | de rnams bos nas smras pa |  myur bar soṅ la gsod ma pa rnams bskul źiṅ  ṅa’i tshig kyaṅ ’di skad du ’di groṅ khyer nas myur du thon la ji ltar bsgo ba’i las kyis sod cig |  khyed rnams kyis ṅa’am rgyal po’i luṅ ma gtogs pa gźan gaṅ gi (4) tshig kyaṅ ma btaṅ cig |  de ltar byas na legs kyi gźan du byas naṅs khyed rnams chad pa chen pos gcad bar bya’o smros śig |  des kyaṅ rgyal po de ltar bgyi’o źes smras te | rgyal po’i skyes bu de dag de’i tshig mñan nas lag tu ral gri thogs te chas so || 
[39] The minister, Pracaṇḍa, having heard it became angry and said:  "What has not been investigated in this matter that it has to be investigated again, and that you should say the royal treasury will be augmented?  How is it that we would augment the royal treasury with wealth illegitimately obtained?  Nor have you understood the wish of the king.  In every way, making use of the people of Vaiśālī, you are surely desirous of doing harm to this king in that by this plan you wish to utter blame of this king, saying  "The king indeed acts unlawfully since by not investigating, he destroys the people".  He rebuked them and having done so  - he had four men like the servants of Yama, of very dreadful deeds, of pitiless disposition on account of constant habit, and devoid of compassion - he summoned them and said:  "Go quickly, supervise the executioners,  and address them in my name saying: "Quickly drive him out from the city and execute him in the stipulated manner.  Nor is he to be released at the request of anyone other than myself or the king.  It will be good for you to act accordingly, otherwise I shall inflict severe punishment upon you".  Those royal servants having assured him saying "It shall be so", set out, sword in hand. 
[40] te vadhyaghātakā vyākṣepaśatāni kurvāṇāḥ śainaḥ śainaḥ suvarṇa(1)varṇaṃ kumāraṃ rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvayantaḥ paribhrāmayanto  ’ho vata kumārasya (2) kecit mocayitāro bhaviṣyanty apy evaṃ vayam īdṛśam akāryaṃ na kurma iti |  te rā(3)japuruṣā nikṛṣṭakhaḍgapāṇayas samprāptā tais teṣām vadhyaghātakānāṃ yathā sa(4)ndiṣṭam ākhyātaṃ |  uktāś ca yady enaṃ śīghraṃ nagarān niṣkrāmya yathā sandiṣṭena vidhinā na (5) praghātayata | vayaṃ yuṣmān sāmpratam eva praghātayāma iti |  te tān atisekanikṛṣṭān (1) khaḍgavyagraṣṭān yamapuruṣān ivālokya saṃtrastās tato maraṇabhayabhītāś cintayituṃ pravṛttāḥ  (2) hā kaṣṭaṃ na kenacit kumārasya paritrāṇaṃ kṛtaṃ | sāṃpratam asmābhir eva praghāta(3)yitavyo bhaviṣyatīti |  bāṣpāmbupariplutekṣaṇais tai rājapuruṣair adhiṣṭhitāḥ (4) suvarṇavarṇaṃ nagarān niṣkrāmayitum ārabdhāḥ | 
gsod ma pa de (5) rnams kyaṅ phyi śol gyi thabs brgya sñed byed ciṅ dal bus dal bus gźon nu gser mdog lam po che daṅ | tshoṅ ’dus daṅ | bźi mdo daṅ | sum mdo rnams su sgra sgrogs śiṅ yoṅs su bskor te |  kye ma kyi hud gźon nu ni gtoṅ bar su źig byed par ’gyur | bdag cag (6) kyaṅ ’de lta bu’i bya ba ma yin pa mi byed pa su źig sgrub par ’gyur źes smras so ||  rgyal po’i skyes bu de dag kyaṅ ral gri phyuṅ ba lag na thogs te phyin nas des gsod ma pa de rnams la des ji ltar bsgo ba de ltar smras so ||  ’di skad ces kyaṅ smras te | gal te ’di myur bar groṅ (7) khyer las bton te | ji ltar bsgo ba bźin du ma bsad na ṅed kyis khyed cag ’phral dugs da par bya’o ||  de rnams kyis śin tu yaṅ sdug ciṅ ra la gri phyuṅ ba lag na thogs pa ga śin rje’i skyes bu daṅ mtshuṅs pa de la bltas nas kun du skrag par gyur to || de nas ’chi bas ’jigs (187a1) skrag pas sems pa la źugs te |  kyi hud sus kyaṅ gźon nu’i skyabs ma byas pa ni sdug bsṅal lo || bdag cag rnams kyaṅ ’dis ’phral du gsod par ’gyur ro sñam nas  mchims kheṅs pa’i mig daṅ | rgyal po’i skyes bu de rnams kyis sruṅ bźin du gźon nu gser mdog (2) groṅ khyer nas phyuṅ bar brtsams pa daṅ | 
[40] The executioners [in the meantime], making hundreds of excuses, were quite slowly wandering along proclaiming the lad Suvarṇavarṇa as to his crime and punishment in the carriage-roads, streets, junctions and cross-roads, and thinking:  "Ah, alas! would that there were some rescuers of the lad and thus would that we not commit a crime such as this."  Then, those royal servants arrived, drawn sword in hand, and spoke to the executioners as directed.  They added: "If you do not quickly drive him out from the city and execute him in the stipulated manner, we shall execute you immediately".  Having Looked at them that were very fierce, with drawn swords ready in their hands, and that were like the servants of Yama, they became terrified; then, frightened by the fear of death, they began to reflect:  "Ah! Alas! no one has rescued the lad, now he will have to be executed by us."  Their eyes overflowing with the water of tears and supervised by those royal servants, they began to drive the lad, Suvarṇavarṇa, out from the city. 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login